TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApSlbS 
Āpastamba-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]

[The division into paragraphs and sentences is similar to that used in the edition by A. Bürk, ZDMG 55, 543 ff.]



Paragraph: 1 
Sentence: 1    
vihārayogānvyākʰyāsyāmaḥ \1\
Sentence: 2    
yāvadāyāmaṃ pramāṇam tadardʰamabʰyasyāparasmiṃstr̥tīye ṣaḍbʰāgone lakṣmaṇaṃ karoti \ pr̥ṣṭʰyāntayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ evamuttarato viparyasyetarataḥ \ sa samādʰiḥ \ tannimitto nirhāso vivr̥ddʰirvā \2\
Sentence: 3    
āyāmaṃ vābʰyasyāgantucaturtʰamāyāmasyākṣṇayārajjuḥ tiryaṅmānīśeṣaḥ \ vyākʰyātaṃ viharaṇam \3\
Sentence: 4    
dīrgʰasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karoti \ tābʰirjñeyābʰiruktaṃ viharaṇam \4\
Sentence: 5    
caturaśrasyākṣṇayārajjurdvistāvatīṃ bʰūmiṃ karoti \ samasya dvikaraṇī \5\
Sentence: 6    
pramāṇaṃ tr̥tīyena vardʰayettacca caturtʰenātmacatustriṃśonena saviśeṣaḥ \6\
Sentence: 7    
atʰāparam \ pramāṇamātrīṃ rajjumubʰayataḥ pāśāṃ karoti \ madʰye lakṣaṇamardʰamadʰyayośca pr̥ṣṭʰyāyāṃ rajjumāyamya pāśayorlakṣaṇeṣviti śaṅkūnnihatyopāntyayoḥ pāśau pratimucya madʰyamena lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ madʰyame pāśau pratimucya uparyupari nimittaṃ madʰyamena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nihanti \ tasminpāśaṃ pratimucya pūrvasminnitaraṃ madʰyamena lakṣaṇena dakṣiṇamaṃsamāyaccʰet \ unmucya pūrvasmādaparasminpratimucya madʰyamenaiva lakṣaṇena dakṣiṇāṃ śroṇīmāyaccʰet \ evamuttarau śroṇyaṃsau \7\ \\1\\

Paragraph: 2 
Sentence: 1    
atʰāparoyogaḥ \ pr̥ṣṭʰyāntayormadʰye ca śaṅkūnnihatyārdʰe tadviśeṣamabʰyasya lakṣaṇaṃ kr̥tvārdʰamāgamayet \ antayoḥ pāśau kr̥tvā madʰyame saviśeṣaṃ paratimucya pūrvasminnitaraṃ lakṣaṇena dakṣiṇamaṃsamāyaccʰet \ unmucya pūrvasmādaparasminpratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇīmāyaccʰet \ evamuttarau śroṇyaṃsau \1\
Sentence: 2    
pramāṇaṃ tiryagdvikaraṇyāyāmastasyākṣṇayārajjustrikaraṇī \2\
Sentence: 3    
tr̥tīyakaraṇyetena vyākʰyāta \ vibʰāgastu navadʰā \3\
Sentence: 4    
tulyayoścaturaśrayoruktassamāsaḥ \ nānā pramāṇayoścaturaśrayossamāsaḥ \ hrasīyasaḥ karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasyākṣṇayārajjurubʰe samasyati \ taduktam \4\
Sentence: 5    
caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettasya karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasya pārśvamānīmakṣṇayetaratpārśvamupasaṃharet \ yatra nipatettadapaccʰindyāt \ cʰinnayā nirastam \5\
Sentence: 6    
upasaṃhr̥tā akṣṇayārajjussā catuṣkaraṇī cʰinnā cetarā ca yatpr̥tʰagbʰūte kurutaḥ tadubʰayaṃ karoti \ tiryaṅmānī puruṣaṃ śeṣastrīn \ taduktam \6\
Sentence: 7    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣantiryaṅmānyā apaccʰidya śeṣaṃ vibʰajyobʰayata upadadʰyāt \ kʰaṇḍamāgantunā saṃpūrayet \ tasya nirhāra uktaḥ \7\ \\2\\

Paragraph: 3 
Sentence: 1    
samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣanyāvaccikīrṣettāvatīṃ pārśvamānīṃ kr̥tvā yadadʰikaṃ syāttadyatʰā yogamupadadʰyāt \1\
Sentence: 2    
caturaśraṃ maṇḍalaṃ cikīrṣanmadʰyātkotyāṃ nipātayet \ pārśvataḥ parikr̥ṣyātiśayatr̥tīyena saha maṇḍalaṃ parilikʰet \ nityā maṇḍalam \ yāvaddʰīyate tāvadāgantu \2\
Sentence: 3    
maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambʰaṃ pañcadaśabʰāgānkr̥tvā dvāvuddʰaret \ trayodaśāvaśiṣyante \ sānityā caturaśram \3\
Sentence: 4    
pramāṇena pramāṇaṃ vidʰīyate \4\
Sentence: 5    
caturaśramādeśādanyat \5\
Sentence: 6    
dvābʰyāṃ catvāri \ tribʰirnava \6\
Sentence: 7    
yāvatpramāṇā rajjustāvatastāvato vargān karoti tatʰopalabdʰiḥ \7\
Sentence: 8    
adʰyardʰapuruṣā rajjurdvau sapādau karoti \ ardʰatr̥tīyapuruṣā ṣaṭ sapādān \8\
Sentence: 9    
atʰātyanta pradeśaḥ \ yāvatā yāvatā 'dʰikena parilikʰati tatpārśvayorupadadʰāti \ yacca tena caturaśraṃ kr̥yate tatkoṭyām \9\
Sentence: 10    
ardʰapramāṇena pādapramāṇaṃ vidʰīyate \ ardʰasya dvipramāṇāyāḥ pādapūraṇatvāt \ tr̥tīyena navamī kalā \10\ \\3\\

