TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BaudhGS 
Baudhāyana-Gr̥hya-Sūtra

including the Paribhāṣā and the Śeṣasūtra


On the basis of the edition by
Srinivasachar, L., and Sastri, R. S.,
Bodhāyanagr̥hyasūtram of Bodhāyana Maharṣi,
Mysore: Oriental Research Institute 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001




[This is a preliminary edition only. J.G.]





Prasna: 1 
Adhyaya: 1    
atʰa pratʰamapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
yatʰo etaddʰutaḥ prahuta āhutaśśūlagavo baliharaṇaṃ pratyavarohaṇamaṣṭakāhoma iti sapta pākayajñasaṃstʰā iti \1\
Sentence: 2    
anu vyākʰyāsyāmaḥ \2\
Sentence: 3    
tatra yaddʰūyate sa huto yatʰaitadvivāhassīmantonnayanaṃ ceti \3\
Sentence: 4    
tatra hi hūyata eva \4\
Sentence: 5    
atʰa yaddʰutvā dīyate sa prahuto yatʰaitajjātakarma caulaṃ ceti \5\
Sentence: 6    
tatra hi hutvā dīyata eva \6\
Sentence: 7    
atʰa yuddʰutvā datvā cādīyate sa āhutaḥ yatʰaitadupanayanaṃ samāvartanaṃ ceti \7\
Sentence: 8    
tatra hi hutvā datvā cādīyate \8\
Sentence: 9    
atʰa yaccʰūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ \9\
Sentence: 10    
atʰa yat gr̥hyābʰyo devatābʰyo 'nnaṃ sanprakriranti tat baliharaṇam \10\
Sentence: 11    
atʰa yadr̥to r̥tuṃ pratyavarohanti tat pratyavarohaṇam \11\
Sentence: 12    
atʰa yadekāṣṭakāyāmannaṃ kriyate so 'ṣṭakāhoma iti \12\
Sentence: 13    
vivāhaṃ vyākʰyāsyāmaḥ \13\
Sentence: 14    
udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti prasugmantā dʰiyasānasya sakṣaṇi varebʰirvarām̐ abʰiṣuprasīdata \ asmākamindra ubʰayaṃ jujoṣati yatsaumyasyāndʰaso bubodʰati iti \14\
Sentence: 15    
yato 'numantrayate anr̥kṣarā r̥javassantu pantʰā yebʰissakʰāyo yanti no vareyam \ samaryamā sambʰago no ninīyātsañjāspatyam̐ suyamamastu devāḥ iti \15\
Sentence: 16    
atʰa yadi dakṣiṇābʰissaha dattā syānnātra varān prahiṇuyāt \16\
Sentence: 17    
tāṃ pratigr̥hṇīyāt prajāpatistriyāṃ yaśaḥ ityetābʰiṣṣaḍbʰiranuccʰandasam \17\
Sentence: 18    
sarve māsā vivāhasya \18\
Sentence: 19    
śucitapastapasyavarjamityeke \19\
Sentence: 20    
rohiṇī mr̥gaśīrṣamuttare pʰalgaunī svātīti vivāhasya nakṣatrāṇi \20\
Sentence: 21    
punarvasū tiṣyo hastaśśroṇā revatītyanyeṣāṃ bʰūtikarmaṇām \21\
Sentence: 22    
yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyurevarddʰipūrteṣu yugmān brāhmaṇān bʰojayet \22\
Sentence: 23    
pradakṣiṇamupacāraḥ \23\
Sentence: 24    
puṣpapʰalākṣatamiśrairyavaistilārtʰamupaliṣyāṃ dadʰyodanaṃ samprakīrya dakṣiṇaṃ jānuṃ bʰūmau nidʰāya savyamuddʰr̥tya iḍā devahūḥ iti japitvā nāndīmukʰāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim ityoṅkārapūrvaṃ tristrirekaikāmāśiṣo vācayitvā snāto 'hatavāso gangʰānuliptassragvī bʰuktavān pratodapāṇirapadātirgatvā vadʰūjñātibʰiratitʰivadarcitassnātāmahatavāsasāṃ gandʰānuliptāṃ sragviṇīṃ bʰuktavatīmiṣuhastāṃ dattāṃ vadʰūṃ samīkṣate abʰrātr̥gʰnīṃ varuṇāpatigʰnīṃ br̥haspate \ indrāputragʰnīṃ lakṣmyaṃ tāmasyai savitassuva iti \24\
Sentence: 25    
tayekṣyamāṇo japati agʰoracakṣurapatigʰnyedʰi śivā patibʰyassumanāssuvarcāḥ \ jīvasūrdevakāmā syonā śaṃ no bʰava dvipade śaṃ catuṣpade iti \25\
Sentence: 26    
atʰaināmantareṇa bʰrumukʰe darbʰeṇa sammārṣṭi idamahaṃ tvayi patigʰnyalakṣmistāṃ nirdiśāmi iti \26\
Sentence: 27    
darbʰaṃ nirasyāpa upaspr̥śyātʰaināṃ dakṣiṇe haste gr̥hṇāti mitro 'si iti \27\
Sentence: 28    
atʰaināṃ devayajanamudānayati ekamiṣe viṣṇustvā 'nvetu \ dve ūrje viṣṇustvā 'nvetu \ trīṇi vratāya viṣṇustvā 'nvetu \ catvāri māyobʰavāya viṣṇustvā 'nvetu \ pañca paśubʰyo viṣṇustvā 'nvetu \ ṣaḍāyaspoṃṣāya viṣṇustvā 'nvetu \ saptabʰyo hotrābʰyo viṣṇustvā 'nvetu iti \28\
Sentence: 29    
saptamaṃ padamupasaṅgr̥hya japati sakʰāyassaptapadā ubʰūma sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyānme yoṣṭʰāḥ iti


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
āvedyārgʰyaṃ kuryāt \1\
Sentence: 2    
madʰye 'gārasyodīcīnapratiṣevaṇā erakā upastr̥ṇāti \2\
Sentence: 3    
tāsvahatāni bahuguṇānyuttaradaśāni vāsāṃsyāstīrya teṣvr̥tvijaḥ prāṅmukʰā upaviśanti \3\
Sentence: 4    
uttarapūrve deśe 'gārasya prākkūlān darbʰān saṃstīrya teṣvargʰyadravyāṇi saṃsādayati \4\
Sentence: 5    
yāvanta r̥tvijastāvanti kāṃsyāni pātrāṇi sāpidʰānāni tāvataḥ kūrcān \5\
Sentence: 6    
dvāvanyau parigrahaṇīyau kūrcau \6\
Sentence: 7    
dadʰi madʰu gʰr̥tamāpaḥ payo vastrayugāni kuṇḍalayugāni \7\
Sentence: 8    
yasyai goḥ payaścamasaḥ sragalaṅkaraṇīyaṃ ceti \8\
Sentence: 9    
pavitre kr̥tvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā prokṣya kūrce kāṃsyaṃ nidʰāya tiraḥpavitraṃ madʰvānayati \9\
Sentence: 10    
dadʰi payo dvitīyaṃ sa dvivr̥t \10\
Sentence: 11    
gʰr̥taṃ tr̥tīyaṃ sa trivr̥t \11\
Sentence: 12    
yaddvitīyaṃ taccaturtʰaṃ sa caturvr̥t \12\
Sentence: 13    
āpaḥ pañcamīssa pāṅktaḥ \13\
Sentence: 14    
varṣīyasā tejomayenāpidʰāya nānāpuruṣā argʰyadravyāṇyādadate anvaganusaṃvrajatā \14\
Sentence: 15    
kūrcaḥ iti kūrcaṃ prāha \15\
Sentence: 16    
tat sukūrcaḥ itītaraḥ pratigr̥hṇāti \16\
Sentence: 17    
taṃ pradakṣiṇaṃ paryasyodagāvr̥tta upaviśati \17\
Sentence: 18    
purastādvaṃna pratyañcamupohate rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam iti \18\
Sentence: 19    
atʰāsmā udapātramādāya kūrcābʰyāṃ parigr̥hya pādyā āpa iti prāha \19\
Sentence: 20    
abʰimantrayate āpaḥ pādāvanejānīrdviṣantaṃ nāśayantu me \ asmin kule brahmavarcasyasāni iti \20\
Sentence: 21    
dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati \ svayaṃ śūdrāya \21\
Sentence: 22    
strī prakṣāl̥ayati pumānabʰiṣiñcati \ viparītamityeke \22\
Sentence: 23    
niyamāt patnīyajamānau jaṅgʰre dʰāvayataḥ \23\
Sentence: 24    
avanektuḥ pāṇī sammr̥śati mayi maho mayi bʰago mayi bʰargo mayi yaśaḥ iti \24\
Sentence: 25    
atʰāpa upaspr̥śya mayīndriyaṃ vīryam ityuraḥpratyātmānaṃ pratyabʰimr̥śate \25\
Sentence: 26    
apo brīhibʰiryavairvā samudāyutya tatʰaiva kūrcābʰyāṃ parigr̥hyārhaṇīyā āpa iti prāha \26\
Sentence: 27    
abʰimantraye āma āgādvarcasā yaśamā saṃsr̥ja payasā tejasā ca \ taṃ priyaṃ prajānāṃ kurvadʰipatiṃ paśūnām iti \27\
Sentence: 28    
ekadeśamañjalābānīyamānamanumantraye virājo 'si virājo dohamaśīya \ mama padyāya virāja iti \28\
Sentence: 29    
atiśiṣṭāḥ parācīrninīyamānā anumantraye samudraṃ vaḥ prahiṇomya kṣitāḥ svā yonimapi gaccʰata \ accʰidraḥ prajayā bʰūyāsaṃ parāsoci matpayaḥ iti \29\
Sentence: 30    
atʰa tatʰaiva kūrcābʰyāṃ parigr̥hyopastaraṇīyā āpa iti prāha \30\
Sentence: 31    
pibati amr̥topastaraṇamasi iti \31\
Sentence: 32    
trirācamet triḥ parimr̥jet \ dviratyeke \32\
Sentence: 33    
ācāntāyāpāvr̥ttāya tatʰaiva kūrcābʰyāṃ parigr̥hyārgʰya iti prāha madʰuparka iti \33\
Sentence: 34    
madʰuparkaṃ proktamanumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptirasi \ taṃ priyaṃ prajānāṃ kurvadʰipatiṃ paśūnām iti \34\
Sentence: 35    
tamubʰābʰyāṃ hastābʰyāṃ pratigr̥hṇāti devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ pratigr̥hṇāmi iita \35\
Sentence: 36    
tasmiṃścit kiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmvyā copasaṅgr̥hyemāṃ diśaṃ nirasyati neṣṭāvr̥ddʰiṃ kr̥ntāmi te gʰorā tanūḥ \ tayā tamāviśa yosmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti \36\
Sentence: 37    
atʰāpa upaspr̥śya sarvābʰiraṅgulībʰissamudāyutya prāśnāti yanmadʰuno madʰavyaṃ paramamannādyaṃ vīryam \ tenāha madʰuno madʰavyena parameṇānnādyena vīryeṇa paramo 'nnādo madʰavyo 'sāni iti \37\
Sentence: 38    
triḥ prāśya triranupibeccʰeṣaṃ ca kuryāt \38\
Sentence: 39    
ya ātmanaḥ śreyāṃsamiccʰettasmai śeṣaṃ dadyāditi \39\
Sentence: 40    
ācāntāyāpāvr̥ttāya tatʰaiva kūrcābʰyāṃ parigr̥hyāpidʰānīyā āpa iti prāha \40\
Sentence: 41    
tāḥ pibati amr̥tāpidʰānamasi iti \41\
Sentence: 42    
trirācāmet triḥ parimr̥jet \ dvirityeke \42\
Sentence: 43    
ācāntāyāpāvr̥ttāya gauriti gāṃ prāha \43\
Sentence: 44    
tāmanumantrayate gaurasyapahatapāpmā 'pa pāpmānaṃ nuda mama cāmuṣya ca ityupavetturnāma gr̥hṇāti \44\
Sentence: 45    
nānā mahartvigbʰyo gāḥ prāha \45\
Sentence: 46    
ekāṃ hotr̥kebʰyaḥ \46\
Sentence: 47    
sarvebʰyo vaikāmavibʰavatvāt \47\
Sentence: 48    
yaḥ prāha tasmā upākarotyekadeśaṃ vapāya juhoti agniḥ pratʰamaḥ prāśnātu sa hi veda yatʰā haviḥ \ śivā asmābʰyamopadʰīḥ kr̥ṇotu viśvacarṣaṇiḥ iti \48\
Sentence: 49    
ekadeśamupaharati tat prāśnāti agniḥ pratʰamaḥ prāśnātu sa hi veda yatʰā haviḥ \ ariṣṭamasmākaṃ kr̥ṇotvasau brāhmaṇo brāhmaṇeṣu iti \ atʰa yadutstrakṣyan bʰavati tāmanumantrayate gaurdʰenubʰavyā mātā rudraāṇāṃ duhitā vasūnāṃ svasā ' 'dityānāmamr̥tasya nābʰiḥ \ praṇuvocaṃ cikituṣe janāya gāmanāgāmaditiṃ vadʰiṣṭa \ pibatūdakaṃ tr̥ṇānyatta \ omutsr̥jata iti \50\
Sentence: 51    
tasyāmutsr̥ṣṭāyāṃ meṣamajaṃ ' 'labʰate \51\
Sentence: 52    
āraṇyena māṃsena \52\
Sentence: 53    
na tvevāmāṃso 'rgʰyassyāt \53\
Sentence: 54    
aśaktau piṣṭānnaṃ saṃsiddʰyet \54\
Sentence: 55    
siddʰe bʰūtam iti prāha \55\
Sentence: 56    
tat subʰūtam iti itaraḥ pratyāha \56\
Sentence: 57    
tadabʰimantrayate bʰūtaṃ subʰūtaṃ virāṭra tanmā kṣāyi tanme 'śīya tanma ūrjaṃ oṃ kalpayata iti \57\
Sentence: 58    
caturo nānāgotrān brāhmaṇān bʰojayatetyeva brūyāt \58\
Sentence: 59    
teṣu bʰuktavatsvannamasmā upaharati \59\
Sentence: 60    
tatprāśnāti virāḍasi virāḍannaṃ virāḍrivārājo mayi dʰehi iti \60\
Sentence: 61    
bʰuktavadbʰyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaścamasaḥ sragalaṅkaraṇīyamiti ca dadyāt \ ekadʰanaṃ ṣaṣṭʰauhīṃ damyāvityeke \61\
Sentence: 62    
prāṅmadʰuparkādalaṅkaraṇameke samāmananti \62\
Sentence: 63    
mahayedr̥tvijamācārya cātmānaṃ eṣa mahayati yassamr̥tvijamācāryaṃ ca mahayatyevamevaṃvratā ātyantikāssyuḥ patito 'nanūcāna iti nimittāni \63\
Sentence: 64    
varaṇe 'gnyādʰeyaprabʰr̥tiṣu caiṣāmr̥tvijaṃ smaret \64\
Sentence: 65    
tatʰaite argʰyā r̥tvik śvaśuraḥ pitr̥vyo mātula ācāryo rājā snātakaḥ priyo varo 'titʰiriti \65\
Sentence: 66    
saṃvatsaraparyāgatebʰya etebʰya evaṃ kuryāt vivāhe varāya \66\
Sentence: 67    
atʰartvigbʰyaḥ karmaṇi karmaṇi dadāti \67\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnamullikʰet trirudīcīnam \1\
Sentence: 2    
atʰādbʰirabʰyukṣya śakalaṃ nirasyāpa upaspr̥śya yājñikātkāṣṭʰādagniṃ matʰitvā śrotriyāgārādvā ' 'hr̥tya vyāhr̥tibʰirnirupyopasamādʰāyopadiṣṭʰate \2\
Sentence: 3    
juṣṭo damūnā atitʰidurgeṇa imaṃ no yajñamupayā hi vidrān \ viśvā agne 'bʰiyujo vihatya śatrūyatāmābʰarā bʰojanāni iti \3\
Sentence: 4    
atʰainaṃ pradākṣiṇamagniṃ parisamūhya paryr̥kṣya paristīrya prāgagrairdarbʰairagniṃ paristr̥ṇāti \4\
Sentence: 5    
api vodagagrāḥ paścācca purastācca bʰavanti \5\
Sentence: 6    
dakṣiṇānuttarānuttarānadʰarānyadi prāgudagagrāḥ \6\
Sentence: 7    
uttareṇāgniṃ pragagrān darbʰān saṃstīrya teṣu dvandvaṃ nyacci pātrāṇi saṃsādayati devasaṃyuktānyekaikaśaḥ pitr̥saṃyuktāni sakr̥deva manuṣyasaṃyuktāni \7\
Sentence: 8    
yatsaha sarvāṇi mānuṣāṇi ityetasmādbrāhmaṇāt \8\
Sentence: 9    
pavitre kr̥tvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā prokṣya vistrasyedʰmaṃ trissarvābʰiḥ prokṣati \9\
Sentence: 10    
darbʰeṣu dakṣiṇato brāhmaṇa upaviśati utarata udapātram \10\
Sentence: 11    
atʰa tiraḥpavitramājyastʰālyāmājyaṃ nirupyodīco 'ṅgārā 'nnirūhya yantānkr̥tvā teṣvadʰiśrityābʰidyotanenābʰidyotya dve darbʰāgre praccʰidya prakṣāl̥ya pratyasya punarabʰidyotya triḥ paryagnikr̥tvā vartma kurvannudagudvāsya pratyūhyāṅgārān barhirāstīrya atʰainadudīcīnāgrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya vistrasya pavitre 'dbʰissaṃspr̥śyāgnāvanupraharati \11\
Sentence: 12    
atʰa darvī niṣṭapya darbʰaissaṃmr̥jyādbʰissaṃspr̥śya punarniṣṭapya prokṣya nidʰāya darmānadbʰissaṃspr̥śyāgnāvanupraharāti \12\
Sentence: 13    
atʰa śamyāḥ paridʰāti svādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti \13\
Sentence: 14    
atʰa haikeṣāṃ vijñāyate nirr̥tigr̥hitā vai davīṃ yaddarvyā juhuyānnirr̥tyā 'sya yajña grāhayettasmātstruveṇaiva hotavyam iti \14\
Sentence: 15    
pālāśena struveṇetyātreyaḥ \15\
Sentence: 16    
kʰādireṇetyāṅgirasaḥ \16\
Sentence: 17    
tāmrāyasenetyātʰarvaṇaḥ \17\
Sentence: 18    
kārṣṇāyasenābʰicaranniti sārvatrikam \18\
Sentence: 19    
anyo 'syaitāvatkr̥tvā ' 'gamanaṃ kāṅkṣet \19\
Sentence: 20    
apareṇāgnimudīcīnapratiṣevaṇāmerakāṃ sādʰivāsāmāstīrya tasyāṃ prāñcāvupaviśata uttarataḥ patirdakṣiṇā patnī \20\
Sentence: 21    
atʰānvārabdʰāyāṃ pradakṣiṇamagniṃ pariṣiñcati \21\
Sentence: 22    
adite 'numanyasva iti dakṣiṇataḥ prācīnam \22\
Sentence: 23    
anumate 'numanyasva iti paścādudīcīnam \23\
Sentence: 24    
sarasvate 'numanyasva ityuttarataḥ prācīnam \24\
Sentence: 25    
deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantameva tūṣṇīm \25\
Sentence: 26    
atʰebʰyamabʰyajya parisamidʰaṃ śinaṣṭi svāhākāreṇābʰyādʰāyāgʰārāvādʰārayati \26\
Sentence: 27    
prajāpataye svāhā iti manasottare paridʰisandʰau saṃspr̥śyākṣṇayā santatam \27\
Sentence: 28    
indrāya svāhā ityupāṃśu dakṣiṇe paridʰisandʰau saṃspr̥śyākṣṇayā santatam \28\
Sentence: 29    
atʰājyabʰāgau juhoti \29\
Sentence: 30    
agnaye svāhā ityuttarārdʰapūrvārdʰe \30\
Sentence: 31    
somāya svāhā iti dakṣiṇārdʰapūrvārdʰe \31\
Sentence: 32    
atʰāgnimukʰaṃ juhoti \32\
Sentence: 33    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \ tvaṃ bʰiṣagbʰeṣajasyāsi kartā tvayā aśvān puruṣān sanemi svāhā \33\
Sentence: 34    
catasra āśāḥ pracarantvagnaya imaṃ no yajñaṃ nayatu prajānan \ gʰr̥taṃ pibannajaraṃ suvīraṃ brahma samidbʰavatyāhutīnāṃ svāhā \34\
Sentence: 35    
ā no bʰadrāḥ kratavo yantu viśvato 'dabdʰāso aparītāsa udbʰidaḥ \ devā no yatʰā sadamidvr̥dʰe sanna prāyuvo rakṣitāro dive dive svāhā \35\
Sentence: 36    
virūpākṣa vibāṃdʰiṣṭʰā vibādʰa vibādʰitʰāḥ \ nirr̥tyai tvā putramāhussa naḥ marmāṇi dʰāraya svāhā \36\
Sentence: 37    
virūpākṣamahaṃ yaje nijaṅgʰaṃ śabal̥odaram \ yo 'yaṃ paribādʰate śriyai puṣṭyai ca nityadā tasmai svāhā \37\
Sentence: 38    
tiraścī nipadyase 'haṃ vigʰaraṇī iti \ tāṃ tvā gʰr̥tasya dʰārayā 'gnau saṃrādʰirnī yaje svāhā \38\
Sentence: 39    
saṃrādʰinyai devyai svāhā \ prasādʰinyai denyai svāhā \ bʰūssvāhā \ bʰuvassvāhā \ suvassvāhā bʰūrbʰuvassuvassvāhā ityetāvat sarvadarvīhomānāmeṣa kalpaḥ \39\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne tr̥tīyodʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāsyā upottʰāya dakṣiṇena hastena dakṣiṇamaṃsaṃ pratibāhumanvavahr̥tya hr̥dayadeśamabʰimr̥śati_mama hr̥daye hr̥dayaṃ te astu mama citte cittamastu te \ mama vājamekamanāḥ śr̥ṇu māmevānuvratā sahacaryā mayā bʰava iti \1\
Sentence: 2    
atʰāsyai dakṣiṇe karṇe japati \2\
Sentence: 3    
māṃ te manaḥ praviśatu māṃ cakṣurmāmu te bʰagaḥ mayi sarvāṇi bʰūtāni mayi prajñānamastu te \3\
Sentence: 4    
madʰuge madʰvagāhe jihvā me madʰuvādinī \ mukʰe me sāragʰaṃ madʰu datsu saṃvananaṃ kr̥tam \4\
Sentence: 5    
cākravākaṃ saṃvananaṃ yannadībʰya udāhr̥tam \ yadvittau devagandʰarvau tena saṃvaninau svaḥ \5\
Sentence: 6    
spr̥śāmi te 'hamaṅgāni vāyurāpaśca maraḥ \ māṃ caiva paśya sūryaṃ ca cānyeṣu manaḥ kr̥tʰāḥ \6\
Sentence: 7    
somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ \ tr̥tīyo agniṣṭe patisturīyaste manuṣyajāḥ \7\
Sentence: 8    
somo 'dadadgandʰarvāya gandʰarvo 'dadagnaye \ rayiṃ ca putrāṃścādādagnirmahyamatʰo imām \8\
Sentence: 9    
sarasvati predamava subʰage vājinīvati \ tāṃ tvā viśvasya bʰūtasya pragāyāmasyagrataḥ iti \9\
Sentence: 10    
atʰāsyai dakṣiṇena nīcā hastena dakṣiṇamuttānaṃ hastaṃ sāṅguṣṭʰamabʰīva lomāni gr̥hṇāti gr̥bʰṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭiryatʰā 'saḥ \ bʰagoaryamā savitā purandʰirmahyaṃ tvā 'durgārhapatyāya devāḥ iti \10\
Sentence: 11    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati_paritvā 'gne puraṃ vayaṃ vipraṃ sahasya dʰīmahi \ dʰr̥ṣadvarṇaṃ divedive bʰettāraṃ bʰaṅgurāvataḥ iti \11\
Sentence: 12    
atʰa tatʰopaviśyānvārabdʰāyāmupayamanīrjuhoti \12\
Sentence: 13    
agne śardʰa mahate saubʰagāya tava dyumnānyuttamāni santu \ sañjāspatyaṃ suyamamākr̥ṇuṣva śatrūyatāmabʰitiṣṭʰā mahāṃsi svāhā \13\
Sentence: 14    
somāya janivide svāhā \14\
Sentence: 15    
gandʰarvāya janivide svāhā \15\
Sentence: 16    
agnaye janivide svāhā \16\
Sentence: 17    
kanyalā pitr̥bʰyo yatī patilokamava dīkṣāmadāstʰa svāhā \17\
Sentence: 18    
preto muñcāti nāmutassubaddʰāmamutaskarat \ yatʰeyamindramīḍʰvassuputrā subʰagā satī svāhā \18\
Sentence: 19    
imāṃ tvamindra mīḍʰvassuputrāṃ subʰagāṃ kuru \ daśāsyāṃ putrānādʰehi patimekādaśaṃ svāhā \19\
Sentence: 20    
agniraitu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \ tadayaṃ strī pautramagʰaṃ na rodāt svāhā \20\
Sentence: 21    
imāmagnistrāyatāṃ gārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \ aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰiprabudʰyatāmiyaṃ svāhā \21\
Sentence: 22    
te gr̥he niśi gʰoṣa uttʰādanyatra tvadrudatyassaṃviśantu \ tvaṃ vikeśyura āvadʰiṣṭʰā jīvapatrī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā \22\
Sentence: 23    
aprajastāṃ pautramr̥tyuṃ pāpmānamuta 'gʰam \ śīrṣṇassrajamivonmucya dviṣadbʰyaḥ pratimuñcāmi pāśaṃ svāhā iti \23\
Sentence: 24    
atʰaināmuttʰāpyottareṇāgniṃ dakṣiṇena padā 'śmānamāstʰāpayati ātiṣṭʰemamaśmānamaśmeva tvaṃ stʰirā bʰava \ abʰitiṣṭʰa pr̥tanyatassahasva pr̥tanāyataḥ iti \24\
Sentence: 25    
atʰāsyā añjalāvupastīrya tasyāssodaryo dvirlājānāvapati \25\
Sentence: 26    
tānabʰidʰārya juhoti _ iyaṃ nāryupabrūte 'gnau lājānāvapantī \ dīrgʰāyusstu me patirjīvātu śaradaśśataṃ svāhā \26\
Sentence: 27    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati_tubʰyamagne paryavahan sūryaṃ vahatunā saha \ punaḥ patibʰyo jāyāṃ agne prajayā saha iti \27\
Sentence: 28    
tatʰā ' 'stʰāpayati tatʰā juhoti \28\
Sentence: 29    
atʰaināṃ punaḥ pradakṣiṇamagniṃ paryāṇayati_punaḥ patnīmagniradādāyuṣā saha varcasā \ dīrgʰāyurasyā yaḥ patissa etu śaradaśśatam iti \29\
Sentence: 30    
tatʰaivāstʰāpayati tatʰaiva juhoti \30\
Sentence: 31    
atʰaināṃ punareva paryāṇayati _ viśvā uta tvayā vayaṃ dʰārā udanyā iva \ ātigāhemahi dviṣaḥ iti \31\
Sentence: 32    
atʰa tatʰopaviśyānvarabdʰāyāṃ jayānabʰyātānātrāṣṭrabʰr̥ta iti hutvā atʰāmātyahomān juhoti \32\
Sentence: 33    
atʰa prājāpatyāt juhoti_prajāpate na tvadetānyanyaḥ iti \33\
Sentence: 34    
atʰa sauviṣṭakr̥taṃ juhoti yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \ agnistatsviṣṭakr̥dvidvān sarva sviṣṭaṃ suhutaṃ karotu me \ agnaye sviṣṭakr̥te suhutahuta āhutīnāṃ kāmānāṃ samardʰayitre svāhā iti \34\
Sentence: 35    
atʰa struveṇa paridʰīnanakti \35\
Sentence: 36    
atʰa paristarātsamullipyājyastʰālyāṃ prastaravat barhiraktvā tr̥ṇaṃ praccʰādyāgnāvanupraharati \36\
Sentence: 37    
atʰa śamyā apohya tatʰaiva pariṣiñcati \ anvamaṃstʰāḥ prāsāvīḥ iti mantrāntān sannamayati \37\
Sentence: 38    
atʰa praṇotādbʰyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebʰyaḥ \38\
Sentence: 39    
eṣa āgʰārabān darvīhomaḥ \39\
Sentence: 40    
atʰāparaḥ_parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya struk struvaṃ niṣṭapya sammr̥jya struci caturgr̥hītaṃ gr̥hītvā sarvān mantrān samanudrutya sakr̥devāhutiṃ juhoti \40\
Sentence: 41    
agnissviṣṭakr̥dvitīyaḥ \41\
Sentence: 42    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥pyācāmati nirleḍʰītyeṣa āgnihotrikaḥ \42\
Sentence: 43    
atʰāparaḥ_parisamūhya paryukṣya paristīrya prākr̥tena haviṣā yāvadāmnātamāhutīrjuhotyeṣa hyapūrvaḥ \43\
Sentence: 44    
tatrodāharanti āgʰāraṃ prakr̥tiṃ prāha darvīhomasya bādariḥ \ āgnihotrikaṃ tatʰā ' 'treyaḥ kāśakr̥tsnastvapūrvatām iti


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
tāṃ na mitʰassaṃsādayedanādeśāt \1\
Sentence: 2    
anunayantyetamagnim \2\
Sentence: 3    
atʰaināṃ pituraṅkādudvahati gurorvā_ye vadʰvaścandraṃ vahatuṃ yakṣmā yanti janā anu \ punastānyajñikīyā devā nayantu yata āgatāḥ iti \3\
Sentence: 4    
atʰaināṃ dakṣiṇe haste gr̥hītvā svaratʰamāropya svān gr̥hānānayati pūṣā tveto nayatu hastagr̥hyāśvinau tvā pravahatāṃ ratʰena \ gr̥hān gaccʰa gr̥hapatnī yatʰā 'so vaśinī tvaṃ vidatʰamāvadāsi iti \4\
Sentence: 5    
pantʰānamanumantrayate_su gaṃ pantʰānamārukṣamariṣṭaṃ svastivāhanam \ yasmin vīro na riṣyatyanyeṣāṃ vindate vasu iti \5\
Sentence: 6    
oṣadʰivanaspatayo nadyo vanānyanumantrayate_yā oṣadʰayo vanaspatayo nadyo yāni dʰanvāni ye vanā \ te tvā vadʰu prajāvatīṃ pratve muñcantvaṃhasaḥ iti \6\
Sentence: 7    
atʰa jāyāmānīya svān gr̥hān prapādayati_bʰadrān gr̥hān sumanamaḥ prapadye 'vīradʰnī vīravatassuvīrān \ irāṃ vahato gʰr̥tamukṣamāṇāsteṣvahaṃ sumanāssaṃviśāni iti \7\
Sentence: 8    
atʰaināmānaḍuhe carmaṇyupaveśayati_iha gāvaḥ prajāyadʰvamihāśvā iha pūruṣāḥ \ iho sahasradakṣiṇo rāyapsoṣo niṣīdatu iti \8\
Sentence: 9    
atrābʰyāmamātyāsstokmāṇyāropayante \9\
Sentence: 10    
atʰa vācaṃ yaccʰataḥ ā nakṣatrāṇāmudayāt \10\
Sentence: 11    
atʰāhorātrayossandʰimanumantrayate_nīlalohite bʰavataḥ kr̥tyāsaktirvyajyate \ edʰante 'syā jñātayaḥ patirbandʰeṣu badʰyatām iti \11\
Sentence: 12    
atʰoditeṣu nakṣatreṣūpaniṣkramya dʰruvamarundʰatīṃ ca darśayati \12\
Sentence: 13    
dʰruvo 'si dʰruvakṣitirdʰruvamasi dʰruvatasstʰitam \ tvaṃ nakṣatrāṇāṃ metʰyasi sa pāhi pr̥tanyataḥ iti dʰruvam \13\
Sentence: 14    
sapta r̥ṣayaḥ pratʰamāṃ kr̥ttikānāmarundʰatīṃ yaddʰruvatāṃ ha ninyuḥ \ ṣaṭkr̥ttikā mukʰyayogaṃ vahantīyamasmākamedʰatvaṣṭamyarundʰatī ityarundʰatīm \14\
Sentence: 15    
atʰa vivāhasyārundʰatyupastʰānāt kr̥tvā vratamupaiti_agne vratapate upayamanaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vāyo vratapata āditya vratapate vratānāṃ vratapate upayananaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām iti \15\
Sentence: 16    
ubʰau jāyāpatī vratacāriṇau brahmacāriṇau bʰavato 'dʰaśśayāte \16\
Sentence: 17    
tayośśyāmantareṇodumbaradaṇḍo gandʰānulipto vāsasā sūtreṇa parivītastiṣṭʰatyāpakvahomāt \17\
Sentence: 18    
caturtʰyāṃ niśāyāṃ hute pakvahome vrataṃ visr̥jya daṇḍamuttʰāpayatiūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha \ tvayā vayamiṣamūrja vadanto rāyaspoṣeṇa samiṣā madema iti \18\
Sentence: 19    
atʰainaṃ vadʰvai prayaccʰati _prajayā tvā saṃsr̥jāmi māsareṇa surāmiva iti \19\
Sentence: 20    
taṃ vadʰūḥ pratigr̥hṇāti_prajāvatī bʰūyāsam iti \20\
Sentence: 21    
atʰainaṃ varāya prayaccʰati_prajayā tvā paśubʰissaṃsr̥jāmi māsareṇa surāmiva iti \21\
Sentence: 22    
taṃ varaḥ pratigr̥hṇāti_prajāvān paśumān bʰūyāsam iti \22\
Sentence: 23    
atʰainaṃ stʰūṇādeśe nidʰāyāntikena pratipadyate \23\
Sentence: 24    
prasiddʰamupasaṃveśanam \24\
Sentence: 25    
śvobʰūte daṇḍamādāya puṇyāhaṃ vācayitvā 'psu visarjayati \25\
Sentence: 26    
atʰa devayajanollekʰanaprabʰr̥tyāgnimutvāt kr̥tvā pakvājjuhoti_agnirmūrdʰā bʰuvaḥ iti dvābʰyām \26\
Sentence: 27    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \27\
Sentence: 28    
sa eṣa pārvaṇo bʰavati \28\
Sentence: 29    
atʰāstamita āditye 'nyonyamalaṅkr̥tyopariśayyāṃ śayāte \29\
Sentence: 30    
atʰa vadʰūmabʰimantrayate_sumaṅgalīriyaṃ vadʰūrimāṃ sameta paśyata \ saubʰāgyamasyai datvāyātʰāstaṃ viparetana iti \30\
Sentence: 31    
atʰaināṃ sarvasurabʰigandʰayā mālayā yunakti _ saṃ manassaṃ hr̥dayāni saṃ 'bʰi saṃ tanutyajaḥ \ saṃ tvā kāmasya yākreṇe yuñjatyavimocanāya iti


