TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 2
Previous part

Prasna: 2 
Adhyaya: 1    
atʰa dvitīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    atʰa prahutaḥ \1\
Sentence: 2    
jātaṃ kumāramabʰimantrayate_adbʰyassambʰūtaḥ ityetenānuvākena \2\
Sentence: 3    
atʰainaṃ snapayati_kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \3\
Sentence: 4    
atʰainaṃ svopastʰaṃ ādadʰāti_aṅgādaṅgātsambʰavasi hr̥dayādadʰijāyase \ ātmā vai putranāmāsi saṃjīva śaradaśśatam iti \4\
Sentence: 5    
atʰainaṃ mūrdʰnyabʰijigʰrati_aśmā bʰava paraśurbʰava hiraṇyamastr̥taṃ bʰava \ paśūnāṃ tvā hiṅkāreṇābʰijigʰrāmyasau iti nakṣatranāmadʰeyena \5\
Sentence: 6    
atʰāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabʰiḥ paryāyaiḥ \6\
Sentence: 7    
atʰainaṃ dadʰimadʰugʰr̥tamiti samudāyutya hiraṇyena prāśayati_prāṇo rakṣati viśvamejat ityetenānuvākena pratyr̥cam \7\
Sentence: 8    
atiśiṣṭaṃ gopade ninayati vyāhr̥tībʰiḥ \8\
Sentence: 9    
atʰainaṃ māturupastʰa ādadʰāti_sīda tvaṃ māturasyā upastʰe iti catasr̥bʰissahaṃsābʰiḥ \9\
Sentence: 10    
stanamabʰimantrayate_yaste stanaśśaśayo yo mayobʰūryena viśvā puṣyasi vāryaṇi \ yo ratnadʰā vasuvidyassudatrassarasvati tamiha dʰātavekaḥ iti \10\
Sentence: 11    
dʰayantamanumantrayate_dyauste pr̥ṣṭʰaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dʰayantaṃ savitā 'bʰirakṣatu \ āvāsasaḥ parigʰānādbr̥haspatirviśvedevā abʰirakṣantu paścāt iti \11\
Sentence: 12    
atʰāsyodakumbʰamuccʰirasi nidadʰāti_āpassupteṣu jāgrata rakṣāṃsi nīrito nudadʰvam iti \12\
Sentence: 13    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti_hariṃ harantamanuyanti devāḥ iti puro 'nuvākyāmanūcya cʰido mr̥tyo vadʰīḥ iti yājyayā juhoti \13\
Sentence: 14    
atʰājyāhutīrupajuhoti_sadyaścakamānāya ityāntādanuvākasya \14\
Sentence: 15    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
atʰānoyugaṃ ratʰayugaṃ snāpyāccʰādyālaṃkr̥tya agreṇāgnimuddʰr̥tya tasyāgreṇāśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti_nama āvyādʰinībʰyaḥ iti \16\
Sentence: 17    
atʰāstamita āditye gaurasarṣapān pʰalīkaraṇamiśrān añjalinā juhoti_kr̥ṇuṣva pājaḥ prasitiṃ na pr̥tʰvīm ityetenānuvākena pratyr̥cam \17\
Sentence: 18    
atʰaudanam tilasakturbʰigʰr̥teneti samudāyutya goṣṭʰe 'śvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti_agʰorāya mahāgʰorāya namo namaḥ iti \18\
Sentence: 19    
atʰātiśiṣṭaṃ sarvā diśassamprakiranti_āveśinā vyaśrumukʰī kutūhalinyekastanī jr̥mbʰaṇī stambʰanī mohanī ca \ kr̥ṣṇā viśākʰā vimalā brahmarātrī bʰrātr̥vyasaṅkʰyeṣu patantyamogʰāḥ \ tābʰyo vai mātr̥bʰyo namo namaḥ iti \19\
Sentence: 20    
sa evameva pʰalīkaraṇahomaprabʰr̥ti sāyaṃprātardaśarātraṃ karoti \20\
Sentence: 21    
nānuttʰitāyāṃ sūtikāyāṃ bʰojyānnatā \21\
Sentence: 22    
daśamyāmuttʰānam \22\
Sentence: 23    
daśamyāṃ dvādaśyāṃ nāmakaraṇam \23\
Sentence: 24    
prājāpatyena sūktena hutvā brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayannāmāsmai dadʰāti \24\
Sentence: 25    
dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaramaṣṭākṣaraṃ \25\
Sentence: 26    
gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭʰānāntam \26\
Sentence: 27    
api yasmin svityupasargassyāttaddʰi pratiṣṭʰitamiti vijñāyate \27\
Sentence: 28    
r̥ṣyaṇūkaṃ devatāṇūkaṃ \28\
Sentence: 29    
yatʰaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ \29\
Sentence: 30    
ayugakṣaraṃ kumāryāḥ \30\
Sentence: 31    
amuṣmai svastīti \31\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
caturtʰe māsyupaniṣkramaṇam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastir̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā svastyātreyaṃ hoti \3\
Sentence: 4    
svasti no mimītāmaśvinā bʰagassvasti devyaditiranarṇavaḥ \ svasti pūṣā asuro dadʰātu naḥ svāsti dyāvāpr̥tʰivī suketunā \4\
Sentence: 5    
svastaye vāyumupabravāmahai somaṃ svāsti bʰuvanasya yaspatiḥ \ br̥haspatiṃ sarvagaṇaṃ svastaye svastaya ācityāso bʰavantu naḥ \5\
Sentence: 6    
viśve devā no adyā svastaye vaiśvānaro vasuragnissvastaye \ devā avantvr̥bʰavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ \6\
Sentence: 7    
svasti mitrāvavaruṇā svasti patʰye revati \ svasti na indraścāgniśca svasti no adite kr̥dʰi \7\
Sentence: 8    
svati pantʰāmanucarema sūryācandramasāviva \ punardadatā 'gʰnatā jānatā saṃgamemahi \8\
Sentence: 9    
svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbʰūtaṃ vāyasaṃ devatānām \ asuragʰnīmindrasakʰaṃ samatsu br̥hadyaśo nāvamivāruhema \9\
Sentence: 10    
aṃhomucamāṅgirasaṃ gayaṃ ca svastyātreyaṃ manasā ca tārkṣyam \ prayatapāṇiśśaraṇaṃ prapadya svasti saṃbādʰeṣvabʰayaṃ no astu \10\
Sentence: 11    
svasti na indro vr̥ddʰaśravāssvasti naḥ pūṣā viśvavedāḥ \ svasti nastārkṣyo ariṣṭanemissvasti no br̥haspatirdadʰātu ityaṣṭābʰiranuccʰandasam \11\
Sentence: 12    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
atʰopaniṣkramya bāhyāni citriyāṇyabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkr̥tya svān gr̥hānānayati \13\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