Paragraph: 4 
Sentence: 1    
agnyādʰeyike vihāre gārhapatyāhavanīyayorantarāle vijñāyate \ aṣṭāsu prakrameṣu brāhamaṇo 'gnimādadʰīta \ ekādaśasu rājanyaḥ \ dvādaśasu vaiśyaḥ \1\
Sentence: 2    
caturviṃśatyāmaparimite yāvatā cakṣuṣā manyate tasmānnātidūramādʰeya iti sarveṣāmaviśeṣeṇa śrūyate \2\
Sentence: 3    
dakṣiṇataḥ purastādvitr̥tīyadeśe gārhapatyasya nedīyasi dakṣiṇāgnervijñāyate \3\
Sentence: 4    
gārhapatyāhavanīyayorantarālaṃ pañcadʰā ṣaḍdʰā saṃvibʰajya ṣaṣṭʰaṃ saptamaṃ bʰāgamāgantumupasamasya samaṃ traidʰaṃ vibʰajyāparasmiṃstr̥tīye lakṣaṇaṃ kr̥tvā gārhapatyāhavanīyayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ taddakṣiṇāgnerāyatanam \ śrutisāmartʰyāt \4\
Sentence: 5    
yajamānamātrī prācyaparimitā yatʰāsannāni havīṃṣi saṃbʰavedevaṃ tiraścīprāñcau vedyaṃsāvunnayati \ pratīcī śroṇī \ purastādaṃhīyasī paścātpratʰīyasī madʰye saṃnatataraivamiva hi yoṣeti dārśikyā vedervijñāyate \5\
Sentence: 6    
apareṇāhavanīyaṃ yajamānamātraṃ dīrgʰacaturaśraṃ vihr̥tya tāvatīṃ rajjumabʰyasya madʰye lakṣaṇaṃ kr̥tvā dakṣiṇayoḥ śroṇyaṃsayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ nimitte rajjuṃ niyamyāntau samasyet \ dakṣiṇāyāḥ śroṇerdakṣiṇamaṃsamālikʰet \ evamuttarataḥ tiryaṅmānīṃ dviguṇāṃ tatʰā kr̥tvā paścātpurastāccopalikʰet \ vimitāyāṃ purastāt pārśvamānyā upasaṃharet \ śrutisāmartʰyāt \6\ \\4\\

Paragraph: 5 
Sentence: 1    
triṃśatpadāni prakramā paścāttiraścī bʰavati ṣaṭtriṃśatprācī caturviṃśatiḥ purastāttiraścīti saumikyā vedervijñāyate \1\
Sentence: 2    
ṣaṭtriṃśikāyāmaṣṭādaśopasamasya aparasmādantāddvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ pr̥ṣṭʰyāntayorantau niyamya pañcadaśikena dakṣiṇāpāyamya śaṅkuṃ nihantyevamuttarataste śroṇī \ viparyasyāṃsau pañcadaśike naivāpāyamya dvādaśike śaṅkuṃ nihanti \ evamuttaratastāvaṃsau \ tadekarajjvā viharaṇam \2\
Sentence: 3    
trikacatuṣkayoḥ pañcikā 'kṣṇayārajjuḥ \ tābʰistrirabʰyastābʰiraṃsau \ caturabʰyastābʰiḥ śroṇī \3\
Sentence: 4    
dvādaśikapañcikayostrayodaśikā 'kṣṇayārajjuḥ tābʰiraṃsau dvirabʰyastābʰiḥ śroṇī \4\
Sentence: 5    
pañcadaśikāṣṭikayoḥ saptadaśikā 'kṣṇayārajjuḥ tābʰiḥ śroṇī \ dvādaśikapañcatriṃśikayossaptatriṃśikā 'kṣṇayārajjuḥ tābʰiraṃsau \5\
Sentence: 6    
etāvanti jñeyāni vediviharaṇāni bʰavanti \6\
Sentence: 7    
aṣṭāviṃśatyūnaṃ padasahasraṃ mahāvediḥ \ dakṣiṇasmādaṃsāddvādaśasu dakṣiṇasyāṃ śroṇyāṃ nipātayet \ cʰedaṃ viparyasyetarata upadadʰyāt \ dīrgʰacaturaśrā \ tatʰā yuktāṃ saṃcakṣīta \7\
Sentence: 8    
saumikyā veditr̥tīye yajeteti sautrāmaṇyā vedervijñāyate \ prakramasya tr̥tīyakaraṇīprakramastʰānīyā bʰavati \ trikaraṇyā aṣṭika daśike tiryaṅmānyau dvādasikā pr̥ṣṭʰyā \ trīṇi caturviṃśāni padaśatāni sautrāmaṇikī vediḥ \8\ \\5\\

