TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApSS 
Āpastamba-Śrautasūtra


On the basis of the edition by
Richard Garbe,
The Śrauta Sūtra of Āpastamba,
belonging to the Taittirīya Saṃhitā
with the Commentary of Rudradatta, Vols. 1-3,
1st edition Calcutta 1882-1902;
2nd edition, with new appendix
containing corrections and emendations to the text
by C.G. Kashikar,
New Delhi 1983
edited (without the commentary) by Makoto Fushimi, Ōsaka;
TITUS version by Jost Gippert,
Frankfurt a.M., 31.1.1997 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 22.6.2000 / 7.12.2008 / 21.4.2012




Chapter: 1 

Paragraph: 1 
Verse: 1 
Sentence: a    atʰāto darśapūrṇamāsau vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
prātar agnihotraṃ hutvānyam āhavanīyaṃ praṇīyāgnīn anvādadʰāti

Verse: 3 
Sentence: a    
na gataśriyo 'nyam agniṃ praṇayati

Verse: 4 
Sentence: a    
devā gātuvido gātuṃ yajñāya vindata /
Sentence: b    
manasaspatinā devena vātādyajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddʰe /
Sentence: c    
uttarayā gārhapatyam uttarayānvāhāryapacanam

Verse: 5 
Sentence: a    
tisr̥bʰistisr̥bʰir

Verse: 6 
Sentence: a    
uttamāṃ tu japed āhavanīye vādadʰyāt

Verse: 7 
Sentence: a    
vyāhr̥tībʰir anvādʰānam eke samāmananti

Verse: 8 
Sentence: a    
saṃnayataḥ palāśaśākʰāṃ śamīśākʰāṃ vāharati bahuparṇāṃ bahuśākʰām apratiśuṣkāgrāmasuṣirām

Verse: 9 
Sentence: a    
yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bʰavati /
Sentence: b    
yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākʰām āharet paśumantam evainaṃ karotīti vijñāyate

Verse: 10 
Sentence: a    
prācy udīcī prāgudīcī bʰavatīṣe tvorje tveti tām āccʰinatti

Verse: 11 
Sentence: a    
api veṣe tvety āccʰinatty ūrje tveti saṃnamayaty anumārṣṭi

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.