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
ānayantyetamagnim \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā padyāmodanaṃ pāyasaṃ yācati \2\
Sentence: 3    
tamabʰyukṣyāgnāvadʰiśrayatiṃ \3\
Sentence: 4    
ājyaṃ nirvapati \4\
Sentence: 5    
atʰājyamadʰiśrayati \5\
Sentence: 6    
ubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ struvaṃ ca saṃmārṣṭi \6\
Sentence: 7    
atʰaitaṃ caruṃ śrapayitvā 'bʰidʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \7\
Sentence: 8    
paridʰānaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti \8\
Sentence: 9    
sa evameva sarveṣāṃ stʰālīpākānāṃ carukalpaḥ \9\
Sentence: 10    
yastvā hr̥dā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \10\
Sentence: 11    
atʰājyāhutīrupajuhoti \11\
Sentence: 12    
agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \12\
Sentence: 13    
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \13\
Sentence: 14    
āditya prāyaścite tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \14\
Sentence: 15    
prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā iti \15\
Sentence: 16    
pakvādeva sviṣṭavatībʰyāṃ sauviṣṭakr̥tam \16\
Sentence: 17    
lājairitaratra \17\
Sentence: 18    
havyavāhamabʰimātiṣāhaṃ rakṣohaṇaṃ pr̥tanāsu jiṣṇum \ jyotiṣmantaṃ dīdyataṃ purandʰimagniṃ sviṣṭakr̥tamāhuvemom \ sviṣṭamagne abʰi tat pr̥ṇāhi viśvādeva pr̥tanā abʰiṣya \ uruṃ naḥ pantʰāṃ pradiśan vibʰāhi jyotiṣmaddʰehyajaraṃ na āyussvāhā iti \18\
Sentence: 19    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \19\
Sentence: 20    
atʰājyaśeṣeṇa hiraṇyamantardʰāya mūrdʰni saṃsrāvaṃ juhotibʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā iti \20\
Sentence: 21    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti \21\
Sentence: 22    
atʰa śrīmantamagāraṃ sammr̥ṣṭopaliptaṃ gandʰavantaṃ puṣpavantaṃ dʰūpavantaṃ dīpavantaṃ talpavantaṃ sādʰivāsaṃ dikṣu sarpissūtrendʰanapradyotitamudakumbʰādarśoccʰirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati \22\
Sentence: 23    
udīrṣvāto viśvāvaso namaseḍāmahe tvā \ anyāmiccʰa prapʰarvyaṃ saṃ jāyāṃ patyā sr̥ja \ udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbʰirīṭṭe \ anyāmiccʰa pitr̥ṣadaṃ vyaktāṃ sa te bʰāgo januṣā tasya viddʰi iti \23\
Sentence: 24    
atʰaināmupasaṃveśayati prajāpatisstriyāṃ yaśaḥ ityetayā \24\
Sentence: 25    
atʰāsyāsatokotiṃ vivr̥ṇoti prajāyai tvā iti \25\
Sentence: 26    
yadyaśru kuryāttāmanumantrayate jīvāṃ rudantī vimayanto adʰvare dīrgʰāmanuprasitiṃ dīdʰiyurnaraḥ \ vāmaṃ pitr̥bʰyo ya idaṃ samerire mayaḥ patibʰyo janayaḥ pariṣvaje iti \26\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
brāhmaṇena brāhmaṇyāmutpannaḥ prāgupanayanājjāta ityabʰidʰīyate \1\
Sentence: 2    
upanītamātro vratānucārī vedānāṃ kiñcidadʰītya brāhmaṇaḥ \2\
Sentence: 3    
ekāṃ śākʰāmadʰītya śrotriyaḥ \3\
Sentence: 4    
aṅgādʰyāyyanūcānaḥ \4\
Sentence: 5    
kalpādʰyāyī r̥ṣikalpaḥ \5\
Sentence: 6    
sūtrapravacanādʰyāyī bʰrūṇaḥ \6\
Sentence: 7    
caturvedādr̥ṣiḥ \7\
Sentence: 8    
ata ūrdʰvaṃ devaḥ \8\
Sentence: 9    
atʰa yadi kāmayeta śrotriyaṃ janayeyamityā 'rundʰatyupastʰānātkr̥tvā trirātramakṣāralavaṇāśināvadʰaśśāyinau brahmacāriṇāvāsāte \9\
Sentence: 10    
ahatānāṃ ca vāsasāṃ paridʰānaṃ sāyaṃ prātaścālaṅkaraṇāmiṣupratodayośca dʰāraṇamagniparicaryā ca \10\
Sentence: 11    
caturtʰyāṃ pakvahoma upasaṃveśanaṃ ca \11\
Sentence: 12    
atʰa yadi kāmayetānr̥cānaṃ janayeyamiti dvādaśarātrametadvrataṃ caret \12\
Sentence: 13    
vratānte pakvahoma upasaṃveśanaṃ ca \13\
Sentence: 14    
atʰa yadi kāmayeta r̥ṣikalpaṃ janayeyamiti māsametadvrataṃ caret \14\
Sentence: 15    
vratānte pakvahoma upasaṃveśanaṃ ca \15\
Sentence: 16    
atʰa yadi kāmayeta bʰrūṇaṃ janayeyamiti caturo māsānetadvrataṃ caret \16\
Sentence: 17    
vratānte pakvahoma upasaṃveśanaṃ ca \17\
Sentence: 18    
atʰa yadi kāmayeta r̥ṣiṃ janayeyamiti ṣaṇmāsānetadvrataṃ caret \18\
Sentence: 19    
vratānte pakvahoma upasaṃveśanaṃ ca \19\
Sentence: 20    
atʰa yadi kāmayeta devaṃ janayeyamiti saṃvatsarametadvrataṃ caret \20\
Sentence: 21    
vratānte pakvahoma upasaṃveśanaṃ ca \21\
Sentence: 22    
atʰa yadaiṣā malavadvāsāssyāt_nainayā saha saṃvadeta na sahāsīta nāsyā annamadyādbʰrahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tʰo svalvāhurabʰyañjanaṃ vāva striyā annamabʰyañjanameva na pratigr̥hyaṃ kāmamanyat iti \22\
Sentence: 23    
naināmupeyāt \23\
Sentence: 24    
nāraṇye \24\
Sentence: 25    
na parācīm \25\
Sentence: 26    
na snāti \26\
Sentence: 27    
nābʰyaṅkte \27\
Sentence: 28    
na pralikʰate \28\
Sentence: 29    
nāṅkte \29\
Sentence: 30    
na dato dʰāvate \30\
Sentence: 31    
na nakʰāni nikr̥ntate \31\
Sentence: 32    
na kr̥ṇatti \32\
Sentence: 33    
na rajjuṃ sr̥jati \33\
Sentence: 34    
na parṇena pibati \34\
Sentence: 35    
na kʰarveṇa pibati \35\
Sentence: 36    
tasyai kʰarvasrisro rātrīrvrataṃ caredañjalinā pibedakʰarveṇa pātreṇa prajāyai gopītʰāya iti brāhmaṇam \36\
Sentence: 37    
caturtʰyāṃ snātāyāṃ niśāyāmalaṅkr̥tya śayane 'bʰimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu \ āsiñcatu prajāpatirdʰātā garbʰaṃ dadʰātu te \37\
Sentence: 38    
yatʰā 'gnigarbʰā pr̥tʰivī dyauryatʰendreṇa garbʰiṇī \ vāyuryatʰā diśāṃ garbʰa evaṃ garbʰaṃ dadʰātu te \38\
Sentence: 39    
garbʰaṃ dʰehi sinīvāli garbʰaṃ dʰehi sarasvati \ garbʰaṃ dʰehi aśvinau devāvāgʰattāṃ puṣkarasrajā \39\
Sentence: 40    
hiraṇyayī araṇī yaṃ nirmantʰato aśvinā \ taṃte garbʰaṃ dadʰāmyahaṃ daśame māsi sūtave \40\
Sentence: 41    
nejameṣa parāpata saputraḥ punarāpata \ asyai me putrakāmāyai garbʰamādʰehi yaḥ pumān iti \41\
Sentence: 42    
atʰaināṃ pariṣvajati_amūhamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvaṃ reto 'haṃ retobʰr̥ttvaṃ mano 'hamasmi vāktvaṃ sāmāhamasmi r̥ktvaṃ tāvehi sambʰavāva saha reto dadʰāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti \42\
Sentence: 43    
ātmānaṃ pratyabʰimr̥śatai_ahaṃ garbʰamadadʰāmoṣadʰīṣvahaṃ viśveṣu bʰuvaneṣvantaḥ \ ahaṃ prajā ajanayanpitr̥ṇāmahaṃ janibʰyo aparīṣu putrān iti \43\
Sentence: 44    
atʰaināmupaiti_tāṃ pūpañcʰivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti \ na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepʰam iti \44\
Sentence: 45    
sa evameva caturtʰīprabʰr̥tyāṣoḍaśīmuttarāmuttarāṃ yugmāmupaiti \45\
Sentence: 46    
prajāniśśreyasamr̥tugamanamityācāryāḥ \46\
Sentence: 47    
sarvāṇyupagamanāni mantravanti bʰavantīti bodʰāyanaḥ \47\
Sentence: 48    
yaccādau yaccartāviti śālikiḥ \48\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰābʰyāṃ pañcame 'hani nāpitakarma kurvanti \1\
Sentence: 2    
nāpitāya payodanaṃ datvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandʰairanulimpan jayati_yatʰā tvaṃ vanaspata ūrjā abʰyuttʰito vanaspate \ śatavalūśo virohasyevamahaṃ putraiśca paśubʰiśca sahasravalśā vi vayaṃ ruhema iti \2\
Sentence: 3    
sumanobʰiḥ praccʰādayati_yatʰā tvaṃ vanaspate pʰalavānasyevamahaṃ putraiśca paśubʰiśca pʰalavān bʰavāni iti \3\
Sentence: 4    
atraiva trivr̥tā 'nnena balimupaharati \4\
Sentence: 5    
mantraṃ codāharanti_ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasā 'bʰyāvavr̥tsva iti \5\
Sentence: 6    
annaṃ saṃskr̥tya brāhmaṇān sampūjyāśiṣo vācayitvā jānudagʰnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gr̥hṇato brahmacāriṇaṃ pr̥ccʰato brahmacārin kiṃ paśyasi iti \6\
Sentence: 7    
sa pr̥ṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti \7\
Sentence: 8    
atʰaitān mansyānudumbaramūle bakānāṃ balimupaharati dīrgʰāyutvāya varcase iti \8\
Sentence: 9    
atraiva nirmālyāni paribʰuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākʰāyāṃ saṃsr̥jya \9\
Sentence: 10    
atʰāvagāhyānyonyasya pr̥ṣṭʰe dʰāvayitvodakāntaṃ prati yauti _ pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti \10\
Sentence: 11    
anyonyamalaṅkr̥tya raktāni vāsāṃsi paridʰāyāhatena vāsasā veti \11\
Sentence: 12    
yānena padbʰyāṃ gr̥haṃ gatvā prakṣāl̥itapādāvapa ācamya vāgyatau śayanamārabʰete \12\
Sentence: 13    
śvobʰūte vaiśvadevena pratipadyate \13\
Sentence: 14    
māsiśrāddʰena cāparapakṣe \14\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
vijñāte garbʰe tipye puṃsavanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭardevebʰissahasāma indra \ viśvairdevairātibʰissaṃrarāṇaḥ puṃsāṃ bahūnā mātarassyāma svāhā iti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti_garbʰo asyoṣadʰīnāṃ garbʰo vanaspatīnām iti tisr̥bʰiranuccʰandasam \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāsyā ājyaśeṣamāsye pracyotayati_asme devāso vapuṣe cikitsata iti catasr̥bʰiranuccʰandasam \6\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
pratʰamagarbʰāyāścaturtʰe māsi sīmantonnayanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti \3\
Sentence: 4    
dʰātā dadātu naḥ iti puronuvākyāmanūcya dʰātā prajāyā uta rāya īśe iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti_dʰātā dadātu no rayiṃ prācīm ityāntādanuvākasya \5\
Sentence: 6    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \6\
Sentence: 7    
atʰāsyāstreṇyā śalalyā tribʰirdarbʰapuñjīlairudumbaraprasūnairyavaprasūnairiti keśān vibʰajan sīmantamunnayati rākāmaham yāste rāke iti dvābʰyām \7\
Sentence: 8    
atʰāsyai yavaprasūnānyābadʰnāti yavosi yavayāsmaddveṣo yavayārātīḥ iti \8\
Sentence: 9    
atʰainau vīṇāgātʰināviti pratigr̥hṇīte \9\
Sentence: 10    
atʰainau saṃśāsti gāyatamiti \10\
Sentence: 11    
tāvetāṃ gātʰāṃ gāyataḥ soma eva no rājetyāhurbrāhmaṇīḥ prajāḥ \ vivr̥ttacakrā āsīnāstīreṇāsau tava iti \11\
Sentence: 12    
yasyai nadyāstīre saṃśritā vasanti tasyai nāma gr̥hṇāti \12\
Sentence: 13    
aṣṭame māsi viṣṇava āhutīrjuhoti viṣṇornukam ityetena sūktena \13\
Sentence: 14    
viṣṇave balimupaharati \14\
Sentence: 15    
vaiṣṇavo hyeṣa māso vijñāyate \15\
Sentence: 16    
viṣṇurhi garbʰasya devatā \16\
Sentence: 17    
iti huto vyākʰyātaḥ \17\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
pratʰamapraśne ekādaśo 'dʰyāyaḥ

yatʰaitaddʰute baliharaṇam \1\

Sentence: 2    
viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ \2\
Sentence: 3    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā upottʰāyāgreṇāgniṃ daivatamāvāhayati oṃ bʰūḥ puruṣamāvāhayāmi oṃ bʰuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya \4\
Sentence: 5    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamarcayati \5\
Sentence: 6    
āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā \6\
Sentence: 7    
atʰādbʰistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ māgʰavaṃ govindaṃ viṣṇuṃ madʰusūdanaṃ trivikramaṃ vāmanaṃ śrīdʰaraṃ hr̥ṣīkeśaṃ padmanābʰaṃ dāmodaraṃ tarpayāmi iti \7\
Sentence: 8    
etaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabʰyarcya \8\
Sentence: 9    
atʰa viṣṇava āhutīrjuhoti viṣṇornu kam tadasya priyam pratadviṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti \9\
Sentence: 10    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa guḍapāyasaṃ gʰr̥tamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabʰiryatʰāliṅgam \11\
Sentence: 12    
vaiṣṇavībʰiḥ r̥gyajussāmātʰarvabʰisstotraisstutibʰisstuvanti \12\
Sentence: 13    
vyāhr̥tībʰiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayen \13\
Sentence: 14    
pumānasyai jāyata iti vijñāyate \14\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne ekādaśo 'dʰyāyaḥ

yatʰo etat \ āvedyārgʰyaṃ kuryāt \ atʰa śucau same deśe \ atʰāsyā upottʰāya \ tāṃ na mitʰassaṃsādayet \ ānayantyetamagnim \ brāhmaṇena brāhmaṇyāmutpannaḥ \ atʰābʰyāṃ pañcame 'hani \ vijñāte garbʰe \ pratʰamagarbʰāyāścaturtʰe māsi \ yatʰaitaddʰute baliharaṇam \11\
Sentence: 12    
yatʰaitaddʰute baliharaṇam \ pratʰamagarbʰāyāścaturtʰe māsi \ vijñāte garbʰe \ atʰābʰyāṃ pañcame 'hani \ brāhmaṇena brāhmaṇyāmutpannaḥ \ ānayantyetamagnim \ tāṃ na mitʰassaṃsādayet \ atʰāsyā upottʰāya \ atʰa śucau same deśe \ āvedyārgʰyaṃ kuryāt \ yatʰo etat \11\

iti bodʰāyanīyagr̥hyasūtre pratʰamaḥ praśnaḥ samāptaḥ


Prasna: 2 
Adhyaya: 1    
atʰa dvitīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
atʰa prahutaḥ \1\
Sentence: 2    
jātaṃ kumāramabʰimantrayate_adbʰyassambʰūtaḥ ityetenānuvākena \2\
Sentence: 3    
atʰainaṃ snapayati_kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \3\
Sentence: 4    
atʰainaṃ svopastʰaṃ ādadʰāti_aṅgādaṅgātsambʰavasi hr̥dayādadʰijāyase \ ātmā vai putranāmāsi saṃjīva śaradaśśatam iti \4\
Sentence: 5    
atʰainaṃ mūrdʰnyabʰijigʰrati_aśmā bʰava paraśurbʰava hiraṇyamastr̥taṃ bʰava \ paśūnāṃ tvā hiṅkāreṇābʰijigʰrāmyasau iti nakṣatranāmadʰeyena \5\
Sentence: 6    
atʰāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabʰiḥ paryāyaiḥ \6\
Sentence: 7    
atʰainaṃ dadʰimadʰugʰr̥tamiti samudāyutya hiraṇyena prāśayati_prāṇo rakṣati viśvamejat ityetenānuvākena pratyr̥cam \7\
Sentence: 8    
atiśiṣṭaṃ gopade ninayati vyāhr̥tībʰiḥ \8\
Sentence: 9    
atʰainaṃ māturupastʰa ādadʰāti_sīda tvaṃ māturasyā upastʰe iti catasr̥bʰissahaṃsābʰiḥ \9\
Sentence: 10    
stanamabʰimantrayate_yaste stanaśśaśayo yo mayobʰūryena viśvā puṣyasi vāryaṇi \ yo ratnadʰā vasuvidyassudatrassarasvati tamiha dʰātavekaḥ iti \10\
Sentence: 11    
dʰayantamanumantrayate_dyauste pr̥ṣṭʰaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dʰayantaṃ savitā 'bʰirakṣatu \ āvāsasaḥ parigʰānādbr̥haspatirviśvedevā abʰirakṣantu paścāt iti \11\
Sentence: 12    
atʰāsyodakumbʰamuccʰirasi nidadʰāti_āpassupteṣu jāgrata rakṣāṃsi nīrito nudadʰvam iti \12\
Sentence: 13    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti_hariṃ harantamanuyanti devāḥ iti puro 'nuvākyāmanūcya cʰido mr̥tyo vadʰīḥ iti yājyayā juhoti \13\
Sentence: 14    
atʰājyāhutīrupajuhoti_sadyaścakamānāya ityāntādanuvākasya \14\
Sentence: 15    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
atʰānoyugaṃ ratʰayugaṃ snāpyāccʰādyālaṃkr̥tya agreṇāgnimuddʰr̥tya tasyāgreṇāśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti_nama āvyādʰinībʰyaḥ iti \16\
Sentence: 17    
atʰāstamita āditye gaurasarṣapān pʰalīkaraṇamiśrān añjalinā juhoti_kr̥ṇuṣva pājaḥ prasitiṃ na pr̥tʰvīm ityetenānuvākena pratyr̥cam \17\
Sentence: 18    
atʰaudanam tilasakturbʰigʰr̥teneti samudāyutya goṣṭʰe 'śvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti_agʰorāya mahāgʰorāya namo namaḥ iti \18\
Sentence: 19    
atʰātiśiṣṭaṃ sarvā diśassamprakiranti_āveśinā vyaśrumukʰī kutūhalinyekastanī jr̥mbʰaṇī stambʰanī mohanī ca \ kr̥ṣṇā viśākʰā vimalā brahmarātrī bʰrātr̥vyasaṅkʰyeṣu patantyamogʰāḥ \ tābʰyo vai mātr̥bʰyo namo namaḥ iti \19\
Sentence: 20    
sa evameva pʰalīkaraṇahomaprabʰr̥ti sāyaṃprātardaśarātraṃ karoti \20\
Sentence: 21    
nānuttʰitāyāṃ sūtikāyāṃ bʰojyānnatā \21\
Sentence: 22    
daśamyāmuttʰānam \22\
Sentence: 23    
daśamyāṃ dvādaśyāṃ nāmakaraṇam \23\
Sentence: 24    
prājāpatyena sūktena hutvā brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayannāmāsmai dadʰāti \24\
Sentence: 25    
dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaramaṣṭākṣaraṃ \25\
Sentence: 26    
gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭʰānāntam \26\
Sentence: 27    
api yasmin svityupasargassyāttaddʰi pratiṣṭʰitamiti vijñāyate \27\
Sentence: 28    
r̥ṣyaṇūkaṃ devatāṇūkaṃ \28\
Sentence: 29    
yatʰaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ \29\
Sentence: 30    
ayugakṣaraṃ kumāryāḥ \30\
Sentence: 31    
amuṣmai svastīti \31\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
caturtʰe māsyupaniṣkramaṇam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastir̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā svastyātreyaṃ hoti \3\
Sentence: 4    
svasti no mimītāmaśvinā bʰagassvasti devyaditiranarṇavaḥ \ svasti pūṣā asuro dadʰātu naḥ svāsti dyāvāpr̥tʰivī suketunā \4\
Sentence: 5    
svastaye vāyumupabravāmahai somaṃ svāsti bʰuvanasya yaspatiḥ \ br̥haspatiṃ sarvagaṇaṃ svastaye svastaya ācityāso bʰavantu naḥ \5\
Sentence: 6    
viśve devā no adyā svastaye vaiśvānaro vasuragnissvastaye \ devā avantvr̥bʰavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ \6\
Sentence: 7    
svasti mitrāvavaruṇā svasti patʰye revati \ svasti na indraścāgniśca svasti no adite kr̥dʰi \7\
Sentence: 8    
svati pantʰāmanucarema sūryācandramasāviva \ punardadatā 'gʰnatā jānatā saṃgamemahi \8\
Sentence: 9    
svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbʰūtaṃ vāyasaṃ devatānām \ asuragʰnīmindrasakʰaṃ samatsu br̥hadyaśo nāvamivāruhema \9\
Sentence: 10    
aṃhomucamāṅgirasaṃ gayaṃ ca svastyātreyaṃ manasā ca tārkṣyam \ prayatapāṇiśśaraṇaṃ prapadya svasti saṃbādʰeṣvabʰayaṃ no astu \10\
Sentence: 11    
svasti na indro vr̥ddʰaśravāssvasti naḥ pūṣā viśvavedāḥ \ svasti nastārkṣyo ariṣṭanemissvasti no br̥haspatirdadʰātu ityaṣṭābʰiranuccʰandasam \11\
Sentence: 12    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
atʰopaniṣkramya bāhyāni citriyāṇyabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkr̥tya svān gr̥hānānayati \13\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
ṣaṣṭʰe māsyannaprāśanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā annasūktena juhotiahamasmi pratʰamajā r̥tasya ityaṣṭābʰiranuccʰandasam \3\
Sentence: 4    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰaudanaṃ dadʰnā madʰunā gʰr̥tenādbʰiriti samudāyutya hiraṇyenauṣadʰasya kumāraṃ prāśayati_yā jātā oṣadʰayaḥ iti ṣaḍbʰiranuccʰandasam \5\
Sentence: 6    
bʰūrbʰuvassuvarapāṃ tvauṣadʰīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadʰayassantvasau iti sarvāsvanuṣajati \6\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa dvitīyapraśne caturtʰodʰyāyaḥ