Paragraph: 6 
Sentence: 1    
dvistāvā vedirbʰavatītyaśvamedʰe vijñāyate \ prakramasya dvikaraṇī prakramastʰānīyā bʰavati \1\
Sentence: 2    
prakramo dvipadastripado \ prakrame yatʰākāmī śabdārtʰasya viśayitvāt \ yajamānasyādʰvaryorvā \ eṣa hi ceṣṭānāṃ kartā bʰavati \2\
Sentence: 3    
ratʰamātrī niruḍʰapaśubandʰasya vedirbʰatīti vijñāyate \ tatra kʰalvāhūratʰākṣamātrī paścāttiryagīṣayā prācī \ vipatʰayugena purastāt \ yāvatā bāhye cʰidre \3\
Sentence: 4    
tadekarajjvoktam \ pañcadaśikenaivāpāyamyārdʰākṣeṇārdʰayugeneti śroṇyaṃsānnirharet \4\
Sentence: 5    
atʰāpyudāharanti \ aṣṭāśītiśatamīṣā tiryagakṣaścatuśśataṃ ṣaḍaśītiryugaṃ cāsya sa ratʰaścāraṇa ucyate \ iti ratʰaparimāṇam \5\
Sentence: 6    
aratnibʰirvā caturbʰiḥ paścāt ṣaḍbʰiḥ prācī tribʰiḥ purastāt \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamya dvābʰyāmadʰyardʰeneti śroṇyaṃsānnirharet \6\
Sentence: 7    
yajamānamātrī catuḥsraktirbʰavatīti paitr̥kyā vedervijñāyate \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰena tataśśroṇyaṃsānnirharet \7\
Sentence: 8    
daśapadottara vedirbʰavatīti some vijñāyate \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰena tataśśroṇyaṃsānnirharet \8\
Sentence: 9    
tāṃ yugena yajamānasya padairvimāya śamyayā parimimīte \9\
Sentence: 10    
pade yuge 'ratnāviyati śamyāyāṃ ca mānārtʰeṣu yatʰākāmī śabdārtʰasya viśayitvāt \10\
Sentence: 11    
vimitāyāṃ purastātpārśvamānyā vupasaṃharet \ śrutisāmartʰyāt \11\ \\6\\

Paragraph: 7 
Sentence: 1    
navāratni tiryaksaptaviṃśatirudagāyatamiti sadaso vijñāyate \ aṣṭādaśetyekeṣām \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰapañcamaiḥ śroṇyaṃsānnirharet \1\
Sentence: 2    
prādeśamukʰāḥ prādeśāntarālā bʰavantītyuparavāṇāṃ vijñāyate \ aratnimātraṃ caturaśraṃ vihr̥tya sraktiṣu śaṅkūnnihatyārdʰaprādeśena taṃ parilikʰet śrutisāmartʰyāt \2\
Sentence: 3    
vyāyāmamātrī bʰavatīti gārhapatyacitervijñāyate \ caturaśretyekeṣām \ parimaṇḍaletyekeṣām \3\
Sentence: 4    
karaṇaṃ vyāyāmasya tr̥tīyāyāmaṃ saptamavyāsaṃ kārayet \ ekaviṃśatirbʰavanti \ prāgāyamaḥ pratʰame prastāre 'parasminnudagāyāmāḥ \4\
Sentence: 5    
maṇḍalāyāṃ mr̥do dehaṃ kr̥tvā madʰye śaṅkuṃ nihatyārdʰavyāyāmena saha maṇḍalaṃ parilikʰet \ tasminścaturaśramavadadʰyādyāvatsaṃbʰavettannavadʰā vyavalikʰya traidʰamekaikaṃ pradʰikaṃ vibʰajet \5\
Sentence: 6    
upadʰāne caturaśrasyāvāntaradeśānprati sraktīssaṃpādayet \ madʰyānītarasminprastāre \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \6\
Sentence: 7    
piśīlamātrā bʰavantīti dʰiṣṇyānāṃ vijñāyate \ caturaśrā ityekeṣām \ parimaṇḍalā ityekeṣām \7\
Sentence: 8    
mr̥do dehānkr̥tvā āgnīdʰrīyaṃ navadʰā vyavalikʰya ekasyāsstʰāne 'śmānamupadadʰyāt \ yatʰāsaṃkʰyamitarānvyavalikʰya yatʰāyogamupadadʰyāt \8\ \\7\\

Paragraph: 8 
Sentence: 1    
bʰavatīva kʰalu eṣa yo 'gniṃ cinuta iti vijñāyate \ vayasāṃ eṣa pratimayā cīyata ityākr̥ticodanā pratyakṣavidʰānādvā \1\
Sentence: 2    
yāvadāmnātena veṇunā catura ātmani puruṣānavamimīte \ puruṣaṃ dakṣiṇe pakṣe puruṣaṃ puccʰe puruṣamuttare \ aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ vardʰayati \ evamuttarata uttaram \ prādeśena vitastyā paścāt puccʰam \2\
Sentence: 3    
ekavidʰaḥ pratʰamo 'gnirdvividʰaḥ dvitīyastrividʰastr̥tīyaḥ \ ta evameva ādyantyaikaśatavidʰāt \3\
Sentence: 4    
tadu ha vai saptavidʰameva cinvīta \ saptavidʰo vāva prakr̥to 'gniḥ \ tata ūrdʰvamekottarāniti vijñāyate \4\
Sentence: 5    
ekavidʰaprabʰr̥tīnāṃ na pakṣapuccʰāni bʰavanti \ saptavidʰavākyaśeṣatvāccʰrutivipratiṣedʰācca \5\
Sentence: 6    
aṣṭavidʰaprabʰr̥tīnāṃ yadanyatsaptabʰyastatsaptadʰā vibʰajya pratipuruṣamāveśayet \ ākr̥tivikārasyāśrutatvāt \6\
Sentence: 7    
puruṣamātreṇa vimimīte veṇunā vimimīte iti vijñāyate \7\ \\8\\