ṣaṣṭʰe māsyannaprāśanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā annasūktena juhotiahamasmi pratʰamajā r̥tasya ityaṣṭābʰiranuccʰandasam \3\
Sentence: 4    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰaudanaṃ dadʰnā madʰunā gʰr̥tenādbʰiriti samudāyutya hiraṇyenauṣadʰasya kumāraṃ prāśayati_yā jātā oṣadʰayaḥ iti ṣaḍbʰiranuccʰandasam \5\
Sentence: 6    
bʰūrbʰuvassuvarapāṃ tvauṣadʰīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadʰayassantvasau iti sarvāsvanuṣajati \6\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa dvitīyapraśne caturtʰodʰyāyaḥ


Sentence: 1    
saṃvatsare cūḍākarma triṣu saṃvatsareṣu \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti_ye keśinaḥ \ iti puronuvākyāmanūcya nateṃ brahmaṇaḥ \ iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti_āroha proṣṭʰaṃ viṣahasva śatrūn \ ityāntādanuvākasya \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgnimudumbaraparṇeṣu hutaśeṣaṃ nidadʰāti_namo hiraṇyabāhave iti \6\
Sentence: 7    
apareṇāgnimubʰayīrapassaṃniṣiñcati \7\
Sentence: 8    
uṣṇāsu śītā ānayati_uṣṇena vāyavudakenehyaditiḥ keśān vapatu \ iti \8\
Sentence: 9    
tābʰirasya śira unatti_āpa undantu jīvase dīrgʰāyutvāya varcase \ iti \9\
Sentence: 10    
ūrdʰvāgraṃ barhiranūcʰrayati_oṣadʰe trāyasvainam \ iti \10\
Sentence: 11    
kṣuramabʰimantrayate_jyokca sūryaṃ dr̥śe iti \11\
Sentence: 12    
atʰainaṃ niryañcaṃ nidadʰāti_svadʰite mainaṃ hiṃsīḥ iti \12\
Sentence: 13    
atʰāsya keśānvapati_yenāvapatsavitā kṣūreṇa \ iti \13\
Sentence: 14    
pravapato 'numantrayate_mā te keśānanugādvarca etat iti \14\
Sentence: 15    
atʰainān samuccitya darbʰastambe nidadʰāti _tebʰyo nidʰānaṃ bahudʰā vyaiccʰan \ iti \15\
Sentence: 16    
atʰainamuṣṇodakenāplāvayati _balaṃ te bāhuvossavitā dadʰātu iti \16\
Sentence: 17    
atʰainamekaśikʰastriśikʰaḥ pañcaśikʰo yatʰaivaiṣāṃ kuladʰarmassyāt \17\
Sentence: 18    
yatʰarṣi śikʰāṃ nidadʰātītyeke \18\
Sentence: 19    
atʰainaṃ snāpyāccʰādyālaṅkr̥tya trivr̥tā 'nnena brāhmāṇān sampūjyāśiṣo vācayati \19\
Sentence: 20    
iti prahuto vyākʰyātaḥ \20\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰāhutaḥ \1\
Sentence: 2    
garbʰāṣṭameṣu brāhmaṇamupanayīta garbʰaikādaśeṣu rājanyaṃ gabʰadvādaśeṣu vaiśyam \2\
Sentence: 3    
āṣoḍaśāt brāhmaṇasyānātyaya iti \3\
Sentence: 4    
evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca \4\
Sentence: 5    
atʰāpi kāmyāni bʰavanti_saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmamekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medʰākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bʰrātr̥vyavantaṃ ṣoḍaśe sarvakāmamiti \5\
Sentence: 6    
vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu ratʰakāramiti \ sarvāneva vasante \6\
Sentence: 7    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā kumāraṃ bʰojayitvā tasya caulavattūṣṇīṃ keśānoṣya snātaṃ śucivāsasaṃ baddʰaśikʰaṃ yajñopavītaṃ pratimuñcan vācayati_yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt \ āyuṣyamagriyaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ iti \7\
Sentence: 8    
yajñopavītinamapa ācamayyātʰa devayajanamudānayati \8\
Sentence: 9    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā 'bʰyādʰāpayan vācayati āyurdā deva jarasaṃ gr̥ṇāno gʰr̥tapratīko gʰr̥tapr̥ṣṭʰo agne \ gʰr̥taṃ pibannamr̥taṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti \9\
Sentence: 10    
atʰainamuttʰāpyottareṇāgniṃ dakṣiṇena padā aśmānamāstʰāpayatiātiṣṭʰemamaśmānamaśmeva tvaṃ stʰiro bʰava \ abʰitiṣṭʰa pr̥tanyatassahasva pr̥tanāyataḥ iti \10\
Sentence: 11    
atʰainaṃ tiṣye vāsassadyaḥ kr̥ttotaṃ paridʰāpayan vācayati akr̥ntannavayan atanvata yāśca devīrantānabʰito 'dadanta \ tāstvadevīrjarasā saṃvyayantvāyuṣmānidaṃ paridʰatsva vāsaḥ iti \11\
Sentence: 12    
parihitamanumantrayate paridʰatta dʰatta vāsasainaṃ śatāyuṣaṃ kr̥ṇuhi dīrgʰamāyuḥ \ br̥haspatiḥ prāyaccʰadvāsa etatsomāya rājñe paridʰātavā u \ jarāṃ gaccʰāsī paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvā \ śataṃ ca jīva śaradassuvarcā rāyaśca poṣamupa saṃvyayasva \ parīdaṃ vāso adʰi dʰāskʰastaye 'bʰūrāpīnāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibʰajāsi jīvan iti \12\
Sentence: 13    
atʰainaṃ mauñjīṃ mekʰalāṃ trivr̥tāṃ triḥ pradakṣiṇaṃ parivyayan vācayatimauñjī brāhmaṇasya \ jyāmaurbī rājanyasya \ āvīsūtraṃ vaiśyasya \ sarveṣāmeva mauñjīm \ iyaṃ duruktātparibādʰamānā śarma varūtʰaṃ punatī na āgāt \ prāṇāpānābʰyāṃ valamābʰarantī priyā devānāṃ subʰagā mekʰaleyam iti \13\
Sentence: 14    
parivītāmanumantrayate kṣitasya gauptrī tapasaḥ paraspīgʰnatī rakṣassahamānā arātīḥ \ nassamantamanu parīhi bʰadrayā bʰartāraste mekʰale riṣāma iti \14\
Sentence: 15    
grantʰiṃ karoti prāṇānāṃ grantʰirasi sa bistraṃsaḥ iti nābʰideśe \15\
Sentence: 16    
atʰāsmā ajinaṃ pratimuñcan vācayati kr̥ṣṇājinaṃ brāhmaṇasya \ rauravaṃ rājanyasya \ vastājinaṃ vaiśyasya \ sarveṣāṃ kr̥ṣṇājinam \ mitrasya cakṣurdʰaruṇaṃ balīyastejo yaśasvi stʰaivaraṃ samiddʰam \ anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadʰe 'ham iti \16\
Sentence: 17    