Sentence: 1    
saṃvatsare cūḍākarma triṣu saṃvatsareṣu \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti_ye keśinaḥ \ iti puronuvākyāmanūcya nateṃ brahmaṇaḥ \ iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti_āroha proṣṭʰaṃ viṣahasva śatrūn \ ityāntādanuvākasya \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgnimudumbaraparṇeṣu hutaśeṣaṃ nidadʰāti_namo hiraṇyabāhave iti \6\
Sentence: 7    
apareṇāgnimubʰayīrapassaṃniṣiñcati \7\
Sentence: 8    
uṣṇāsu śītā ānayati_uṣṇena vāyavudakenehyaditiḥ keśān vapatu \ iti \8\
Sentence: 9    
tābʰirasya śira unatti_āpa undantu jīvase dīrgʰāyutvāya varcase \ iti \9\
Sentence: 10    
ūrdʰvāgraṃ barhiranūcʰrayati_oṣadʰe trāyasvainam \ iti \10\
Sentence: 11    
kṣuramabʰimantrayate_jyokca sūryaṃ dr̥śe iti \11\
Sentence: 12    
atʰainaṃ niryañcaṃ nidadʰāti_svadʰite mainaṃ hiṃsīḥ iti \12\
Sentence: 13    
atʰāsya keśānvapati_yenāvapatsavitā kṣūreṇa \ iti \13\
Sentence: 14    
pravapato 'numantrayate_mā te keśānanugādvarca etat iti \14\
Sentence: 15    
atʰainān samuccitya darbʰastambe nidadʰāti _tebʰyo nidʰānaṃ bahudʰā vyaiccʰan \ iti \15\
Sentence: 16    
atʰainamuṣṇodakenāplāvayati _balaṃ te bāhuvossavitā dadʰātu iti \16\
Sentence: 17    
atʰainamekaśikʰastriśikʰaḥ pañcaśikʰo yatʰaivaiṣāṃ kuladʰarmassyāt \17\
Sentence: 18    
yatʰarṣi śikʰāṃ nidadʰātītyeke \18\
Sentence: 19    
atʰainaṃ snāpyāccʰādyālaṅkr̥tya trivr̥tā 'nnena brāhmāṇān sampūjyāśiṣo vācayati \19\
Sentence: 20    
iti prahuto vyākʰyātaḥ \20\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰāhutaḥ \1\
Sentence: 2    
garbʰāṣṭameṣu brāhmaṇamupanayīta garbʰaikādaśeṣu rājanyaṃ gabʰadvādaśeṣu vaiśyam \2\
Sentence: 3    
āṣoḍaśāt brāhmaṇasyānātyaya iti \3\
Sentence: 4    
evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca \4\
Sentence: 5    
atʰāpi kāmyāni bʰavanti_saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmamekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medʰākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bʰrātr̥vyavantaṃ ṣoḍaśe sarvakāmamiti \5\
Sentence: 6    
vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu ratʰakāramiti \ sarvāneva vasante \6\
Sentence: 7    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā kumāraṃ bʰojayitvā tasya caulavattūṣṇīṃ keśānoṣya snātaṃ śucivāsasaṃ baddʰaśikʰaṃ yajñopavītaṃ pratimuñcan vācayati_yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt \ āyuṣyamagriyaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ iti \7\
Sentence: 8    
yajñopavītinamapa ācamayyātʰa devayajanamudānayati \8\
Sentence: 9    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā 'bʰyādʰāpayan vācayati āyurdā deva jarasaṃ gr̥ṇāno gʰr̥tapratīko gʰr̥tapr̥ṣṭʰo agne \ gʰr̥taṃ pibannamr̥taṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti \9\
Sentence: 10    
atʰainamuttʰāpyottareṇāgniṃ dakṣiṇena padā aśmānamāstʰāpayatiātiṣṭʰemamaśmānamaśmeva tvaṃ stʰiro bʰava \ abʰitiṣṭʰa pr̥tanyatassahasva pr̥tanāyataḥ iti \10\
Sentence: 11    
atʰainaṃ tiṣye vāsassadyaḥ kr̥ttotaṃ paridʰāpayan vācayati akr̥ntannavayan atanvata yāśca devīrantānabʰito 'dadanta \ tāstvadevīrjarasā saṃvyayantvāyuṣmānidaṃ paridʰatsva vāsaḥ iti \11\
Sentence: 12    
parihitamanumantrayate paridʰatta dʰatta vāsasainaṃ śatāyuṣaṃ kr̥ṇuhi dīrgʰamāyuḥ \ br̥haspatiḥ prāyaccʰadvāsa etatsomāya rājñe paridʰātavā u \ jarāṃ gaccʰāsī paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvā \ śataṃ ca jīva śaradassuvarcā rāyaśca poṣamupa saṃvyayasva \ parīdaṃ vāso adʰi dʰāskʰastaye 'bʰūrāpīnāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibʰajāsi jīvan iti \12\
Sentence: 13    
atʰainaṃ mauñjīṃ mekʰalāṃ trivr̥tāṃ triḥ pradakṣiṇaṃ parivyayan vācayatimauñjī brāhmaṇasya \ jyāmaurbī rājanyasya \ āvīsūtraṃ vaiśyasya \ sarveṣāmeva mauñjīm \ iyaṃ duruktātparibādʰamānā śarma varūtʰaṃ punatī na āgāt \ prāṇāpānābʰyāṃ valamābʰarantī priyā devānāṃ subʰagā mekʰaleyam iti \13\
Sentence: 14    
parivītāmanumantrayate kṣitasya gauptrī tapasaḥ paraspīgʰnatī rakṣassahamānā arātīḥ \ nassamantamanu parīhi bʰadrayā bʰartāraste mekʰale riṣāma iti \14\
Sentence: 15    
grantʰiṃ karoti prāṇānāṃ grantʰirasi sa bistraṃsaḥ iti nābʰideśe \15\
Sentence: 16    
atʰāsmā ajinaṃ pratimuñcan vācayati kr̥ṣṇājinaṃ brāhmaṇasya \ rauravaṃ rājanyasya \ vastājinaṃ vaiśyasya \ sarveṣāṃ kr̥ṣṇājinam \ mitrasya cakṣurdʰaruṇaṃ balīyastejo yaśasvi stʰaivaraṃ samiddʰam \ anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadʰe 'ham iti \16\
Sentence: 17    
atʰāsmai daṇḍaṃ prayaccʰati pālāśaṃ bailvaṃ brāhmaṇasya \ naiyagrodʰaṃ skandʰajamavāṅgraṃ rauhītakaṃ rājanyasya \ vādaramaudumbaraṃ vaiśyasya \ sarveṣāṃ vārkṣam \17\
Sentence: 18    
somosi somapaṃ kuru iti pālāśam \18\
Sentence: 19    
brahmavarcasamasi brahmavarcasāya tvā iti bailvam \19\
Sentence: 20    
ojosyojo mayi dʰehi iti naiyagrodʰam \20\
Sentence: 21    
balamasi balaṃ mayi dʰehi iti rauhītakam \21\
Sentence: 22    
puṣṭirasi puṣṭiṃ mayi dʰehi iti bādaram \22\
Sentence: 23    
ūrgasyūrjaṃ mayi dʰehi ityaudumbaram \23\
Sentence: 24    
ahaṃ vr̥kṣasya rerivā \ kīrtiḥ pr̥ṣṭʰaṃ gireriva \ ūrdʰvapavitro vājinīva svamr̥tamasmi \ draviṇaṃ savarcasam iti vārkṣam \24\
Sentence: 25    
konāmāsyasau nāmāsmi iti śāṭʰyāyanakam \25\
Sentence: 26    
atʰainaṃ dakṣiṇe haste gahṇāti yasmin bʰūtaṃ ca bʰavyaṃ ca sarve lokāssamāhitāḥ \ tena gr̥hṇāmi tvāmahaṃ mahyaṃ gr̥hṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gr̥hṇāmyasau iti \26\
Sentence: 27    
atʰainaṃ devatābʰyaḥ paridadāti devebʰyastvā paridadāmi viśvadevebʰyastvā paridadāmi viśvebʰyastvā devebʰyaḥ paridadāmi sarvebʰyastvā devebʰyaḥ paridadāmi sarvābʰyastvā devatābʰyaḥ paridadāmyasau iti \27\
Sentence: 28    
atʰainamupanayati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hr̥stābʰyāmupanaye 'sau iti \28\
Sentence: 29    
atʰa kumāraḥ pakvājjuhoti_yaścʰandasāmr̥ṣabʰo viśvarūpaścʰandobʰyo 'dʰyamar̥tātsambabʰūva \ samendro medʰayā spr̥ṇotvamr̥tasya deva dʰāraṇo bʰūyāsaṃ svāhā iti \29\
Sentence: 30    
atʰājyāhutīrupajuhoti kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \60\
Sentence: 61    
evameva brahmasūktena hutvā brahmajajñānam iti ṣaḍbʰiḥ \31\
Sentence: 32    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \32\
Sentence: 33    
agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadʰāti namo astu nīlagnī vāya iti \33\
Sentence: 34    
atra sāvitrivratam \34\
Sentence: 35    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprārohāḥ prādeśamātrīrapariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati yājñikānāṃ vr̥kṣāṇāṃ anyatamasya \35\
Sentence: 36    
agne vratapate sāvitraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā \36\
Sentence: 37    
vāyo vratapata āditya vratamate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \37\
Sentence: 38    
apareṇāgnimudagagraṃ kūrcaṃ nidʰāya tasmin prāṅmukʰa ācārya upaviśati_rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam iti \38\
Sentence: 39    
tasyāgreṇa kumāro darbʰeṣu pratyaṅmukʰa upaviśya pādāvanvārabʰyāhasāvitrīṃ bʰo anubrūhi iti \39\
Sentence: 40    
tasmā anvāhomiti pratipadyate tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśastatassamastāṃ vyāhr̥tīrvihr̥tāḥ pādādiṣvanteṣu tatʰā 'rdʰarcayoruttamāṃ kr̥tsnāyāmiti \40\
Sentence: 41    
atʰa kumāraḥ pakvādupādāya prāśnāti śarīraṃ me vicarṣaṇam \ jihvā me madʰumattamā \ karṇābʰyāṃ bʰūri viśruvam \ brahmaṇaḥ kośo 'se medʰayā pihitaḥ \ śrutaṃ me gopāya iti \41\
Sentence: 42    
atʰa haike praksāvitryāḥ prāśnāti brahma annamiti vadantaḥ \42\
Sentence: 43    
tadu tatʰā na kuryānnānuktāyāṃ sāvitryāṃ prāśnīyādityanūktāyāmanūktāyāṃ sāvitryāṃ prāśnīyāditi śāṭʰyāyanakam \43\
Sentence: 44    
atʰāpa upaspr̥śya jyotiṣmatyā ' 'dityamupatiṣṭʰate udvayaṃ tamasaspari iti \44\
Sentence: 45    
atʰainaṃ saṃśāsti brahmacāryasyapośāna karma kuru divā suṣuptʰāḥ samidʰa ādʰehi bʰaikṣācaryaṃ cara sadā 'raṇyāt samidʰa āharodakumbʰaṃ cāharācāryādʰīno bʰava vedamadʰīṣva iti \45\
Sentence: 46    
sa evamevaitat sarvaṃ karoti \46\
Sentence: 47    
atʰāsmā ariktaṃ pātraṃ prayaccʰannāha mātaramevāgre bʰikṣasva iti \47\
Sentence: 48    
sa mātaramevāgre bʰikṣeta \48\
Sentence: 49    
bʰavati bʰikṣāṃ dehīti brāhmaṇo bʰikṣeta \49\
Sentence: 50    
bʰikṣāṃ bʰavati dehīti rājanyaḥ \50\
Sentence: 51    
dehi bʰikṣāṃ bʰavatīti vaiśyaḥ \51\
Sentence: 52    
tatsamāhr̥tyācāryāya prāha bʰaikṣamidam iti \52\
Sentence: 53    
tat subʰaikṣam itītaraḥ pratigr̥hṇāti \53\
Sentence: 54    
uttareṇāgniṃ dve strīpratikr̥tī kr̥tya gandʰairmālyena cāsaṅkr̥tya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddʰāmedʰe priyetāmiti \54\
Sentence: 55    
tryahametamagniṃ dʰārayanti kṣāralavaṇavarjamadʰaśśayyā ca \55\
Sentence: 56    
etasminnevāgnau vyāhr̥tībʰissāyaṃprātassamidʰo 'bʰyādadʰyāt \56\
Sentence: 57    
evamanyasminnapi sadā \57\
Sentence: 58    
atʰainaṃ pradakṣiṇamagniṃ parisamūhati juṣasva nassamidʰamagne adyaśocā br̥hadyajanaṃ dʰūmamr̥ṇvan \ udaśpr̥śa divyaṃ nu stūpaissaṃ raśmibʰistatanassūryasya iti \58\
Sentence: 59    
atʰainaṃ pradakṣiṇamagniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam \ anumate 'numanmasva iti paścādudīcīnam \ sarasvate 'numanyasva ityuttarataḥ prācīnam \ devasavitaḥ prasuva iti samantaṃ pradakṣiṇam \ samantameva tūṣṇīm \59\
Sentence: 60    
tasmin vyāhr̥tībʰissāyaṃ prātassamidʰo 'bʰyādadʰāti bʰūssvāhā bʰuvasvāhā suvassvāhā bʰūrbʰuvassuvassvāhā iti \60\
Sentence: 61    
tatʰaiva parisamūhya tatʰaiva pariṣiñcati anvamaṃstʰāḥ prāsāvīḥ iti manvāntān sannamayati \61\
Sentence: 62    
atʰainamupatiṣṭʰate yatte agne tejaḥ iti tisr̥bʰiḥ mayi medʰāṃ mayi prajāmiti tisr̥bʰiḥ ṣoḍʰā vihito vai puruṣaḥ \ ityetasmādbrāhmaṇāt \62\
Sentence: 63    
atʰa tisr̥ṣu vyuṣṭāsvetamagnimādāya tāṃ diśaṃ yanti yatrāsya palāśasspaṣṭo bʰavati \63\
Sentence: 64    
taṃ pradakṣiṇaṃ parisamūhati suśravassuśravasaṃ kuru yatʰā tvaṃ suśravassuśravā asyevamahaṃ suśravassuśravā bʰūyāsaṃ yatʰā tvaṃ suśravassuśravo devānāṃ nidʰigoposyevamahaṃ brāhmaṇānāṃ brahmaṇo nidʰigopo bʰūyāsamiti \64\
Sentence: 65    
tasyāgreṇa uttareṇa 'gnimupasamādʰāya samparistīryā 'tʰāvratyaprāyaścitte juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt \ iti dvābʰyām \65\
Sentence: 66    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāḥ saprārohāḥ prādeśamātrīrapariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayanvācayati yājñikānāṃ vr̥kṣāṇāmanyatamasya \66\
Sentence: 67    
agne vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ taname rādʰi svāhā \67\
Sentence: 68    
vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā iti \68\
Sentence: 69    
tatʰaiva suśravasamabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā \69\
Sentence: 70    
atraike daṇḍamajinaṃ mekʰalāṃ vāsaścātisr̥janti \70\
Sentence: 71    
anyānyādāyāsya vāsa ādatte yasya te pratʰamabāsyaṃ harāmastaṃ tvā viśve anumadanatu devāḥ \ taṃ tvā bʰrātarassuhr̥do vardʰamānamanujāyantāṃ bahavassujātamiti \71\
Sentence: 72    
atʰādʰonābʰyupari jānvāccʰādya daṇḍamajinaṃ mekʰalāṃ ca dʰārayan śrāddʰasūtakamaitʰunamadʰumāṃsāni varjayan bʰaikṣāhāro 'dʰaśśāyī cācāryasya gr̥hānetīti vijñāyate ācāryo vai brahmeti \72\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
vedamadʰītya snātyannityuktaṃ samāvartanam \1\
Sentence: 2    
mantrabrāhmaṇaṃ veda ityācakṣate \2\
Sentence: 3    
mantrabrāhmaṇayorvedanāmadʰeyam \3\
Sentence: 4    
mantrabrāhmaṇe yajñasya pramāṇam \4\
Sentence: 5    
mantrabrāhmaṇe adʰītya cīrṇeṣu vrateṣu \5\
Sentence: 6    
etāvadeva nānā \6\
Sentence: 7    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā madʰyaṃdine 'bʰyādadʰāti \7\
Sentence: 8    
tatpurastādvyākʰyātam \8\
Sentence: 9    
atʰa keśaśmaśrulomanakʰāvāpanenaiva pratipadyate siddʰamāccʰatrādānātkr̥tvā pakvājjuhoti āvahantī vitanvānā \ kurvāṇā cīramātmanaḥ \ vāsāṃsi mama gāvaśca \ annapāne ca sarvadā \ tato me śriyamāvaha \ lomaśāṃ paśubʰissaha svāhā iti \9\
Sentence: 10    
atʰājyāhutīrupajuhoti amāyantu brahmacāriṇassvāhā \ yaśojane 'sāni svāhā \ śreyān vasyaso 'sāni svāhā \ taṃ tvā bʰaga praviśāni svāhā \ sa bʰaga praviśa svāhā iti \10\
Sentence: 11    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \11\
Sentence: 12    
atʰāgreṇāgniṃ bilvaśākʰāyāṃ hutaśeṣaṃ nidadʰāti tasmin sahasraśākʰe \ nibʰagāhaṃ tvayi mr̥je svāhā iti \12\
Sentence: 13    
atʰa pakvādupādāya prāśnati yatʰā ' 'paḥ pravatā yanti \ yatʰā māsā aharjaram \ evaṃ māṃ brahmacāriṇaḥsra \ dʰātarāyantu sarvatassvāhā iti \13\
Sentence: 14    
prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabʰimr̥śate prativeśosi pra pāhi pra padyasva iti \14\
Sentence: 15    
so 'traivāste ānakṣatrāṇāmudayāt \15\
Sentence: 16    
atʰoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭʰata iti siddʰamata ūrdʰvam \16\
Sentence: 17    
yasminnagnāvupanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmit pāṇigrahaṇaṃ tasmin gr̥hyāni karmāṇi kriyante \17\
Sentence: 18    
tasmin kāmyāni tasmin prajāsaṃskārā ityeke \18\
Sentence: 19    
sa eṣa upanayanaprabʰr̥ti vyāhr̥tībʰissamiddʰirhūyata ā samāvartanāt \19\
Sentence: 20    
samāvartanaprabʰr̥tyājyena vyāhr̥tībʰirhūyata ā pāṇigrahaṇāt \20\
Sentence: 21    
pāṇigrahaṇaprabʰr̥ti vrīhibʰiryavairvā hastenaite āhutīrjuhoti agnaye svāhā prajāpataye svāhā iti sāyam \ sūryāya svāhā prajāpataye svāhā prātarapi \21\
Sentence: 22    
agnihotrahaviṣāmanyatamena juhuyāt \22\
Sentence: 23    
parvaṇi parvaṇi cāgneyastʰālīpākaḥ \23\
Sentence: 24    
sa eṣa āgʰāravān syādāgnihotriko 'pyāpūrviko \24\
Sentence: 25    
tena sarpiṣkatā vidyāvantaṃ brāhmaṇaṃ bʰojayet \25\
Sentence: 26    
yo 'syāpacitatamastasmā r̥ṣabʰaṃ dadyādityeke \26\
Sentence: 27    
atʰāsyānugatasya prakr̥tistata āharaṇam \27\
Sentence: 28    
upavāso 'nugate 'nyatarasya bʰāryāyāḥ patyurvā \28\
Sentence: 29    
api vaikāṃ juhuyāt_ayāścāgne 'syanabʰiśastīśca satyamittvamayā asi \ ayasā manasā dʰr̥to 'yasā havyamūhiṣe 'yā no dʰehi bʰeṣajaṃ svāhā iti \29\
Sentence: 30    
āhuto vyākʰyātaḥ \30\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa dvitīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa śūlagavassaṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta \1\
Sentence: 2    
api ' 'rdrāyām \2\
Sentence: 3    
goṣu vopataptāsu goṣu guptāsu \3\
Sentence: 4    
araṇye 'gnimupasamādʰāya samparistīryā praṇītābʰyaḥ kr̥tvā barhirādāya gāmupākaroti īśānāya tvā juṣṭāmupākaromi iti \4\
Sentence: 5    
tūṣṇīmityeke \5\
Sentence: 6    
atʰaināmadbʰiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti \6\
Sentence: 7    
tūṣṇīmityeke \7\
Sentence: 8    
tāmatraiva pratīcīnaśirasīmudīcīnapadīṃ saṃjñapayanti \8\
Sentence: 9    
tasyai saṃjñaptāyā adbʰirabʰiṣekam \9\
Sentence: 10    
prāṇānāpyāyayati tūṣṇīm \10\
Sentence: 11    
tūṣṇīṃ vapāmutsvidya hr̥dayamuddʰarati \11\
Sentence: 12    
prajñātāni cāvadānāni \12\
Sentence: 13    
tānyeṣveva śūleṣūpanīkṣya tasminnevāgnau śrapayanti \13\
Sentence: 14    
atʰaitāni śūlebʰya upanīkṣya punaḥ kumbʰyāṃ śrapayanti \14\
Sentence: 15    
atʰaitānyabʰigʰāritānyudvāsya pratiṣṭʰitamabʰigʰārayati \15\
Sentence: 16    
paridʰānaprabʰr̥tyā 'gnimukʰāt kr̥tvā daivatamāvāhayati ā tvā vahantu harayassacetasaśśvetairaśvaissahaketumadbʰiḥ \ vātājirairbalavadbʰirmanojavairāyāhi śīgʰraṃ mama havyāya śarvomiti \16\
Sentence: 17    
atʰa snuveṇopastīrṇāmabʰigʰāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyāmanūcya īśānaṃ tvā bʰuvanānāmabʰiśriyamiti yājyayā juhoti \17\
Sentence: 18    
atraitānyavadānānīḍāsūne praccʰaudanaṃ māsaṃ yūṣamityājyena samudāyutya mekṣaṇenopagʰātaṃ pūrvārdʰe juhoti bʰavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā mīmāya devāya svāhā mahate devāya svāhā iti \18\
Sentence: 19    
atʰa madʰye juhoti_bʰavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupaterdevasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā mahato devasya patnyai svāhā iti \19\
Sentence: 20    
atʰāparārdʰe juhoti bʰavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupaterdevasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā mīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti \19\
Sentence: 20    
atʰājyāhutīrupajuhoti_namaste rudra manyave ityā 'ntādanuvākasya \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \22\
Sentence: 23    
atʰāgreṇāgnimarkaparṇeṣu hutaśeṣaṃ nidadʰāti_yo rudro agnau yo apsu ya oṣadʰīṣu yo rudro viśvā bʰuvanā ' 'viveśa tasmai rudrāya namo astu iti \23\
Sentence: 24    
stʰālīsaṅkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīya vetasaśākʰayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryeti gāvo agmannuta bʰadyamakran ityetena sūktena \24\
Sentence: 25    
mahatsvastyayanamityācakṣate \25\
Sentence: 26    
atʰa yadi gāṃ na labʰate meṣamajaṃ ' 'labʰate \26\
Sentence: 27    
īśānāya stʰālīpākaṃ śrapayanti tasmādetatsarvaṃ karoti yadgavā kāryam \27\
Sentence: 28    
śūlagavo vyākʰyātaḥ \28\
Sentence: 29    
evamevāṣṭamyāṃ pradoṣe kriyetaitāvadeva nānā \29\
Sentence: 30    
nātropākaraṇaṃ paśoḥ \30\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa baliharaṇam \1\
Sentence: 2    
sāyaṃ prātaryadaśanīyasya kriyetaupāsave pacave homaḥ \2\
Sentence: 3    
etāvadeva nānā \3\
Sentence: 4    
kṣāralavaṇāvarānnasaṃsr̥ṣṭasya tu homaṃ paricakṣate \4\
Sentence: 5    
kāmamitareṣvāyataneṣu \5\
Sentence: 6    
atʰa yadyetadeva syāduttarato bʰasmamiśrānaṅgārānnirūhya teṣu juhuyāt \6\
Sentence: 7    
sarveṣvāyataneṣu pāṇinā parisamūhyobʰayataḥ pariṣekaṃ nidadʰyāt \7\
Sentence: 8    
deśābʰyāse mantrābʰyāsaḥ kāmaṃ samānastʰāneṣu \8\
Sentence: 9    
avagrāhaśo hastena homaḥ_agnaye svāhā somāya svāhā dʰruvāya svāhā dʰruvāya bʰūmāya svāhā dʰruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dʰarmarucaye svāhā dʰanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebʰyassvāhā gaṇapatibʰyassvāhā pariṣadbʰyassvāhā viśvebʰyo devebʰyassvāhā sādʰyebʰyo devebʰyassvāhāḥ sarvebʰyo devebʰyassvāhā sarvābʰyo devatābʰyassvāhā bʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā \9\
Sentence: 10    
agnaye sviṣṭakr̥te svāhā ityuttarārdʰapūrvārdʰe \10\
Sentence: 11    
apareṇāgniṃ_dʰarmāya svāhā adʰarmāya svāhā iti \11\
Sentence: 12    
agreṇāgniṃ_kadruvai nākamātre svāhā sarpebʰyassvāhā iti \12\
Sentence: 13    
abbʰriṇyāvakāśe_avalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti \13\
Sentence: 14    
abbʰriṇadeśe_adbʰyassvāhā varuṇāya svāhā iti \14\
Sentence: 15    
stʰālyā_prajāpataye svāhā parameṣṭʰine svāhā iti \15\
Sentence: 16    
devatā 'vakāśe_r̥ṣabʰāya svāhā rudrāya svāhā rudrāṇyai svāhā iti \16\
Sentence: 17    
madʰye 'gārasya_oṣadʰivanaspatibʰyassvāhā rakṣodevajanebʰyassvāhā iti \17\
Sentence: 18    
uccʰirasi_kāmāya svāhā bʰagāya svāhā śriyai svāhā viṣṇave svāhā iti \18\
Sentence: 19    
stʰūṇādeśe gr̥hāya svāhā gr̥harājāya svāhā iti \19\
Sentence: 20    
dʰanadʰānyākāśe dʰanadʰanyābʰyāṃ svāhā vaiśravaṇāya svāhā iti \20\
Sentence: 21    
goṣṭʰe palvale śriyai svāhā puṣṭyai svāhā iti \21\
Sentence: 22    
ulūkʰalamusalāvakāśe ulūkʰalamusalābʰyāṃ svāhā iti \22\
Sentence: 23    
dr̥ṣadupalāvakāśe dr̥ṣadupalābʰyāṃ svāhā iti \23\
Sentence: 24    
samūhanyavakāśe samūhanyai devyai svāhā iti \24\
Sentence: 25    
uttarapūrvadeśe 'gārasya gr̥hyābʰyassvāhā avasānebʰyassvāhā avasānapatibʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \25\
Sentence: 26    
dvāramadʰye antarikṣāya svāhā avāntarikṣāya svāhā iti \26\
Sentence: 27    
pārśvayoḥ dʰātre svāhā vidʰātre svāhā iti \27\
Sentence: 28    
upapārśvayoḥ bʰūtyai svāhā prabʰūtyai svāhā iti \28\
Sentence: 29    
saṃvaraṇadeśe yadejati jagati yacca ceṣṭati nāmno bʰāgo 'yaṃ nāmne svāhā iti \29\
Sentence: 30    
atʰopaniṣkramya jyeṣṭʰāvakāśe jyeṣṭʰābʰyāṃ svāhā karaskarāvakāśe karaskarābʰyāṃ svāhā iti \30\
Sentence: 31    
anasi ratʰe śriyai svāhā viṣṇave svāhā iti \31\
Sentence: 32    
goṣṭʰe rudrāya svāhā paśubʰyassvāhā paśupataye svāhā iti \32\
Sentence: 33    
vastumadʰye vāstoṣpataye svāhā pr̥tʰivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebʰyassvāhā adbʰyassvāhā oṣadʰībʰyassvaāhā vanaspatibʰyassvāhā carācarebʰyassvāhā pariplavebʰyassvāhā sarīsr̥pebʰyassvāhā deśebʰyassvāhā kālebʰyassvāhā lokebʰyassvāhā devebʰyassvāhā r̥ṣibʰyassvāhā svasubʰyassvāhā rudrebʰyassvāhā ādityebʰyassvāhā indrāya svāhā br̥haspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti \33\
Sentence: 34    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥bʰyassvadʰā namassvāhā pitāmahebʰyassvadʰā namassvāhā prapitāmahebʰyassvadʰā namassvāhā iti \34\
Sentence: 35    
atʰāpa upaspr̥śyottarato yajñopavītī namo rudrāya bʰagavate svāhā iti \35\
Sentence: 36    
atʰa dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdʰvāyai diśe svāhā adʰarāyai diśe svāhā iti \36\
Sentence: 37    
atʰāvāntaradikṣu yamāya svāhā nirr̥tyai svāhā rakṣobʰyassvāhā īśānāya svāhā iti \37\
Sentence: 38    
atʰākāśa utkṣipati ye bʰūtāḥ pracaranti divā valimiccʰanto vitudasya preṣyāḥ \ tebʰyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatirdadʰātu svāhā iti divā \37\
Sentence: 38    
ye bʰūtāḥ pracaranti naktaṃ balimiccʰanto vitudasya preṣyāḥ \ tebʰyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatirdadʰātu svāhā iti naktam \39\
Sentence: 40    
saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bʰaumāya svāhā iti \40\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa dvitīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa vaiśvadevaṃ hutvā 'titʰimākākṣedāgordohakālam \1\
Sentence: 2    
agraṃ voddʰr̥tya dadyāt \2\
Sentence: 3    
vijñāyate yajño eṣa pañcamo yadatitʰiḥ \3\
Sentence: 4    
jagʰanena gārhapatyayupaviśyaupāsanasya adʰīhi bʰo iti gārhapatyamuktvā prāṇāyāmaistrirāyabʰya sāvitrīṃ sahasrakr̥tvā āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \4\
Sentence: 5    
vedādayaścʰandāṃsi kūśmāṇḍāni cādʰīyīta agnimīl̥e purohitam iti r̥gvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīrabʰiṣṭaye ityatʰarvavedasya agnirmūrdʰā bʰuvaḥ iti cʰandāṃsi yaddevā devahel̥anamiti kūśmāṇḍyaḥ \5\
Sentence: 6    
yadadʰīte sa brahmayajño yajjuhoti sa devayajño yatpitr̥bʰyassvadʰā karoti sa pitr̥yajño yadbʰūtebʰyo baliṃ harati sa bʰūtayajño yadbrāhmaṇebʰyo 'nnaṃ dadāti sa manuṣyayajña iti \6\
Sentence: 7    
ete pañca mahāyajñāḥ satataṃ suprayuktā nayanti paramāṃ gatim \7\
Sentence: 8    
etebʰyo yasya pañcabʰyo yajña eko 'pi hīyate manasvatyāhutistatra prāyaścittaṃ vidʰīyate \8\
Sentence: 9    
dvyahaṃ tryahaṃ 'pi pramādādakr̥teṣu tu tisrastantumatīrhutvā catasro vāruṇīrjapet \9\
Sentence: 10    
daśāhaṃ dvādaśāhaṃ viccʰinneṣu tu sarvaśaḥ catasro 'bʰyāvartinīrhutvā kāryastāntumataścaruḥ \10\
Sentence: 11    
yasya strī 'nupeto gr̥heṣvetān balīn haret kūśmāṇḍyastatra hotavyo hutvā yajñasamr̥ddʰaye \11\
Sentence: 12    
pravāsaṃ gaccʰato yasya gr̥he kartā na vidyate pañcānāṃ mahatāmeṣāṃ sa yajñaissaha gaccʰati \12\
Sentence: 13    
pravāse kurute cainānyadannamupapadyate na cedutpadyate cānnamadbʰirenān samāpayet \13\
Sentence: 14    
adbʰireva vrataṃ kuryādyatʰālābʰamanuvratam devānāṃ devayajñena dvijā gaccʰanti sāmyatām \14\
Sentence: 15    
pitr̥̄ṇāṃ pitr̥yajñena bʰūtayajñena bʰūtinaḥ manormanuṣyayajñena brahmayajñena brahmaṇaḥ \15\
Sentence: 16    
etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ ānandaṃ brahma gaccʰanti dʰruvaṃ śāśvatamavyayamiti \16\
Sentence: 17    
atʰāsmā atitʰirbʰavati gurossamānavr̥ttirvaikʰānaso gr̥hastʰo vānaprastʰaḥ parivrājako gataśrīssnātako rājā dʰarmayuktaḥ \17\
Sentence: 18    
teṣāmabʰyuttʰāyāsanaṃ pādyamarhaṇamargʰyaṃ prayuñjīta \18\
Sentence: 19    
yāstatrauṣadʰayassanti deyāḥ \19\
Sentence: 20    
anyāṃ prakriyāṃ prakurvīta \20\
Sentence: 21    
sarvebʰyo 'bʰyāgatebʰya ā śvacāṇḍālebʰyassvāgataṃ kāryam \21\
Sentence: 22    
oṣadʰivibʰāgastu bibʰavavatā kāryo 'bʰāve bʰūmirudakaṃ tr̥ṇāni kalyāṇī vāgiti \22\
Sentence: 23    
etāni vai sato 'gāre na kṣīyante kadācana iti tānetān paraṃ brahmetyācakṣate \23\
Sentence: 24    
teṣāṃ grahaṇe tu dvādaśarātramakṣāralavaṇabʰojanamadʰaśśayanaṃ brahmacaryam \ trirātropoṣita utkṣepaṇau parau gr̥hṇīyāt \25\
Sentence: 26    
baliharaṇaṃ vyākʰyātam \26\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne navamo 'dʰyāyaḥ

Adhyaya: 10    
atʰa dvitīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰa pratyavarohaṇam \1\
Sentence: 2    
vasantādau madʰuśca mādʰavaśca iti hutvā vāsantikairalaṅkārairalaṅkr̥tya vāsantikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \2\
Sentence: 3    
atʰa grīṣmādau śukraśca śuciśca iti hutvā graiṣmikairalaṅkārairalaṅkr̥tya graiṣmikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \3\
Sentence: 4    
atʰa varṣādau nabʰaśca nabʰasyaśca iti hutvā vārṣikairalaṅkārairalaṅkr̥tya vārṣikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \4\
Sentence: 5    
atʰa śaradādau iṣaścorjaśca iti hutvā śāradikairalaṅkārairalaṅkr̥tya śāradikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \5\
Sentence: 6    
atʰa hemantādau sahaśca sahasyaśca iti hutvā haimantikairalaṅkārairalaṅkr̥tya haimantikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \6\
Sentence: 7    
atʰa śiśirādau tapaśca tapasyaśca iti hutvā śaiśirikairalaṅkārairalaṅkr̥tya śaiśirikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān prāśnāti \7\
Sentence: 8    
atʰādʰimāse saṃsarpo 'syaṃhaspatyāya tvā iti hutvā caitrikairalaṅkārairalaṅkr̥tya caitrikānyannāni brāhmaṇebʰyo datvā 'nnaśeṣān sagaṇaḥ prāśnāti \8\
Sentence: 9    
sa eṣa āgʰāravān syādāgnihotriko 'pyāpūrviko \9\
Sentence: 10    
pratyavarohaṇaṃ vyākʰyātam \10\


iti bodʰāyanīye gr̥hyasūtre dvitīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa dvitīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāṣṭakāhomaḥ \1\
Sentence: 2    
taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta \2\
Sentence: 3    
evaṃ māgʰa evaṃ pʰālgune yadi vihr̥taḥ \3\
Sentence: 4    
yadyu vai samasta upariṣṭānmādʰyāḥ paurṇamāsyā ārapakṣasya saptamyāṣṭamyāṃ navamyāmiti kriyetāpi 'ṣṭamyāmeva \4\
Sentence: 5    
śvaḥ kariṣyāmīti brāhmaṇānnimantrayate yonigotraśrutavr̥ttasambandʰānityeke \5\
Sentence: 6    
kāmaṃ sambandʰānapi śrutavr̥ttasampannān śrutavr̥ttayorhi svadʰā nidʰīyata ityupadiśanti \6\
Sentence: 7    
tān śvobʰūte śmaśrukarmābʰyañjanasnānairyatʰopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā barhirādāya gāmupākaroti_pitr̥bʰyastvā pitāmahebʰyastvā prapitāmahebʰyastvā juṣṭāmupākaromi iti tūṣṇīmityeke \7\
Sentence: 8    
atʰaināmadbʰiḥ prokṣati pitr̥bʰyastvā pitāmahebʰyastvā prapitāmahebʰyastvā juṣṭāṃ prokṣāmi iti \ tūṣṇīmityeke \8\
Sentence: 9    
tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti \9\
Sentence: 10    
tasyai saṃjñaptāyā adbʰirabʰiṣekam \10\
Sentence: 11    
prāṇānāpyāyayati tūṣṇīm \11\
Sentence: 12    
tūṣṇīṃ vapāmutkʰidya hr̥dayamuddʰarati \12\
Sentence: 13    
prajñātāni cāvadānāni \13\
Sentence: 14    
tānyeteṣvevaṃ śūleṣūpanīkṣye tasminnevāgnau śrapayanti \14\
Sentence: 15    
pr̥tʰaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bʰakṣyaviśeṣāṃtsarvaṃ siddʰaṃ samānīyāyugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya saṃdarbʰopaklr̥pteṣvāsaneṣu dvau daive trīnpitrye ekaikamubʰayatra prāṅmukʰānupaveśayatyudaṅmukʰānvā \15\
Sentence: 16    
sa yadi prāṅmukʰān dakṣiṇaāpavargaḥ \ yadyudaṅmukʰān prāgapavargaḥ \16\
Sentence: 17    
teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati \17\
Sentence: 18    
aṣṭakāśrāddʰe kṣaṇaḥ kriyatāmityoṃ tatʰeti prativacanam \18\
Sentence: 19    
prāpnotu bʰavān prāpnotu bʰavān iti \19\
Sentence: 20    
prāpnavāni prāpnavāni itītare pratyāhuḥ \20\
Sentence: 21    
atʰaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadʰā namo 'muṣmai svadʰā namaḥ iti \21\
Sentence: 22    
tristilodakameke samāmananti puro 'nnaṃ dvistilodakam dadyāt bʰuktavatsu ca tr̥tīyamiti \22\
Sentence: 23    
atʰainān vastragandʰapuṣpadʰūpadīpamālyairyatʰopapādaṃ sampūjya pr̥ccʰati uddʰriyatāmagnau ca kriyatāṃ itītare pratyāhuḥ \23\
Sentence: 24    
api agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ \24\
Sentence: 25    
atʰābʰyanujñātaḥ paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā śr̥tāyāṃ vapāyāṃ pañca struvāhutīrjuhoti yāḥ prācīssambʰavantyāya uttarataśca yāḥ \ adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe svadʰā namassvāhā \25\
Sentence: 26    
antardadʰe parvatairantarmahyā pr̥tʰivyā divā \ digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe svadʰā namassvāhā \26\
Sentence: 27    
antardadʰa r̥tubʰissarvairahorātraissasandʰikaiḥ \ ardʰamā saiśca māsaiścāntaranyaṃ prapitāmahāddadʰe svadʰā namassvāhā \27\
Sentence: 28    
yanme mātā pralulobʰa caratyananutratā \ tanme retaḥ pitā vr̥ṅkāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \28\
Sentence: 29    
yadvaḥ kravyādaṅgamadahaṃ lokānanayan praṇayan jātavedāḥ \ tadvo ahaṃ punarāveśayāmyariṣṭāssarvairaṅgaissambʰavatʰa pitarassvadʰā namassvāhā iti \29\
Sentence: 30    
tredʰā vapāṃ viccʰidyaudumbaryā darvyāṃ juhoti so māya pitr̥mate śuṣmiṇe juhumo haviḥ \ vājannidaṃ juṣasva naḥ svajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \30\
Sentence: 31    
aṅgirasvantamūtaye yamaṃ pitr̥mantamāhuve \ vaivasvatedamaddʰi nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \31\
Sentence: 32    
yadagne kavyavāhana pitr̥̄nyakṣi r̥tāvr̥dʰaḥ \ pra devebʰyo vaha havyaṃ pitr̥bʰyaśca svadʰā kavyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā iti \32\
Sentence: 33    
atʰāṣṭakāhomaṃ juhoti iyameva pratʰamā vyauccʰat iti pañcadaśa \ īyuṣṭe ye pūrvatarāmapaśyan ityekām \ saṃvatsarasya pratimāṇamityekāṃ tāssaptadaśa \33\
Sentence: 34    
atʰāpūpamaṣṭadʰā viccʰidya trīṇyavadānāni vapāyāḥ kalpena hutvā 'tʰetarāṇi brāhmaṇebʰyo datvā 'traitānyavadānānīḍāsūne praticcʰādyaudanaṃ māṃsaṃ yūṣamityājyena samudāyutyaudumbaryā darvyopagʰātaṃ dakṣiṇārdʰe juhoti pitr̥bʰyassvadʰā namassvāhā \ pitāmahebʰyassvadʰā namassvāhā \ prapitāmahebʰyassvadʰā namassvāhā \ mātr̥bʰyassvadʰā namassvāhā \ pitāmahībʰyassvadʰā namassvāhā \ prapitāmahībʰyassvadʰā namassvāhā \ mātāmahebʰyassvadʰā namassvāhā \ mātuḥ pitāmahebʰyassvadʰā namassvāhā \ mātuḥ prapitāmahebʰyassvadʰā namassvāhā \ mātāmahībʰyassvadʰā namassvāhā \ mātuḥ pitāmahībʰyassvadʰā namassvāhā \ mātuḥ prapitāmahībʰyassvadʰā namassvāhā \ ācāryāya svadʰā namassvāhā \ ācāryapatnībʰyassvadʰā namassvāhā \ gurubʰyassvadʰā namassvāhā \ gurupatnībʰyassvadʰā namassvāhā \ sakʰibʰyassvadʰā namassvāhā \ sakʰipatnībʰyassvadʰā namassvāhā \ jñātibʰyassvadʰā namassvāhā \ jñātipatnībʰyassvadʰā namassvāhā \ amātyebʰyassvadʰā namassvāhā \ amātyapatnībʰyassvadʰā namassvāhā \ sarvebʰyassvadʰā namassvāhā \ sarvābʰyassvadʰā namassvāhā iti \34\
Sentence: 35    
agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti dakṣiṇārdʰapūrvārdʰe \35\
Sentence: 36    
māṃsodanaṃ pātreṣūddʰr̥tya viśeṣānupanikṣipya hutaśeṣena saṃsr̥jya dakṣiṇāgreṣu darbʰeṣu sādayitvā dakṣiṇāgnaiḥ darbʰaiḥ praticcʰādyābʰimr̥śati pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayorjuhomyakṣitamasi pitr̥ṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭʰā amutrāmuṣmin loke iti \36\
Sentence: 37    
atʰaitāni brāhmaṇaibʰya upanikṣipya brāhmaṇānāmaṅguṣṭʰenānakʰenānudiśati ayuṣmai svadʰā namo 'muṣmai svadʰā namaḥ iti \37\
Sentence: 38    
bʰuñjānān samīkṣate prāṇe niviṣṭo 'mr̥taṃ juhomi iti pañcabʰiḥ \ brāhmaṇi ma ātmā 'mr̥tatvāya ityātmānam \38\
Sentence: 39    
na cāta ūrdʰvaṃ nirīkṣate hṇīkā hi pitaraḥ iti vijñāyate \39\
Sentence: 40    
sarvai kāmaistarpayan svadʰāyuktāni brahmāṇyabʰiśrāvayan rakṣogʰnāni ca nairr̥tāni ca \40\
Sentence: 41    
tr̥ptyante tr̥ptāḥ stʰetyuktvā tr̥ptāḥ sma iti partivacanam \41\
Sentence: 42    
tr̥ptānapa ācamayyāśayeṣvannaśeṣān samprakirati ye 'gnidagdʰā jātā jīvā ye ye tvadagdʰāḥ kule mama \ bʰūmau dattena tr̥pyantu tr̥ptā yāntu parāṃ gatimiti \42\
Sentence: 43    
atʰainān saṃkṣāl̥anena viṣiñcannavakīrya svaditamiti vācayitvā dakṣiṇābʰirārādʰayati \43\
Sentence: 44    
suvarṇahiraṇyaprāṇivastralohabʰūmibʰāṇḍairgavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānaccʰatrakamaṇḍaluyānāsanaśayanopadʰānaissarvopakaraṇairyatʰopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṅgr̥hya svadʰāṃ vācayitvottʰāpya prasādya saṃsādya pradakṣiṇīkr̥tya śeṣamanujñāpyaitenaiva yatʰetametyānnaśeṣānnivedayate \ yatʰā brūyustatʰā kuryāttaistvabʰyanujñeyam \44\
Sentence: 45    
atʰā 'bʰyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaiḥ piṇḍaṃ dadāti pitr̥bʰyassvadʰā namaḥ iti caturviṃśatiḥ \45\
Sentence: 46    
atʰainān maṅkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīramr̥taṃ gʰr̥taṃ madʰu payaḥ kalilaṃ parisnutaṃ svadʰā stʰa tarpayata me pitr̥̄n tr̥pyata tr̥pyata tr̥pyata iti \46\
Sentence: 47    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \47\
Sentence: 48    
ācamane cāgnimukʰe cābʰiśrāvaṇe copasaṅgrahaṇe ca paścāddʰomeṣu ca yajñopavītam \48\
Sentence: 49    
atʰetaratra prācīnāvītam \49\
Sentence: 50    
evameva śvobʰūte māṃsaśeṣeṇaivameva śvobʰūte yadi tryaham \50\
Sentence: 51    
atʰa yadi gāṃ na labʰate meṣamajaṃ ' 'labʰate \51\
Sentence: 52    
āraṇyena māṃsena yatʰopapannena \52\
Sentence: 53    
kʰaṅgamr̥gamahiṣameṣavarāhapr̥ṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdʰrāṇasānāmakṣayyaṃ tilamadʰusaṃsr̥ṣṭam \53\
Sentence: 54    
tatʰā matsyasya śatavalaiḥ kṣīrodanena sūpodanena \54\
Sentence: 55    
yadvā bʰavatyāmairvā mūlapʰalaiḥ pradānamātram \55\
Sentence: 56    
hiraṇyena pradānamātram \56\
Sentence: 57    
api gogrāsamāharet \57\
Sentence: 58    
api 'nūcānebʰya udakumbʰānāharet \58\
Sentence: 59    
api śrāddʰamantrānadʰīyīta \59\
Sentence: 60    
api 'raṇye 'gninā kakṣamupoṣedeṣāmekāṣṭaketi \60\
Sentence: 61    
na tvevānaṣṭakassyāt \61\
Sentence: 62    
sikatā śrāddʰe pavitraṃ yadyadʰyavasanāya yadyanvavakiraṇāya \62\
Sentence: 63    
kuśāḥ kutapo dūrvā iti śrāddʰe pavitraṃ yadyāsanāya yadi paristaraṇāya yadyutpavanāya \63\
Sentence: 64    
tilāśśrāddʰe pavitraṃ yadi dānāya yadi bʰojanāya yadyapāṃ saṃsarjanāya \ kʰaṅgaḥ śrāddʰe pavitra yadi māṃsaṃ yadyastʰimayaṃ pātram \65\
Sentence: 66    
dauhitraḥ śrāddʰe pavitraṃ yadi bʰoktā yadi pariveṣṭā yadyabʰiśrāvayitā \66\
Sentence: 67    
ityaṣṭakāhomo vyākʰyātaḥ \67\
Sentence: 68    
evameva māsiśrāddʰamaparapakṣasyānyatame 'hani kriyeta \68\
Sentence: 69    
etāvadeva nānā nātrāṣṭakāhomo bʰavati \69\
Sentence: 70    
ityaṣṭakā vyākʰyātā \70\
Sentence: 71    
itīmāssapta pākayajñasaṃstʰā vyākʰyātāḥ \71\