Paragraph: 9 
Sentence: 1    
yāvānyajamāna ūrdʰvabāhustāvadantarāle venoścʰidre karoti madʰye tr̥tīyam \ apareṇa yūpāvaṭadeśamanupr̥ṣṭʰyaṃ veṇuṃ nidʰāya cʰidreṣu śaṅkūnnihatya unmucyāparābʰyāṃ dakṣiṇāprākparilikʰedantāt \ unmucya pūrvasmādaparasmin pratimucya dakṣiṇā pratyakparilikʰedantāt \ unmucya veṇuṃ madʰyame śaṅkāvantyaṃ veṇoścʰidraṃ pratimucyoparyuparilekʰāsamaraṃ dakṣiṇā veṇuṃ nidʰāyāntye cʰidre śaṅkuṃ nihatya tasminmadʰyamaṃ veṇoścʰidraṃ pratimucya lekʰāntayoritare pratiṣṭʰāpya cʰidrayośśaṅkū nihanti \ sa puruṣaścaturaśraḥ \1\
Sentence: 2    
evaṃ pradakṣiṇaṃ catura ātmani puruṣānavamimīte \ puruṣaṃ dakṣiṇe pakṣe puruṣaṃ puccʰe puruṣamuttare \ aratninā dakṣiṇato dakṣiṇamityuktam \2\
Sentence: 3    
pr̥ṣṭʰyāto puruṣamātrasyākṣṇayā veṇuṃ nidʰāya pūrvasminnitaram \ tābʰyāṃ dakṣiṇaṃ aṃsaṃ nirharet \ viparyasya śroṇī \ pūrvavaduttaramaṃsam \3\
Sentence: 4    
rajjvā vimāyottaravedinyāyena veṇunā vimimīte \4\
Sentence: 5    
sapakṣapuccʰeṣu vidʰābʰyāse 'pacaye ca vidʰāsaptamakaraṇīṃ puruṣastʰānīyāṃ kr̥tvā viharet \5\
Sentence: 6    
karaṇānīṣṭakānāṃ puruṣasya pañcamena kārayet \ tāsāmevaikato 'dʰyardʰāstaddvitīyam \ paruṣasya pañcamo bʰāga ekataḥ prādeśa ekataḥ tattr̥tīyam \ sarvataḥ prādeśastaccaturtʰam \ samacaturaśrāḥ pañcadaśabʰāgīyāstatpañcamam \6\
Sentence: 7    
ūrdʰvapramāṇamiṣṭakānāṃ jānoḥ pañcamena kārayedardʰena nākasadāṃ pañcacoḍānāṃ ca \7\
Sentence: 8    
yatpacyamānānāṃ pratihraseta purīṣeṇa tatsaṃpūrayedaniyataparimāṇatvāt purīṣasya \8\ \\9\\

Paragraph: 10 
Sentence: 1    
upadʰāne 'dʰyardʰā daśa purastāt pratīcīrātmanyupadadʰāti \ daśa paścātprācīḥ \ pañca pañca pakṣāgrayoḥ \ pakṣāpyayayośca viśayāḥ tāsāmardʰeṣṭakāmātrāṇi pakṣayorbʰavanti \ pañca pañca puccʰaparśvayordakṣiṇā \ udīcīśca \1\
Sentence: 2    
puccʰe prādeśamupadʰāya sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \2\
Sentence: 3    
pañcadaśabʰāgīyābʰiḥ saṃkʰyāṃ pūrayet \3\
Sentence: 4    
aparasminprastāre 'dʰyardʰā daśa dakṣiṇata udīcīrātmanyupadadʰāti \ daśottarato dakṣiṇā \ yatʰā pratʰame prastāre pakṣau tatʰā puccʰam \ yatʰā puccʰaṃ tatʰā pakṣau \ viparītā apyaye \4\
Sentence: 5    
sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \5\
Sentence: 6    
pañcadaśabʰāgīyābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīṣet \6\
Sentence: 7    
pañca citayo bʰavanti \ pañcabʰiḥ purīṣairabʰyūhatīti purīṣāntā citiḥ artʰāntaratvātpurīṣasya \7\
Sentence: 8    
jānudagʰnaṃ sāhasraṃ cinvīta pratʰamaṃ cinvānaḥ \ nābʰidagʰnaṃ dviṣāhasraṃ dvitīyamāsyadagʰnaṃ triṣāhasraṃ tr̥tīyamuttaramuttaraṃ jyāyāṃsam \ mahāntaṃ br̥hantamaparimitaṃ svargakāmaścinvīteti vijñāyate \8\
Sentence: 9    
dviṣāhasre dviprastārāścitayo bʰavanti \ trīṣāhasra triprastārāścaturtʰaprabʰr̥tiṣvāhāreṣu nityamiṣṭakāparimāṇam \9\
Sentence: 10    
vijñāyate ca na jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti \10\ \\10\\

