TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 3
Previous part

Paragraph: 3 
Sentence: 1    samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣanyāvaccikīrṣettāvatīṃ pārśvamānīṃ kr̥tvā yadadʰikaṃ syāttadyatʰā yogamupadadʰyāt \1\
Sentence: 2    
caturaśraṃ maṇḍalaṃ cikīrṣanmadʰyātkotyāṃ nipātayet \ pārśvataḥ parikr̥ṣyātiśayatr̥tīyena saha maṇḍalaṃ parilikʰet \ nityā maṇḍalam \ yāvaddʰīyate tāvadāgantu \2\
Sentence: 3    
maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambʰaṃ pañcadaśabʰāgānkr̥tvā dvāvuddʰaret \ trayodaśāvaśiṣyante \ sānityā caturaśram \3\
Sentence: 4    
pramāṇena pramāṇaṃ vidʰīyate \4\
Sentence: 5    
caturaśramādeśādanyat \5\
Sentence: 6    
dvābʰyāṃ catvāri \ tribʰirnava \6\
Sentence: 7    
yāvatpramāṇā rajjustāvatastāvato vargān karoti tatʰopalabdʰiḥ \7\
Sentence: 8    
adʰyardʰapuruṣā rajjurdvau sapādau karoti \ ardʰatr̥tīyapuruṣā ṣaṭ sapādān \8\
Sentence: 9    
atʰātyanta pradeśaḥ \ yāvatā yāvatā 'dʰikena parilikʰati tatpārśvayorupadadʰāti \ yacca tena caturaśraṃ kr̥yate tatkoṭyām \9\
Sentence: 10    
ardʰapramāṇena pādapramāṇaṃ vidʰīyate \ ardʰasya dvipramāṇāyāḥ pādapūraṇatvāt \ tr̥tīyena navamī kalā \10\ \\3\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.