TITUS
Black Yajur-Veda: Apastamba-Grhya-Sutra
Part No. 2
Previous part

Khanda: 2 
dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    yena juhoti tadagnau pratitapya darbʰaiḥ saṃmr̥jya punaḥ pratitapya prokṣya nidʰāya darbʰānadbʰissaṃspr̥śyāgnau praharati \ 1 \
Sentence: 2    
śamyāḥ paridʰyartʰe vivāhopanayanasamāvartanasīmantacaulagodānaprāyaścitteṣu \ 2 \
Sentence: 3    
agniṃ pariṣiñcatyadite 'numanyasveti dakṣiṇataḥ prācīnamanumate 'mumanyasveti paścādudīcīnaṃ sarasvate 'numanyasvetyuttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam \ 3 \
Sentence: 4    
paitr̥keṣu samantameva tūṣṇīm \ 4 \
Sentence: 5    
idʰmamādʰāyāgʰārāvāgʰārayati darśapūrṇamāsavattr̥ṣṇīm \ 5 \
Sentence: 6    
atʰājyabʰāgau juhotyagnaye svāhetyuttarārdʰapūrvārdʰe somāya svāheti dakṣiṇārdʰapūrvārdʰe samaṃ pūrveṇa \ 6 \
Sentence: 7    
yatʰopadeśaṃ pradʰānāhutīrhutvā jayābʰyātānānrāṣṭrabʰr̥taḥ prājāpatyāṃ vyāhr̥tīrvihr̥tāḥ sauviṣṭakr̥tīmityupajuhoti yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \ agniṣṭakr̥tsviṣṭakr̥dvidvāntsarva sviṣṭaṃ suhutaṃ karotu svāheti \ 7 \
Sentence: 8    
pūrvavatpariṣecanamanvamam̐ stʰāḥ prāsāvīriti mantrasannāmaḥ \ 8 \
Sentence: 9    
laukikānāṃ pākayajñaśabdaḥ \ 9 \
Sentence: 10    
tatra brāhmaṇāvekṣo vidʰiḥ \10\
Sentence: 11    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥tyācāmati nirleḍʰīti \11\
Sentence: 12    
sarvar̥tavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgʰam \12\
Sentence: 13    
sarvāṇi puṇyoktāni nakṣatrāṇi \13\
Sentence: 14    
tatʰā maṅgalāni \14\
Sentence: 15    
āvr̥taścāstrībʰyaḥ pratīyeran \15\
Sentence: 16    
invakābʰiḥ prasr̥jyante te varāḥ pratinanditāḥ \16\


Sentence: col. 
ityāpastambīye gr̥hyapraśne dvitīyaḥ kʰaṇḍaḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.