TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApGS 
Āpastamba-Gr̥hya-Sūtra


On the basis of the edition by
U.C. Pandey,
Āpastamba-Gr̥hya-Sūtra,
Varanasi: Chowkhamba Sanskrit Series Office, 1971

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]




Patala: 1 
atʰa pratʰamaḥ paṭalaḥ

Khanda: 1 
pratʰamaḥ kʰaṇḍaḥ


Sentence: 1    
atʰa karmāṇyācārādyāni gr̥hyante \ 1 \
Sentence: 2    
udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi \ 2 \
Sentence: 3    
yajñopavītinā \ 3 \
Sentence: 4    
pradakṣiṇam \ 4 \
Sentence: 5    
purastādudagvopakramaḥ \ 5 \
Sentence: 6    
tatʰā 'pavargaḥ \ 6 \
Sentence: 7    
aparapakṣe pitryāṇi \ 7 \
Sentence: 8    
prācīnāvītinā \ 8 \
Sentence: 9    
prasavyam \ 9 \
Sentence: 10    
dakṣiṇato 'pavargaḥ \10\
Sentence: 11    
nimittāvekṣāṇi naimittikāni \11\
Sentence: 12    
agnimidʰvā prāgagrairdarbʰairagniṃ paristr̥ṇāti \12\
Sentence: 13    
prāgudagagrairvā \13\
Sentence: 14    
dakṣiṇāgraiḥ pitryeṣu \14\
Sentence: 15    
dakṣiṇāprāgagrairvā \15\
Sentence: 16    
uttareṇāgniṃ darbʰāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni \16\
Sentence: 17    
sakr̥deva manuṣyasaṃyuktāni \17\
Sentence: 18    
ekaikaśaḥ pitr̥saṃyuktāni \18\
Sentence: 19    
pavitrayossaṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm \19\
Sentence: 20    
apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābʰyāṃ pavitrābʰyāṃ trirutpūya samaṃ prāṇairhr̥tvottareṇāgniṃ darbʰeṣu sādayitvā darbʰaiḥ praccʰādya \20\
Sentence: 21    
brāhamaṇaṃ dakṣiṇato darbʰeṣu niṣādya \21\
Sentence: 22    
ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyāmājyastʰālyāmājyaṃ nirupyodīco 'ṅgārānnirūhya teṣvadʰiśritya jvalatā 'vadyutya dve darbʰāgre pratyasya triḥ paryagni kr̥tvodagudvāsyāṅgārānpratyūhyodagagrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya pavitre anuprahr̥tya \22\


Sentence: col. 
ityāpastambīye gr̥hyapraśne pratʰamaḥ kʰaṇḍaḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.