atʰāsmai daṇḍaṃ prayaccʰati pālāśaṃ bailvaṃ brāhmaṇasya \ naiyagrodʰaṃ skandʰajamavāṅgraṃ rauhītakaṃ rājanyasya \ vādaramaudumbaraṃ vaiśyasya \ sarveṣāṃ vārkṣam \17\
Sentence: 18    
somosi somapaṃ kuru iti pālāśam \18\
Sentence: 19    
brahmavarcasamasi brahmavarcasāya tvā iti bailvam \19\
Sentence: 20    
ojosyojo mayi dʰehi iti naiyagrodʰam \20\
Sentence: 21    
balamasi balaṃ mayi dʰehi iti rauhītakam \21\
Sentence: 22    
puṣṭirasi puṣṭiṃ mayi dʰehi iti bādaram \22\
Sentence: 23    
ūrgasyūrjaṃ mayi dʰehi ityaudumbaram \23\
Sentence: 24    
ahaṃ vr̥kṣasya rerivā \ kīrtiḥ pr̥ṣṭʰaṃ gireriva \ ūrdʰvapavitro vājinīva svamr̥tamasmi \ draviṇaṃ savarcasam iti vārkṣam \24\
Sentence: 25    
konāmāsyasau nāmāsmi iti śāṭʰyāyanakam \25\
Sentence: 26    
atʰainaṃ dakṣiṇe haste gahṇāti yasmin bʰūtaṃ ca bʰavyaṃ ca sarve lokāssamāhitāḥ \ tena gr̥hṇāmi tvāmahaṃ mahyaṃ gr̥hṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gr̥hṇāmyasau iti \26\
Sentence: 27    
atʰainaṃ devatābʰyaḥ paridadāti devebʰyastvā paridadāmi viśvadevebʰyastvā paridadāmi viśvebʰyastvā devebʰyaḥ paridadāmi sarvebʰyastvā devebʰyaḥ paridadāmi sarvābʰyastvā devatābʰyaḥ paridadāmyasau iti \27\
Sentence: 28    
atʰainamupanayati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hr̥stābʰyāmupanaye 'sau iti \28\
Sentence: 29    
atʰa kumāraḥ pakvājjuhoti_yaścʰandasāmr̥ṣabʰo viśvarūpaścʰandobʰyo 'dʰyamar̥tātsambabʰūva \ samendro medʰayā spr̥ṇotvamr̥tasya deva dʰāraṇo bʰūyāsaṃ svāhā iti \29\
Sentence: 30    
atʰājyāhutīrupajuhoti kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \60\
Sentence: 61    
evameva brahmasūktena hutvā brahmajajñānam iti ṣaḍbʰiḥ \31\
Sentence: 32    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \32\
Sentence: 33    
agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadʰāti namo astu nīlagnī vāya iti \33\
Sentence: 34    
atra sāvitrivratam \34\
Sentence: 35    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprārohāḥ prādeśamātrīrapariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati yājñikānāṃ vr̥kṣāṇāṃ anyatamasya \35\
Sentence: 36    
agne vratapate sāvitraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā \36\
Sentence: 37    
vāyo vratapata āditya vratamate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \37\
Sentence: 38    
apareṇāgnimudagagraṃ kūrcaṃ nidʰāya tasmin prāṅmukʰa ācārya upaviśati_rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam iti \38\
Sentence: 39    
tasyāgreṇa kumāro darbʰeṣu pratyaṅmukʰa upaviśya pādāvanvārabʰyāhasāvitrīṃ bʰo anubrūhi iti \39\
Sentence: 40    
tasmā anvāhomiti pratipadyate tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśastatassamastāṃ vyāhr̥tīrvihr̥tāḥ pādādiṣvanteṣu tatʰā 'rdʰarcayoruttamāṃ kr̥tsnāyāmiti \40\
Sentence: 41    
atʰa kumāraḥ pakvādupādāya prāśnāti śarīraṃ me vicarṣaṇam \ jihvā me madʰumattamā \ karṇābʰyāṃ bʰūri viśruvam \ brahmaṇaḥ kośo 'se medʰayā pihitaḥ \ śrutaṃ me gopāya iti \41\
Sentence: 42    
atʰa haike praksāvitryāḥ prāśnāti brahma annamiti vadantaḥ \42\
Sentence: 43    
tadu tatʰā na kuryānnānuktāyāṃ sāvitryāṃ prāśnīyādityanūktāyāmanūktāyāṃ sāvitryāṃ prāśnīyāditi śāṭʰyāyanakam \43\
Sentence: 44    
atʰāpa upaspr̥śya jyotiṣmatyā ' 'dityamupatiṣṭʰate udvayaṃ tamasaspari iti \44\
Sentence: 45    
atʰainaṃ saṃśāsti brahmacāryasyapośāna karma kuru divā suṣuptʰāḥ samidʰa ādʰehi bʰaikṣācaryaṃ cara sadā 'raṇyāt samidʰa āharodakumbʰaṃ cāharācāryādʰīno bʰava vedamadʰīṣva iti \45\
Sentence: 46    
sa evamevaitat sarvaṃ karoti \46\
Sentence: 47    
atʰāsmā ariktaṃ pātraṃ prayaccʰannāha mātaramevāgre bʰikṣasva iti \47\
Sentence: 48    
sa mātaramevāgre bʰikṣeta \48\
Sentence: 49    
bʰavati bʰikṣāṃ dehīti brāhmaṇo bʰikṣeta \49\
Sentence: 50    
bʰikṣāṃ bʰavati dehīti rājanyaḥ \50\
Sentence: 51    
dehi bʰikṣāṃ bʰavatīti vaiśyaḥ \51\
Sentence: 52    
tatsamāhr̥tyācāryāya prāha bʰaikṣamidam iti \52\
Sentence: 53    
tat subʰaikṣam itītaraḥ pratigr̥hṇāti \53\
Sentence: 54    
uttareṇāgniṃ dve strīpratikr̥tī kr̥tya gandʰairmālyena cāsaṅkr̥tya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddʰāmedʰe priyetāmiti \54\
Sentence: 55    
tryahametamagniṃ dʰārayanti kṣāralavaṇavarjamadʰaśśayyā ca \55\
Sentence: 56    
etasminnevāgnau vyāhr̥tībʰissāyaṃprātassamidʰo 'bʰyādadʰyāt \56\
Sentence: 57    
evamanyasminnapi sadā \57\
Sentence: 58    
atʰainaṃ pradakṣiṇamagniṃ parisamūhati juṣasva nassamidʰamagne adyaśocā br̥hadyajanaṃ dʰūmamr̥ṇvan \ udaśpr̥śa divyaṃ nu stūpaissaṃ raśmibʰistatanassūryasya iti \58\
Sentence: 59    
atʰainaṃ pradakṣiṇamagniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam \ anumate 'numanmasva iti paścādudīcīnam \ sarasvate 'numanyasva ityuttarataḥ prācīnam \ devasavitaḥ prasuva iti samantaṃ pradakṣiṇam \ samantameva tūṣṇīm \59\
Sentence: 60    
tasmin vyāhr̥tībʰissāyaṃ prātassamidʰo 'bʰyādadʰāti bʰūssvāhā bʰuvasvāhā suvassvāhā bʰūrbʰuvassuvassvāhā iti \60\
Sentence: 61    
tatʰaiva parisamūhya tatʰaiva pariṣiñcati anvamaṃstʰāḥ prāsāvīḥ iti manvāntān sannamayati \61\
Sentence: 62    