iti bodʰāyanīyagr̥hyasūtre dvitīyapraśne ekādaśo 'dʰyāyaḥ


atʰāṣṭakāhomaḥ \ atʰa pratyavarohaṇam \ atʰa vaiśvadevam \ atʰa baliharaṇam \ atʰa śūlagavaḥ \ vedamadʰītya snāsyannityuktam \ atʰāhuto garbʰāṣṭameṣu \ saṃvatsare cūḍākarma \ ṣaṣṭʰe māsyannaprāśanam \ caturtʰe māsyupaniṣkramaṇam \ atʰa prahutaḥ \11\
Sentence: 12    
atʰa prahutaḥ \ caturtʰe māsyupaniṣkramaṇam \ ṣaṣṭe māsyannaprāśanam \ saṃvatsare cūḍākarma \ atʰāhuto garbʰāṣṭameṣu \ vedamadʰītya snāsyannityuktam \ atʰa śūlagavaḥ \ atʰa baliharaṇam \ atʰa vaiśvadevam \ atʰa pratyavarohaṇam \ atʰāṣṭakāhomaḥ \11\

iti bodʰāyānīyagr̥hyasūtre dvitīyapraśnaḥ


Prasna: 3 
Adhyaya: 1    
atʰa tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
hutānukr̥tirupākarma \1\
Sentence: 2    
śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi āṣāḍʰyām \2\
Sentence: 3    
samanvārabdʰeṣvantevāsiṣu \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā catasraḥ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyassvāhā sāṃhitībʰyo devatābʰyassvāhā \ varuṇībʰyo devatābʰyassvāhā \ sarvābʰyo devatābʰyassvāhā iti \4\
Sentence: 5    
atʰa kāṇḍar̥ṣīn juhoti pranāpataye kāṇḍar̥ṣaye svāhā \ somāya kāṇḍar̥ṣaye svāhā \ agnaye kāṇḍar̥ṣaye svāhā \ viśvebʰyo devebʰyaḥ kāṇḍar̥ṣibʰyassvāhā \ svayambʰuve kāṇḍar̥ṣaye svāhā iti \5\
Sentence: 6    
atʰa sadasaspatiṃ juhoti sadasaspatimadbʰutaṃ priyamindrasya kāmyam \ saniṃ medʰāmayāsiṣaṃ svāhā iti \6\
Sentence: 7    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \7\
Sentence: 8    
atʰa vedāhutījuhoti r̥gvedāya svāhā \ yajurvedāya svāhā \ sāmavedāya svāhā \ atʰarvavedāya svāhā \ atʰarvāṅgirobʰyassvāhā \ itihāsapurāṇebʰyassvāhā \ sarpadevajanebʰyassvāhā \ sarvabʰūtebʰyassvāhā iti \8\
Sentence: 9    
trīnādito 'nuvākānadʰīyīran sarvān \9\
Sentence: 10    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa brāhmaṇān tarpayatyapūpairdʰānābʰissaktubʰirodaneneti yadyu vaitebʰyo bʰavati \11\
Sentence: 12    
r̥ṣayaścʰandāṃsyācāryā vedā yajñāśca prīyantāmiti vācayitvā \12\
Sentence: 13    
tryahamekāhaṃ nādʰīyīran \13\
Sentence: 14    
māsaṃ pradoṣe nādʰīyīran \14\
Sentence: 15    
nityaṃ caiva bʰuktvordʰvam \15\
Sentence: 16    
madʰyarātrāt stanite sapradoṣamaharanadʰyāyaḥ astamite \ codayādvidyuti ca svapnāntam \16\
Sentence: 17    
evameva kāṇḍopākaraṇakrāṇḍasamāpanābʰyām \17\
Sentence: 18    
sa ekaḥ kāṇḍar̥ṣiḥ \18\
Sentence: 19    
tasya caivaikasya kāṇḍasyādyo 'nuvākaḥ \19\
Sentence: 20    
tasya caivaikasya kāṇḍasyaitadaharanadʰyāyaḥ \20\
Sentence: 21    
evaṃ kāṇḍavisarge \ etāvadeva nānā nātrānuvākaḥ \ pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitr̥medʰa iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni \21\
Sentence: 22    
ādʰvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣyavabʰr̥tʰayajūṃṣi vājapeyaśśukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni \22\
Sentence: 23    
agnyādʰeyamagnihotramagnyupastʰānamagnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasr̥jāruṇā iti sabrāhmaṇāni sānubrāhmaṇānyāgneyāni \23\
Sentence: 24    
rājasūyaḥ paśubandʰaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāgʰāssātrāyaṇamupahomāḥ kaukilīsūktānyaupānuvākyaṃ yājyā 'śvamedʰaḥ puruṣamedʰassautrāmaṇyaccʰidrāṇi paśuhautramupaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni \24\
Sentence: 25    
svāyambʰuvaṃ kāṇḍaṃ kāṭʰake paṭʰito vidʰiḥ svayambʰūścātra daivataṃ sarvabʰūtapatiśśuciriti \25\
Sentence: 26    
atʰa kārīrīvrataṃ catūrātramakṣāralavaṇaṃ bʰūmau bʰuñjīta paśuvat \26\
Sentence: 27    
evavema kārāvratam \27\
Sentence: 28    
sāvitrībʰyaḥ prabʰr̥tyūrdʰvamoṣadʰyanuvākānadʰīyīrannātra bʰūmau bʰuñjīta na paśuvaditi \28\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
ācāryaprasūtaḥ karmāṇi karotīti vijñāyate \1\
Sentence: 2    
ācāryo vai brahmeti \2\
Sentence: 3    
kāṇḍekāṇḍe ca vratacaryā \3\
Sentence: 4    
atʰemāni brāhmaṇāni sāṃvatsarikairvratairadʰyeyāni bʰavanti hotāraśśukriyāṇyupaniṣado godānaṃ sammitaṃ iti \4\
Sentence: 5    
hotr̥ṣu pradʰānakāleṣvatʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyo hotr̥bʰyassvāhā sāṃhitībʰyo devatābʰyo hotr̥bʰyassvāhā vāruṇībʰyo devatābʰyo hotr̥bʰyassvāhā sarvābʰyo devatābʰyo hotr̥bʰyassvāhā iti \5\
Sentence: 6    
atʰa kāṇḍar̥ṣiṃ juhoti prajāpataye kāṇḍar̥ṣaye svāhā iti \6\
Sentence: 7    
atʰa sadasaspatiṃ juhoti sadasaspatimadbʰutaṃ priyamindrasya kāmyam \ saniṃ medʰāmayāsiṣaṃ svāhā iti \7\
Sentence: 8    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \8\
Sentence: 9    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \9\
Sentence: 10    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayanvācayati \10\
Sentence: 11    
yājñīkānāṃ vr̥kṣāṇāmanyatamasya \11\
Sentence: 12    
agne vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \12\
Sentence: 13    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \13\
Sentence: 14    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitatsaṃvatsare 'dʰīyīta \14\
Sentence: 15    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caret \15\
Sentence: 16    
atʰa saṃvatsare paryavete 'dʰyāpayate śrāvayate \16\
Sentence: 17    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti yanme ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \17\
Sentence: 18    
yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyo hotr̥bʰyassvāhā iti catasr̥bʰiḥ \18\
Sentence: 19    
atʰa kāṇḍar̥ṣiṃ juhoti prajāpataye kāṇḍar̥ṣaye svāhā iti \19\
Sentence: 20    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \20\
Sentence: 21    
atʰa sāvitrīṃ juhoti tatsavituḥ ityetām \21\
Sentence: 22    
atʰa vedāhutīrjuho r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūntebʰyassvāhā iti \22\
Sentence: 23    
atʰa pālāśīścatasrassamidʰa ārdrāṃssapalāśāssaprarohāḥ pradeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \23\
Sentence: 24    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \24\
Sentence: 25    
agre vratapate hotāraṃ vratamacāriṣaṃ tadaśakaṃ tanmerādʰi svāhā vāyo vratapatehotāraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā āditya vratapate hotāraṃ vratamacariṣaṃ tadaśakaṃ tanme rādʰi svāhā vratānāṃ vratapate hotāraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā iti jayaprabʰr̥ti siddʰamā dʰenuvarapradānāt \26\
Sentence: 27    
atʰa śukriyāṇi \27\
Sentence: 28    
teṣāmuktā vratacaryā \28\
Sentence: 29    
atʰopaniṣatsu \29\
Sentence: 30    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰya upaniṣadbʰyassvāhā iti catasraḥ \30\
Sentence: 31    
atʰa kāṇḍar̥ṣiṃ juhoti viśvebʰyo devebʰyaḥ kāṇḍar̥ṣibʰyassvāhā iti \31\
Sentence: 32    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \32\
Sentence: 33    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \33\
Sentence: 34    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \34\
Sentence: 35    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \35\
Sentence: 36    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \36\
Sentence: 37    
agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \37\
Sentence: 38    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \38\
Sentence: 39    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitat saṃvatsare 'dʰīyīta \39\
Sentence: 40    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caret \40\
Sentence: 41    
atʰa saṃvatsare paryavete 'dʰyāpayate śrāvayate \41\
Sentence: 42    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti yanma ātmanaḥ punaragniścakṣuradāt iti dvābʰyām \42\
Sentence: 43    
atʰa yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰya upaniṣadbʰyassvāhā iti catasraḥ \43\
Sentence: 44    
atʰa kāṇḍar̥ṣiṃ juhoti viśvebʰyo devebʰyaḥ kāṇḍar̥ṣi bʰyassvāhā iti \44\
Sentence: 45    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \45\
Sentence: 46    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \46\
Sentence: 47    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \47\
Sentence: 48    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \48\
Sentence: 49    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \49\
Sentence: 50    
agne vratapata upaniṣadaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā vāyo vratapata upaniṣadaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā āditya vratapata upaniṣadaṃ vratamācāriṣaṃ tadaśakaṃ tanme rādʰi svāhā vratānāṃ vratapata upaniṣadaṃ vratamācāriṣaṃ tadaśakaṃ tanme rādʰi svāhaā iti \50\
Sentence: 51    
javaprabʰr̥ti siddʰamā dʰenuvarapradānāt \51\
Sentence: 52    
ṣoḍaśe varṣe godānam \52\
Sentence: 53    
tasya caulavattūṣṇīṃ pratipattiravasānaṃ ca \53\
Sentence: 54    
etāvadeva nānā \54\
Sentence: 55    
pratipattau sarvān keśān vāpayati \55\
Sentence: 56    
gāmatra gurave varaṃ dadāti \56\
Sentence: 57    
agnigodāno bʰavati \57\
Sentence: 58    
tasya kāṇḍopākaraṇakāṇḍasamāpanābʰyāṃ pratipattiravasānaṃ ca \58\
Sentence: 59    
sarvavedasammitamityācakṣate \59\
Sentence: 60    
tasya dvādaśa saṃvatsarānekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vrataṃ caret \60\
Sentence: 61    
tasyopadeśāt pratipattiravasānaṃ ca \61\
Sentence: 62    
tasya nitye 'dʰibrahmacaryaṃ triṣavaṇamabʰiṣeka utsannaśayyā āsanaṃ ca \62\
Sentence: 63    
yanmāturduścaritaṃ tasmādenaṃ trāyata ityupadiśati mantrabrāhmaṇaṃ veda ityācakṣate \63\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
aṣṭācatvāriṃśatsammitaṃ sammitamityācakṣate \1\
Sentence: 2    
tasya saṃkṣepassaṃvatsaraḥ \2\
Sentence: 3    
tatsaṃvatsaramanuvyākʰyāsyāmaḥ \3\
Sentence: 4    
sa yadi brahmacārī syānniyamameva pratipadyate \4\
Sentence: 5    
atʰa yadyabrahmacārī syāt keśaśmaśrulomanakʰāni vāpayitvā tīrtʰaṃ gatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tibʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena ṣoḍaśa prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamya devayajanamudānayati \5\
Sentence: 6    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitatte kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitatte manyo manyave svāhā iti \6\
Sentence: 7    
atʰa yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyassammitībʰyassvāhā iti catasraḥ \7\
Sentence: 8    
atʰa kāṇḍar̥ṣiṃ jahoti svayambʰuve kāṇḍar̥ṣaye svāhā iti \8\
Sentence: 9    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \9\
Sentence: 10    
atʰa sāvitrīṃ juhoti tatsavituḥ ityetām \10\
Sentence: 11    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \11\
Sentence: 12    
atʰa catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \12\
Sentence: 13    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \13\
Sentence: 14    
agne vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśat sammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \14\
Sentence: 15    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
evameva vratānte \ adʰotābʰyuparijānvāccʰādya triṣavaṇamudakamupaspr̥śan anagnipakvavr̥ttiraccʰāyopayogo nāgāraṃ praviśedanyatra guruniyogāt \16\
Sentence: 17    
bʰaikṣaṃ tatkālaṃ bʰuñjīta \17\
Sentence: 18    
kāmaṃ kandamūlapʰalam \18\
Sentence: 19    
aparāhṇe prasiddʰamupaspr̥śya tadapi nopayuñjīta \19\
Sentence: 20    
strīśūdrapatitarabʰasarajasvalābʰiśca na sambʰāṣeta \20\
Sentence: 21    
kāmaṃ mātaramugadʰyāyinīṃ bʰaginīṃ ca \21\
Sentence: 22    
yāścānyā evaṃyuktāḥ striyo 'śaktāḥ parākrame \22\
Sentence: 23    
sapraṇavā vyāhr̥tayaḥ prāṇāyāmāgnīndʰanabʰaikṣācaraṇastʰānāsanaśayanopasparśanasumanasonivedanāni ca \23\
Sentence: 24    
sarvāssammitadevatāstarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭʰinaṃ tarpayāmi stʰāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi r̥ṣīṃstarpayāmi pitr̥̄ṃstarpayāmi sarvāssammitadevatāstarpayāmi iti prasakʰyāya samāpnuyāt \24\
Sentence: 25    
gurossamānavr̥ttiṣu guruvr̥ttissyāt \25\
Sentence: 26    
prebitastadeva pratipadyetānyatra pātakāt \26\
Sentence: 27    
evaṃ dvādaśa saṃvatsarānekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vrataṃ caret \27\
Sentence: 28    
api yo 'nūcānaśrotriyassa dvādaśarātraṃ parākaṃ vrataṃ carenna tvevāsammitī syāt \28\
Sentence: 29    
sa eṣa carati daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti \29\
Sentence: 30    
yasmā upadiśati yasyāmupaviśati yasmai dadāti yasmācca pratigr̥hṇāti tatsarvaṃ punāti \30\
Sentence: 31    
vratasamāptau vedasamāptau gurudakṣiṇāmāhareddʰārmiko yatʰāśakti \31\
Sentence: 32    
viṣamagate tvācārya ugrataśśūdrato vāharet \32\
Sentence: 33    
sarvato vogrataśśūdrato 'pyācāryārtʰaṃ syādāharaṇaṃ dʰārmyamityeke \33\
Sentence: 34    
etena dʰātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābʰyasedr̥ksāma yajurvā cʰandasāmanusavanaṃ labʰeta kāmamiti ha smāha bodʰāyanaḥ \34\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavadupākr̥tya grāmātprācīṃ vodīcīṃ diśāmupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya samparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰyaḥ āsanāni kalpayati \2\
Sentence: 3    
agreṇāgniṃ pravargyāya kalpayāmi \ gʰarmāya kalpayāmi \ mahāvīrāya kalpayāmi \ saṃrājñe kalpayāmīti \3\
Sentence: 4    
dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti \4\
Sentence: 5    
uttareṇāgniṃ r̥ṣibʰyo mantrakr̥dbʰyo mantrapatibʰyaḥ kalpayāmi \ devebʰyo gʰarmapebʰyaḥ kalpayāmīti \5\
Sentence: 6    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥bʰyo 'gʰarmapebʰyaḥ kalpayāmi \ yamāyāṅgirasvate pitr̥mate kalpayāmīti \6\
Sentence: 7    
atʰāpa upaspr̥śyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti \7\
Sentence: 8    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayati \8\
Sentence: 9    
agreṇāgniṃ pravargya tarpayāmi \ mahāvīraṃ tarpayāmi \ saṃrājaṃ tarpayāmīti \9\
Sentence: 10    
dakṣiṇenāgniṃ brahmāṇaṃ tarpayāmi \ prajāpatiṃ tarpayāmīti \10\
Sentence: 11    
uttareṇāgnimr̥ṣīn mantrakr̥to mantrapatīn tarpayāmi \ devān gʰarmapāṃstarpayāmīti \11\
Sentence: 12    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥̄n gʰarmapāt tarpayāmi \ yamamaṅgirasvantaṃ pitr̥mantaṃ tarpayāmīti \12\
Sentence: 13    
atʰāpa upaśpr̥śyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti \13\
Sentence: 14    
atʰāpa upaspr̥śya sarvāḥ pravargyadevatāstarpayāmīti \14\
Sentence: 15    
atʰa catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tābʰyaktā abʰyādʰāpayan vācayati pr̥tʰivī samit ityetaiḥ pratimantram \15\
Sentence: 16    
atʰa devatā upatiṣṭʰate agne vratapate śukriyaṃ vrataṃ rimiṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ āditya vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāmiti \16\
Sentence: 17    
atʰaiteṣāmanuvākānāṃ prabʰr̥ti vācayati pratʰamottamayorvā \17\
Sentence: 18    
atʰainaṃ saṃśāsti samīlya vācaṃ yaccʰe iti \18\
Sentence: 19    
atʰāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukʰaṃ śiro veṣṭayati citasstʰa paricitaḥ \ svāhā marudbʰiḥ pariśriyasva iti \19\
Sentence: 20    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰā stamita āditye grāmamāyānti \20\
Sentence: 21    
vāgyatastiṣṭʰedetāṃ rātrimupaviśet saṃveśayedvā \21\
Sentence: 22    
atʰa prātarudita āditye grāmātprācīṃ vodīcīṃ diśamupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya samparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰya āsanāni kalpayitvā vayassuparṇāḥ iti vāso vimucyātʰāsya ṣaṭtayamabʰinirdaśayati agnimapa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti \22\
Sentence: 23    
trīnādito darśayitvā yatʰopapādamitarāṇi darśayitvā pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰāsya vratacaryāmupadiśet \23\
Sentence: 24    
na yānamārohenna vr̥kṣamadʰirohenna kūpamavarohenna cʰatraṃ dʰārayīta nopānahau dʰārayīta nāsandyāṃ śayīta na striyā na śūdeṇa saha sambʰāṣeta yadi sambʰāṣeta brāhmaṇena saha sambʰāṣeta na sāyaṃ bʰuñjīta yadi sāyaṃ bʰuñjītāpajvalitaṃ bʰuñjīta na snāyādaṣṭamyāṃ parvaṇi copavasettadahaśca snāyādvāgyatastiṣṭʰedetāṃ rātrimupaviśet saṃveśayedvā \24\
Sentence: 25    
amedʰyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam \25\
Sentence: 26    
amedʰyaṃ dr̥ṣṭvā japati abaddʰaṃ mano daridraṃ cakṣussūryo jyotiṣāṃ śreṣṭʰo dīkṣe hāsīḥ iti \26\
Sentence: 27    
atʰa yadyenamabʰivarṣati undatīrbalaṃ dʰattau jodʰatta balaṃ dʰatta me dīkṣāṃ tapī nirvadʰiṣṭa ityeva tatra japati \27\
Sentence: 28    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitat saṃvatsare 'dʰīyīta \28\
Sentence: 29    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caretsaṃvatsare paryavete 'dʰyāpayate śrāvayate \29\
Sentence: 30    
pūrvevadupākr̥tya grāmātprācīṃ vodīcīṃ diśamupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya saṃparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰya āsanāni kalpayitvā 'tʰāvratyaprāyaścitte juhaoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \30\
Sentence: 31    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyaḥ tarpayitvā catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tābʰyaktā abʰyādʰāpayan vācayati dyaussamit ityetaiḥ pratimantram atʰa devatā upatiṣṭʰate āditya vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ vāyo vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ agne vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ vratānāṃ vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi iti \32\
Sentence: 33    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'tʰābʰyādʰāya madantībʰiḥ pravargyadevatābʰyaḥ tarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰāsyādʰyāye 'nadʰyāyānupadiśet \ nādʰīyītāstamita āditye nānudite nānuviproṣite na paryāvr̥tte nābʰraccʰāyāyāṃ na grāmyasya paśorante nāraṇyasya nāpāmante na haritayavān prekṣamāṇo na harmyāṇī na śarīrāṇi na lohitamutpāditaṃ dr̥ṣṭvā na māṃsamaśitvā na śrāddʰaṃ bʰuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dʰāvate nāṅkte nābʰyaṅkte nārdo nārdreṇa vāsasā nārdrāyāmiti \34\
Sentence: 35    
atʰa svādʰyāyamadʰīyītāpareṇāgniṃ darbʰeṣvāsīno darbʰān dʰārayamāṇaḥ parācīnaṃ svādʰyāyamadʰīyīta punareva śāṃtiṃ kr̥tvā 'dʰīyīta \35\
Sentence: 36    
atʰa yadi laukikamanuvyāharedyatrakvacidyadyaśāntikr̥ paśyetpunareva śāṃtiṃ kr̥tvā 'dʰīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmamanyadadʰīyītānyadadʰīyīta \36\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
prahutānukr̥tirvāstuśamanam \1\
Sentence: 2    
sa yatra daśoṣitvā prayāsyan bʰavati daśabʰyo vordʰvaṃ sadārassāgnihotrikastadvāstoṣpatīyaṃ hutvā prayātīti \2\
Sentence: 3    
sarva evā hitāgnirityeke \3\
Sentence: 4    
yāyāvara ityeke \4\
Sentence: 5    
yaccāgāraṃ kārayitvā pratʰamamadʰyavasyettadvāstoṣpatīyena śamayitvā 'dʰyavasyet \5\
Sentence: 6    
tadu haike yajuṣā stʰūṇā uccʰrāyanti yajuṣā vaṃśān yajuṣā cʰadīṃṣi yajaṣābbʰriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadʰyaṃ yajaṣā 'juṣāgninidʰānam \6\
Sentence: 7    
sa yaṃdyuhaivaṃ kuryādyatʰā yajuṣoccʰriyante sadasyarksāmayajūṃṣyatʰarvaṇānyāṅgirasāni mitʰunīsaṃbʰavantīti tadyadadʰyavasyedyatʰā mitʰunīsambʰavantāvadʰyavasyettādr̥ktadyadyajuṣkr̥taṃ syāt \7\
Sentence: 8    
ādʰayo vyādʰayo grahā upasargāścāhanyuḥ \8\
Sentence: 9    
tasmāttūṣṇīmagāraṃ kārayitvā dvāradeśamalaṅkr̥tya vāstumadʰyaṃ vimāyābbʰriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gr̥hyāgnimupasamādʰāya samparistīryāgnimukʰātkr̥tvā pakvājjahoti vāstoṣpate pratijānīhyasmān iti puronuvākyāmanūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti \9\
Sentence: 10    
atʰājyāhutīrupajuhoti \10\
Sentence: 11    
vāstoṣpate dʰruvā stʰūṇāṃ satraṃ somyānām \ drapso bʰettā purāṃ śaśvatīnāmindro munīnāṃ sakʰā svāhā \11\
Sentence: 12    
gr̥hyaṃ bʰayaṃ yacceddvipātsu yadu ceccatuṣpātsu bʰayaṃ yadasti \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \12\
Sentence: 13    
akṣispande 'ṅgacale ca yadbʰayaṃ yadvaśite yadu ceddurukte \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \13\
Sentence: 14    
dussvapne pāpasvapne ca yadbʰayaṃ svapnāśanaṃ yadamedʰyadarśane \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \14\
Sentence: 15    
vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \ ajarāsaste sakʰye syāma piteva putrān prati no juṣasva svāhā \15\
Sentence: 16    
abʰīvahā vāstoṣpate viśvārūpāṇyāviśan \ sakʰā suśeva edʰi nassvāhā \ iti \16\
Sentence: 17    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \17\
Sentence: 18    
atʰāgreṇāgniṃ darbʰastambeṣu hutaśeṣaṃ nidadʰāti namo rudrāya vāstoṣpaye \ āyane vidrāvaṇe \ udyāne yatparāyaṇe \ āvartane nivartane \ yo gopāyati taṃ huve iti \18\
Sentence: 19    
stʰālīsaṃkṣāl̥anamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākʰayā palāśaśākʰayā śamīśākʰayā darbʰamuṣṭinā sarvataḥ paryukṣan triḥ pradakṣiṇamagāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dʰārayan apa janyaṃ bʰayaṃ nuda iti \19\
Sentence: 20    
annaṃ saṃskr̥tya brāhmaṇān saṃpūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstviti \20\
Sentence: 21    
vāstuśamanaṃ vyākʰyātam \21\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyagāre stʰūṇā virohet kapeto 'gāramadʰye 'dʰipatet vāyaso gr̥haṃ praviśet gaurvā gāṃ dʰayet gaurātmānaṃ prati dʰayet ana vānvā divamullikʰet anagnau dʰūmo jāyeta anagnau dīpyeta madʰu jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta cʰatrākaṃ vopajāyeta maṇḍūko 'bbʰriṇe vāśayet śvānaprasūto sarpo gr̥hapatiṃ jāyāṃ vopatapadvindetānyeṣu \ adbʰutotpāteṣu \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \2\
Sentence: 3    
atʰājyāhutīrupajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naścitra ā bʰuvat ko adya yuṅkte bʰavataṃ nassamanaso iti \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰāpreṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadʰāti śaṃ no devīrabʰiṣṭaye iti \5\
Sentence: 6    
stʰālīsaṃkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣedvā taccʰaṃyorāvr̥ṇīmahe iti \6\
Sentence: 7    
annaṃ saṃskr̥tya brāhmāṇān sampūjyāśiṣo vācayitvā śivaṃ śivamiti prokṣati \7\
Sentence: 8    
adbʰuto vyākʰyātaḥ \8\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa tr̥tīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
āhutānukr̥tirāyuṣyacaruḥ \1\
Sentence: 2    
saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu r̥tāvr̥tau māsimāsi kumārasya janmanakṣatre kriyeta \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā vrīhī nnirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti \ tūṣṇīṃ \3\
Sentence: 4    
dʰānyānnirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti \ tūṣṇīṃ \4\
Sentence: 5    
tānabʰyukṣyāvahatya triḥpʰalīkr̥tya triḥprakṣāl̥ya nidadʰāti \5\
Sentence: 6    
taṇḍulān nirvapati \6\
Sentence: 7    
tānabʰyukṣya triḥ prakṣāl̥yaiva nidadʰātīti \7\
Sentence: 8    
atʰa tiraḥpavitraṃ stʰālyāmapaḥ payo vānīyādʰiśritya tiraḥpavitraṃ taṇḍulānāvapati \8\
Sentence: 9    
atʰājyaṃ nirvapatyatʰājyamadʰiśrayatyubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ strūvaṃ ca saṃmārṣṭi \9\
Sentence: 10    
atʰaitaṃ caruṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \ evameva sarveṣāṃ stʰālīpākānāṃ carukalpaḥ \11\
Sentence: 12    
paridʰānaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti āyuṣṭe viśvato dadʰat iti puro 'nuvākyāmanūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti \12\
Sentence: 13    
atʰājyāhutīrupajuhotyatʰāntareṇāgniṃ cājyastʰālīṃ ca stʰālīpākaṃ nidʰāya tatsahasraṃ sampātābʰihutaṃ karoti \13\
Sentence: 14    
yo brahma brahmaṇa ujjabʰāra prāṇeśvaraḥ kr̥ttivāsāḥ pinākī \ īśāno devassa na āyurdadʰātu tasmai juhomi haviṣā gʰr̥tena svāhā \4\
Sentence: 5    
bibʰrājamānassarirasya madʰyādrocamāno gʰarmarucirya āgāt sa mr̥tyupāśādapanudya gʰorādihāyuṣeṇo gʰr̥tamattu devassvāhā \15\
Sentence: 16    
brahmajyotirbrahmapatnīṣu garbʰaṃ yamādadʰātpururūpaṃ jayantam suvarṇaraṃ bʰagnahamarkamarcaṃ tamāyuṣe vardʰayāmo gʰr̥tena svāhā \16\
Sentence: 17    
śriyaṃ lakṣmīmaupalāmamvikāṃ gāṃ ṣaṣṭʰīṃ jayāmindrasenetyudāhuḥ tāṃ vidyāṃ brahmayoniṃ sarūpāmihāyuṣe tarpayāmo gʰr̥tena svāhā \17\
Sentence: 18    
dākṣāyaṇyassarvayonyassayonyassahasraśo viśvarūpā virūpāḥ sasūnavassapatayassayūtʰyā ihāyuṣeṇo gʰr̥tamidaṃ juṣantāṃ svāhā \18\
Sentence: 19    
divyā gaṇā bahurūpāḥ purāṇā āyuścʰido naḥ pramatʰantu vīrān tebʰyo juhomi bahudʰā gʰr̥tena naḥ prajāṃ ririṣo motavīrān svāhā \19\
Sentence: 20    
ekaḥ purastādya idaṃ babʰūva yato babʰūvurbʰuvanasya gopāḥ \ yamapyeti bʰuvanaṃ sāmparāye sa no havirgʰr̥tamihāyurṣe 'ttu devassvāhā \20\
Sentence: 21    
vasūn rudrānādityān maruto 'tʰa sādʰyān r̥bʰūn yakṣān gandʰarvāṃśca pitr̥̄ṃśca viśvān \ bʰr̥gūn sarpāṃścāṅgiraso 'tʰa sarvān gʰr̥taṃ hutvā svāyuṣyāmahayāma śaśvatsvāhā \21\
Sentence: 22    
ṣaḍviṃśatiśatakr̥tvastadāhutīnāṃ aṣṭasahasraṃ saṃpadyate \22\
Sentence: 23    
itarasmātpakvātsauviṣṭakr̥taṃ juhoti \23\
Sentence: 24    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \24\
Sentence: 25    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti no mahāntaṃ nastoke iti dvābʰyām \25\
Sentence: 26    
apareṇāgniṃ prāṅmukʰa upaviśya vāgyataḥ stʰālīpākaṃ sagaṇaḥ prāśnāti \ tasya prāśanamantraḥ āyurasi viśvāyurasi \ sarvāyurasi sarvamāyurasi \ sarva ma āyurbʰūyāt \ sarvamāyurgeṣam iti prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \26\
Sentence: 27    
kumārāṇāṃ grahagr̥hītānāṃ jvaragr̥hītānāṃ bʰūtopasr̥ṣṭānāṃ āyuṣyeṇa gʰr̥tasūktenāharahassvastyayanārtʰaṃ svādʰyāyamadʰīyītaitaireva mantrairāhutīrjuhuyādetaireva mantrairbalīn haredagado haiva bʰavati \27\
Sentence: 28    
tadetadr̥ddʰamayanaṃ bʰūtopasr̥ṣṭānāṃ rāṣṭrabʰr̥taḥ pañcacoḍāssarpāhutirgandʰarvāhutiraharahassvastyayanārtʰaṃ svādʰyāyamadʰīyītaitaireva mantrairāhutīrjuhuyāt etaireva mantairbalīn haredagado haiva bʰavati \ tadetadr̥ddʰamayanaṃ hutaprahutānukr̥tayo 'nye homāḥ baliharaṇānukr̥tīnyabʰyarcanānyāśramānukr̥tayassaṃśrayā iti \29\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rdʰamāse 'rdʰamāseṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaścāharupavasanti \1\
Sentence: 2    
atʰa pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkamāvāhayāmi ityāvāhya gandʰapuṣpadʰūpadīpairabʰyarcya pratipuruṣaṃ paiṣṭikān dīpānekātiriktāṃścatasro 'ṣṭau devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ no hiṃsīt iti dvābʰyām havyavāhamabʰimātiṣāhaṃ sviṣṭamagne abʰi iti dvābʰyāṃ ca \2\
Sentence: 3    
atʰopasamiddʰamagniṃ kr̥tvā yadaśanīyasya juhoti imā rudrāya stʰiradʰanvane giraḥ iti ṣaḍbʰiranuccʰandasaṃ no mahāntaṃ nastoke iti dvābʰyāṃ vāstoṣpate vāstoṣpate iti dvābʰyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābʰyāṃ dvādaśa saṃpadyante dvādaśa māsāssaṃvatsaraḥ saṃvatsara eva pratitiṣṭʰati iti brāhmaṇam \3\
Sentence: 4    
samidʰo 'bʰyādadʰātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇossāyujyaṃ salokatāmāpnoti \4\
Sentence: 5    
stutibʰisstunvanti brahma vai brahmā vrahmaṇassāyujyaṃ salokatāmāpnoti \5\
Sentence: 6    
sarvaṃ pāpmānaṃ tarati tarati brahmahatyāmapapunarmutyuṃ jayatītyāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa tr̥tīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
baliharaṇānukr̥tirutsargaḥ \1\
Sentence: 2    
taiṣyāṃ paurṇāmasyāṃ kriyetāpi māgʰyām \2\
Sentence: 3    
sahāntevāsibʰirgrāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatrāpassutīrtʰāssūpāvagāhāssravantyassvavakinyaśśaṅkʰinyastāsāmantaṃ gatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena trīn prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamyāpāṃ samīpe stʰaṇḍilāni kr̥tvā darbʰānanyonyasmai saṃpradāya darmairāsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye br̥haspataye agnaye vāyave sūryāya candramase nakṣatrebʰyaḥ r̥tubʰyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubʰyaḥ rudrebʰyaḥ ādityebʰyaḥ viśbʰyo devebʰyaḥ sādʰyebʰyo devebʰyaḥ marudbʰyaḥ r̥bʰubʰyaḥ bʰr̥gubʰyaḥ atʰarvabʰyo 'ṅgirobʰyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bʰaradvājāya gautamāya ātreyāya vasiṣṭʰāya kāśyapāya arundʰatyai kalpayāmīti \3\
Sentence: 4    
atʰa dakṣiṇataḥ agastyāya kalpayāmīti \4\
Sentence: 5    
atʰottarataḥ nivītinaḥ kr̥ṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tr̥ṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase br̥haduktʰāya varmiṇe vajriṇe varūtʰāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udamegʰāya r̥ṇaṃjayāya tr̥ṇaṃjayāya kr̥taṃjayāya dʰanañjayāya satyañjayāya babʰrave tryaruṇāya trivarṣāya tridʰātave aśvajñāya parāśarāya mr̥tyave kartre vikartre sukartre tvaṣṭre dʰātre vidʰātre suśravase sutaśravase satyaśravase savitre sāvitryai cʰandobʰyaḥ r̥gvedāya yajurvedāya sāmavedāya atʰarvavedāya atʰarvāṅgirobʰyaḥ itihāsapurāṇebʰyaḥ sarpadevajanebʰyaḥ sarvabʰūtebʰyaḥ \5\
Sentence: 6    
atʰa dakṣiṇataḥ prācīnāvītino vaiśampāyanāya pʰaliṅgave tittiraye ukʰāyokʰyāya ātreyāya padakārāya kauṇḍinyāya vr̥ttikārāya kaṇvāya bodʰāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍʰāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bʰaradvājāyāgniveśyāyācāryebʰya ūrdʰvaretobʰyo vānaprastʰebʰyaḥ vaṃśastʰebʰyaḥ ekapatnībʰyaḥ kalpayāmīti \6\
Sentence: 7    
atʰa yatʰāsvayaṃ pitr̥bʰyaḥ kalpayanti mātāmahebʰyaśca \7\
Sentence: 8    
pr̥tʰakpr̥tʰagetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpairamuṣmai namo 'muṣmai nama iti \8\
Sentence: 9    
annenāmuṣmai svāhā 'muṣmai svāheti \ pʰalodakenāmuṃ tarpayāmyamuṃ tarpayāmīti \9\
Sentence: 10    
trīnādito 'nuvākānadʰīyīran kāṇḍādīn sarvān \10\
Sentence: 11    
kāṇḍātkāṇḍātprarohantī śatena pratanoṣi iti dvābʰyāmupodake dūrvāmāropayante 'tʰādʰīpsante 'nyonyamamuṣmā amuṣmā iti \11\
Sentence: 12    
atʰāvagāhya samparigr̥hyormimantamudadʰiṃ kr̥tvā trirudyutyā tamitorājiṃ dʰāvanti \12\
Sentence: 13    
pratyetya gr̥hānatʰa brāhmaṇān tarpayantyapūpairdʰānābʰissaktubʰirodaneneti yadyu vaitebʰyo bʰavati \13\
Sentence: 14    
tryahamekāhaṃ nādʰīyīran māsaṃ pradoṣe nādʰīyeran nityaṃ caiva vidyutstanitavarṣāṇāmekasmin dvayorvā kāle triṣannipāte tryaham \14\
Sentence: 15    
yatʰopākr̥tau cʰabdasāmevamevamutsr̥ṣṭau kalpānām \15\
Sentence: 16    
evameva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadʰidʰāvanavarjam \16\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
valiharaṇānukr̥tireva sarpabaliḥ \1\
Sentence: 2    
saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu r̥tāvr̥tau māsi māsi varṣāsvāśreṣāṣu kriyeta \2\
Sentence: 3    
apāṃ samīpe valmīkrāgreṇa pacanam \3\
Sentence: 4    
gandʰodakairdūrvodakaiścābʰyukṣya citrāssumanasassamprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni ' 'jyenekṣurasena paktvā pāyasaṃ gʰr̥tapakvāṃśca apūpānodanaṃ dʰānāssaktūn karambʰān lājānityupakiranti namo astu sarpebʰyaḥ iti tisr̥bʰiranuccʰandasam \4\
Sentence: 5    
sarpebʰyassvāhā ' 'śreṣābʰyassvāhā dandaśūkebʰyassvāhā iti trayassvāhākārāḥ \5\
Sentence: 6    
jīrvaro grahapatiradʰvaryurdʰr̥tārāṣṭra ʰʰrāvato brahmadattastāpaso hotā pr̥tʰuśravā dūreśravā udgātā glāvaścājagaśca prastotā pratihartā śitipr̥ṣṭʰo maitrāvaruṇaḥ takṣako vaiśālakirbrāhmaṇāccʰaṃsyupanītistārkṣyassadasyaśśikʰātiśikʰau neṣṭāpotārau vāruṇo hotā 'ccʰāvākaścakraḥ piśaṅga āgnīdʰraścāhiro maheyassubrahmaṇyo 'rbudo grāvastutsāṇḍa unnetā paśago dʰruvagopaḥ kaustuko dʰurimejayaśca janamejayaśce tyetaireva nāmadʰeyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbʰiḥ paryā yaiḥ hetayo nāma stʰa teṣāṃ vaḥ puro gr̥hāḥ iti ṣaḍbʰiḥ idaṃ sarpebʰyo havirastu juṣṭam iti copastʰānam \6\
Sentence: 7    
trivr̥tā 'nnena brāhmaṇān sampūjya āśiṣo vācayitvā \7\
Sentence: 8    
vyākʰyātassarpabalirvyākʰyātassarpabaliḥ \8\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰeme devate prabādʰinyāvudvāhikāle yakṣyatamyau bʰavatastayostadupaklr̥ptaṃ bʰavati yatsarpabalau \1\
Sentence: 2    
apāṃ samīpe dve strīpratikr̥tīkr̥tya gandʰairmālyena cālaṅkr̥tyaivamevābʰyarcayati \2\
Sentence: 3    
tayorarcanamantraḥ te sūnavassvapasamsudaṃsaso mahī jajñurmātarāpūrvacittaye \ stʰātuśca satyaṃ jagataśca dʰarmaṇi putrasya pātʰaḥ padamadvayāvinaḥ \3\
Sentence: 4    
te māyino mamire supracetaso jāmī sayonī mitʰunā samokasā \ navyaṃ navyaṃ tantumātanvate divi samudre antaḥ kavayassudītayaḥ iti \4\
Sentence: 5    
atʰaite upasaṅgr̥hya pārśve datvā pravāhya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākʰyāto yakṣībaliḥ \5\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
aṣṭakānukr̥tirmāsikaṃ tatpurastādvyākʰyātam \1\
Sentence: 2    
atʰābʰyudayikeṣu pradakṣiṇamupacāro yajñopavītaṃ prāgagrān darbʰān yugmān brāhmaṇān yavaistilārtʰaḥ pr̥ṣadājyaṃ haviḥ \2\
Sentence: 3    
sopayāmena pātreṇa nāndīmukʰāḥ pitaraḥ prīyantāmityapāṃ pratigrahaṇaṃ visarjanaṃ ca \3\
Sentence: 4    
nāndīmukʰebʰyaḥ pitr̥bʰyassvāhetyagnau karaṇamanudeśanam \4\
Sentence: 5    
āśayeṣu parisamūḍʰeṣu prāgagreṣu darbʰeṣu pr̥ṣadājyenānupradānaṃ sarvaṃ dvirdviriti \5\
Sentence: 6    
atʰaikoddiṣṭeṣu nāgnaukaraṇaṃ nābʰiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dʰūpaṃ na dīpaṃ na svadʰā na namaskāro nātrāpūpam \6\
Sentence: 7    
sarvaṃ siddʰaṃ samānīyāyugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya sadarbʰopaklapteṣvāsaneṣū veśya sarvasmātsakr̥tsakr̥t samavadāyābʰigʰārya dakṣiṇato bʰasmamiśrānaṅgāgannirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti \ taddʰutamahutaṃ ca bʰavati \7\
Sentence: 8    
amuṣmai tr̥ptirastvityapāṃ pratigrahaṇaṃ visarjanaṃ ca \ amuṣmā upatiṣṭʰatvityanudeśanamāśayeṣveva piṇḍadānaṃ tr̥pyasveti saṃkṣāl̥anaṃ tr̥ptirastviti visarjanamastu tr̥ptiritītareṣāṃ prativacanam \8\
Sentence: 9    
pretasya dvitīyāprabʰr̥ti brāhmaṇabʰojanairekottaravr̥ddʰirādaśāhāt \9\
Sentence: 10    
atra navaṃ viccʰidyeta \10\
Sentence: 11    
ekādaśyāṃ śrāddʰaṃ tr̥tīye pakṣe dvitīyaṃ santatamekaikenaikādaśa māsānnayanti na dvādaśamāsamabʰyārohanti \11\
Sentence: 12    
saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābʰiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadʰūpaṃ sadīpaṃ sasvadʰā sanamaskāraṃ sāpūpam \12\
Sentence: 13    
atʰāpyudāharanti ekoddiṣṭe navaśrāddʰe nāgnau karaṇamiṣyate na cābʰiśrāvaṇaṃ kuryānna ca pūrvaṃ tu kārayet \13\
Sentence: 14    
praṇāmaṃ ca na kurvīta svadʰākāraṃ tatʰaiva ca ūrdʰvaṃ saṃvatsarātpretaḥ pitr̥tvamupapadyate \14\
Sentence: 15    
itīnnvā imā anukr̥tayo vyākʰyātāḥ \15\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰartusaṃveśanādi janmaprabʰr̥ti kumāraḥ kriyābʰiluptassyādupanayanaṃ caikaṃ syāt tāsāṃ pr̥tʰakpr̥tʰakkriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇyupapādayet \1\
Sentence: 2    
yadyekahome sarvāṇi karmāṇyupapādayet pradʰānādau dvedve mindāhutī juhuyāt \2\
Sentence: 3    
mindāhutī hutvā jayānabʰyātānān \3\
Sentence: 4    
rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bʰavati iti sarvatra cʰedanabʰedanakʰanananirasanapitr̥rākṣasanairr̥taraudrābʰicaraṇīyeṣvapa upaspr̥śediti vijñāyate āpo vai śāntāśśāntābʰirevāsya śucaṃ śamayati iti brāhmaṇam \4\
Sentence: 5    
āṣoḍaśāt brāhmaṇasyānātyaya ityādvāviṃśāt kṣatriyasyācaturviṃśādvaiśyasyāta ūrdʰvaṃ patitasāvitrīkā bʰavanti \5\
Sentence: 6    
nainānupanayeyurnādʰyāpayeyurna vivaheyurna yājayeyuḥ \6\
Sentence: 7    
tāṃstrivr̥tā vrātyastomena yājayitvā vivāhayeyuḥ \7\
Sentence: 8    
yacca kiñcitsagotrāṇāṃ sarveṣāṃ ca saśāntikam kanyānāṃ caiva janmādikartavyāḥ karmamaṅgalāḥ \8\
Sentence: 9    
kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