Paragraph: 11 
Sentence: 1    
caturaśrābʰiragniṃ cinuta iti vijñāyate \ samacaturaśrā anupapadatvāccʰabdasya \1\
Sentence: 2    
pādamātryo bʰavanti aratnimātryo bʰavantyūrvastʰimātryo bʰavantyaṇūkamātryo bʰavantīti vijñāyate \2\
Sentence: 3    
caturbʰāgīyamaṇūkam \ pañcama bʰāgīyāratniḥ \ tatʰorvastʰi \3\
Sentence: 4    
pādeṣṭakā pādamātrī \ tatra yatʰākāmī śabdārtʰasya viśayitvāt \4\
Sentence: 5    
upadʰāne 'ṣṭāvaṣṭau pādeṣṭakāścaturbʰāgīyānāṃ pakṣāgrayornidadʰyāt \ sandʰyośca tadvadātmānaṃ ṣaḍaṅgulāvetāḥ \ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīśca \5\
Sentence: 6    
sandʰyantarāle pañcabʰāgīyāssapādāḥ \6\
Sentence: 7    
puccʰe prādeśamupadʰāya sarvamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \7\
Sentence: 8    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \8\
Sentence: 9    
aparasminprastāre puccʰāpyaye pañcamabʰāgīyā viśayāḥ \ ātmani caturdaśabʰiḥ pādairyatʰāyogaṃ upadadʰyāt \9\
Sentence: 10    
sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \10\
Sentence: 11    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \11\ \\11\\

Paragraph: 12 
Sentence: 1    
ekavidʰaprabʰr̥tīnāṃ karaṇīnāṃ dvādaśena trayodaśenetīṣṭakāḥ kārayet \ pādeṣṭakāśca \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \1\
Sentence: 2    
ekavidʰaprabʰr̥tīnāṃ pratʰamāhāreṇa dvitīyena tr̥tīyeneti yoyujyeta \ sarveṣāṃ yatʰā śrutisaṃkʰyā tatʰordʰvapramāṇam \2\
Sentence: 3    
kāmyā guṇavikārāḥ guṇaśāstratvāt \3\
Sentence: 4    
praugaṃ cinvīta bʰrātr̥vyavāniti vijñāyate \4\
Sentence: 5    
yāvānagniḥ sāratniprādeśo dvistāvatīṃ bʰūmiṃ caturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāccʰroṇī pratyālikʰet \ nityā praugam \5\
Sentence: 6    
karaṇāni cayanamityekavidʰoktam \ praugā iṣṭakāḥ kārayet \6\
Sentence: 7    
ubʰayataḥ praugaṃ cinvīta yaḥ kāmayeta prajātān bʰratr̥vyānnudeya pratijaniṣyamāṇāniti vijñāyate \7\
Sentence: 8    
yatʰā vimukʰe śakaṭe \ tāvadeva dīrgʰacaturaśraṃ vihr̥tya pūrvāparayoḥ karaṇyorardʰāttāvati dakṣiṇottarayornipātayet \ nityobʰayataḥ praugam \ praugacitoktam \8\
Sentence: 9    
ratʰacakracitaṃ cinvīta bʰrātr̥vyavāniti vijñāyate \9\
Sentence: 10    
yāvānagniḥ sāratniprādeśastāvatīṃ bʰūmiṃ parimaṇḍalāṃ kr̥tvā tasmiṃścaturaśramavadadʰyādyāvatsaṃbʰavet \10\ \\12\\

Paragraph: 13 
Sentence: 1    
tasya karaṇyā dvādaśeneṣṭakāḥ kārayet \1\
Sentence: 2    
tāsāṃ ṣaṭpradʰāvupadʰāya śeṣamaṣṭadʰā vibʰajet \2\
Sentence: 3    
upadʰāne caturaśrasyāvāntaradeśānpratisraktīssaṃpādayet \ madʰyānītarasminprastāre \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \3\
Sentence: 4    
droṇacitaṃ cinvītānnakāma iti vijñāyate \4\
Sentence: 5    
dvayāni tu kʰalu droṇāni caturaśrāṇi parimaṇḍalāni ca \5\
Sentence: 6    
tatra yatʰākāmī śabdārtʰyasya viśayitvāt \6\
Sentence: 7    
caturaśraṃ yasya guṇaśāstram \ sa caturaśraḥ \7\
Sentence: 8    
paścāttsarurbʰavatyanurūpatvāyeti vijñāyate \8\
Sentence: 9    
sarvasyā bʰūmerdaśamaṃ tsaruḥ \ tasya puccʰena nirhāra uktaḥ \9\
Sentence: 10    
tasya karaṇyā dvādaśeneṣṭakāḥ kārayedadʰyardʰāḥ pādeṣṭakāśca \10\
Sentence: 11    
upadʰāne 'dʰyardʰāḥ purastātpratīcirātmanyupadadʰāti \ tsarvagre śroṇyośca prācīḥ \11\
Sentence: 12    
sarvamagniṃ caturaśrābʰiḥ praccʰādayet \12\
Sentence: 13    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \13\
Sentence: 14    
aparasminprastāre 'dʰyardʰā dakṣiṇata udīcīrātmanyupadadʰātyuttarataśca dakṣiṇāḥ \ tsarupārśvayordakṣiṇā udīcīśca \14\
Sentence: 15    
sarvamagniṃ caturaśrābʰiḥ praccʰādayet \15\
Sentence: 16    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \16\ \\13\\