atʰainamupatiṣṭʰate yatte agne tejaḥ iti tisr̥bʰiḥ mayi medʰāṃ mayi prajāmiti tisr̥bʰiḥ ṣoḍʰā vihito vai puruṣaḥ \ ityetasmādbrāhmaṇāt \62\
Sentence: 63    
atʰa tisr̥ṣu vyuṣṭāsvetamagnimādāya tāṃ diśaṃ yanti yatrāsya palāśasspaṣṭo bʰavati \63\
Sentence: 64    
taṃ pradakṣiṇaṃ parisamūhati suśravassuśravasaṃ kuru yatʰā tvaṃ suśravassuśravā asyevamahaṃ suśravassuśravā bʰūyāsaṃ yatʰā tvaṃ suśravassuśravo devānāṃ nidʰigoposyevamahaṃ brāhmaṇānāṃ brahmaṇo nidʰigopo bʰūyāsamiti \64\
Sentence: 65    
tasyāgreṇa uttareṇa 'gnimupasamādʰāya samparistīryā 'tʰāvratyaprāyaścitte juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt \ iti dvābʰyām \65\
Sentence: 66    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāḥ saprārohāḥ prādeśamātrīrapariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayanvācayati yājñikānāṃ vr̥kṣāṇāmanyatamasya \66\
Sentence: 67    
agne vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ taname rādʰi svāhā \67\
Sentence: 68    
vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā iti \68\
Sentence: 69    
tatʰaiva suśravasamabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā \69\
Sentence: 70    
atraike daṇḍamajinaṃ mekʰalāṃ vāsaścātisr̥janti \70\
Sentence: 71    
anyānyādāyāsya vāsa ādatte yasya te pratʰamabāsyaṃ harāmastaṃ tvā viśve anumadanatu devāḥ \ taṃ tvā bʰrātarassuhr̥do vardʰamānamanujāyantāṃ bahavassujātamiti \71\
Sentence: 72    
atʰādʰonābʰyupari jānvāccʰādya daṇḍamajinaṃ mekʰalāṃ ca dʰārayan śrāddʰasūtakamaitʰunamadʰumāṃsāni varjayan bʰaikṣāhāro 'dʰaśśāyī cācāryasya gr̥hānetīti vijñāyate ācāryo vai brahmeti \72\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
vedamadʰītya snātyannityuktaṃ samāvartanam \1\
Sentence: 2    
mantrabrāhmaṇaṃ veda ityācakṣate \2\
Sentence: 3    
mantrabrāhmaṇayorvedanāmadʰeyam \3\
Sentence: 4    
mantrabrāhmaṇe yajñasya pramāṇam \4\
Sentence: 5    
mantrabrāhmaṇe adʰītya cīrṇeṣu vrateṣu \5\
Sentence: 6    
etāvadeva nānā \6\
Sentence: 7    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā madʰyaṃdine 'bʰyādadʰāti \7\
Sentence: 8    
tatpurastādvyākʰyātam \8\
Sentence: 9    
atʰa keśaśmaśrulomanakʰāvāpanenaiva pratipadyate siddʰamāccʰatrādānātkr̥tvā pakvājjuhoti āvahantī vitanvānā \ kurvāṇā cīramātmanaḥ \ vāsāṃsi mama gāvaśca \ annapāne ca sarvadā \ tato me śriyamāvaha \ lomaśāṃ paśubʰissaha svāhā iti \9\
Sentence: 10    
atʰājyāhutīrupajuhoti amāyantu brahmacāriṇassvāhā \ yaśojane 'sāni svāhā \ śreyān vasyaso 'sāni svāhā \ taṃ tvā bʰaga praviśāni svāhā \ sa bʰaga praviśa svāhā iti \10\
Sentence: 11    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \11\
Sentence: 12    
atʰāgreṇāgniṃ bilvaśākʰāyāṃ hutaśeṣaṃ nidadʰāti tasmin sahasraśākʰe \ nibʰagāhaṃ tvayi mr̥je svāhā iti \12\
Sentence: 13    
atʰa pakvādupādāya prāśnati yatʰā ' 'paḥ pravatā yanti \ yatʰā māsā aharjaram \ evaṃ māṃ brahmacāriṇaḥsra \ dʰātarāyantu sarvatassvāhā iti \13\
Sentence: 14    
prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabʰimr̥śate prativeśosi pra pāhi pra padyasva iti \14\
Sentence: 15    
so 'traivāste ānakṣatrāṇāmudayāt \15\
Sentence: 16    
atʰoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭʰata iti siddʰamata ūrdʰvam \16\
Sentence: 17    
yasminnagnāvupanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmit pāṇigrahaṇaṃ tasmin gr̥hyāni karmāṇi kriyante \17\
Sentence: 18    
tasmin kāmyāni tasmin prajāsaṃskārā ityeke \18\
Sentence: 19    
sa eṣa upanayanaprabʰr̥ti vyāhr̥tībʰissamiddʰirhūyata ā samāvartanāt \19\
Sentence: 20    
samāvartanaprabʰr̥tyājyena vyāhr̥tībʰirhūyata ā pāṇigrahaṇāt \20\
Sentence: 21    
pāṇigrahaṇaprabʰr̥ti vrīhibʰiryavairvā hastenaite āhutīrjuhoti agnaye svāhā prajāpataye svāhā iti sāyam \ sūryāya svāhā prajāpataye svāhā prātarapi \21\
Sentence: 22    
agnihotrahaviṣāmanyatamena juhuyāt \22\
Sentence: 23    
parvaṇi parvaṇi cāgneyastʰālīpākaḥ \23\
Sentence: 24    
sa eṣa āgʰāravān syādāgnihotriko 'pyāpūrviko \24\
Sentence: 25    
tena sarpiṣkatā vidyāvantaṃ brāhmaṇaṃ bʰojayet \25\
Sentence: 26    
yo 'syāpacitatamastasmā r̥ṣabʰaṃ dadyādityeke \26\
Sentence: 27    
atʰāsyānugatasya prakr̥tistata āharaṇam \27\
Sentence: 28    
upavāso 'nugate 'nyatarasya bʰāryāyāḥ patyurvā \28\
Sentence: 29    
api vaikāṃ juhuyāt_ayāścāgne 'syanabʰiśastīśca satyamittvamayā asi \ ayasā manasā dʰr̥to 'yasā havyamūhiṣe 'yā no dʰehi bʰeṣajaṃ svāhā iti \29\
Sentence: 30    
āhuto vyākʰyātaḥ \30\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa dvitīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa śūlagavassaṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta \1\
Sentence: 2    
api ' 'rdrāyām \2\
Sentence: 3    
goṣu vopataptāsu goṣu guptāsu \3\
Sentence: 4    
araṇye 'gnimupasamādʰāya samparistīryā praṇītābʰyaḥ kr̥tvā barhirādāya gāmupākaroti īśānāya tvā juṣṭāmupākaromi iti \4\
Sentence: 5    
tūṣṇīmityeke \5\
Sentence: 6    
atʰaināmadbʰiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti \6\
Sentence: 7    
tūṣṇīmityeke \7\
Sentence: 8    
tāmatraiva pratīcīnaśirasīmudīcīnapadīṃ saṃjñapayanti \8\
Sentence: 9    
tasyai saṃjñaptāyā adbʰirabʰiṣekam \9\
Sentence: 10    