atʰartusaṃveśanādi \ aṣṭakānukr̥tiḥ \ atʰeme devate \ baliharaṇānukr̥tireva sarpabaliḥ \ baliharaṇānukr̥tirutsargaḥ \ atʰāto 'rdʰamāse 'rdʰamāse \ āhutānukr̥tirāyuṣyacaruḥ \ atʰa yadyagāre virohet \ prahutānukr̥tirvāstuśamanam \ atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \ aṣṭācatvāriṃśatsammitam \ ācāryaprasūtaḥ karmāṇi karoti \ hutānukr̥tirupākarma \13\
Sentence: 14    
hutānukr̥tirupākarma \ ācāryaprasūtaḥ karmāṇi karoti \ aṣṭācatvāriṃśatsaṃmitam \ atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \ prahutānukr̥tirvāstuśamanam \ atʰa yadyagāre stʰūṇā virohet \ āhutānukr̥tirāyuṣyacaruḥ \ atʰāto 'rdʰamāse 'rdʰamāse \ baliharaṇānukr̥tirutsargaḥ \ baliharaṇānukr̥tireva sarpabaliḥ \ atʰeme devate \ aṣṭakānukr̥tiḥ \ atʰartusaṃveśanādi \13\

iti bodʰāyanagr̥hyasūtre tr̥tīyapraśnaḥ


Prasna: 4 
Adhyaya: 1    
atʰa caturtʰapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
atʰātassaptapākayajñānāṃ prāyaścittāni vyākʰyāsyāmaḥ \1\
Sentence: 2    
tatrādita evopalipte śvā veṭako yadi gaccʰetkīṭo piṇḍakārī syāt tatpunarupalipya prokṣati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmagnestejasā prokṣāmi iti prokṣya stʰaṇḍilamupalipya stʰaṇḍilamuddʰaret \2\
Sentence: 3    
stʰaṇḍilamuddʰr̥taṃ gauraśvo yadi vikiredanyadvā śvāpadamadʰitiṣṭʰettasya padamabʰyukṣya japati pr̥tʰivi devayajanyoṣadʰyāste mūlaṃ hiṃsiṣam iti \3\
Sentence: 4    
atʰa kr̥tāntena pratipadyate \4\
Sentence: 5    
atʰa yadi praṇītāpātraṃ bʰidyeta tadabʰimantrayate abʰinno gʰarmo jīradānuryata āttastadagan punaḥ iti \5\
Sentence: 6    
atʰānyadāharati gʰarmo devānapyetu iti pūrayitvā vyāhr̥tibʰirupatiṣṭʰate \6\
Sentence: 7    
atʰa yadi praṇītāḥ praṇīyamānāḥ praṇītā parāsicyeraṃstā abʰimantrayate akṣito 'sya kṣityai tvā me kṣeṣṭʰā amutrāmuṣmin loke iti \7\
Sentence: 8    
pūrayitvopatiṣṭʰate bʰūrāyurme dʰārayata prāṇaṃ me dʰārayata prajāṃ me dʰārayata paśūn me dʰārayata ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti \8\
Sentence: 9    
atʰa yadi kanyopasādyamānā vohyamānā patettāmuttʰāpayeyuḥ udastʰāddevyaditirviśvarūpyāyuryajñapatāvadʰāt \ indrāya kr̥ṇvatī bʰāgaṃ mitrāya varuṇāya ca iti \9\
Sentence: 10    
atʰa yadi kanyopasādyamānā vohyamānā rajasvalā syāttāmanumantrayate pumāṃsau mitrāvaruṇau pumāṃsāśvināvubʰau \ pumānindraśca sūryaśca pumāṃsaṃ vardʰayetām iti \10\
Sentence: 11    
atʰa yadi kanyopasādyamānā vohyamānā 'śru kuryāttāmanumantrayate jīvāṃ rudanti vimayante adʰvare dīrgʰāmanu prasitiṃ dīdʰiyurnaraḥ \ vāmaṃ pitr̥bʰyo ya idaṃ samerire mayaḥ patibʰyo janayaḥ pariṣvaje iti \11\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa caturtʰapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīkūrcaprastaraparidʰibarhiḥpavitredʰmadravyasambʰārāṇāṃ ceddāhopagʰāteṣu nāśe vināśe 'nyaṃ yatʰāliṅgaṃ kr̥tvā yatʰāliṅgamupasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayā 'si prajāpate ityetābʰissruvāhutīrjuhuyāt \1\
Sentence: 2    
atʰa yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristr̥ṇāti \3\
Sentence: 4    
indraṃ vo viśvataspari indraṃ naraḥ iti dvābʰyāṃ paristīrya juhoti indrāya svāhā iti \3\
Sentence: 4    
atʰa yadi paridʰidāhe anyaṃ yatʰāliṅgamupasādya juhoti praritvā 'gne puraṃ vayam iti \4\
Sentence: 5    
atʰa vastrāṇāṃ prokṣitānāṃ ceddāhopagʰāte nāśe vināśe anyat yatʰāliṅgaṃ kr̥tvā yatʰāliṅgamupasādya juhoti sosāya svāhā iti \5\
Sentence: 6    
atʰa sicā 'bʰigʰātassyāttadabʰimantrayate sigasi nasi vajrosi namaste astu hiṃsīḥ iti daśāsūtramādāya mukʰavātena pradʰvaṃsayet \6\
Sentence: 7    
atʰa yadi gaurvā ' 'śvo śvamr̥gamahiṣameṣavarāhadaṃṣṭrāvanto 'nyat śvāpadamapasavyaṃ gaccʰettasya padamabʰyukṣya japati tadviṣṇoḥ paramaṃ padam iti \7\
Sentence: 8    
etenaiva raudramabʰivyāharedvā \ raudryāvr̥cau juhuyāt japedvā tvamagne rudraḥ āvo rājānam iti \8\
Sentence: 9    
atʰa yadi śakunamabʰivyāharettāṃ vācamanumantrayate dvipaccatuṣpadasmākaṃ sarvamastvanāturam \ udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi \ naśśakune astu prati nassumanā bʰava iti \9\
Sentence: 10    
atʰa yadi sālāvr̥kī vāśyeta tāmanumantrayate dīrgʰamukʰi durhaṇu sma dakṣiṇato vadaḥ \ yadi dakṣiṇato vadāddviṣantaṃ me 'va bādʰāsai iti \10\
Sentence: 11    
atʰa yadyartʰī syāt parikṣave parikāsane cāpa upaspr̥śya japet anuhavaṃ parihavaṃ parīvādaṃ parikṣapaṃ dussvapnaṃ duruditaṃ taddviṣadbʰyo diśāmyaham \ anuhūtaṃ parihūtaṃ śakune yadaśākunaṃ mr̥gasya sr̥tamakṣṇayā taddviṣadbʰyo diśāmyaham iti \11\
Sentence: 12    
atʰa nadīnāṃ dʰanvanāṃ ca vyatikrame purastādupastʰānaṃ japati oṣadʰayo vanaspatayo nadyo yāni dʰanvāni ye vanā \ te tvā vadʰu prajāvatīṃ pra tve muñcantvaṃhasaḥ iti \12\
Sentence: 13    
atʰa śakr̥dvyatikrame purastādupastʰānaṃ japati namaśśakr̥tsade rudrāya namaśśakr̥tsade \ gāmarhasi namaste astu hiṃsīḥ iti \13\
Sentence: 14    
atʰa tīrtʰastʰāṇucatuṣpatʰavyatikrame purastādupastʰānaṃ japati kr̥taṃ tīrtʰaṃ suprapāṇaṃ śubʰaspatī \ stʰāṇuṃ patʰeṣṭāmapa durmatiṃ hanat iti \14\
Sentence: 15    
atʰa citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastādupastʰānaṃ japati ye devā yāśca devīryeṣu vr̥kṣeṣvāsate \ śriyā me śriyaṃ vr̥ddʰiṃ vahantu hiṃsiṣurvahantu mohya mānām iti \15\
Sentence: 16    
atʰa karmāntameva pratipadyate \16\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
sarvatra svayaṃ prajvalite 'gnau samidʰāvādadʰāti uddīpyasva jātavedaḥ iti dvābʰyām \1\
Sentence: 2    
atʰa śmaśānādivyatikrame tamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti agnirbʰūtānāmadʰipatissa 'vatu svāhā indro jyeṣṭʰānāmadʰipatissa 'vatu svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰainanmitʰunamabʰimantrayate idaṃ mitʰunamāyuṣmadastvidaṃ mitʰunaṃ prajāvadastvidaṃ mitʰunaṃ paśumadastvidaṃ mitʰunaṃ vīryavadastu iti \4\
Sentence: 5    
atʰa udutyaṃ jātavedasam iti dakṣiṇamanaḍvāhaṃ yunakti \ citraṃ devānāmudagādanīkam iti savyaṃ yuktvā prayātīti \5\
Sentence: 6    
atʰa tīrtʰavyatikrame nāvā santāraḥ syāttāmanumantrayate ayaṃ no mahyāḥ pārametaṃ svasti neṣadvanaspatiḥ \ sīrā nassutarā bʰava dīrgʰāyutvāya varcase iti nāvā tarantīṃ vadʰūṃ paśyati \6\
Sentence: 7    
kūlamuttīryaṃ japati samudrāya vayunāya sindʰūnāṃ pataye namaḥ iti \7\
Sentence: 8    
durgamadʰvānaṃ prapādya jātavedase iti sahasreṇādityamupatiṣṭʰate \8\
Sentence: 9    
āsannabʰaye cʰala dyūtavyahāre rājakule vyasane baddʰo nirantaramupāṃśu japedetadeva \ dussvapneṣu śataṃ japedetadeva \9\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa caturtʰapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰābʰyāgʰātassyādagniścodvātassyāt sarvaṃ tat apahatāḥ iti prokṣya stʰaṇḍilamuddʰr̥tya tamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti ye devā yajñahano yajñamuṣaḥ iti tisr̥bʰiranuccʰandasam \1\
Sentence: 2    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰa yadyakṣabʰedassyāttamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pradʰānāhutīrjuhoti iha dʰr̥tissvāheha vidʰr̥tissvāheha rantissvāheha ramatissvāhā iti \3\
Sentence: 4    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰānyamakṣamāharati akṣito 'syakṣityai tvā me kṣeṣṭʰā amutrāmuṣmin loke iti \5\
Sentence: 6    
atʰainaṃ ratʰe yojayati ātiṣṭʰa vr̥trahan ratʰam iti \6\
Sentence: 7    
atʰa ratʰe mitʰunaṃ pratiṣṭʰāpayati prati kṣatre prati tiṣṭʰāmi rāṣṭre \ pratyaśveṣu prati tiṣṭʰāmi goṣu \ pratyaṅgeṣu prati tiṣṭʰāmyātman \ prati prajāyāṃ prati tiṣṭʰāmi bʰavye iti \7\
Sentence: 8    
pūrvavadadanaḍvāhau yunakti \ atʰa mitʰunaṃ pratiṣṭʰāpya prayātīti \8\
Sentence: 9    
atʰa yadi balavatā samaratʰassyāt patʰādratʰaṃ prasarpayati anr̥ṇā asminnanr̥ṇāḥ parasmiṃspr̥tīye loke anr̥ṇāssyāma \ ye devayānā uta pitr̥yāṇāssarvān patʰo anr̥ṇā ākṣīyema iti \9\
Sentence: 10    
atʰa patʰamavastʰāya yānāya japati mitʰunasya svastyayanyasyapi pantʰāmagasmahi svasti gāmanehasam \ yena viśvāḥ pari dviṣo vr̥ṇakti vindate vasu iti \10\
Sentence: 11    
atʰa ratʰamabʰipreti patʰaspatʰaḥ paripatim iti \11\
Sentence: 12    
atʰa vidyutstanite saṃtrāsassyāttamasyaindryāvr̥cau japati yata indra bʰayāmahe svastidā viśaspatiḥ iti \12\
Sentence: 13    
atʰa karmāntameva pratipadyate \13\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa caturtʰapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa pākayajñānāṃ prāyaścittiḥ \1\
Sentence: 2    
tadyatʰā dravyahavirmantrakarmādīnāmatipannaskannabʰinnabʰagnanaṣṭaduṣṭaviparītadagdʰāśr̥tyanikr̥tānāmanāmnāteṣu juhuyāt mano jyotiḥ ayāścāgne yadasmin karmaṇi svasti na indro vr̥ddʰaśravāḥ iti vyāhr̥tibʰiśca \2\
Sentence: 3    
vyāhr̥tīnāṃ prayoge yatʰākr̥taṃ yatʰāvadbʰavatītyācāryā bruvate \3\
Sentence: 4    
tatrodāharanti bʰūrityr̥co bʰuva iti yajūṃṣi suvariti sāmāni \4\
Sentence: 5    
pravr̥tte karmaṇi pradʰānādau juhuyāditi bodʰāyanaḥ \5\
Sentence: 6    
pradʰānānta iti śālikiḥ \6\
Sentence: 7    
purastātsviṣṭakr̥ta ityaupamanyavaḥ \7\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa caturtʰapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰa garbʰādʰānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇoupaniṣkramaṇaannaprāśanacol̥aupanayanādi kāryaṃ na karayediti samānaṃ karma \ tata ma āpaḥ yatpākatrā manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi \1\
Sentence: 2    
kālātikrame pradʰānādau dve dve mindāhutī juhuyāditi \2\
Sentence: 3    
vyāhr̥tirpūrvakaṃ ceti sarveṣāṃ samānamācāryāṃ bruvate \3\
Sentence: 4    
tatrodāharanti pakvaṃ sauviṣṭakr̥tamājyaṃ praṇītāpraṇayanaṃ brāhmaṇamidʰmābarhirekamiti vijñāyata iti hi brāhmaṇamiti hi brāhmaṇam \4\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa caturtʰapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa viparītadarbʰāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇaājyasaṃskāra sruksammārjanaparidʰipariṣecana idʰmābʰyādʰānaviparīteṣuprāyaścittaṃ tataṃ ma āpaḥ yatpākatrā manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi bodʰāyanaḥ \1\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa prāyaścittāni vyākʰyāsyāmaḥ bʰagnanaṣṭaduṣṭaviparītaspʰuṭitadvijaśvabiḍālakākakʰaramr̥gapaśupakṣisarīsr̥pāṇāmanyatkīṭo r̥tvijo 'gnīnantarā gaccʰet
durgā manasvatī mahāvyāhr̥tīstisrastantumatīrjuhuyāt saiva tataḥ prāyaścittiḥ \1\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa caturtʰapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰātassaptapākayajñānāṃ prāyaścittasamuccayaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
hutaḥ prahuta āhutaśśūlagavo baliharaṇaṃ pratyavarohaṇamaṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidʰenīḥ \2\
Sentence: 3    
anvāhateṣu karmasvagnimupasamādʰāya samparistīrya yatra yatra darvīhomaṃ kuryāttatratatra caruṃ samavadāya juhoti \3\
Sentence: 4    
sarvatra skanne bʰinne cʰinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabʰede dve mindāhutī juhoti \4\
Sentence: 5    
makṣikairmaśakairvā romabʰiḥ pipīlikairvā vyāpadyeta prajapataye homaṃ kuryāt \5\
Sentence: 6    
vyāpannamājyamavyāpannamantarhitamanājñātaprāyaścittaṃ yajñasamr̥ddʰīrjuhoti \6\
Sentence: 7    
antarāgamane prāyaścittaṃ daśahotāraṃ cānukʰyāṃ ca juhoti \7\
Sentence: 8    
antarhr̥te prāyaścittaṃ caturhotāraṃ cānukʰyāṃ ca juhoti \8\
Sentence: 9    
maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukʰyāṃ ca juhoti \9\
Sentence: 10    
vikr̥tarūpe vikr̥taśabde vispʰuṭe prāyaścittaṃ śaṃyuvākaṃ cānukʰyāṃ ca juhoti \10\
Sentence: 11    
anādiṣṭaṃ sarvaprāyaścittaṃ vyākʰyātaṃ vāruṇīmiti nirdiśet \11\
Sentence: 12    
saṃskārānte 'gnāvutsanne tadbʰasmasamāropaṇaṃ samidʰaṃ yadi nopavindedyājñikaṃ prāyaścittaṃ mahāvyāhr̥tīḥ praṇavaṃ manasvatīṃ ca juhoti \12\
Sentence: 13    
svarākṣarapadavr̥ttabʰreṣeṣu ābʰirgīrbʰiḥ iti \13\
Sentence: 14    
sarvatra pākayajñānāṃ sadasyebʰyo dʰenumr̥ṣabʰamanaḍvāhaṃ dadyāt \14\
Sentence: 15    
sadasyāssarvaprāyaścittāni pratinidʰīṃśca bodʰayiṣyantīti \15\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa caturtʰapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰa yadi homakāleṣvagnirudvātassyāt sarvaṃ tat apahatāḥ iti prokṣya stʰaṇḍilamuddʰr̥tyāgnimupasamādʰāya samparistīrya prāyaścittaṃ juhoti ayāścāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi \1\
Sentence: 2    
atʰa yadyupanayanāgnirvivāhāgnirjātakāgniśśmaśānāgnirācaturtʰādādaśāhādāsañcayanādudvātassyāt apahatā asurāḥ iti prokṣya kṣipraṃ bʰasmasamārohaṇam \ ayaṃ te yonirr̥tviyaḥ iti samidʰi samāropya laukikamagnimāhr̥tya samidʰamādadʰāti ājuhvānaḥ udbudʰyasvāgne iti dvābʰyām \2\
Sentence: 3    
samparistīrya prāyaścittaṃ juhoti ayāścāgne pañcahotā brāhmaṇa ekahotā daśa manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
atʰa caturtʰapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hamedʰino brahmacāriṇaścānugate 'gno kālātikrame homayordarśapūrṇamāsayoścāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadʰūtahīnamantrādʰikakarmaṇaścākr̥tasīmantāyāṃ prasūtāyāṃ bʰāryāyāṃ strīṣu goṣu yamal̥ajanane rajasvalā 'bʰigamane patitasambʰāṣaṇe divāmaitʰune śūdrā 'bʰigamane svapnānte retasskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kr̥tāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaśca vrataviparyāse mekʰalāyajñopavītasyoccʰedane kr̥ṣṇājinasyādʰāraṇe kamaṇḍalvadʰāraṇe daṇḍabʰaṅge sandʰyālope 'gnikāryalopa udakumbʰalope bʰikṣācaraṇasvādʰyāyalope śuśrūṣālope etaiścānyaiścānāmnāteṣu prāyaścittam \1\
Sentence: 2    
agnimupasamādʰāya samparistīrya prāyaścittaṃ juhoti pāhi no agna enase svāhā \ pāhi no viśvavedase svāhā \ yajñaṃ pāhi vibʰāvaso svāhā \ sarvaṃ pāhi śatakrato svāhā \ pāhi no agna ekayā \ pāhyuta dvitīyayā \ pāhi gīrbʰistisr̥bʰirūrjāṃ pate \ pāhi catasr̥bʰirvaso svāhā iti \2\
Sentence: 3    
purastāccopariṣṭācca sānukramaṇaṃ yatʰā 'nupūrvakaraṇamaviccʰinnaṃ santataṃ bʰavatīti \3\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa caturtʰapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰasya vidyārtʰinastriyā 'bʰyanujñātasya r̥tusaṃveśanaviccʰedaprāyaścittaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
vasanto grīṣmo varṣāśśaraddʰemantaśśiśireṇartukālamuktvā brāhmaṇebʰyo nivedayitvā cīrṇavratāntenātʰa pradoṣe devayajanamudānayati \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti yastvā hr̥dā kīriṇā manyamānaḥ iti puro 'nuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti madʰuśca svāhā \ mādʰavaśca svāhā ityā 'ntādanuvākasya \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
apareṇāgniṃ ājyaśeṣamudakaśeṣaṃ cobʰau jāyāpatī prāśnīyātām \6\
Sentence: 7    
r̥tusaṃveśanaviccʰedaprāyaścittaṃ vyākʰyātam \7\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne dvādaśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
atʰa gr̥hastʰasya \ atʰa gr̥hamedʰinaḥ \ atʰa yadi homakāleṣu \ atʰātassaptapākayajñānām \ atʰa prāyaścittāni \ atʰa viparīta \ atʰa garbʰādʰāna \ atʰa pākayajñānām \ atʰābʰyāgʰātaḥ \ sarvatra svayam \ sarvatra darvī \ atʰātassaptapākayajñānām \12\
Sentence: 2    
atʰātassaptapākayajñānām \ sarvatra darvī \ sarvatra svayam \ atʰābʰyāgʰātaḥ \ atʰa pākayajñānām \ atʰa garbʰādʰāna \ atʰa viparīta \ atʰa prāyaścittāni \ atʰātassaptapākayajñānām \ atʰa yadi homakāleṣu \ atʰa gr̥hamedʰinaḥ \ atʰa gr̥hastʰasya \12\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśnaḥ

iti bodʰāyanīyagr̥hyasūtraṃ samāptam






Text: BaudhGSPB 
atʰa bodʰāyanagr̥hyasūtre paribʰāṣāprārambʰaḥ

Prasna: 1 
atʰa pratʰamapraśnaḥ

Adhyaya: 1    


Sentence: 1    
atʰa vai bʰavati jāyamāno vai brāhmaṇastribʰirr̥ṇavā jāyate brahmacaryeṇa r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰyaḥ iti \1\
Sentence: 2    
brahmacarya vyākʰyāsyāmaḥ \2\
Sentence: 3    
ā samāvartanādevaitadbʰavati nācīrṇavrato brahmacārī bʰavati iti tadāśramo vyākʰyātaḥ \3\
Sentence: 4    
ata ūrdʰvaṃ brahmacaryaṃ yenānr̥ṇo bʰavati \4\
Sentence: 5    
svadāra ityekam \5\
Sentence: 6    
mantravatprayoga ityekam \6\
Sentence: 7    
r̥tāvityaparam \7\
Sentence: 8    
atʰādʰibrahmacaryam vivāhe trirātram \8\
Sentence: 9    
r̥tau trirātram \9\
Sentence: 10    
amāvāsyāyāṃ paurṇamāsyāṃ śrāddʰaṃ datvā bʰuktvā caikarātram \10\
Sentence: 11    
parastrīṣu divā ca yāvajjīvam \11\
Sentence: 12    
agnyādʰeye dvādaśarātram \12\
Sentence: 13    
āgrayaṇeṣṭipaśubandʰānāmupavasatʰeṣvekarātram \13\
Sentence: 14    
evameva sarveṣu vedakarmasu \14\
Sentence: 15    
cāturmāsyeṣu saṃvatsaram \15\
Sentence: 16    
yatʰāprayogamanyeṣu yajñakratuṣvanyatrartau dīrgʰasatreṣu gʰarmavrateṣu ca \16\
Sentence: 17    
tadetaddʰarmyaṃ puṇyaṃ putryamāyuṣyaṃ svargyaṃ yaśasyamānr̥ṇyamiti vyākʰyātaṃ brahmacaryam \17\
Sentence: 18    
yajñena devebʰyaḥ iti yajñaṃ vyākʰyāsyāmaḥ \18\
Sentence: 19    
ekaviṃśatisaṃstʰo yajña r̥gyajussāmātmakaścʰandobʰiścito grāmyāraṇyapaśvauṣadʰībʰirhaviṣmān dakṣiṇābʰirāyuṣmān \19\
Sentence: 20    
sa caturdʰā jñeya upāsyaśca svādʰyāyajño japayajñaḥ karmayajño mānasaśceti \20\
Sentence: 21    
teṣāṃ parasparāddaśaguṇottaro vīryeṇa \21\
Sentence: 22    
brahmacārigr̥hastʰavanastʰayatīnāmaviśeṣeṇa pratyekaśaḥ \22\
Sentence: 23    
sarva evaite gr̥hastʰasyāpratiṣiddʰāḥ kriyātmakatvāt \23\
Sentence: 24    
nākriyo brāhmaṇo nāsaṃskāro dvijo nāvidvān vipro naitaiḥ hīnaśśrotriyo nāśrotriyasya yajña iti \24\
Sentence: 25    
tasmādācāraḥ pramāṇaṃ saṃstʰā ācāraḥ kriyā santatiriti nityābʰāvāt \25\
Sentence: 26    
tasmādyaḥ kaścana kriyāvān satāmanumatācārassa śrotriya eva vijñeyaḥ \16\
Sentence: 17    
atʰāpyudāharanti niṣeke garbʰasaṃskāre jātakarmakriyāsu ca vidʰivatsaṃskr̥tā mantraiścīrṇavratasamāpanāḥ śrotriyā iti te jñeyāśśākʰāpārāśca ye dvijāḥ vidʰivadgr̥hya ye pāṇimr̥tau cīrṇavratāvubʰau mantravatsamprayoge tau brāhmaṇya garbʰamādadʰuḥ iti \27\
Sentence: 28    
tasmādācāraḥ pramāṇam \28\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pratʰamo 'dʰyāyaḥ

Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati sarveṇa vai yajñena devāssuvargaṃ lokamāyan iti sa eṣa hutādirāsahasrasaṃvatsarāntassarvo yajño yo hi yadveda svādʰyāyajapakarmamānaseṣu tenaivāsya tadguṇeneṣṭaṃ bʰavatīti tadetanmantrabrāhmaṇaṃ vyākʰyātam \1\
Sentence: 2    
atʰa vai bʰavati devā vai puṣṭiṃ nāvindantāṃ mitʰune 'paśyan ityetādvijñāya dārānāhr̥tya sarvayajñabʰājo bʰavantīti vyākʰyāto yajñaḥ \2\
Sentence: 3    
prajayā pitr̥bʰyaḥ iti atʰāsya prajā bʰavanti yānutpādayate yānupanayate yān dʰyāpayate yān yājayate iti sarvā 'syaiṣā prajā bʰavatīti prajā vyākʰyātā \3\
Sentence: 4    
eṣa anr̥ṇo yaḥ putrī yajvā brahmacārivāsī ityāhitāgnirityevaiṣa ukto bʰavati \4\
Sentence: 5    
atʰāpyudāharanti puditi narakasyākʰyā duḥkʰaṃ ca narakaṃ viduḥ pudi trāṇāttataḥ puttramiheccʰinti paratra ca na māṃsapeśalaḥ puttro nāvidvān nāpyakarmakr̥t svayaṃ na yāti yassvargaṃ kiṃ punaḥ pitaraṃ taret iti \5\
Sentence: 6    
vijñāyate ahaṃ tvadasmi madasi tvametanmamāsi yonistava yonirasmi \ mamaiva sanvaha havyānyagre putraḥ pitre lokakr̥jjātavedaḥ iti \6\
Sentence: 7    
etasmādgārhapatya ukto bʰavati gārhapatyādāhavanīyastasmādagnyādʰeyenānr̥ṇa āhavanīyāditi praṇītaḥ tasmāt paśubandʰayājyanr̥ṇaśśālāmukʰīyādāgnīdʰrīya āgnīdʰrīyādapare dʰiṣṇyāḥ \7\
Sentence: 8    
vibʰūrasi pravāhaṇaḥ ityete viharaṇopastʰānīyāḥ eṣā 'sya daivī prajā bʰavati iti tasmātsomayājyanr̥ṇaḥ \8\
Sentence: 9    
tasmāt gr̥hastʰasya sarva evaite yajñāstasmādgr̥hāśśreya iti \9\
Sentence: 10    
atʰāsya śreyo 'vāptirāpūryamāṇapakṣa iti pūrvapakṣa evaiṣa ukto bʰavati somenāpūryamāṇena vyākʰyātaḥ \10\
Sentence: 11    
ahorātrāṇi vr̥ddʰimanti hrāsavanti ca bʰavanti \ yatrāhnāṃ vr̥ddʰirbʰavati sa evaiṣa ukto bʰavatīti \11\
Sentence: 12    
atʰa haikeṣāṃ vijñāyate 'hnaḥ pañcasu kāleṣu kurvītetyudagayana ityevedamuktaṃ bʰavati \12\
Sentence: 13    
saṃvatsaro vai devānāmahorātraṃ tasyaitadudagayanamahaḥ dakṣiṇāyanaṃ rātristasyāhnaḥ pañcasu kāleṣu kurvīteti tasya prātassaṅgavau śiśiravasantau madʰyaṃdinaṃ grīṣmo 'parāhṇasāyāhne varṣāśaradau prātassaṅgave sāyamiti vivāhaṃ na kurvanti \ kāmamitarāṇi \13\
Sentence: 14    
atʰānyatrāpi kurvan bʰavati puṇye nakṣatra iti \ devanakṣatrāṇi anyāni \ yamanakṣatrāṇyanyāni \ yāni devanakṣatrāṇi \ teṣu kurvīta yatkārī syāt ityevedamuktaṃ bʰavati \14\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
viṣṇuśca ha vai somaśca brahmavādyamavadetāmahaṃ brāhmaṇānāṃ pratiṣṭʰeti viṣṇurabravīdahaṃ pratiṣṭʰeti somastau prajāpatiṃ praśnamaitāṃ so 'bravītprajāpatiścʰandāṃsi viṣṇumadʰigaccʰanti nakṣatrāṇi somaṃ tāvubʰau brahmaṇyāviti so 'bravītpūjitau pūjayantoṃ stutau stunvantau priyau priyantau brahmaṇyau brahmavittau varapratiṣṭʰātārau bʰavata iti \1\
Sentence: 2    
yanmāṃ brāhmaṇā vakṣyanti yajñeṣu so 'hamiti viṣṇurabravīttasmādviṣṇuryajño yajño vai brāhmaṇānāṃ pratiṣṭʰeti \ vijñāyate ca brāhmaṇā vai cʰandāṃsi ityetasmāt \2\
Sentence: 3    
yanmāṃ brāhmaṇā vakṣyanti nakṣatreṣu so 'hamiti somo 'bravīttasmādbrāhmaṇānāṃ somo rājā tasmādvijñāyate ca brāhmaṇo aṣṭāviṃśo nakṣatrāṇāṃ tattasya vacaḥ puṇyam iti \3\
Sentence: 4    
tāvubʰau brahmaṇyau brahmavittau brāhmaṇānāṃ pratiṣṭʰātārau brāhmaṇeṣu pratiṣṭʰitau \4\
Sentence: 5    
ya evaṃ vidvān brāhmaṇapuraskr̥tāni karmāṇi karoti yajñasya samr̥ddʰyā iti \5\
Sentence: 6    
yugmamayugmamiti samaṃ viṣamaṃ caitena devaṃ pitryaṃ ca vyākʰyātam \6\
Sentence: 7    
vedakarmāṇi prayokṣyannādita eva tīrtʰe snātvodetyāhataṃ vāsaḥ paridʰāyāpa acamyaikaviṃśatyā darbʰapuñjīlairātmānaṃ pavayitvā yasya kurvan bʰavati taṃ pavayati pavitraṃ vai darbʰāḥ pavitraṃ viṣṇussa pratiṣṭʰā somasya pratiṣṭʰityai iti vijñāyate \7\
Sentence: 8    
ekaviṃśatyā pavayatyekaviṃśo vai yajña ekaviṃśaḥ puruṣa ekaviṃśatiścʰandāṃsyekaviṃśatirvai devalokāḥ cʰandobʰirevainaṃ yajñena yajamānamekaivaṃśe pratiṣṭʰāpya pūtaṃ medʰyaṃ yajñiyaṃ pavayati \ saptabʰiḥ pavayati sapta cʰandāṃsi cʰandobʰirevainaṃ pavayati \ saptabʰiḥ pavayati saptaivāsyaite puruṣāssantatimanusantanvanti trayaḥ prāñcastrayaḥ pratyañca ātmā saptama etāvanta evainān pavayati \ tredʰā vibʰaktaiḥ pavayati traya ime lokā ebʰirevainaṃ lokaiḥ pavayati iti brāhmaṇam \8\
Sentence: 9    
atʰāpa ācamya bāhyābʰyantarataḥ pūto medʰyo yajñiyo bʰūtvā vedakarmāṇi prayokṣyan pūrvedyureva yugmān brāhmaṇān bʰojayediti nāndīmukʰā evaitā uktā bʰavanti \9\
Sentence: 10    
teṣu bʰuktavatsu svadʰāyai stʰāne madʰu maniṣye madʰu janiṣye ityetadyajurjapitvā nāndīmukʰāḥ pitaraḥ prīyantām ityapo ninayati svadʰaivaiṣoktā bʰavati \20\
Sentence: 21    
naikāhnā pitryam daivaṃ ca kurvanti yasyaikāhnā pitryaṃ daivaṃ ca kurvanti prajā hāsya pramāyukā bʰavati tasmātpitr̥bʰyaḥ pūrvedyuḥ kriyate pitr̥bʰya eva tadyajñaṃ niṣkrīya yajamānaḥ pratanute iti brāhmaṇam \11\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāparedyurdevānāmiti \1\
Sentence: 2    
atʰāparedyurbrāhmaṇānannena pariveṣayediti daivataṃ bʰavati \2\
Sentence: 3    
yaddevatyaṃ bʰavati tasya puṇyāhaṃ vācayiṣyannāma gr̥hṇātyasau prīyatāmiti \3\
Sentence: 4    
puṇyāhaṃ vācayiṣyan brāhmaṇān saṃpūjayati \4\
Sentence: 5    
ariktapāṇayaḥ prāṅmukʰā yugmāstiṣṭʰanti \5\
Sentence: 6    
teṣāṃ dakṣiṇata udaṅmukʰo 'pihitamudakumbʰaṃ dʰārayan vācayitā tiṣṭʰati \6\
Sentence: 7    
tasya dakṣiṇaṃ bāhumanvitarastiṣṭʰati \7\
Sentence: 8    
atʰainān saṃpūjayati manassamādʰīyatām iti \8\
Sentence: 9    
samāhitamanasaḥ smaḥ itītareṣāṃ prativacanam \9\
Sentence: 10    
mano vai candramā brāhmaṇā nakṣatrāṇi tasmādbrāhmaṇeṣu manassamādadʰāti \10\
Sentence: 11    
prasīdantu bʰavantaḥ iti \ prasannāssmaḥ itītareṣāṃ prativacanam \11\
Sentence: 12    
tatʰaivāsya prasannā bʰavanti \12\
Sentence: 13    
śāntirastu \ puṣṭirastu \ tuṣṭirastu \ r̥ddʰirastu \ avigʰnamastu \ āyuṣyamastu \ ārogyamastu \ śivaṃ karmāstu ityāśiṣamevaitāmāśāste \13\
Sentence: 14    
tatʰaivetareṣāṃ prativacam \14\
Sentence: 15    
omiti brahma \ omitīdaṃ sarvam tasmādomiti sandʰāya puṇyāhaṃ bʰavanto bruvantu ityetenāhaśca nakṣatraṃ ca pūte bʰavataste evainaṃ pūte punītaḥ \15\
Sentence: 16    
oṃ svasti bʰavanto bruvantu ityetena gobrāhmaṇasyāśīruktā bʰavati \ ta evainamaśiṣā samardʰayanti \16\
Sentence: 17    
r̥ddʰiṃ bʰavanto bruvantu ityetena r̥gyajussāmnāmr̥ddʰiruktā \ taireva r̥ddʰimān bʰavati \17\
Sentence: 18    
ya evaṃ vidvān puṇyāhaṃ vācayati nāsya karmopahataṃ bʰavati \18\
Sentence: 19    
yatkarma karotyapareṇāgniṃ pradakṣiṇamupacāro yajñopavītī daivāni karmāṇi kriyate viparītaṃ pitryeṣu \19\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe iti katʰaṃ vijñāyate \1\
Sentence: 2    
gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupaliptaṃ bʰavati taccʰucirbʰavati \2\
Sentence: 3    
tasya madʰyāt uddʰr̥tyāvokṣyāratnimātraṃ samacaturaturaśraṃ stʰaṇḍilaṃ karoti \ tatrollekʰanādi karma pratipadyate \3\
Sentence: 4    
darbʰeṣu dakṣiṇato brāhmaṇa upaviśati \ sa yadyupaviśatyādiśo vyunnayannāśāste \4\
Sentence: 5    
yadyu vai nopaviśati darbʰeṣu dakṣiṇataḥ prāgagraṃ kūrcaṃ nidʰāya oṃ bʰūrbʰuvassuvaroṃ brahman brahmāsi namaste brahmaṇe ityupatiṣṭʰate brahmaivātrāsīno bʰavati tasmai varaṃ dadāti brāhmaṇaṃ bʰojayediti \5\
Sentence: 6    
etena saśirasko yajñaḥ yo vai yajñasya śiro veda śīrṣaṇvān medʰyo bʰavati iti \6\
Sentence: 7    
uttarata udapātraṃ brāhmaṇamidʰmābarhiriti etadvai yajñasya śiro ya evaṃ veda śīrṣaṇvān medʰyo bʰavati iti brāhmaṇam \7\
Sentence: 8    
atʰa śamyāḥ paridadʰāti śamyā paridʰayo iti vijñāyate \ nāparidʰāya juhuyāt rakṣasāmapahatyai iti \8\
Sentence: 9    
sarvatra parisamūhanaparyukṣaṇaparistaraṇaparidʰānopasamādʰānālaṅkaraṇamityādarādācāryāḥ \9\
Sentence: 10    
sarvatrālaṅkr̥tya ye tatra brāhmaṇāssanti tānanujñāpya kurvīta yatkārī syāt samr̥ddʰamevāsya tat \10\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīhomeṣvāgʰāravatsu puronuvākyāmanūcya yājyayā juhoti sadevatvāya iti brāhmaṇam \1\
Sentence: 2    
yatraikā ' 'mnātā syāttāṃ dvirabʰyāvartayet \2\
Sentence: 3    
tatsaviturvareṇyam ityanudrutyāmnātāyāṃ juhoti \ atʰa bʰūrbʰuvassuvarom ityanudrutya tatsaviturvareṇyam iti juhoti \3\
Sentence: 4    
anāmnāteṣu tadetatsarvaprāyaścittam \4\
Sentence: 5    
viṣṇava āhutīṣu nāmakaraṇopaniṣkrāmaṇānnaprāśanopākarmavrateṣu ca pakvahomassyānnāpakvāḥ pākayajñāssarvatra pakvahomaṃ kuryāditi \5\
Sentence: 6    
etena homadānaprāśanāni vyākʰyātāni bʰavanti pakvājjuhoti pakvāddadāti pakvātpraśnātīti pākayajñāstasmāddʰutaprahutāhuteṣu pakvaḥ kārya iti \6\
Sentence: 7    
ekaviṃśatidārumidʰmaṃ karoti yajñasya sarūpatvāya \7\
Sentence: 8    
abʰigʰārayati tejasaivainaṃ samardʰayati iti brāhmaṇam \8\
Sentence: 9    
aratnimātrīṃ darvīṃ bāhumātrīmityaparam \9\
Sentence: 10    
atʰa vai bʰavati nirr̥tigr̥hītā vai darvī yaddarvyā juhuyānnirr̥tyā 'sya yajñaṃ grāhayet iti darvyā 'nnasya juhoti sruveṇājyasya vaikaṅkatī srugākr̥tirbʰavati iti vijñāyate \10\
Sentence: 11    
atʰāpyudāharanti yatʰā subʰūmijo vr̥kṣassumūlassupratiṣṭʰitaḥ bahuśākʰassupuṣpaśca pʰalavānupayujyate \11\
Sentence: 12    
devadānavagandʰarvaiḥ r̥ṣibʰiḥ pitr̥bʰistatʰā pakṣibʰiḥ ṣaṭpadaiścāpi maśakaiśca pipīlikaiḥ \12\
Sentence: 13    
evaṃ hi pākayajñeṣu sarvametatpratiṣṭʰitam hutassubʰūmirvijñeyā mūlaṃ prahuta ucyate \13\
Sentence: 14    
āhutotra pratiṣṭʰānaṃ yajñavr̥kṣo mahoccʰrayaḥ bahvyastasya smr̥tāśśākʰāssupuṣpāssupʰalopagāḥ \14\
Sentence: 15    
mantrabrāhmaṇatattvajñaissudr̥ṣṭāstā upāsakaiḥ evaṃ hi yajñavr̥kṣasya yo 'bʰijñaḥ śrotriyassmr̥taḥ \15\
Sentence: 16    
dārasyāharaṇaṃ kuryātkarmetyevaṃ vipaścitaḥ subʰūmiṃ ca sumūlaṃ ca supratiṣṭʰānameva ca \16\
Sentence: 17    
vr̥kṣaṃ puṣpapʰalopetaṃ bahuśākʰaṃ sa paśyati jñānaṃ subʰūmirācāro mūlaṃ śraddʰā pratiṣṭʰitiḥ \17\
Sentence: 18    
kṣamā 'hiṃsā damaśśākʰāḥ satyaṃ puṣpapʰalopagam jñānopabʰogyaṃ buddʰānāṃ gr̥hiṇāṃ yajñapādapam \18\
Sentence: 19    
akāmahatayā buddʰyā tyaktāhaṅkāralobʰayā niścayādʰyavasāyābʰyāṃ cakṣurbʰyāṃ sa tu paśyati \19\
Sentence: 20    
tasyaiko vajrasaṅkāśaḥ krodʰaḥ paraśurucyate tenaiva māccʰinan mohāt tyājyaḥ krodʰo gr̥heṣvataḥ \20\
Sentence: 21    
gr̥hā mūlaṃ hi yajñānāṃ gr̥hā hyānr̥ṇyakāraṇam gr̥hāhyāśramapūjārtʰaṃ stʰityartʰaṃ ca gr̥hāssmr̥tāḥ \21\
Sentence: 22    
pākayajñā haviryajñāssomayajñāśca te trayaḥ stʰitā mūleṣu vr̥kṣeṣu pramādī teṣu sīdati \ iti