Paragraph: 14 
Sentence: 1    
samūhyaṃ cinvīta paśukāma iti vijñāyate \1\
Sentence: 2    
samūhanniveṣṭakā upadadʰāti \2\
Sentence: 3    
dikṣu cātvālā bʰavanti \ tebʰyaḥ purīṣamabʰyuhatīti vijñāyate \3\
Sentence: 4    
paricāyyaṃ cinvīta grāmakāma iti vijñāyate \4\
Sentence: 5    
madʰyamāṃ svayamātr̥ṇṇāṃ pradakṣiṇamiṣṭakāgaṇaiḥ paricinoti \ sa paricāyyaḥ \5\
Sentence: 6    
upacāyyaṃ cinvīta grāmakāma iti vijñāyate \ paricāyyenoktaḥ \6\
Sentence: 7    
śmaśānacitaṃ cinvīta yaḥ kāmayeta pitr̥loka r̥dʰnuyāmiti vijñāyate \7\
Sentence: 8    
dvayāni tu kʰalu śmaśānāni caturaśrāṇi parimaṇḍalāni ca \8\
Sentence: 9    
tatra yatʰākāmī śabdārtʰasya viśayitvāt \9\
Sentence: 10    
caturaśraṃ yasya guṇaśāstram \ sa caturaśraḥ \ tsaruvarjaṃ droṇacitoktaḥ \10\
Sentence: 11    
cʰandaścitaṃ cinvīta paśukāma iti vijñāyate \11\
Sentence: 12    
sarvaiścʰandobʰiścinuyādityekam \ prākr̥tairityaparam \12\ \\14\\

Paragraph: 15 
Sentence: 1    
śyenacitaṃ cinvīta suvargakāma iti vijñāyate \1\
Sentence: 2    
vakrapakṣo vyastapuccʰo bʰavati \ paścātprāṅudūhati \ purastātpratyaṅudūhati \ evamiva hi vayasāṃ madʰye pakṣanirṇāmo bʰavatīti vijñāyate \2\
Sentence: 3    
yāvānagniḥ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \ prādeśaṃ caturtʰamātmanaścaturbʰāgīyāścāṣṭau \ tāsāṃ tisraḥ śiraḥ \ itaratpakṣayorvibʰajet \3\
Sentence: 4    
pañcāratniḥ puruṣaḥ \ caturaratnirvyāyāmaḥ \ caturviṃśatyaṅgulayo 'ratniḥ \ tadardʰaṃ prādeśa iti klr̥ptiḥ \4\
Sentence: 5    
ardʰadaśamā aratnayo 'ṅgulayaśca caturbʰāgona pakṣāyāmaḥ \5\
Sentence: 6    
dvipuruṣāṃ rajjumubʰayataḥ pāśaṃ karoti madʰye lakṣaṇam \ pakṣasyāparayoḥ koṭyorantau niyamya lakṣaṇena prācīnamāyaccʰedevaṃ purastāt \ sa nirṇāmaḥ \ etenottaraḥ pakṣo \ vyākʰyātaḥ \6\
Sentence: 7    
ātmā dvipuruṣāyāmo 'dʰyardʰapuruṣavyāsaḥ \7\
Sentence: 8    
puccʰe 'rdʰapuruṣavyāsaṃ puruṣaṃ pratīcīnamāyaccʰet \ tasya dakṣiṇato 'nyamuttarataśca \ tāvakṣṇayā vyavalikʰet \ yatʰā 'rdʰapuruṣo 'pyayesyāt \8\
Sentence: 9    
śirasyardʰapuruṣeṇa caturaśraṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāttāvati dakṣiṇottarayornipātayet \9\ \\15\\