prāṇānāpyāyayati tūṣṇīm \10\
Sentence: 11    
tūṣṇīṃ vapāmutsvidya hr̥dayamuddʰarati \11\
Sentence: 12    
prajñātāni cāvadānāni \12\
Sentence: 13    
tānyeṣveva śūleṣūpanīkṣya tasminnevāgnau śrapayanti \13\
Sentence: 14    
atʰaitāni śūlebʰya upanīkṣya punaḥ kumbʰyāṃ śrapayanti \14\
Sentence: 15    
atʰaitānyabʰigʰāritānyudvāsya pratiṣṭʰitamabʰigʰārayati \15\
Sentence: 16    
paridʰānaprabʰr̥tyā 'gnimukʰāt kr̥tvā daivatamāvāhayati ā tvā vahantu harayassacetasaśśvetairaśvaissahaketumadbʰiḥ \ vātājirairbalavadbʰirmanojavairāyāhi śīgʰraṃ mama havyāya śarvomiti \16\
Sentence: 17    
atʰa snuveṇopastīrṇāmabʰigʰāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyāmanūcya īśānaṃ tvā bʰuvanānāmabʰiśriyamiti yājyayā juhoti \17\
Sentence: 18    
atraitānyavadānānīḍāsūne praccʰaudanaṃ māsaṃ yūṣamityājyena samudāyutya mekṣaṇenopagʰātaṃ pūrvārdʰe juhoti bʰavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā mīmāya devāya svāhā mahate devāya svāhā iti \18\
Sentence: 19    
atʰa madʰye juhoti_bʰavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupaterdevasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā mahato devasya patnyai svāhā iti \19\
Sentence: 20    
atʰāparārdʰe juhoti bʰavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupaterdevasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā mīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti \19\
Sentence: 20    
atʰājyāhutīrupajuhoti_namaste rudra manyave ityā 'ntādanuvākasya \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \22\
Sentence: 23    
atʰāgreṇāgnimarkaparṇeṣu hutaśeṣaṃ nidadʰāti_yo rudro agnau yo apsu ya oṣadʰīṣu yo rudro viśvā bʰuvanā ' 'viveśa tasmai rudrāya namo astu iti \23\
Sentence: 24    
stʰālīsaṅkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīya vetasaśākʰayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryeti gāvo agmannuta bʰadyamakran ityetena sūktena \24\
Sentence: 25    
mahatsvastyayanamityācakṣate \25\
Sentence: 26    
atʰa yadi gāṃ na labʰate meṣamajaṃ ' 'labʰate \26\
Sentence: 27    
īśānāya stʰālīpākaṃ śrapayanti tasmādetatsarvaṃ karoti yadgavā kāryam \27\
Sentence: 28    
śūlagavo vyākʰyātaḥ \28\
Sentence: 29    
evamevāṣṭamyāṃ pradoṣe kriyetaitāvadeva nānā \29\
Sentence: 30    
nātropākaraṇaṃ paśoḥ \30\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa baliharaṇam \1\
Sentence: 2    
sāyaṃ prātaryadaśanīyasya kriyetaupāsave pacave homaḥ \2\
Sentence: 3    
etāvadeva nānā \3\
Sentence: 4    
kṣāralavaṇāvarānnasaṃsr̥ṣṭasya tu homaṃ paricakṣate \4\
Sentence: 5    
kāmamitareṣvāyataneṣu \5\
Sentence: 6    
atʰa yadyetadeva syāduttarato bʰasmamiśrānaṅgārānnirūhya teṣu juhuyāt \6\
Sentence: 7    
sarveṣvāyataneṣu pāṇinā parisamūhyobʰayataḥ pariṣekaṃ nidadʰyāt \7\
Sentence: 8    
deśābʰyāse mantrābʰyāsaḥ kāmaṃ samānastʰāneṣu \8\
Sentence: 9    
avagrāhaśo hastena homaḥ_agnaye svāhā somāya svāhā dʰruvāya svāhā dʰruvāya bʰūmāya svāhā dʰruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dʰarmarucaye svāhā dʰanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebʰyassvāhā gaṇapatibʰyassvāhā pariṣadbʰyassvāhā viśvebʰyo devebʰyassvāhā sādʰyebʰyo devebʰyassvāhāḥ sarvebʰyo devebʰyassvāhā sarvābʰyo devatābʰyassvāhā bʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā \9\
Sentence: 10    
agnaye sviṣṭakr̥te svāhā ityuttarārdʰapūrvārdʰe \10\
Sentence: 11    
apareṇāgniṃ_dʰarmāya svāhā adʰarmāya svāhā iti \11\
Sentence: 12    
agreṇāgniṃ_kadruvai nākamātre svāhā sarpebʰyassvāhā iti \12\
Sentence: 13    
abbʰriṇyāvakāśe_avalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti \13\
Sentence: 14    
abbʰriṇadeśe_adbʰyassvāhā varuṇāya svāhā iti \14\
Sentence: 15    
stʰālyā_prajāpataye svāhā parameṣṭʰine svāhā iti \15\
Sentence: 16    
devatā 'vakāśe_r̥ṣabʰāya svāhā rudrāya svāhā rudrāṇyai svāhā iti \16\
Sentence: 17    
madʰye 'gārasya_oṣadʰivanaspatibʰyassvāhā rakṣodevajanebʰyassvāhā iti \17\
Sentence: 18    
uccʰirasi_kāmāya svāhā bʰagāya svāhā śriyai svāhā viṣṇave svāhā iti \18\
Sentence: 19    
stʰūṇādeśe gr̥hāya svāhā gr̥harājāya svāhā iti \19\
Sentence: 20    
dʰanadʰānyākāśe dʰanadʰanyābʰyāṃ svāhā vaiśravaṇāya svāhā iti \20\
Sentence: 21    
goṣṭʰe palvale śriyai svāhā puṣṭyai svāhā iti \21\
Sentence: 22    
ulūkʰalamusalāvakāśe ulūkʰalamusalābʰyāṃ svāhā iti \22\
Sentence: 23    
dr̥ṣadupalāvakāśe dr̥ṣadupalābʰyāṃ svāhā iti \23\
Sentence: 24    
samūhanyavakāśe samūhanyai devyai svāhā iti \24\
Sentence: 25    
uttarapūrvadeśe 'gārasya gr̥hyābʰyassvāhā avasānebʰyassvāhā avasānapatibʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \25\
Sentence: 26    
dvāramadʰye antarikṣāya svāhā avāntarikṣāya svāhā iti \26\
Sentence: 27    
pārśvayoḥ dʰātre svāhā vidʰātre svāhā iti \27\
Sentence: 28    
upapārśvayoḥ bʰūtyai svāhā prabʰūtyai svāhā iti \28\
Sentence: 29    
saṃvaraṇadeśe yadejati jagati yacca ceṣṭati nāmno bʰāgo 'yaṃ nāmne svāhā iti \29\
Sentence: 30    
atʰopaniṣkramya jyeṣṭʰāvakāśe jyeṣṭʰābʰyāṃ svāhā karaskarāvakāśe karaskarābʰyāṃ svāhā iti \30\
Sentence: 31    
anasi ratʰe śriyai svāhā viṣṇave svāhā iti \31\