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa vivāhasyārundʰatyupastʰānātkr̥tvā vratamupaiti agne vratapata upayamanavrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ vāyo vratapate āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām iti \1\
Sentence: 2    
ubʰau jāyāpatī vratacāriṇau bʰavato 'dʰaśśayāte tayośśayyāmantareṇaudumbaradaṇḍo gandʰānulipto vāsasā sūtreṇa parivītastiṣṭʰatyāpakvahomānniśāyām \2\
Sentence: 3    
hute pakvahome vrataṃ visr̥jya daṇḍamuttʰāpayati ūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha tvayā vayamiṣamūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti \3\
Sentence: 4    
atʰainaṃ vadʰvai prayaccʰati prajayā tvā saṃsr̥jāmi māsareṇa surāmiva iti \4\
Sentence: 5    
taṃ vadʰūḥ pratigr̥hṇāti prajāvatī bʰūyāsam iti \5\
Sentence: 6    
atʰainaṃ varāya prayaccʰati prajayā tvā paśubʰissaṃsr̥jāmi māsareṇa surāmiva iti \6\
Sentence: 7    
taṃ varaḥ pratigr̥hṇāti prajāvān paśumān bʰūyāsam iti \7\
Sentence: 8    
atʰainaṃ stʰūṇādeśe nidʰāyāntikena pratipadyate \8\
Sentence: 9    
prasiddʰamupasaṃveśanam \9\
Sentence: 10    
śvobʰūte daṇḍamādāya puṇyāhaṃ vācayitvā 'psu visarjayati \10\
Sentence: 11    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \11\
Sentence: 12    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
sa eṣa pārvaṇo bʰavati \13\
Sentence: 14    
atʰāstamita āditye 'nyonyamalaṅkr̥tyopari śayyāyāṃ śayāte \14\
Sentence: 15    
atʰa vadʰūmabʰimantrayate sumaṅgalīriyaṃ vadʰūrimāṃ sameta paśyata \ saubʰāgyamasyaai datvā yātʰāstaṃ viparetana iti \15\
Sentence: 16    
atʰaināṃ sarvasurabʰigandʰayā mālayā yunakti saṃ nau manassaṃ hr̥dayāni nau saṃ nābʰissaṃ tanutvacaḥ saṃ tvā kāmasya yoktreṇa yujyāmyavimocanāya iti \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa daśamo 'hanyayugmā brāhmaṇāḥ śrāvitā bʰavanti \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti viśve devāḥ viśve devāḥ iti dvābʰyām \2\
Sentence: 3    
atʰa vaiśvadevaṃ karoti \3\
Sentence: 4    
tūṣṇīṃ sarvāṇyāyatanāni gandʰapuṣpadʰūpadīpaiḥ pratyalaṅkaroti \4\
Sentence: 5    
prasiddʰaṃ baliharaṇam \5\
Sentence: 6    
vaiśvadevaṃ kr̥tvā 'pareṇāgniṃ darbʰeṣvāsīno darbʰān dʰārayamāṇaḥ prāṅmukʰassāvitrīṃ sahasrakr̥tya āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśavāraṃ \6\
Sentence: 7    
vedādīn cʰandāṃsi kūṣmāṇḍyāni cādʰīyīta \7\
Sentence: 8    
atʰa yajñasamr̥ddʰīrjuhoti iṣṭebʰyassvāhā vaṣaḍaniṣṭebʰyassvāhā iti \8\
Sentence: 9    
aṣṭau sravāhutīrhutvā sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
atʰāparaḥ āparidʰānātkr̥tvā viśvebʰyo devebʰyaḥ brāhmaṇāvupaveśya gandʰapuṣpadʰūpadīpairabʰyarcya vaiśvadevena caruṇā 'nudiśya viśvebʰyo devebʰyassvāhā iti \10\
Sentence: 11    
atʰa prācīnāvītaṃ kr̥tvā sauvarṇaṃ rājataṃ tāmrāyasakāṃsyaṃ mr̥nmayaṃ pātraṃ yācati \11\
Sentence: 12    
taddakṣiṇāgreṣu darbʰeṣu sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānaṃ pātraṃ kr̥tvā prokṣya tasmin tiraḥ pavitramapa ānayannāha āma āgantu pitaro devayānān samudrān salilān savarṇānasmin yajñe sarvakāmān labʰante 'kṣīyamāṇamupaduhyantāmimāḥ pitr̥bʰyo vo gr̥hṇāmi pitāmahebʰyo vo gr̥hṇāmi prapitāmahebʰyo vo gr̥hṇāmi iti \12\
Sentence: 13    
apoddʰutya pavitraṃ tilānāvapati tilo 'si somadevatyo gosave devanirmitaḥ \ pratnavadbʰiḥ partnasvadʰayehi pitr̥̄nimān lokān prīṇayāhi nassvadʰā namaḥ iti \13\
Sentence: 14    
atʰa tiraḥ pavitraṃ madʰvānayati madʰu vātā r̥tāyate iti tisr̥bʰiranuccʰandasam \14\
Sentence: 15    
atʰainatsarvābʰiraṅgulībʰissamudāyutyābʰimr̥śati somasya tvitviṣirasi taveva me tviṣirbʰūyādamr̥tamasi mr̥tyormā pāhi didyonmā pāhi iti \15\
Sentence: 16    
tasmiṃścitkiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmnyā copasaṅgr̥hyemāṃ diśaṃ nirasyati aveṣṭā dandaśūkā nirastaṃ namuceśśiraḥ iti \16\
Sentence: 17    
atʰāpa upaspr̥śya punarevābʰimr̥śati śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye \ śaṃ yorabʰisravantu naḥ iti \17\
Sentence: 18    
atʰainadgandʰapuṣpadʰūpadīpairabʰyarcya dakṣiṇāmreṣu darmaiḥ praticcʰādya bʰojanastʰāneṣvāsaneṣu ca tilān sikatāśca samprakirati apahatā asurā rakṣāṃsi piśācā ye kṣayanti pr̥tʰivīmanu \ anyatreto gaccʰantu yatraiṣāṃ gataṃ manaḥ iti \18\
Sentence: 19    
atʰainadadbʰiravokṣati udīratāmavara utparāsa unmadʰyamāḥ \ pitarassomyāsaḥ \ asuṃ ya īyuravr̥kā r̥tajñāste no 'vantu pitaro haveṣu iti \19\
Sentence: 20    
atʰa pitr̥̄nāvāhayati āyāta pitarassomyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \ prajāmasmabʰyaṃ dadato rayiṃ ca dīrgʰāyutvaṃ ca śataśāradaṃ ca iti \20\
Sentence: 21    
atʰa brāhamaṇānāhūya sadarbʰopaklr̥pteṣvāsaneṣūpaveśya prasiddʰamagnau kr̥tvā śrāddʰaṃ pañca sruvāhutīrjuhoti yāḥ prācīssaṃ bʰavantyāpa uttarataśca yāḥ \ adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe svadʰā namassvaāhā \ antardadʰe parvatairantarmahyā pr̥tʰivyā \ divā digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe svadʰā namassvāhā \ antardadʰa r̥tubʰissarvairahorātraissasandʰikaiḥ \ ardʰamāsaiśca māsaiśca māsaiścāntaranyaṃ prapitāmahāddadʰe svadʰā namassvāhā \ yanme mātā pralulobʰa caratyananuvratā \ tanme retaḥ pitā vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \ yadvaḥ kravyādaṅgamadaharlokānanayan jātavedāḥ \ tadvo ahaṃ punarāveśayāmyariṣṭāssarvairaṅgaissaṃbʰavatʰa pitarassvadʰā namassvāhā iti \21\
Sentence: 22    
tredʰā vapāṃ vibʰajyaudumbaryā darvyā juhoti somāya pitr̥mate śuṣmiṇe juhumo haviḥ \ vājannidaṃ juṣasva nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \ aṅgirasvantamūtaye yamaṃ pitr̥mantamāhuve \ vaivasvatedamaddʰi nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \ yadagne kavyavāhana pitr̥̄nyakṣi r̥tāvr̥dʰaḥ \ pra devebʰyo vaha havyaṃ pitr̥bʰyaśca svajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā iti \22\
Sentence: 23    
atʰāpūpamaṣṭadʰā vibʰajya trīṇyavadānāni vapāyāḥ kalpena hutvā 'tʰetarāṇi brāhmaṇebʰyo datvā 'traitānyavadānānīḍāsūne praticcʰādyaudanaṃ māṃsaṃ yūṣamityājyena samudāyutyaudumbaryā darvyopagʰātaṃ dakṣiṇārdʰe juhoti pitr̥bʰyassvadʰā namassvāhā ityādiḥ \ sarvābʰyassvadʰā namassvāhā ityanto mantra ūhyaḥ \23\
Sentence: 24    
agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti \24\
Sentence: 25    
pariveṣya bʰuktavato 'nuvrajya pradakṣiṇīkr̥tya śeṣamanujñāpyaitenaiva yatʰetametyānnaśeṣeṇa tisra āhutīrjuhoti yanme mātā pralulobʰa caratyananuvratā \ tanme retaḥ pitā vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \25\
Sentence: 26    
yanme pitāmahī pralulobʰa caratyananuvratā \ tanme retaḥ pitāmaho vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \27\
Sentence: 28    
yanme prapitāmahī pralulobʰa caratyananuvratā \ tanme retaḥ prapitāmaho vr̥ṅktāṃ mābʰuranyo 'vapadyatāṃ svadʰā namassvāhā iti \26\
Sentence: 27    
dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaiḥ trīn piṇḍān dadāti etatte tatāsau ye te mātāmahā ye ta ācāryāṃ ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \28\
Sentence: 29    
dvitīyaṃ dadāti etatte pitāmahāsau ye te mātāmahā ye ta ācāryā ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \29\
Sentence: 30    
tr̥tīyaṃ dadāti etatte prapitāmahāsau ye te mātāmahā ye ta ācāryā ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \30\
Sentence: 31    
atra bʰūmau lepaṃ nimārṣṭi ye naḥ patitā garbʰā asr̥gbʰāja upāsate tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca \31\
Sentence: 32    
ya āmā ye pakvā ye ca duṣṭāḥ patanti naḥ tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca \32\
Sentence: 33    
ye kumārā yāstriyo ye 'vijñātāḥ patanti naḥ tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca iti \33\
Sentence: 34    
atʰainān saṅkṣāl̥anenābʰiṣiñcati ye samānāḥ ye sajātāḥ iti dvābʰyām \34\
Sentence: 35    
atʰa ye barhiṣi piṇḍāsteṣāṃ tatʰaiva saṅkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīḥ iti \35\
Sentence: 36    
jayaprabʰr̥ti siddʰamata ūrdʰvam \36\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati kiñcidyajñasya 'tivelaṃ śraddʰāyuktasya tattvavidaḥ \1\
Sentence: 2    
pātramāsādya nakṣatre brāhmaṇānāhūya sadarbʰopaklupteṣvāsaneṣūpaveśyāmantrayate bʰavatsvevāgnau karaṇaṃ piṇḍāśca ityeva brūyāt \2\
Sentence: 3    
tatʰetyuktasteṣāṃ sapavitreṣu pāṇiṣu tilodakaṃ dadāti \ tatʰā 'laṅkr̥tya dadāti \ tatʰaiva bʰuktavatsu ca dadāti \3\
Sentence: 4    
noccʰiṣṭaṃ parisasūhati \4\
Sentence: 5    
atra trīn piṇḍān dadāti brāhmaṇebʰyo dakṣiṇataḥ \5\
Sentence: 6    
vijñāyate ca brāhmaṇo vai sarvā devatāḥ eṣa agnirvaiśvānaro yadbrāhmaṇaḥ iti \6\
Sentence: 7    
hutamevāsya bʰavati \7\
Sentence: 8    
atʰa yadyagnau kuryādaupāsane pacane 'nnasya tisra āhutīrjuhoti somāya pitr̥pītāya svadʰā namassvāhā \ yamāyāṅgirasvate pitr̥mate svadʰā namaḥ svāhā \ agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ svāhā iti \8\
Sentence: 9    
hutamevāsya bʰavati \9\
Sentence: 10    
api saṅkalpena brāhmaṇān bʰojayet saṅkalpasiddʰirastu iti vācayitvā \10\
Sentence: 11    
evamāpatsu kurvīta na ca nityaṃ tu kārayet ye nityā upāsate śrāddʰāni ca havīṃṣi ca \11\
Sentence: 12    
gāmatra kuryāditi bodʰāyanaḥ \12\
Sentence: 13    
tasyā aupavasatʰyayā kalpo vyākʰyātaḥ \13\
Sentence: 14    
āmikṣayā vaitatkriyata iti śālīkiḥ \14\
Sentence: 15    
apūpenetyaupamanyavaḥ \15\
Sentence: 16    
caruṇā vetyopamanyavīputraḥ \16\
Sentence: 17    
pitr̥ṇāmanr̥ṇo bʰavati iti vijñāyate \17\
Sentence: 18    
atʰopaniṣkramya bāhyāni citriyāṇyabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pratodamiṣuṃ ca brāhmaṇebʰyo dattvā pradakṣiṇīkr̥tya gr̥hānetya adʰvaryuṃ vr̥ṇīte kunakʰinamāṅgirasamiti \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
vivāho vyākʰyātaḥ \ atrāgnyādʰeyasya kālaḥ \1\
Sentence: 2    
yatʰāśraddʰamata ūrdʰvaṃ jīvati pitaryagnīnādadʰīteti bodʰāyanaḥ \2\
Sentence: 3    
jīvati mr̥te jāyāmavāpya daśame 'hanīti śālīkiḥ \3\
Sentence: 4    
durbrāhmaṇo bʰavati \4\
Sentence: 5    
atʰāpyudāharanti yasya vedaśca vedī ca viccʰidyete tripūruṣam \ sa vai durbrāhmaṇo nāma yaścaiva vr̥ṣalīpatiḥ \ iti \5\
Sentence: 6    
aupāsano nityo dʰārya iti na durbrāhmaṇo bʰavati \6\
Sentence: 7    
aupāsanaṃ dʰārayamāṇo brahmaudanaṃ kr̥tvottsr̥jya karmaṇi karmaṇyevainaṃ punassaṃskr̥tyāharati \7\
Sentence: 8    
yadyu vai nādʰāsyamāno bʰavati nainamutsr̥jati \8\
Sentence: 9    
atʰa vai bʰavati aditiḥ putrakāmā sādʰyebʰyo devebʰyo brahmaudanamapacattasyā uccʰeṣaṇamadadustatpraśnāt iti \9\
Sentence: 10    
yasya patnī gr̥he r̥tumatī bʰavati tasyaitadvrataṃ yatʰā vivāhe trirātram \10\
Sentence: 11    
etāvadeva nānā nātra patnī daṇḍena saha śete \ na snāti \ caturtʰyāṃ snāti \ brahmaudanasya ca prāśnāti \11\
Sentence: 12    
yaḥ kāmayeta devebʰya r̥ṣibʰyaḥ pitr̥bʰyo 'nr̥ṇo bʰūyāsamiti tasyaitadvratamr̥tāvr̥tau bʰavati \12\
Sentence: 13    
puṃsavanaṃ viṣṇava āhutīśca nityāḥ \13\
Sentence: 14    
puṃsavanaprabʰr̥tyājyābʰigʰāritaṃ patnyaśnātyā prasavāt \14\
Sentence: 15    
aṣṭamamāsamuṣṇodakena snātvā viṣṇave balimupahr̥tya vratayati \15\
Sentence: 16    
atʰa putraprasūrbʰavatīti vijñāyate \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa pratʰamapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
sa yadi putraprasūrbʰavati prasiddʰamaupāsane jātakarma kr̥tvā 'nyatra pʰalīkaraṇahomaṃ juhoti sa sūtakāgnirbʰavati \1\
Sentence: 2    
taṃ daśāhaṃ dʰārayati \2\
Sentence: 3    
atʰa navamyāṃ vyuṣṭāyāṃ sūtakāgnāvājyaṃ vilāpyotpūya yugamuttʰāpayati brahmajajñānam iti \3\
Sentence: 4    
atʰodakumbʰamuttʰāpayati bʰūrbʰuvassuvarom iti \4\
Sentence: 5    
atʰainamapsu visarjayati samudraṃ vaḥ prahiṇomyakṣitāssvāṃ yonimapi gaccʰata \ accʰidraḥ prajatʰā bʰūyāsaṃ parāseci matpayaḥ iti \5\
Sentence: 6    
atʰaitenaiva yatʰetametya sūtakāgnimupatiṣṭʰate bodʰā no asya vacaso yaviṣṭʰa maṃhiṣṭʰasya prabʰr̥tasya svadʰā vaḥ \ pīyati tvo anu tvo gr̥ṇāti vandāruste tanuvaṃ vande agne iti \6\
Sentence: 7    
atʰa putraprasūmupatiṣṭʰate sabodʰi sūrirmagʰavā vasudā vasupatiḥ \ yuyodʰyasmaddveṣāṃsi iti \7\
Sentence: 8    
atʰa kumāramuttʰāpayati uttiṣṭʰa brahmaṇaspate \ devayantastvemahe \ upaprayantu marutassudānavaḥ \ indra prāśūrbʰavā sacā iti \8\
Sentence: 9    
atʰainamādāyopaniṣkramya ādityamudīkṣayati udvayaṃ tamasaspari udutyaṃ citraṃ tadviṣṇoḥ paramaṃ padam iti catasr̥bʰiḥ \9\
Sentence: 10    
atʰa tenaiva yatʰetametya kumāraṃ mātr̥haste datvā sūtakāgnā vājyasya juhoti hiraṇyagarbʰassamavartatāgre ityāntādanuvākyasya pratyr̥cam \10\
Sentence: 11    
utsr̥jasi sūtakāgnim \22\
Sentence: 23    
āyurdā agne haviṣo juṣāṇaḥ ityaraṇyorvā samāropayate \12\
Sentence: 13    
tamupanayane mantʰati \13\
Sentence: 14    
atʰaupāsanamupatiṣṭʰate agna āyūṃṣi pavase agne pavasva svapāḥ iti dvābʰyām \14\
Sentence: 15    
jyotiṣmatyā putrasya nāma gr̥hṇāti annādamevainaṃ karoti iti brāhmaṇam \15\
Sentence: 16    
atʰainaṃ mūrdʰnyavagʰrāyābʰimantrayate agnirāyuṣmān iti pañcabʰiḥ paryā yaiḥ \16\
Sentence: 17    
pravāsādetyāgataṃ putrametairevābʰimantrayate \17\
Sentence: 18    
prasiddʰaṃ daśamyāmuttʰānam \18\
Sentence: 19    
daśamyāṃ dvādaśyāṃ nāmakaraṇam \19\
Sentence: 20    
nāmakaraṇopaniṣkrāmaṇānnaprāśanāni brāhmaṇabʰojanādevaikeṣām \20\
Sentence: 21    
puṇyāhavācanādevaikeṣām \21\
Sentence: 22    
prasiddʰe caul̥opa nayane \22\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa pratʰamapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰopanītasyāvratyāni bʰavanti \1\
Sentence: 2    
nānyasyoccʰiṣṭaṃ bʰuñjītānyatra pitr̥jyeṣṭʰābʰyām \2\
Sentence: 3    
na striyā saha bʰuñjīta \3\
Sentence: 4    
madʰumāṃsaśrāddʰasūtakānnamanirdaśāhaṃ sandʰinīkṣīraṃ cʰatrākaniryāsau vilayanaṃ gaṇānnaṃ gaṇikānnamityeteṣu punassaṃskāraḥ \4\
Sentence: 5    
pratiṣiddʰadeśagamanamityekeṣām \5\
Sentence: 6    
atʰāpyudāharanti saurāṣṭraṃ sindʰusauvīramavantīṃ dakṣiṇāpatʰam \ etāni brāhmaṇo gatvā punassaṃskāramarhati \ iti \6\
Sentence: 7    
atʰa punassaṃskārān vyākʰyāsyāmaḥ \7\
Sentence: 8    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā 'bʰyādʰāpayan vācayti punastvā ' 'dityā rudrā vasavassamindʰatāṃ punarbrahmāṇo vasunītʰa yajñaiḥ \ gʰr̥tena tvaṃ tanuvo vardʰayasva satyāssantu yajamānasya kāmāssvāhā iti \8\
Sentence: 9    
atʰāvratyaprāyaścitte juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \9\
Sentence: 10    
atʰa pakvājjuhoti sapta te agne samidʰassapta jihvāḥ iti \10\
Sentence: 11    
atʰājyāhutīrupajuhoti yena devāḥ pavitreṇa iti tisr̥bʰiranuccʰandasam \11\
Sentence: 12    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
atʰāparaḥ āparidʰānātkr̥tvā pālāśīṃ samidʰamādʰāyāvratyaprāyaścitte juhoti \13\
Sentence: 14    
atʰa vyāhyatibʰirjuhoti \14\
Sentence: 15    
atʰāparaḥ brāhmaṇavacanādeva sāvitryā śatakr̥tvo gʰr̥tamabʰimantrya prāśya kr̥taprāyaścitto bʰavati \15\
Sentence: 16    
gurorvoccʰiṣṭaṃ bʰuñjīta \16\
Sentence: 17    
atʰāpyudāharanti vapanaṃ dakṣiṇādānaṃ mekʰalādaṇḍamajinaṃ bʰaikṣācaryā vratāni caitaāni nivartante punassaṃskārakarmaṇīti \17\
Sentence: 18    
ete punassaṃskārā vyākʰyātāḥ \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa pratʰamapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
vedamadʰītya snātyannupakalpayate erakāṃ copabarhaṇaṃ ca nāpitaṃ kṣuraṃ ca dārūṇi copastaraṇaṃ ca vr̥kalāṃśca dantadʰāvanamuṣṇāścāpaśśītāśca sarvasurabʰipiṣṭaṃ cāñjanaṃ ca srajaṃ cādarśaṃ cāhataṃ ca vāsaḥ prāvāraṃ ca vasanāntaraṃ bādaramaṇiṃ suvarṇopadʰānaṃ sūdʰaṃ ca pravartau ca daṇḍaṃ copānahau ca cʰatramānaḍuhaṃ carma sarvalohitamityete 'sya sambʰārā upaklr̥ptā bʰavanti \1\
Sentence: 2    
atʰa snānasya mīmāṃsā \2\
Sentence: 3    
rohiṇyāṃ snāyādityekam prājāpatyaṃ etannakṣatraṃ tadasya prājāpatya eva nakṣatre snātaṃ bʰavatyatʰo sarvān rohān rohati iti \3\
Sentence: 4    
tiṣye snāyādityekam bārhaspatyaṃ etannakṣatraṃ tadasya bārhaspatya eva nakṣatre snātaṃ bʰavatyatʰo br̥haspatiprasūto 'sāni iti \4\
Sentence: 5    
uttarayoḥ pʰalgunyossnāyādityekam bʰagyaṃ etannakṣatraṃ tadasya bʰagya eva nakṣatre snātaṃ bʰavatyatʰo bʰagyo 'sāni iti \5\
Sentence: 6    
haste snāyādityekam sāvitraṃ etannakṣatraṃ tadasya sāvitra eva nakṣatre snātaṃ bʰavatyatʰo savitr̥prasūto 'sāni iti \6\
Sentence: 7    
citrāyāṃ snāyādityekam aindraṃ etannakṣatraṃ tadayaindra eva nakṣatre snātaṃ bʰavatyatʰo citro 'sāni iti \7\
Sentence: 8    
viśākʰayossnāyādityekam aindrāgnaṃ etannakṣatraṃ tadasyaindrāgna eva nakṣatre snātaṃ bʰavatyatʰo viśākʰo 'sāni prajayā paśubʰiḥ iti \8\
Sentence: 9    
eteṣāmekasminnāpūryamāṇapakṣe purādityasyodayādvrajamabʰiprapadyate nainametadaharādityobʰitapettadahassnātānāṃ mukʰaṃ eṣa etattejasā yaśasā tapati \9\
Sentence: 10    
antarlomnā carmaṇā vrajamabʰinidʰnanti \10\
Sentence: 11    
pūrvārdʰamadʰye vrajasyāgnimupasamādʰāya samparistīrya āharantyetān sambʰārān sakr̥deva sarvān yatsaha sarvāṇi mānuṣāṇi ityetasmāt brāhmaṇāt \11\
Sentence: 12    
dakṣiṇato brāhmaṇa upaviśati \12\
Sentence: 13    
uttarata udapātraṃ pālāśīṃ ca samidʰaṃ nidadʰāti \13\
Sentence: 14    
apareṇāgnimudīcīnapratiṣevaṇāmerakāṃ sādʰivāsāmāstīrya tasyāṃ prāṅmukʰa upaviśati \14\
Sentence: 15    
uttarato nāpitaḥ \15\
Sentence: 16    
uttarata upabarhaṇam \16\
Sentence: 17    
āmadʰyandinaṃ bʰikṣāṃ dadyāt \17\
Sentence: 18    
apīha gāṃ pacedvaśā cetsyādatraitām \18\
Sentence: 19    
pālāśīṃ samidʰamājyenāktvā madʰyandine 'bʰyādadʰāti imaṃ stomamarhate jātavedase ratʰamiva saṃmahe manīṣayā \ bʰadrā hi naḥ pramatirasya saṃsadyagre sakʰye riṣāmā vayaṃ tava svāhā iti \19\
Sentence: 20    
atʰairakāyāmudīcīnaśirā nipadyate tryāyuṣaṃ jamadagne kaśyapasya tryāyuṣaṃ agastyasya tryāyuṣamr̥ṣīṇāṃ tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam iti \20\
Sentence: 21    
klidyamānamanumantrayate śivā me bʰavatʰa saṃsparśāḥ iti \21\
Sentence: 22    
kṣuramabʰimantrayate kṣuro nāmāsi svadʰitiste pitā namaste astu hiṃsīḥ iti \22\
Sentence: 23    
upyamānamanumantrayate yatkṣureṇa varcayasi vaptā vapasi keśaśmaśru varcayā me mukʰaṃ ma āyuḥ pramoṣīḥ iti \23\
Sentence: 24    
śmaśrūṇyevāgre vapate 'tʰopapakṣāvatʰa veśān yatʰopapādabʰitarāṇyaṅgāni \24\
Sentence: 25    
etasmāddʰyeṣā jarasā pūrva āyuṣi prayānti parva āyuṣyannādā bʰavanti ya evaṃ vidvāso lomāni vāpayante sa yadi lomāni vāpayiṣyamāṇassyāt keśaśmaśru vāpayitvā lomāni saṃhr̥tya nakʰāni nikr̥ntayīta \25\
Sentence: 26    
atʰaināni samuccitya brahmacāriṇe prayaccʰannāha imāni hr̥tvā darbʰastambe vodumbaramūle nidʰattāt iti \ tāni sa tatra nidadʰāti \26\
Sentence: 27    
apareṇāgniṃ prāṅmukʰa upaviśya mekʰalāṃ visraṃsayati imaṃ viṣyāmi varuṇasya pāśam iti \27\
Sentence: 28    
yo 'sya tatra rāteḥ putro vāntevāsī bʰavati tasmai prayaccʰannāha imā hr̥tvā nyagrodʰe vodumbaramūle nidʰattāt iti \28\
Sentence: 29    
tāmu sa tatra nidadʰāti idamahamamuṣyāyaṇasya śucā pāpmānamapagūhāmyuttarasya dviṣadbʰyaḥ iti \29\
Sentence: 30    
vr̥kalaiḥ pradʰāvya dāntānvidʰāvate annādyāya vyapohadʰvaṃ bʰago sajā yamāgatam \ sa me mukʰaṃ prasarpatu varcase ca bʰagāya ca iti \30\
Sentence: 31    
ubʰayīrapassaṃniṣiñcati uṣṇāsu śītā ānayati devamānuṣasya vyāvr̥ttyai iti \31\
Sentence: 32    
tāsāmañjalīnopahatyābʰiṣiñcati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti tisr̥bʰiḥ ṣoḍʰā vihito vai puruṣaḥ ityetasmāt brāhmaṇāt \32\
Sentence: 33    
atʰaitasya sarvasurabʰipiṣṭaṃ samudāyutya triḥ prasiñcati namaśśākajañjabʰābʰyāṃ tamastābʰyo devatābʰyo abʰigrāhiṇīḥ iti \33\
Sentence: 34    
anulimpet apsarāsu yo gandʰo gandʰarveṣu ca yadyaśaḥ \ divyo yo mānuṣo gandʰassa māmāviśātviha iti \34\
Sentence: 35    
ahataṃ vāsaḥ paridʰatte svā tanūrāviśa śivo tanūrāviśa ityevameva sāyamevamevāta ūrdʰvam \35\
Sentence: 36    
atʰaitaṃ bādaramaṇiṃ svaṇorpadʰānaṃ sūtre protya darvyāmādʰāya darvīdaṇḍe sūtreṇa paryasya juhoti iyamoṣadʰe trāyamāṇā sahamānā sahasvatī \ karotu somavarcasaṃ sūryavarcasaṃ brahmavarcasaṃ brahmavarcasinaṃ mānnādaṃ karotu svāhā iti \36\
Sentence: 37    
atʰainamudapātreṇa pariplāvayati viśvā uta tvayā vayaṃ dʰārā udanyā iva \ atigāhemahī dviṣaḥ iti \37\
Sentence: 38    
apāśosi ityuktvā 'kṣṇayā pariharati \ vadʰyaṃ hi pratyañcaṃ pratimuñcanti vyāvr̥ttyai ityetasmādbrāhmaṇāt \38\
Sentence: 39    
atʰaitau pravartau sūtre protya darvyāmādʰāya darvīdaṇḍe sūtreṇa paryasya juhoti āyuṣyaṃ varcasyaṃ rāyaspoṣamaudbʰidyam \ idaṃ hiraṇyaṃ varcase jaitryāyāviśatādimaṃ rayiṃ svāhā iti \39\
Sentence: 40    
dvitīyāṃ juhoti śunīmivāhaṃ hiraṇyasya pituriva nāmagrāham \ taṃ karotu somavarcasaṃ sūryavarcasaṃ brahmavarcasinaṃ 'nnādaṃ karotu svāhā iti \40\
Sentence: 41    
tr̥tīyāṃ juhoti uccairvāji pr̥tanāsāhaṃ sabʰāsāhaṃ dʰanañjayam \ sarvāssamr̥ddʰīrr̥ddʰayo hiraṇye yāssamāhitāssvāhā iti \41\
Sentence: 42    
caturtʰīṃ juhoti virājaṃ ca svarājaṃ cābʰiṣṭīryā ca nogr̥he \ lakṣmī rāṣṭrasya mukʰe tayā saṃ sr̥jāmasi svāhā iti \42\
Sentence: 43    
pañcamīṃ juhoti yaśo kuru brāhmaṇeṣu yaśo rājasu kuru \ yaśo viśyeṣu śūdreṣvahamasmai yaśastava svāhā iti \43\
Sentence: 44    
atʰaitāvudapātre 'nuplāvayati viśvā uta tvayā vayam ityetayā \44\
Sentence: 45    
tayorantaramādāya dakṣiṇe karṇa ābadʰnaāti āyuṣyaṃ varcasyam ityetābʰiḥ pañcabʰiḥ \45\
Sentence: 46    
atʰainamanuparivartate r̥tubʰistvātavaissaṃvatsarasya dʰāyasā taistvā sahānukaromi iti \46\
Sentence: 47    
evamevottare karṇe pravartamābadʰnīta \47\
Sentence: 48    
ata srajaṃ pratimuñcati śubʰike śira āroha śobʰayantī mukʰaṃ mama \ mukʰaṃ hi mama śobʰaya bʰūyāṃsaṃ ca bʰagaṃ kuru \ yāṃ tvā jahāra jamadagniśśraddʰāyai kāmāyānyai \ tāṃ tvemāṃ pratimuñcāmi varcase ca bʰagāya ca iti \48\
Sentence: 49    
traikakudenāñjanenāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari \ tena vāmāñje mayi parvatavarcasamastu iti \49\
Sentence: 50    
ādarśe paripaśyate yanme manaḥ parāgatamādarśe paripaśyataḥ \ idaṃ taṃ mayi paśyāmyāyuṣyaṃ varcasyaṃ me astu iti \50\
Sentence: 51    
atʰopānahāvupamuñcate dyaurasi iti dakṣiṇe pāde \ pr̥tʰivyasi ityuttare \51\
Sentence: 52    
atʰa daṇḍamādatte sakʰā gopāya iti \52\
Sentence: 53    
cʰatramādatte divyo 'si suparṇo 'ntarikṣānmā pāhi iti \53\
Sentence: 54    
atʰopaniṣkramya diśamupatiṣṭʰate devīṣṣaḍurvīruruṇaḥ kr̥ṇota viśvedevāsa iva vīrayadʰvam \ hāsmahe prajayā tanūbʰirmā radʰāma dviṣate soma rājan iti \54\
Sentence: 55    
candramasaṃ sūpastʰāḥ iti \55\
Sentence: 56    
yatra yatra kāmayate tadetītyetatsamāvartanam \56\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa pratʰamapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vratasnātakasya vedamanadʰīyānasya tūṣṇīṃ samāvartanam \1\
Sentence: 2    
tīrtʰe snātvā 'gnimupasamādʰāya samparistīrya madʰyāhne pālāśīṃ samidʰamājyenāktvā 'bʰyādadʰāti imaṃ stomam ityetayā \2\
Sentence: 3    
tūṣṇīṃ vapanaṃ tūṣṇīṃ sambʰāragrahaṇaṃ ca kr̥tvā ratʰasya dakṣiṇaṃ cakramabʰimr̥śati ratʰantaramasi iti \ savyaṃ br̥hadasi iti \3\
Sentence: 4    
ratʰasya madʰyamamabʰimr̥śati vāmadevyamasi iti \4\
Sentence: 5    
ratʰaṃ pravartamānamabʰimantrayate ratʰaṃ vāmaśvinā ratʰo duḥkʰe sukʰe riṣat iti \5\
Sentence: 6    
ratʰābʰāve 'pa upaspr̥śya bʰūmimabʰimr̥śati iha dʰr̥tiriha vidʰr̥tiriha rantiriha ramatiḥ iti \6\
Sentence: 7    
atʰāpa upaspr̥śya hr̥dayamabʰimr̥śati mayīndriyaṃ vīryam iti \7\
Sentence: 8    
apo vrīhibʰiryavairvā samudāyutya śiṣyāya prayaccʰati \8\
Sentence: 9    
tatpratigr̥hṇāti ā ma āgādvarcasā yaśasā iti \9\
Sentence: 10    
brāhmaṇaḥ ā ma āgādvarcasā yaśasā saṃsr̥ja priyaḥ paśūnāmadʰipatiḥ prajānām iti tadupaspr̥śya vadet \10\
Sentence: 11    
prāksiktaṃ tajjalaṃ purastātsiñcati \11\
Sentence: 12    
atʰa dadʰimadʰvājyodakamiśraṃ dadʰimadʰvājyodakakṣīramiśraṃ 'rgʰyamiti nivedayet \12\
Sentence: 13    
śiṣyo 'rgʰyamabʰimantrayate sa 'vatu samā 'vantu sa mājuṣatām iti \13\
Sentence: 14    
atʰa dvābʰyāṃ hastābʰyāṃ pratigr̥hṇāti ā ma āgādvarcasā iti \14\
Sentence: 15    
tasmiṃścit kiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmnyā ca saṅgr̥hyemāṃ diśaṃ nirasyati neṣṭā viddʰim iti \15\
Sentence: 16    
atʰāpa upaspr̥śya sarvābʰiraṅgulībʰissamudāyutya prāśnāti idaṃ te balaṃ harāmi iti partʰamam \ śreṣṭʰaṃ 'dʰipatiṃ kuru iti dvitīyam \ somo 'si somapaṃ kuru iti tr̥tīyam annamasyannaṃ kuru iti caturtʰam \16\
Sentence: 17    
evaṃ catuṣkr̥tvaḥ prāśya triranupibenna sarvaṃ na tr̥ptiṃ gaccʰet \17\
Sentence: 18    
yamātmanaśśreyāṃ samiccʰettasmai śeṣaṃ dadyāditi \18\
Sentence: 19    
atʰa karṇe dāmnā baddʰāṃ gāmanumantrayate jahi me pāppānamupavettuḥ iti \19\
Sentence: 20    
atʰa gāmutsr̥jet gaurdʰenubʰavyā iti \20\
Sentence: 21    
atʰādainamāhr̥taṃ prāśnāti brahman tvāśnāmi iti \21\
Sentence: 22    
atʰodakamiśraṃ saktumāhr̥tamaśnāti brahman tvā 'śnāmi iti \22\
Sentence: 23    
evameva jaḍabadʰiramūkāndʰakubjādīnāmaśaktastūṣṇīṃ samidʰamādʰāya śeṣaṃ tūṣṇīmācaret \23\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
trayaḥ snātakā bʰavanti vedasnātako vratasnātako vedavratasnātakaśceti \1\
Sentence: 2    
atʰaiteṣāmata ūrdʰvaṃ nityāni bʰavanti aupāsano daṇḍaḥ kamaṇḍalurupānahau cʰatraṃ dve vāsasī dve yajñopavīte uṣṇīṣamajinamantarvāsaḥ iti \2\
Sentence: 3    
pūrveṇa grāmānniṣkramaṇapraveśanāni ca vāgyata uttareṇa \3\
Sentence: 4    
bahirvācaṃ visr̥jet \4\
Sentence: 5    
praśnamanuvākaṃ 'dʰīyīta \5\
Sentence: 6    
brahmaparo brahmanityo devebʰya r̥ṣibʰyaḥ pitr̥bʰyastarpaṇāni kr̥tvā ' śnīyāt \6\
Sentence: 7    
divā noṣṇīṣī naktamuṣṇīṣī mūtrapurīṣotsargeṣu ca nivītī nityayajñopavītī \7\
Sentence: 8    
tiṣṭʰannācāmet prahvo \8\
Sentence: 9    
sandʰyayośca bahirgrāmādāsanaṃ vāgyataśca \9\
Sentence: 10    
ā jāyāsaṅgamāt snātakā bʰavantyata ūrdʰvaṃ gr̥hastʰāḥ \10\
Sentence: 11    
aviccʰedāya vedavratairvyavaharet kaumāreṇa māheśvareṇa dʰānvantareṇeti \11\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
sa yadyauṇamanaṃ na dʰārayatyā daśāhādevainamājyena vyāhr̥tībʰirhutvā 'gnīnādʰāsyamāno brahmaudanaṃ kr̥tvotsr̥jati \1\
Sentence: 2    
karmaṇikarmaṇyevainaṃ punassaṃskr̥tyāharati \2\
Sentence: 3    
yadyu vai nādʰāsyamāno bʰavati nainamutsr̥jati \3\
Sentence: 4    
yasminnagnāvupanayati tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gr̥hyāṇi karmāṇi kriyante \ tasmin prajāsaskārā ityeke \4\
Sentence: 5    
sa eṣa upanayanaprabʰr̥ti vyāhr̥tibʰissamidbʰirhūyata ā samāvartanāt \5\
Sentence: 6    
samāvartanaprabʰr̥ti ājyena vyāhr̥tibʰireva hūyata ā pāṇigrahaṇāt \6\
Sentence: 7    
pāṇigrahaṇaprabʰr̥ti vrīhibʰiryavairvā \7\
Sentence: 8    
hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam \8\
Sentence: 9    
sūryāya svāhā prajāpataye svāhā iti prātarapi \9\
Sentence: 10    
agnihotrahaviṣāmanyatamena hūyate \10\
Sentence: 11    
atʰāsya pārvaṇaḥ prasiddʰa āgneyastʰālīpākaḥ tasyāyudʰāni bʰavantyulūkʰalamusale kr̥ṣṇājinaṃ śūrpaṃ spʰyaḥ carustʰālyājyastʰālī sruksruvaṃ darvī mekṣaṇam iti \11\
Sentence: 12    
atʰāmāvāsyāyāṃ prasiddʰaḥ piṇḍapitr̥yajñaḥ \12\
Sentence: 13    
nātra gārhapatyaśabdo vidyate \13\
Sentence: 14    
etenāsya darśapūrṇamāsayājitvam \14\
Sentence: 15    
upanayanādiragnistamaupāsana ityācakṣate \15\
Sentence: 16    
pāṇigrahaṇādirityeke \16\
Sentence: 17    
niyo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvāhāryaḥ \17\
Sentence: 18    
upavāsaścānugate 'nyatarasya bʰāryāyāḥ patyurvā \18\
Sentence: 19    
api vaikāṃ juhuyāt ayāścāgne iti \19\
Sentence: 20    
atʰāsyāhutaprāyaścittaṃ mano jyotirjuṣātām iti \20\
Sentence: 21    
atʰāsyātipanna prāyaścittam agne nayā devānām iti \21\
Sentence: 22    
atʰāsyāvratyaprāyaścittaṃ tvamagne vratapā asi yadvo vayam iti \22\
Sentence: 23    
atʰāsyānājñātaprāyaścittam anājñātaṃ puruṣasammitaḥ iti \23\
Sentence: 24    
atʰa yadyukʰā bʰidyeta tāmabʰimantrayate abʰinno gʰarmo jīradānuryata āttastadagan punaḥ iti \24\
Sentence: 25    
atʰājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā santanīṃ juhoti idʰmo vediḥ paridʰayaśca sarve yajñasyāyuranusañcaranti \ trayastriṃśattantavo ye vitatrire ya imaṃ yajñaṃ svadʰayā madante teṣāṃ cʰinnaṃ pratyetaddadʰāmi svāhā iti \25\
Sentence: 26    
atʰānyāmāharati gʰarmo devānāpyetu iti \26\
Sentence: 27    
ekāhaṃ manasvatīṃ dvyahaṃ vāruṇīṃ tryahaṃ tantumatīṃ catasro 'bʰyāvartinīrādvādaśāhāt \27\
Sentence: 28    
dvādaśāhaṃ viccʰinnaḥ punarādʰeyaḥ \28\
Sentence: 29    
atʰa yadi dvādaśāhaṃ viccʰinnaḥ punarādʰeyassyādyā prakr̥tistata āharaṇaṃ praṇavenāhāti brahmā praṇavena prasauti \29\
Sentence: 30    
vyāhr̥tibʰispikatopopte yatʰopapādamagnyādʰeyikān sambʰārānāhr̥tya vyāhr̥tibʰirniyupyopasamādʰāyopatiṣṭʰate juṣṭodamūnāḥ iti \30\
Sentence: 31    
atʰainaṃ pradakṣiṇamagniṃ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃsr̥jya sruci caturgr̥hītaṃ gr̥hītvā samidvatyagnau pariśr̥te pūrṇāhutiṃ juhotyapariśr̥te sapta te agne iti \31\
Sentence: 32    
pūrṇāhutau varaṃ dadāti dʰenumr̥ṣabʰamanaḍvāhaṃ kaṃsaṃ hiraṇyaṃ vāso iti \32\
Sentence: 33    
aparaṃ caturgr̥hītaṃ gr̥hītvā tisrastantumatīrvigrāhaṃ juhoti tantuṃ tanvan udbudʰyasvāgne trayastriṃśattantavaḥ iti \33\
Sentence: 34    
aparaṃ caturgr̥hītaṃ gr̥hītvā catasro 'bʰyāvartinīrvigrāhaṃ juhoti agne 'bʰyāvartin agne aṅgiraḥ punarūrjā saharayyā iti \34\
Sentence: 35    
aparaṃ caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotiḥ iti \35\
Sentence: 36    
aparaṃ caturgr̥hītaṃ gr̥hītvā prājāpatyāṃ juhoti prajāpate na tvadetānyanyaḥ iti \36\
Sentence: 37    
aparaṃ caturgr̥hītaṃ gr̥hītvā 'nukʰyāṃ juhoti anvagniruṣasāmagramakʰyat iti \37\
Sentence: 38    
aparaṃ caturgr̥hītaṃ gr̥hītvā prāyaścittaṃ juhoti ayāścāgne iti \38\
Sentence: 39    
aparaṃ caturgr̥hītaṃ gr̥hītvā jyotiṣmatīṃ juhoti udvayaṃ tamasaspari iti \39\
Sentence: 40    
aparaṃ caturgr̥hītaṃ gr̥hītvā ' 'yurdāṃ juhoti āyurdāṃ agne iti \40\
Sentence: 41    
aparaṃ caturgr̥hītaṃ gr̥hitvā dve mindāhutī juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti \41\
Sentence: 42    
aparaṃ caturgr̥hītaṃ gr̥hītvā vyāhr̥tīrvyastāssamastāśca juhoti \42\
Sentence: 43    
ekāhutyā pratisandʰānaṃ punastvādityā rudrā vasavaḥ iti \43\
Sentence: 44    
atʰāsyādʰvani samāropaṇam ayaṃ te yonirr̥tviyaḥ iti \44\
Sentence: 45    
araṇyorvā samāropya matʰitvā juhuyāt \45\
Sentence: 46    
api vātmāni samāropaṇaṃ bʰavati te agne yajñiyā tanūḥ ityātmani samāropya upāvaroha jātavedaḥ iti laukike 'gnāvupāvarohya juhuyāt \46\
Sentence: 47    
api ayaṃ te yonirr̥tviyaḥ iti samidʰi samāropya ājuhvānaḥ udbudʰyasvāgne iti dvābʰyāṃ laukike 'gnau saimadʰamabʰyādʰāya juhuyāt \47\
Sentence: 48    
ātmāni samārūdeṣvagniṣu na kʰādenna pibennopariśayyāyāṃ śayīta nāpsu nimajyānna maitʰunaṃ vrajet \48\
Sentence: 49    
kāmaṃ kʰādetkāmaṃ pibetkāmaṃ tvevopari śayyāyāṃ śayīta pālāśīmāśvattʰīṃ kʰādirīmaudumbarīṃ \49\
Sentence: 50    
teṣāmetena prasiddʰaṃ samāropaṇam \50\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
sa yadyaupāsanaṃ dʰārayati \ trayaḥ snātakā bʰavanti \ atʰa vratasnātakasya \ vedamadʰītya snāsyan \ atʰopanītasya \ yadi putraprasūḥ \ atrāgnyādʰeyasya kālaḥ \ atʰa vai bʰavati kiñcit \ atʰa daśame 'hani \ atʰa vivāhasya \ sarvatra darvīhomeṣu \ atʰa śucau same deśe \ atʰāparedyurdevānām \ viṣṇuśca ha vai \ atʰa vai bʰavati sarveṇa vai \ atʰa vai bʰavati jāyamānaḥ \16\
Sentence: 2    
atʰa vai bʰavati jāyamānaḥ \ atʰa vai bʰavati sarveṇa vai \ viṣṇuśca ha vai \ atʰāparedyurdevānām \ atʰa śucau same deśe \ sarvatra darvīhomeṣu \ atʰa vivāhasya \ atʰa daśame 'hani \ atʰa vai bʰavati kiṃcit \ atrāgnyādʰeyasya kālaḥ \ yadi putraprasūḥ \ atʰopanītasya \ vedamadʰītya snāsyan \ atʰa vratasnātakasya \ trayassnātakā bʰavanti \ sa yadyaupāsanaṃ na dʰārayati \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamaḥ praśnaḥ samāptaḥ