Paragraph: 17 
Sentence: 1    
apyayān prati śroṇyaṃsānapaccʰindyāt \ evamiva hi śyenaḥ \1\
Sentence: 2    
karaṇaṃ puruṣasya pañcamāyāmaṃ ṣaṣṭʰavyāsaṃ kārayedyatʰāyoganataṃ tatpratʰamam \2\
Sentence: 3    
te dve prācī saṃhite \ taddvitīyam \3\
Sentence: 4    
pratʰamasya ṣaḍbʰāgamaṣṭama bʰāgena vardʰayet \ yatʰāyoganataṃ tattr̥tīyam \4\
Sentence: 5    
caturbʰāgīyā 'dʰyardʰā \ tasyāścaturbʰāgīyāmātramakṣṇayā bʰindyāt \ taccaturtʰam \5\
Sentence: 6    
caturbʰāgīyārdʰaṃ pañcamam \6\
Sentence: 7    
tasyākṣṇayā bʰedaḥ ṣaṣṭʰam \7\
Sentence: 8    
puruṣasya pañcamabʰāgaṃ daśabʰāgavyāsaṃ pratīcīnamāyaccʰet \ tasya dakṣiṇato 'nyamuttarataśca \ tāvakṣṇayā dakṣiṇāparayoḥ koṭyorālikʰet \ tatsaptamam \8\
Sentence: 9    
evamanyat \ uttaraṃ tūttarasyāḥ koṭyālikʰet tadaṣṭamam \9\
Sentence: 10    
caturbʰāgīyākṣṇayobʰayato bʰedo navamam \10\
Sentence: 11    
upadʰāne ṣaṣṭiḥ ṣaṣṭiḥ pakṣayoḥ pratʰamā udīcīrupadadʰyāt \11\
Sentence: 12    
puccʰapārśvayoraṣṭāvaṣṭau ṣaṣṭʰyayastisro 'gre tata ekāṃ tatastisraḥ tata ekām \12\
Sentence: 13    
puccʰāpyaye caturtʰyau viśaye \ tayośca paścātpañcamyāvanīkasaṃhīte \13\
Sentence: 14    
16 śeṣe daśa caturtʰyaḥ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīśca \1\
Sentence: 2    
śeṣe ca ṣaḍviṃśatiraṣṭau ṣaṣṭʰyaścatasraḥ pañcamyaḥ \2\
Sentence: 3    
śirasi caturtʰyau viśaye \ tayośca purastātprācyau \3\
Sentence: 4    
eṣa dviśataḥ prastāraḥ \4\
Sentence: 5    
aparasminprastāre pañca pañca nirṇāmayordvitīyāḥ \ apyayayośca tr̥tīyā ātmānamaṣṭabʰāgāvetāḥ \ śeṣe pañcacatvāriṃśatpratʰamāḥ prācīḥ \5\
Sentence: 6    
puccʰapārśvayoḥ pañca pañca saptamyaḥ \ dvitīyacaturtʰyoścānyatarataḥ pratisaṃhitāmekaikām \ śeṣe trayodaśāṣṭamyaḥ \6\
Sentence: 7    
śroṇyaṃseṣu cāṣṭau caturtʰyo dakṣiṇā udīcīśca \ śeṣe ca viṃśatistriṃśat ṣaṣṭʰya ekaṃ pañcamīm \7\
Sentence: 8    
śirasi caturtʰyau tayośca purastāccatasro navamyaḥ \8\
Sentence: 9    
eṣa dviśataprastāraḥ \9\
Sentence: 10    
vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \10\ \\17\\

Paragraph: 18 
Sentence: 1    
śyenacitaṃ cinvīta suvargakāma iti vijñāyate \1\
Sentence: 2    
vakrapakṣo vyastapuccʰo bʰavati \ paścātprāṅudūhati \ purastātpratyaṅudūhati \ evamivahi vayasāṃ madʰye pakṣanirṇāmo bʰavatīti vijñāyate \2\
Sentence: 3    
puruṣasya ṣoḍaśībʰirviṃśaśataṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \ tāsāṃ catvāriṃśadātmani tisraḥ śirasi pañcadaśa puccʰe ekatriṃśaddakṣiṇe pakṣe tatʰottare \3\
Sentence: 4    
adʰyardʰapuruṣastiryagdvāvāyāmata iti dīrgʰa caturaśraṃ vihr̥tya śroṇyaṃsebʰyo dve dve ṣoḍaśyau nirasyet \ catvāriṃśatpariśiṣyante \ sa ātmā \4\
Sentence: 5    
śirasyardʰapuruṣeṇa caturaśraṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāttāvati dakṣiṇottarayornipātayet \ tisraḥ pariśiṣyante taccʰiraḥ \5\
Sentence: 6    
puruṣastiryagdvāvāyāmataḥ ṣoḍaśabʰāgaśca dakṣiṇaḥ pakṣaḥ \ tatʰottaraḥ \6\
Sentence: 7    
pakṣāgre puruṣacaturtʰena catvāri caturaśrāṇi kr̥tvā tānyakṣṇayā vyavalikʰyārdʰāni nirasyet \ ekatriṃśatpariśiṣyante \7\
Sentence: 8    
pakṣāgramutsr̥jya madʰye pakṣasya prācīṃ lekʰāmālikʰet \ pakṣāpyaye puruṣaṃ niyamya puruṣānte nitodaṃ kuryāt \ nitodātprācīnaṃ puruṣānte nitodaṃ nitodayornānāntāvālikʰet \ tatpakṣanamanam \ etenottaraḥ pakṣo vyākʰyātaḥ \8\ \\18\\