Sentence: 32    
goṣṭʰe rudrāya svāhā paśubʰyassvāhā paśupataye svāhā iti \32\
Sentence: 33    
vastumadʰye vāstoṣpataye svāhā pr̥tʰivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebʰyassvāhā adbʰyassvāhā oṣadʰībʰyassvaāhā vanaspatibʰyassvāhā carācarebʰyassvāhā pariplavebʰyassvāhā sarīsr̥pebʰyassvāhā deśebʰyassvāhā kālebʰyassvāhā lokebʰyassvāhā devebʰyassvāhā r̥ṣibʰyassvāhā svasubʰyassvāhā rudrebʰyassvāhā ādityebʰyassvāhā indrāya svāhā br̥haspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti \33\
Sentence: 34    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥bʰyassvadʰā namassvāhā pitāmahebʰyassvadʰā namassvāhā prapitāmahebʰyassvadʰā namassvāhā iti \34\
Sentence: 35    
atʰāpa upaspr̥śyottarato yajñopavītī namo rudrāya bʰagavate svāhā iti \35\
Sentence: 36    
atʰa dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdʰvāyai diśe svāhā adʰarāyai diśe svāhā iti \36\
Sentence: 37    
atʰāvāntaradikṣu yamāya svāhā nirr̥tyai svāhā rakṣobʰyassvāhā īśānāya svāhā iti \37\
Sentence: 38    
atʰākāśa utkṣipati ye bʰūtāḥ pracaranti divā valimiccʰanto vitudasya preṣyāḥ \ tebʰyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatirdadʰātu svāhā iti divā \37\
Sentence: 38    
ye bʰūtāḥ pracaranti naktaṃ balimiccʰanto vitudasya preṣyāḥ \ tebʰyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatirdadʰātu svāhā iti naktam \39\
Sentence: 40    
saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bʰaumāya svāhā iti \40\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa dvitīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa vaiśvadevaṃ hutvā 'titʰimākākṣedāgordohakālam \1\
Sentence: 2    
agraṃ voddʰr̥tya dadyāt \2\
Sentence: 3    
vijñāyate yajño eṣa pañcamo yadatitʰiḥ \3\
Sentence: 4    
jagʰanena gārhapatyayupaviśyaupāsanasya adʰīhi bʰo iti gārhapatyamuktvā prāṇāyāmaistrirāyabʰya sāvitrīṃ sahasrakr̥tvā āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \4\
Sentence: 5    
vedādayaścʰandāṃsi kūśmāṇḍāni cādʰīyīta agnimīl̥e purohitam iti r̥gvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīrabʰiṣṭaye ityatʰarvavedasya agnirmūrdʰā bʰuvaḥ iti cʰandāṃsi yaddevā devahel̥anamiti kūśmāṇḍyaḥ \5\
Sentence: 6    
yadadʰīte sa brahmayajño yajjuhoti sa devayajño yatpitr̥bʰyassvadʰā karoti sa pitr̥yajño yadbʰūtebʰyo baliṃ harati sa bʰūtayajño yadbrāhmaṇebʰyo 'nnaṃ dadāti sa manuṣyayajña iti \6\
Sentence: 7    
ete pañca mahāyajñāḥ satataṃ suprayuktā nayanti paramāṃ gatim \7\
Sentence: 8    
etebʰyo yasya pañcabʰyo yajña eko 'pi hīyate manasvatyāhutistatra prāyaścittaṃ vidʰīyate \8\
Sentence: 9    
dvyahaṃ tryahaṃ 'pi pramādādakr̥teṣu tu tisrastantumatīrhutvā catasro vāruṇīrjapet \9\
Sentence: 10    
daśāhaṃ dvādaśāhaṃ viccʰinneṣu tu sarvaśaḥ catasro 'bʰyāvartinīrhutvā kāryastāntumataścaruḥ \10\
Sentence: 11    
yasya strī 'nupeto gr̥heṣvetān balīn haret kūśmāṇḍyastatra hotavyo hutvā yajñasamr̥ddʰaye \11\
Sentence: 12    
pravāsaṃ gaccʰato yasya gr̥he kartā na vidyate pañcānāṃ mahatāmeṣāṃ sa yajñaissaha gaccʰati \12\
Sentence: 13    
pravāse kurute cainānyadannamupapadyate na cedutpadyate cānnamadbʰirenān samāpayet \13\
Sentence: 14    
adbʰireva vrataṃ kuryādyatʰālābʰamanuvratam devānāṃ devayajñena dvijā gaccʰanti sāmyatām \14\
Sentence: 15    
pitr̥̄ṇāṃ pitr̥yajñena bʰūtayajñena bʰūtinaḥ manormanuṣyayajñena brahmayajñena brahmaṇaḥ \15\
Sentence: 16    
etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ ānandaṃ brahma gaccʰanti dʰruvaṃ śāśvatamavyayamiti \16\
Sentence: 17    
atʰāsmā atitʰirbʰavati gurossamānavr̥ttirvaikʰānaso gr̥hastʰo vānaprastʰaḥ parivrājako gataśrīssnātako rājā dʰarmayuktaḥ \17\
Sentence: 18    
teṣāmabʰyuttʰāyāsanaṃ pādyamarhaṇamargʰyaṃ prayuñjīta \18\
Sentence: 19    
yāstatrauṣadʰayassanti deyāḥ \19\
Sentence: 20    
anyāṃ prakriyāṃ prakurvīta \20\
Sentence: 21    
sarvebʰyo 'bʰyāgatebʰya ā śvacāṇḍālebʰyassvāgataṃ kāryam \21\
Sentence: 22    
oṣadʰivibʰāgastu bibʰavavatā kāryo 'bʰāve bʰūmirudakaṃ tr̥ṇāni kalyāṇī vāgiti \22\
Sentence: 23    
etāni vai sato 'gāre na kṣīyante kadācana iti tānetān paraṃ brahmetyācakṣate \23\
Sentence: 24    
teṣāṃ grahaṇe tu dvādaśarātramakṣāralavaṇabʰojanamadʰaśśayanaṃ brahmacaryam \ trirātropoṣita utkṣepaṇau parau gr̥hṇīyāt \25\
Sentence: 26    
baliharaṇaṃ vyākʰyātam \26\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne navamo 'dʰyāyaḥ

Adhyaya: 10    
atʰa dvitīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰa pratyavarohaṇam \1\
Sentence: 2    
vasantādau madʰuśca mādʰavaśca iti hutvā vāsantikairalaṅkārairalaṅkr̥tya vāsantikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \2\
Sentence: 3    
atʰa grīṣmādau śukraśca śuciśca iti hutvā graiṣmikairalaṅkārairalaṅkr̥tya graiṣmikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \3\
Sentence: 4    
atʰa varṣādau nabʰaśca nabʰasyaśca iti hutvā vārṣikairalaṅkārairalaṅkr̥tya vārṣikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \4\
Sentence: 5    
atʰa śaradādau iṣaścorjaśca iti hutvā śāradikairalaṅkārairalaṅkr̥tya śāradikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \5\