Paragraph: 19 
Sentence: 1    
dvipuruṣaṃ paścādardʰapuruṣaṃ purastāccaturbʰāgonaḥ hpuruṣa āyāmo 'ṣṭādaśakaraṇyau pārśvayostāḥh pañcadaśa parigr̥hṇanti \ tatpuccʰam \1\
Sentence: 2    
ṣoḍaśīṃ caturbʰiḥ parigr̥hṇīyāt \ aṣṭamena tribʰiraṣṭamaiścaturtʰena caturtʰasaviśeṣeṇeti \2\
Sentence: 3    
ardʰeṣṭakāṃ tribʰirdvābʰyāṃ caturtʰābʰyāṃ caturtʰasaviśeṣeṇeti \3\
Sentence: 4    
pādeṣṭakāṃ tribʰiścaturtʰenaikaṃ caturtʰasaviśeṣārdʰābʰyāṃ ceti \4\
Sentence: 5    
pakṣeṣṭakāṃ caturbʰirdvābʰyāṃ caturtʰābʰyāṃ saptamābʰyāṃ ceti \5\
Sentence: 6    
pakṣamadʰyīyāṃ caturbʰirdvābʰyāṃ caturtʰābʰyāṃ dvisaptamābʰyāṃ ceti \6\
Sentence: 7    
pakṣāgrīyāṃ tribʰiścaturtʰenaikaṃ caturtʰasaptamābʰyāmekaṃ caturtʰasaviśeṣasaptamābʰyāṃ ceti \7\
Sentence: 8    
pakṣakaraṇyāḥ saptamaṃ tiryaṅmānī puruṣacaturtʰaṃ ca pārśvamānī \ tasyākṣṇayārajjvā karaṇaṃ prajr̥mbʰayet \ pakṣanamanyāḥ saptamena pʰalakāni namayet \8\
Sentence: 9    
upadʰāne catasraḥ pādeṣṭakāḥ purastāccʰirasi \ apareṇa śiraso 'pyayaṃ pañca \ pūrveṇa pakṣāpyayāvekādaśa \ apareṇaikādaśa pūrveṇa puccʰāpyayaṃ pañcāpareṇa pañca pañcadaśa puccʰāgre \9\ \\19\\

Paragraph: 20 
Sentence: 1    
catasraścatasraḥ pakṣāgrīyāḥ pakṣāgrayoḥ pakṣāpyayayośca viśayāḥ \1\
Sentence: 2    
ātmani catasr̥bʰiścatasr̥bʰiḥ ṣoḍaśībʰiryatʰāyogaṃ paryupadadʰyāt \2\
Sentence: 3    
catasraścatasraḥ pakṣamadʰyīyāḥ pakṣa madʰyayoḥ \ pakṣeṣṭakābʰiḥ prācībʰiḥ pakṣau praccʰādayet \3\
Sentence: 4    
avaśiṣṭaṃ ṣoḍaśībʰiḥ praccʰādayet \ antyā bāhyaviśeṣā anyatra śirasaḥ \4\
Sentence: 5    
aparasminprastāre purastāccʰirasi dve ṣoḍaśyau bāhyaviśeṣe upadadʰyāt \ te 'pareṇa dve viśaye abʰyantaraviśeṣe \5\
Sentence: 6    
dvābʰyāmardʰeṣṭakābʰyāṃ yatʰāyogaṃ paryupadadʰyāt \ bāhyaviśeṣābʰyāṃ parigr̥hṇīyāt \6\
Sentence: 7    
ātma karaṇīnāṃ sandʰiṣu ṣoḍaśyo bāhyaviśeṣā upadadʰyāt \7\
Sentence: 8    
catasraścatasro 'rdʰeṣṭakāḥ pakṣāgrayoḥ \ pakṣeṣṭakābʰirudīcībʰiḥ pakṣau praccʰādayet \8\
Sentence: 9    
tisrastisro 'rdʰeṣṭakāḥ puccʰapārśvayoḥ \9\
Sentence: 10    
avaśiṣṭaṃ ṣoḍaśībʰiḥ praccʰādayet \ antyā bāhyaviśeṣā anyatra puccʰāt \10\
Sentence: 11    
yaccaturaśraṃ tryaśraṃ saṃpadyetārdʰeṣṭakābʰiḥ pādeṣṭakābʰirvā praccʰādayet \ aṇukāḥ pañcadaśabʰāgīyānāṃ stʰāne \11\
Sentence: 12    
vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \12\ \\20\\

Paragraph: 21 
Sentence: 1    
kaṅkacidalajaciditi śyenacitā vyākʰyātau \1\
Sentence: 2    
evamiva hi śyenasya varṣīyāṃsau pakṣau puccʰādvakrau saṃnataṃ puccʰaṃ dīrgʰa ātmā 'maṇḍalaḥ śiraśca \ tasmāccʰrutisāmartʰyāt \ aśirasko 'nāmnānāt \2\
Sentence: 3    
vijñāyate ca \ kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣo 'muṣmiṃlloke saṃbʰaveyamiti vidyamāne katʰaṃ brūyāt \3\
Sentence: 4    
prākr̥tau vakrau pakṣau saṃnataṃ puccʰaṃ vikāraśravaṇādyatʰāprakr̥tyātmā 'vikārāt \4\
Sentence: 5    
yatʰo etaccʰyenacitaṃ cinvīteti yāvadāmnātaṃ sārūpyaṃ tadvyākʰyātam \5\
Sentence: 6    
tristāvo 'gnirbʰavatītyaśvamedʰe vijñāyate \6\
Sentence: 7    
tatra sarvābʰyāso 'viśeṣāt \7\
Sentence: 8    
dīrgʰacaturaśrāṇāṃ samāsena pakṣapuccʰānāṃ samāsa uktaḥ \8\
Sentence: 9    
ekaviṃśo 'gnirbʰavatītyaśvamedʰe vijñāyate \9\
Sentence: 10    
tatra puruṣābʰyāso nāratniprādeśānāṃ saṃkʰyāsaṃyogāt saṃkʰyāsaṃyogāt \10\ \\21\\


Sentence: col. 
ityāpastambaśulbasūtra

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.