Sentence: 6    
atʰa hemantādau sahaśca sahasyaśca iti hutvā haimantikairalaṅkārairalaṅkr̥tya haimantikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \6\
Sentence: 7    
atʰa śiśirādau tapaśca tapasyaśca iti hutvā śaiśirikairalaṅkārairalaṅkr̥tya śaiśirikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān prāśnāti \7\
Sentence: 8    
atʰādʰimāse saṃsarpo 'syaṃhaspatyāya tvā iti hutvā caitrikairalaṅkārairalaṅkr̥tya caitrikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \8\
Sentence: 9    
sa eṣa āgʰāravān syādāgnihotriko 'pyāpūrviko \9\
Sentence: 10    
pratyavarohaṇaṃ vyākʰyātam \10\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa dvitīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāṣṭakāhomaḥ \1\
Sentence: 2    
taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta \2\
Sentence: 3    
evaṃ māgʰa evaṃ pʰālgune yadi vihr̥taḥ \3\
Sentence: 4    
yadyu vai samasta upariṣṭānmādʰyāḥ paurṇamāsyā ārapakṣasya saptamyāṣṭamyāṃ navamyāmiti kriyetāpi 'ṣṭamyāmeva \4\
Sentence: 5    
śvaḥ kariṣyāmīti brāhmaṇānnimantrayate yonigotraśrutavr̥ttasambandʰānityeke \5\
Sentence: 6    
kāmaṃ sambandʰānapi śrutavr̥ttasampannān śrutavr̥ttayorhi svadʰā nidʰīyata ityupadiśanti \6\
Sentence: 7    
tān śvobʰūte śmaśrukarmābʰyañjanasnānairyatʰopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā barhirādāya gāmupākaroti_pitr̥bʰyastvā pitāmahebʰyastvā prapitāmahebʰyastvā juṣṭāmupākaromi iti tūṣṇīmityeke \7\
Sentence: 8    
atʰaināmadbʰiḥ prokṣati pitr̥bʰyastvā pitāmahebʰyastvā prapitāmahebʰyastvā juṣṭāṃ prokṣāmi iti \ tūṣṇīmityeke \8\
Sentence: 9    
tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti \9\
Sentence: 10    
tasyai saṃjñaptāyā adbʰirabʰiṣekam \10\
Sentence: 11    
prāṇānāpyāyayati tūṣṇīm \11\
Sentence: 12    
tūṣṇīṃ vapāmutkʰidya hr̥dayamuddʰarati \12\
Sentence: 13    
prajñātāni cāvadānāni \13\
Sentence: 14    
tānyeteṣvevaṃ śūleṣūpanīkṣye tasminnevāgnau śrapayanti \14\
Sentence: 15    
pr̥tʰaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bʰakṣyaviśeṣāṃtsarvaṃ siddʰaṃ samānīyāyugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya saṃdarbʰopaklr̥pteṣvāsaneṣu dvau daive trīnpitrye ekaikamubʰayatra prāṅmukʰānupaveśayatyudaṅmukʰānvā \15\
Sentence: 16    
sa yadi prāṅmukʰān dakṣiṇaāpavargaḥ \ yadyudaṅmukʰān prāgapavargaḥ \16\
Sentence: 17    
teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati \17\
Sentence: 18    
aṣṭakāśrāddʰe kṣaṇaḥ kriyatāmityoṃ tatʰeti prativacanam \18\
Sentence: 19    
prāpnotu bʰavān prāpnotu bʰavān iti \19\
Sentence: 20    
prāpnavāni prāpnavāni itītare pratyāhuḥ \20\
Sentence: 21    
atʰaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadʰā namo 'muṣmai svadʰā namaḥ iti \21\
Sentence: 22    
tristilodakameke samāmananti puro 'nnaṃ dvistilodakam dadyāt bʰuktavatsu ca tr̥tīyamiti \22\
Sentence: 23    
atʰainān vastragandʰapuṣpadʰūpadīpamālyairyatʰopapādaṃ sampūjya pr̥ccʰati uddʰriyatāmagnau ca kriyatāṃ itītare pratyāhuḥ \23\
Sentence: 24    
api agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ \24\
Sentence: 25    
atʰābʰyanujñātaḥ paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā śr̥tāyāṃ vapāyāṃ pañca struvāhutīrjuhoti yāḥ prācīssambʰavantyāya uttarataśca yāḥ \ adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe svadʰā namassvāhā \25\
Sentence: 26    
antardadʰe parvatairantarmahyā pr̥tʰivyā divā \ digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe svadʰā namassvāhā \26\
Sentence: 27    
antardadʰa r̥tubʰissarvairahorātraissasandʰikaiḥ \ ardʰamā saiśca māsaiścāntaranyaṃ prapitāmahāddadʰe svadʰā namassvāhā \27\
Sentence: 28    
yanme mātā pralulobʰa caratyananutratā \ tanme retaḥ pitā vr̥ṅkāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \28\
Sentence: 29    
yadvaḥ kravyādaṅgamadahaṃ lokānanayan praṇayan jātavedāḥ \ tadvo ahaṃ punarāveśayāmyariṣṭāssarvairaṅgaissambʰavatʰa pitarassvadʰā namassvāhā iti \29\
Sentence: 30    
tredʰā vapāṃ viccʰidyaudumbaryā darvyāṃ juhoti so māya pitr̥mate śuṣmiṇe juhumo haviḥ \ vājannidaṃ juṣasva naḥ svajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \30\
Sentence: 31    
aṅgirasvantamūtaye yamaṃ pitr̥mantamāhuve \ vaivasvatedamaddʰi nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \31\
Sentence: 32    
yadagne kavyavāhana pitr̥̄nyakṣi r̥tāvr̥dʰaḥ \ pra devebʰyo vaha havyaṃ pitr̥bʰyaśca svadʰā kavyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā iti \32\
Sentence: 33    
atʰāṣṭakāhomaṃ juhoti iyameva pratʰamā vyauccʰat iti pañcadaśa \ īyuṣṭe ye pūrvatarāmapaśyan ityekām \ saṃvatsarasya pratimāṇamityekāṃ tāssaptadaśa \33\
Sentence: 34    
atʰāpūpamaṣṭadʰā viccʰidya trīṇyavadānāni vapāyāḥ kalpena hutvā 'tʰetarāṇi brāhmaṇebʰyo datvā 'traitānyavadānānīḍāsūne praticcʰādyaudanaṃ māṃsaṃ yūṣamityājyena samudāyutyaudumbaryā darvyopagʰātaṃ dakṣiṇārdʰe juhoti pitr̥bʰyassvadʰā namassvāhā \ pitāmahebʰyassvadʰā namassvāhā \ prapitāmahebʰyassvadʰā namassvāhā \ mātr̥bʰyassvadʰā namassvāhā \ pitāmahībʰyassvadʰā namassvāhā \ prapitāmahībʰyassvadʰā namassvāhā \ mātāmahebʰyassvadʰā namassvāhā \ mātuḥ pitāmahebʰyassvadʰā namassvāhā \ mātuḥ prapitāmahebʰyassvadʰā namassvāhā \ mātāmahībʰyassvadʰā namassvāhā \ mātuḥ pitāmahībʰyassvadʰā namassvāhā \ mātuḥ prapitāmahībʰyassvadʰā namassvāhā \ ācāryāya svadʰā namassvāhā \ ācāryapatnībʰyassvadʰā namassvāhā \ gurubʰyassvadʰā namassvāhā \ gurupatnībʰyassvadʰā namassvāhā \ sakʰibʰyassvadʰā namassvāhā \ sakʰipatnībʰyassvadʰā namassvāhā \ jñātibʰyassvadʰā namassvāhā \ jñātipatnībʰyassvadʰā namassvāhā \ amātyebʰyassvadʰā namassvāhā \ amātyapatnībʰyassvadʰā namassvāhā \ sarvebʰyassvadʰā namassvāhā \ sarvābʰyassvadʰā namassvāhā iti \34\
Sentence: 35    
agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti dakṣiṇārdʰapūrvārdʰe \35\
Sentence: 36    
māṃsodanaṃ pātreṣūddʰr̥tya viśeṣānupanikṣipya hutaśeṣena saṃsr̥jya dakṣiṇāgreṣu darbʰeṣu sādayitvā dakṣiṇāgnaiḥ darbʰaiḥ praticcʰādyābʰimr̥śati pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayorjuhomyakṣitamasi pitr̥ṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭʰā amutrāmuṣmin loke iti \36\
Sentence: 37    
atʰaitāni brāhmaṇaibʰya upanikṣipya brāhmaṇānāmaṅguṣṭʰenānakʰenānudiśati ayuṣmai svadʰā namo 'muṣmai svadʰā namaḥ iti \37\
Sentence: 38    
bʰuñjānān samīkṣate prāṇe niviṣṭo 'mr̥taṃ juhomi iti pañcabʰiḥ \ brāhmaṇi ma ātmā 'mr̥tatvāya ityātmānam \38\
Sentence: 39    
na cāta ūrdʰvaṃ nirīkṣate hṇīkā hi pitaraḥ iti vijñāyate \39\
Sentence: 40    
sarvai kāmaistarpayan svadʰāyuktāni brahmāṇyabʰiśrāvayan rakṣogʰnāni ca nairr̥tāni ca \40\
Sentence: 41    
tr̥ptyante tr̥ptāḥ stʰetyuktvā tr̥ptāḥ sma iti partivacanam \41\
Sentence: 42    
tr̥ptānapa ācamayyāśayeṣvannaśeṣān samprakirati ye 'gnidagdʰā jātā jīvā ye ye tvadagdʰāḥ kule mama \ bʰūmau dattena tr̥pyantu tr̥ptā yāntu parāṃ gatimiti \42\
Sentence: 43    
atʰainān saṃkṣāl̥anena viṣiñcannavakīrya svaditamiti vācayitvā dakṣiṇābʰirārādʰayati \43\
Sentence: 44    
suvarṇahiraṇyaprāṇivastralohabʰūmibʰāṇḍairgavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānaccʰatrakamaṇḍaluyānāsanaśayanopadʰānaissarvopakaraṇairyatʰopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṅgr̥hya svadʰāṃ vācayitvottʰāpya prasādya saṃsādya pradakṣiṇīkr̥tya śeṣamanujñāpyaitenaiva yatʰetametyānnaśeṣānnivedayate \ yatʰā brūyustatʰā kuryāttaistvabʰyanujñeyam \44\
Sentence: 45    
atʰā 'bʰyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaiḥ piṇḍaṃ dadāti pitr̥bʰyassvadʰā namaḥ iti caturviṃśatiḥ \45\
Sentence: 46    
atʰainān maṅkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīramr̥taṃ gʰr̥taṃ madʰu payaḥ kalilaṃ parisnutaṃ svadʰā stʰa tarpayata me pitr̥̄n tr̥pyata tr̥pyata tr̥pyata iti \46\
Sentence: 47    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \47\
Sentence: 48    
ācamane cāgnimukʰe cābʰiśrāvaṇe copasaṅgrahaṇe ca paścāddʰomeṣu ca yajñopavītam \48\
Sentence: 49    
atʰetaratra prācīnāvītam \49\
Sentence: 50    
evameva śvobʰūte māṃsaśeṣeṇaivameva śvobʰūte yadi tryaham \50\
Sentence: 51    
atʰa yadi gāṃ na labʰate meṣamajaṃ ' 'labʰate \51\
Sentence: 52    
āraṇyena māṃsena yatʰopapannena \52\
Sentence: 53    
kʰaṅgamr̥gamahiṣameṣavarāhapr̥ṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdʰrāṇasānāmakṣayyaṃ tilamadʰusaṃsr̥ṣṭam \53\
Sentence: 54    
tatʰā matsyasya śatavalaiḥ kṣīrodanena sūpodanena \54\
Sentence: 55    
yadvā bʰavatyāmairvā mūlapʰalaiḥ pradānamātram \55\
Sentence: 56    
hiraṇyena pradānamātram \56\
Sentence: 57    
api gogrāsamāharet \57\
Sentence: 58    
api 'nūcānebʰya udakumbʰānāharet \58\
Sentence: 59    
api śrāddʰamantrānadʰīyīta \59\
Sentence: 60    
api 'raṇye 'gninā kakṣamupoṣedeṣāmekāṣṭaketi \60\
Sentence: 61    
na tvevānaṣṭakassyāt \61\
Sentence: 62    
sikatā śrāddʰe pavitraṃ yadyadʰyavasanāya yadyanvavakiraṇāya \62\
Sentence: 63    
kuśāḥ kutapo dūrvā iti śrāddʰe pavitraṃ yadyāsanāya yadi paristaraṇāya yadyutpavanāya \63\
Sentence: 64    
tilāśśrāddʰe pavitraṃ yadi dānāya yadi bʰojanāya yadyapāṃ saṃsarjanāya \ kʰaṅgaḥ śrāddʰe pavitra yadi māṃsaṃ yadyastʰimayaṃ pātram \65\
Sentence: 66    
dauhitraḥ śrāddʰe pavitraṃ yadi bʰoktā yadi pariveṣṭā yadyabʰiśrāvayitā \66\
Sentence: 67    
ityaṣṭakāhomo vyākʰyātaḥ \67\
Sentence: 68    
evameva māsiśrāddʰamaparapakṣasyānyatame 'hani kriyeta \68\
Sentence: 69    
etāvadeva nānā nātrāṣṭakāhomo bʰavati \69\
Sentence: 70    
ityaṣṭakā vyākʰyātā \70\
Sentence: 71    
itīmāssapta pākayajñasaṃstʰā vyākʰyātāḥ \71\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne ekādaśo 'dʰyāyaḥ


atʰāṣṭakāhomaḥ \ atʰa pratyavarohaṇam \ atʰa vaiśvadevam \ atʰa baliharaṇam \ atʰa śūlagavaḥ \ vedamadʰītya snāsyannityuktam \ atʰāhuto garbʰāṣṭameṣu \ saṃvatsare cūḍākarma \ ṣaṣṭʰe māsyannaprāśanam \ caturtʰe māsyupaniṣkramaṇam \ atʰa prahutaḥ \11\
Sentence: 12    
atʰa prahutaḥ \ caturtʰe māsyupaniṣkramaṇam \ ṣaṣṭe māsyannaprāśanam \ saṃvatsare cūḍākarma \ atʰāhuto garbʰāṣṭameṣu \ vedamadʰītya snāsyannityuktam \ atʰa śūlagavaḥ \ atʰa baliharaṇam \ atʰa vaiśvadevam \ atʰa pratyavarohaṇam \ atʰāṣṭakāhomaḥ \11\

iti bodʰāyānīyagr̥hyasūtre dvitīyapraśnaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.