Prasna: 2 
Adhyaya: 1    
atʰa dvitīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
atʰa vrīhibʰyo yavebʰyaśca navānāmaniruptaṃ stʰālīpākaṃ śrapayitvā 'gnimupasamādʰāya saṃparistīryāgʰārāvāgʰāryājyabʰāgāviṣṭvāgrayaṇadevatābʰya indrāgnibʰyāṃ viśvebʰyo devebʰyo dyāvāpr̥tʰivībʰyāṃ somāya sviṣṭakr̥ccaturtʰībʰyo juhuyāt \1\
Sentence: 2    
kāmaṃ purastātsviṣṭakr̥to 'jyānīrupajuhoti \2\
Sentence: 3    
prasiddʰau prāśanamantrau \3\
Sentence: 4    
vaiśvadevaṃ kr̥tvā brāhmaṇebʰyo datvā prāśanam \4\
Sentence: 5    
etena sarvāsāmoṣadʰīnāmāgrayaṇaṃ vyākʰyātamanyatra śyāmākaveṇuyavebʰyaśca \5\
Sentence: 6    
saumyaśśyāmākaścaruragnīndro veṇuyavānāṃ vaiśvadevo \6\
Sentence: 7    
samānau prāśanamantrau \7\
Sentence: 8    
atʰa pʰalānāṃ mūlānāṃ bʰakṣaṇānāṃ brāhmaṇebʰyo datvā prāśanameva \8\
Sentence: 9    
puṣpāṇāmanyeṣāṃ ca navānāṃ brāhmaṇebʰyo datvopayogaḥ \9\
Sentence: 10    
atʰa ṣaṭsu ṣaṭsu māseṣvayanapratipattau 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā sruksravaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā sagrāhaṃ ṣaḍḍʰotāraṃ hutvāmikṣāṃ śrapayitvā pakvamodanaṃ pāyasaṃ yācati \10\
Sentence: 11    
tamabʰyukṣyāgnāvadʰiśrayati \11\
Sentence: 12    
ājyaṃ nirvapati \12\
Sentence: 13    
atʰājyamadʰiśrayati \13\
Sentence: 14    
ubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi \14\
Sentence: 15    
atʰaitaṃ caruṃ śrapayitvābʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \15\
Sentence: 16    
paridʰānaprabʰr̥tyāgnimukʰāt kr̥tvā purastātsvāhākr̥tiṃ sruvāhutiṃ juhoti svāhā devebʰyaḥ iti \16\
Sentence: 17    
atʰa sruci caturgr̥hītaṃ gr̥hītvā vapāṃ juhoti jātavedo vapayā gaccʰa devān tvaṃ hi hotā pratʰamo babʰūtʰa \ gʰr̥tena tvaṃ tanuvo vardʰayasva svāhākr̥taṃ haviradantu devāḥ svāhā iti \17\
Sentence: 18    
atʰopariṣṭātsvāhākr̥tiṃ sruvāhutiṃ juhoti devebʰyassvāhā iti \18\
Sentence: 19    
atʰa pakvājjuhoti indrāgnibʰyāṃ svāhā agnaye svāhā iti \19\
Sentence: 20    
atʰa vājinasya juhoti gʰr̥taṃ gʰr̥tapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havirasi svāhā tvāntarikṣāya svāhā iti \20\
Sentence: 21    
atʰāmikṣāyai juhoti indrāgnī rocanā divaḥ śnatʰadvr̥tram iti \21\
Sentence: 22    
atʰa vājinasyaiva diśo juhoti diśaḥ pradiśa ādiśo vidiśa udviśassvāhā digbʰyo namo digbʰyassvāhā iti \22\
Sentence: 23    
atʰa pr̥ṣadājyāt sruvāhutiṃ juhoti vanaspataye svāhā iti \23\
Sentence: 24    
atʰāmikṣāyā eva sviṣṭavatībʰyāṃ sauviṣṭakr̥taṃ juhoti \24\
Sentence: 25    
atʰa sruci caturgr̥hītaṃ gr̥hītvā samudraṃ gaccʰa svāhā ityekādaśa vigrāhaṃ juhoti \25\
Sentence: 26    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \26\
Sentence: 27    
etenāsya paśubandʰayājitvaṃ bʰavati \27\
Sentence: 28    
pārvaṇenato 'nyāni karmāṇi vyākʰyātānyekadevatyānyāgrayaṇena bahudevatyānyāmikṣayā paśubandʰa ācārādyāni gr̥hyante \28\
Sentence: 29    
yatʰopadeśaṃ devatāḥ \29\
Sentence: 30    
agniṃ sviṣṭakr̥taṃ cāntareṇopahomāḥ \30\
Sentence: 31    
vaiśvadeve viśvedevāḥ paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyeta \31\
Sentence: 32    
upākaraṇe samāpane ca r̥ṣiryaḥ prajñāyate \32\
Sentence: 33    
sadasaspatirdvitīyaḥ \33\
Sentence: 34    
striyānupatena kṣāralavaṇāvarānnasasr̥ṣṭasya tu homaṃ paricakṣate \34\
Sentence: 35    
yatʰopadeśaṃ kāmyāni balayaśca \35\
Sentence: 36    
atʰāpi kāmyāni bʰavanita atʰa vai bʰavati prajāpatīḥ prajā asr̥jata tāssr̥ṣṭā indrāgnī apāgūhatām ityetasmādbrāhmaṇāt \36\
Sentence: 37    
ye 'mutra puroḍāśāsta iha caravo yatʰādevataṃ yājyāpuronuvākyāḥ yo 'mutra vaṣaṭkārassa iha svāhākāra iti \37\
Sentence: 38    
agnyādʰeyamagnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni paśubandʰassoma ityeṣa āgʰāravān darvīhomaḥ \38\
Sentence: 39    
atʰāta āgnihotrikaṃ vyākʰyāsyāmaḥ \39\
Sentence: 40    
sarvamevaitat svāhākārapradānaṃ kuryāditi siddʰam \40\
Sentence: 41    
ā paridʰānātkr̥tvā amuṣmai svāhā iti daivataṃ juhoti \41\
Sentence: 42    
agnissviṣṭakr̥ddvitīyaḥ \42\
Sentence: 43    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥pyācāmati nirleḍʰi iti \43\
Sentence: 44    
eṣa āgnihotrikaḥ \44\
Sentence: 45    
atʰāto 'pūrvaṃ vyākʰyāsyāmaḥ \45\
Sentence: 46    
sāyaṃprātardaśahotāraṃ juhuyātparvasu caturhotāramāgrayaṇeṣvajyānīḥ cāturmāsyeṣu pañcahotāraṃ paśubandʰaṃ ṣaḍḍʰotāramr̥tumukʰa r̥tumukʰīya some saptahotāram iti payasā daśahotāraṃ juhuyādannena caturhotāraṃ pāyasenājyānīḥ pr̥ṣadājyena pañcahotāramāmikṣayā ṣaḍḍʰotāramājyena r̥tumukʰīyaṃ somena saptahotāram iti \46\
Sentence: 47    
sa eṣa aupāsananiṣṭʰānāṃ yātʰātatʰyadarśitāṃ nirīpsitānāṃ śraddadʰānānāmapūrvo homaḥ prajāsaṃskārārtʰo kiñcijjñānānāṃ prākr̥tena haviṣāṃ yatkāmayate tajjuhoti hutamevāsya tadbʰavati \47\
Sentence: 48    
ityapūrvo vyākʰyātaḥ \48\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitr̥ṇāmupavītaṃ devānām iti \1\
Sentence: 2    
katʰamu kʰalvetāni vijānīyāditi \2\
Sentence: 3    
upariṣṭādaṃsābʰyāṃ grīvāṃ hr̥dayaṃ ca saparigr̥hya hr̥dayasyādʰastādūrdʰvaṃ nābʰeraṅguṣṭʰābʰyāṃ parigr̥hṇāti tannivītaṃ manuṣyāṇāmiti r̥ṣīṇāmityevedamuktaṃ bʰavati \3\
Sentence: 4    
etena kr̥ṣṇadvaipāyanādayo vyākʰyātāḥ \4\
Sentence: 5    
teṣāṃ sapta r̥ṣayo rājāno bʰavanti yeha santatiste manuṣyā iti \5\
Sentence: 6    
atʰa nivītakāryāṇi r̥ṣīṇāṃ tarpaṇaṃ vyavāyaḥ prajāsaṃskāro 'nyatrahomānmūtrapurīṣotsargaḥ pretodvahanaṃ yāni cānyāni manuṣyakāryāṇi kaṇṭʰe 'vasaktaṃ nivītamiti \6\
Sentence: 7    
dakṣiṇasyāṃ sasyopariṣṭādgrīvāṃ hr̥dayaṃ pr̥ṣṭʰaṃ ca parigr̥hya savyasya hastasyādʰastāt prācīnāvītaṃ pitr̥ṇāmiti mr̥tānāmityevedamuktaṃ bʰavati \7\
Sentence: 8    
etena vaiśampāyanādayo vyākʰyātāḥ \8\
Sentence: 9    
teṣāṃ somaḥ pitr̥mān yamo 'ṅgirasvān agnikavyavāhana iti rājāno bʰavanti pretya santatiste pitara iti \9\
Sentence: 10    
savyasyāṃsasyopariṣṭādgrīvāṃ hr̥dayaṃ pr̥ṣṭʰaṃ ca saṃparigr̥hya dakṣiṇasya hastasyādʰastādupavītaṃ devānāmityamr̥tānāmevedamuktaṃ bʰavati \10\
Sentence: 11    
etena brahma dayo vyākʰyātāḥ \11\
Sentence: 12    
teṣāmindrassomo yamo varuṇaḥ kubera iti rājāno bʰavanti 'mutra santatiste devā iti \12\
Sentence: 13    
katʰamu kʰalu yajñopavītamiti vijānīyāt \13\
Sentence: 14    
tadetaddakṣiṇasya hastasyādʰastādbʰavati yo 'yaṃ dakṣiṇo hastasya yajña iti yaja ityayaṃ śabdo devapūjāsaṅgatikaraṇadāneṣu yasmādetāni kurvate tasmādyajñaḥ \14\
Sentence: 15    
vāgyajñastasyāgniradʰidaivataṃ sa cātra yatastasmādyajñopavītam \15\
Sentence: 16    
yaścāyamaṅguṣṭʰassa visṇussa yajñasyādʰidaivataṃ tasmācca bʰavatīti tīrtʰatvācca \16\
Sentence: 17    
vāgeva yajño yadvācā vadati tadanena nirvartayatīti \17\
Sentence: 18    
yajñopavītaṃ vyākʰyātam \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati brāhmaṇa ekahotā \ sa yajñaḥ iti sa eṣa kusindʰo 'dʰikr̥tastasya daśahotā nidānaṃ tasya yaśca kaścana bʰavati so 'ntarātmā kusindʰa ātmā yajñaḥ paramātmā sa puruṣaḥ puruṣa evedaṃ sarvaṃ yadbʰūtaṃ yacca bʰavyaṃ yadbʰaviṣyaditi tadagnihotraṃ tadeva tat kusindʰo 'dʰikr̥tastadasya daśahotā nidānaṃ sa yajñassa ātmani vartate tasyopavītaṃ yajñopavītamiti \1\
Sentence: 2    
atʰa vai bʰavati yajñavitsarvavidbʰavati yajñassarvam iti śrutiḥ tasmādyājñīṣu cintāsu ramante tattvadarśinaḥ ityagnihotraṃ kusindʰamekahotr̥tvaṃ stʰūriḥ kevalamityekārtʰavācakāśśabdāḥ śraddʰālakṣāṇā bʰavanti apsu pratiṣṭʰitāḥ śraddʰā āpaḥ iti vijñāyate \ tāśca yajña āpyamagnihotramāpyaṃ kusindʰamevahotr̥tvaṃ stʰauryaṃ kaivalyaṃ tadbrahmaikākṣaraṃ paraṃ brahmetyomiti brahmeti \2\
Sentence: 3    
atʰa vai bʰavati akti brahma praṇaktyāpaḥ pāpaṃ nudati karmaṇā \ nodanāccaiva saṅgānāṃ brāhmaṇastutirucyate \ iti brāhmaṇatvamekahotr̥tvaṃ ca \ jihvāyā āpyatvādadʰyātmabʰāvena rasavācakastʰānatvādadʰibʰūtabʰāvena buddʰikarmaṇorekatvādadʰidaivatabʰāvenāgnīṣomayorekatvādadʰidaivatabʰāvena eṣa somo vai candramāḥ iti mānasatvādyajñatvāt prājāpatyo yajño yajño manaḥ iti yajñopavītyapa ācāmediti nityamityācāryāssampratipannāḥ katʰametaducyata iti \4\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ

Adhyaya: 4    
atʰa dvitīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
ajinaṃ vāsassūtraṃ dvitīyam yasya yadbʰavati tena sa upavyayate devalakṣmameva tatkurute iti brāhmaṇam \1\
Sentence: 2    
atʰāpa ācamyeti tadapi dvitīyamabliṅgābʰistriḥ pibedvyāhr̥tibʰistriḥ parimr̥jedapi vyāhr̥tibʰistriḥ pibedabliṅgābʰiḥ triḥ parimr̥jedyajñasya devā devānāṃ yajña iti yajñasya devānāṃ ca saṃyogaṃ karoti \2\
Sentence: 3    
atʰa darśapūrṇamāsayoścatvāra r̥tvija ādityo 'dʰvaryuścandramā brahmāgnirhotā vāyurāgnīdʰraścāturmāsyaprabʰr̥tyaśvināvadʰvaryū parjanya udgātāpo hotrakā raśmayaścamasādʰvaryava iti yajñasya devānāṃ ca saṃyogaṃ karoti \3\
Sentence: 4    
atʰa gr̥hastʰasya vaiśvadevaṃ kr̥tvāgraṃ datvā kālayorbʰojana mānuṣam \4\
Sentence: 5    
māsimāsyaparapakṣe māsikaṃ pitr̥ṇāmiti \5\
Sentence: 6    
ubʰau kālāvagniparicaryā ca homāścārdʰamāse 'rdʰamāse pārvaṇo vidʰirdevānāmiti \6\
Sentence: 7    
trayāṇāṃ trayo niyamāṣṣaṭ sampadyante ṣoḍʰāvihito vai puruṣaḥ iti tasmādātmaniṣkrayaṇam \7\
Sentence: 8    
pañca mahāyajñāḥ devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajño brahmayajña iti \8\
Sentence: 9    
devayajñassvāhākāraḥ ā kāṣṭʰāt \9\
Sentence: 10    
pitr̥yajñassvadʰākāra audanapātrāt \10\
Sentence: 11    
bʰūtayajño namaskāra āpuṣpebʰyaḥ \11\
Sentence: 12    
manuṣyayajño dānamāmūlapʰalaśākebʰyaḥ \12\
Sentence: 13    
brahmayajña oṃkāra āvyāhr̥tibʰyaḥ \13\
Sentence: 14    
atʰāsyātitʰayo 'bʰyāgatā varṇāśramā ānuśaṃsā abʰyuttʰeyā argʰyā arcanīyā ābʰyantarā rahasyā viśvāsyāśca bʰavanti \14\
Sentence: 15    
śrānto 'dr̥ṣṭapūrvo 'śrutaḥ kevalamannārtʰī nānyatprayojano ya eti so 'titʰirbʰavati \15\
Sentence: 16    
api sarvavarṇānāmanyatamaḥ kāle yatʰopapannassarveṣāmatitʰīnāṃ śreṣṭʰatamo 'titʰirbʰavati \16\
Sentence: 17    
śvaśrūśvaśurayonisambandʰāḥ snehavandʰamābʰibʰāṣamāṇā bʰūyobʰūyo 'bʰyāgaccʰeran tatʰā preṣaṇikāścābʰyāgatā bʰavanti \17\
Sentence: 18    
sakʰā sahādʰītissahādʰvanīnaḥ brāhmaṇakṣatriyavaiśyaratʰakārāḥ sagr̥hāssāgnihotrikā anasvino ratʰinaścātitʰayo bʰavanti \18\
Sentence: 19    
teṣāmantarāl̥e vipaṅktīḥ kr̥tvā sarvān kāmānupaharet sānaḍvāhapaśūnām \19\
Sentence: 20    
vijñāyate ca tasmādanasvī ca ratʰī cātitʰīnāmapacitatamāvapacitatamo bʰavati ya evaṃ veda iti brāhmaṇam \20\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātāṃ brāhmaṇo 'titʰiḥ kṣatriye sāntvam \1\
Sentence: 2    
atʰa yadi kṣatriyo vaiśyaśca sametyāyātāṃ kṣatriyo 'titʰirvaiśye sāntvam \2\
Sentence: 3    
atʰa yadi vaiśyaśśūdraśca sametyāyātāṃ vaiśyo 'titʰiśśūdre sāntvam \3\
Sentence: 4    
atʰa yadi śūdramabʰyāgataṃ karmaṇi niyuñjyāt \4\
Sentence: 5    
atʰa yadi brahmacārī mātāpitrorācāryārtʰaṃ 'dʰvani vartamāno gr̥hamāgaccʰennainaṃ pratyuttiṣṭʰet svāgatamityuktvāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \5\
Sentence: 6    
kāpālamasmai dadyāt niyamamevopatiṣṭʰasva iti \6\
Sentence: 7    
upāvr̥ttāya bʰaikṣamiti bruvate gr̥hādevānnaṃ bʰaikṣamityupaharetsa tasyopacāraḥ \7\
Sentence: 8    
atʰa yadi vānaprastʰamabʰyāgataṃ svāgatamityuktvābʰyuttʰāyāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \8\
Sentence: 9    
viditvā caraṇaṃ kandamūlapʰalaśākānyāraṇyāścauṣadʰaya ityupaharetsa tasyopacāraḥ \9\
Sentence: 10    
atʰa yadi yatimāgataṃ svāgatamityuktvābʰyuttʰāyāsanaṃ pādaśaucaṃ ca datvā kuśalamabʰibʰāṣyopāsīta \10\
Sentence: 11    
nainaṃ pūrvamupāmantrayenna cāsmai prakriyāṃ prakurvīta \11\
Sentence: 12    
kāle tvannaṃ bʰaikṣamityupaharetsa tasyopacāraḥ \12\
Sentence: 13    
atʰa yadyartʰī vasatyā śayyādeśamupakalpya kāle jyotiṣkaraṇaṃ nopastaraṇameke bruvate dadyādvā \13\
Sentence: 14    
bālānāṃ vr̥ddʰānāṃ strīṇāṃ tu vibʰraṣṭānāṃ gūḍʰacaritavikr̥taveṣāṇāmapi śvacaṇḍālādīnāmānr̥śaṃsyavat saṃvibʰāgo vihitaḥ \14\
Sentence: 15    
mūḍʰo matta unmatta ārto bʰīto rājā coraśceti sambʰrameṇābʰyustʰeyāḥ \15\
Sentence: 16    
ācārya r̥tvikpitā mātulaḥ śvaśuro vedavidbrāhmaṇaḥ kṣatriyo 'bʰiṣiktassahasraprado vaiśyo rājapurohitaścetyargʰyārhā bʰavanti \16\
Sentence: 17    
pitr̥jyeṣṭʰakanīyasāmupādʰyāyaputrastrimadʰustriṇāciketastrisuparṇaḥ pañcāgniṣṣaḍaṅgavit śīrṣako jyeṣṭʰasāmiko 'tʰarvāṅgiraso 'dʰyetārassnātakā ityete saṃvāhanasnāpanaśayyālaṅkāravibʰūṣaṇāccʰādanairarcanīyā bʰavanti \17\
Sentence: 18    
atʰa yadi bahavo 'titʰayo 'bʰyāgaccʰeran tatrāpi vidvadvr̥ddʰakr̥śabālāścārcanīyā bʰavanti \18\
Sentence: 19    
atʰa yadyatitʰirārto vyādʰito yadbrūyādidaṃ me kriyatāmityavidyamāno 'nyāṃ prakriyāṃ prakurvīta \19\
Sentence: 20    
atʰa yadyāgrayaṇeṣṭipaśucāturmāsyādʰvarāṇāmudyatāṃ dakṣiṇāṃ notsr̥jettāṃ tasmai dadyāt atitʰissarvayajñakratusammitaḥ iti vijñāyate \20\
Sentence: 21    
atʰa yadyatitʰirabʰyāgato yasya gr̥he nāśnīyāt tasya sarvā devatā avaruddʰā bʰavanti tasmātsadārassāpatyo 'bʰyuttʰāyāsanaṃ pādyamarhaṇamargʰyaṃ prayaccʰeta yāstatrauṣadʰayastā upaharet \21\
Sentence: 22    
ya etena vidʰinā 'titʰīnniyaccʰati yaścetena vidʰinā 'titʰīn pūjayati nainaṃ mr̥tyurabʰibʰavati nārtirnāvr̥ttirna jarā na śoko yaścaivaṃ veda yaścaivaṃ veda \22\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
yatʰo etadyatkiñcidanyatra vihārāddʰūyate sarvāstāḥ pākayajñasaṃstʰā iti \1\
Sentence: 2    
evaitā abʰicārāya pāvanāya śāntaye samr̥ddʰaye svastaye hūyante evaitā uktā bʰavanti \2\
Sentence: 3    
tāścedrājanyo vaiśyaśca brāhmaṇaṃ purodadʰīta \3\
Sentence: 4    
tadabʰigamyābʰibādya brūyāt ākūtyai tvā kāmāya tvā samr̥dʰe tvā purodadʰe amr̥tatvāya jīvase iti \4\
Sentence: 5    
purohito japati ākūtimasyāvase kāmamasya samr̥ddʰyai \ indrasya yuñjate dʰiyaḥ iti \5\
Sentence: 6    
svayaṃ japati ākūtiṃ devīṃ manasaḥ purodadʰe \ yajñasya mātā suhavā me astu \ yadiccʰāmi manasā sa kāmo videyamenaddʰr̥daye niviṣṭam iti \6\
Sentence: 7    
sarvatra daiveṣu purastādudagvopakramo 'pavargaḥ pradakṣiṇamupacāro yajñopavītaṃ prāgagrairdarbʰairagnīnāṃ paristaraṇa prāgudagagrairvā pavitrābʰyāmutpavanam \7\
Sentence: 8    
evameva viparītopakramopavargaḥ pitryeṣu dakṣiṇāgrairdarbʰairagnīnāṃ samparistaraṇaṃ dakṣiṇāpratīcyagrairvā pavitreṇotpavanam \8\
Sentence: 9    
teṣāmiyameva pratipattirvyāhr̥tiparyanto homaḥ \9\
Sentence: 10    
ato 'nye karmavyañjakā upahomāḥ pr̥tʰagviniviṣṭā anyonyamupajīvantaḥ \10\
Sentence: 11    
tadānīṃtaneṣvācāryā ūhasannamanaiśca mantrairyajñaṃ pratisandadʰuraviccʰedāya \11\
Sentence: 12    
ya evaṃ vidvān yajñaṃ yajeta yaścaivaṃ vidvān yajñena yajate sarveṇa vai yajñena yajate sarvaṃ caiva yajñaṃ yajati \12\
Sentence: 13    
tadeṣā 'bʰivadati ā devānāmapi pantʰāmaganma yaccʰakravāma tadanu pravoḍʰum \ agnirvidvān sa yajātsedu hotā so adʰvarāṃtsa r̥taūn kalpayāti iti \13\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa dvitīyapraśne saptamo 'dʰyāyaḥ



Sentence: v.1a    
ṣaṣṭʰo 'hani śucī snātau śuklavastrau svalaṅkr̥tau
Sentence: v.1b    
haviṣyamannamādāya brāhmaṇān susamāhitān \1\

Sentence: v.2a    
bʰojayitvopasaṅgr̥hya susaṃtr̥pteṣu teṣvatʰa
Sentence: v.2b    
puṇyāhaṃ vācayitvā tānabʰivādya praṇamya ca \2\

Sentence: v.3a    
śvetāyāśśvetavatsāyāsstʰālīpākaṃ tu pācayet
Sentence: v.3b    
gāyatryā 'ṣṭasahasraṃ tu sampātābʰihuto bʰavet \3\

Sentence: v.4a    
ubʰau tu taddʰutaṃ prāśya kurvīta pratimantraṇam
Sentence: v.4b    
jagʰanye rātriparyāye sarvatropagamassmr̥taḥ \4\

Sentence: v.5a    
prāgagreṣu tu darbʰeṣu prākśirāṃ tu nipātayet
Sentence: v.5b    
caturhotāraṃ manasā 'nudrutya praṇavenāhutirbʰavet \5\

Sentence: v.6a    
evamutpāditāḥ putrā na lupyante kadācana
Sentence: v.6b    
na lupyante kadācaneti \6\




iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: col. 


Sentence: 1    
ṣaṣṭʰe 'hani śucī snātau \ yatʰo etadyatkiñcit \ atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātām \ ajinaṃ vāsassūtraṃ dvitīyam \ atʰa vai bʰavati brāhmaṇa ekahotā \ atʰa vai bʰavati nivītaṃ manuṣyāṇām \ atʰa vrīhibʰyo yavebʰyaśca \7\
Sentence: 2    
atʰa vrīhibʰyo yavebʰyaśca \ atʰa vai bʰavati nivītaṃ manuṣyāṇām \ atʰa vai bʰavati brāhmaṇa ekahotā \ ajinaṃ vāsassūtraṃ dvitīyam \ atʰa yadi brāhmaṇaḥ kṣatriyaśca sametyāyātām \ yatʰo etadyatkiñcit \ ṣaṣṭʰo 'hani śucī snātau \7\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre dvitīyaḥ praśnaḥ samāptaḥ

iti bodʰāyanīyagr̥hyaparibʰāṣā samāptā




Text: BaudhGSS 
atʰa bodʰāyanagr̥hyaśeṣasūtraprārambʰaḥ

Prasna: 1 
Adhyaya: 1    


Sentence: 1    
atʰātassaptapākayajñānāmuktaṃ taccʰaiṣaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
pavitrakaraṇaṃ prokṣaṇīsaṃskāraṃ praṇītāpraṇayanaṃ sruksruvasaṃmārjanamiti darśapūrṇamāsavattūṣṇīm \2\
Sentence: 3    
atʰāgniṃ paristīrya dakṣiṇenāgniṃ brahmāyatane darbʰān saṃstīryottareṇāgniṃ prāgagrān darbʰān saṃstīrya teṣu pātrāṇi sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā visrasyedʰmaṃ trissarvābʰiḥ prokṣya darbʰesu dakṣiṇato brāhmaṇamupaveśayati darśapūrṇamāsavattūṣṇīm \3\
Sentence: 4    
aratnimātrāḥ paridʰayaḥ ārdrā satvakkāḥ \4\
Sentence: 5    
prādeśamātrāṇyekaviṃśatiridʰmadārūṇi bʰavanti iti brāhmaṇena vyākʰyātam \5\
Sentence: 6    
atʰa yadi śamyāḥ paridadʰāti śamīmayyaśśamyākr̥tayo 'ratnimātrāḥ \6\
Sentence: 7    
atʰedʰmamabʰyajya parisamidʰaṃ śinaṣṭi \7\
Sentence: 8    
svāhākāreṇābʰyādʰāyāgʰārāvāgʰāryājyabʰāgau pratimukʰaṃ prabāhugjuhoti \8\
Sentence: 9    
prasiddʰamāgnimukʰātkr̥tvā sruveṇa darvyāmupastīrya pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti \9\
Sentence: 10    
yadi pañcāvattī syāddarvyāmupastīrya madʰyātpūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti \10\
Sentence: 11    
sruvaṃ nimr̥jya yatʰādevataṃ puronuvākyāmanūcya yājyayā juhoti \11\
Sentence: 12    
atʰopastīrya sakr̥duttarārdʰāt sviṣṭakr̥tamavadyati dvirabʰigʰārayati na pratyanakti \12\
Sentence: 13    
tamantaḥparidʰi sādayitvā yatʰāmnātamājyāhutīrjuhoti \13\
Sentence: 14    
vyāhr̥tibʰiranāmnāteṣu \14\
Sentence: 15    
atʰa sviṣṭakr̥tamādāyottarārdʰapūrvārdʰe juhoti pūrveṇa vātraitaṃ mekṣaṇamanupraharati \15\
Sentence: 16    
atʰainat saṃsrāveṇābʰijuhoti \16\
Sentence: 17    
darvyāmapa ānīya saṃkṣāl̥anamantaḥ paridʰi ninayati \17\
Sentence: 18    
nirṇijya srucaṃ niṣṭapyādbʰiḥ pūrayitvā bahiḥ paridʰi ninayati \18\
Sentence: 19    
atʰa samidʰamādʰāya jayān juhoti cittaṃ ca svāhā iti \19\
Sentence: 20    
trayodaśa sruvāhutīrhutvā 'bʰyātānān juhoti agnirbʰūtānāmadʰipatissa māvatvasmin brahmannasmin kṣatre syāmāśiṣyasyāṃ purodʰāyāmasmin karmannasyāṃ devahūtyāṃ svāhā iti \20\
Sentence: 21    
saptadaśa sruvāhutīrhutvā vācayati pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahā iha 'vata iti \21\
Sentence: 22    
atʰa rāṣṭrabʰr̥to juhoti r̥tāṣāḍr̥tadʰāmā 'gnirgandʰarvassa idaṃ brahma kṣatraṃ pātu tasmai svāhā tasyauṣadʰayo 'psarasa ūrjo nāma idaṃ brahma kṣatraṃ pāntu tābʰyassvāhā iti \22\
Sentence: 23    
evamevāntādanuvākasyānyatra bʰuvanasya pate sa no bʰuvanasya pate iti \23\
Sentence: 24    
atʰāmātyahomān juhoti yaddevā devaheḍanam ityantādanuvākasya pratyr̥cam \24\
Sentence: 25    
atʰa prājāpatyāṃ juhoti prajāpate na tvadetānyanyaḥ iti \25\
Sentence: 26    
atʰa sauviṣṭakr̥taṃ juhoti yadasya karmaṇaḥ iti \26\
Sentence: 27    
sruveṇa paridʰīnanakti \27\
Sentence: 28    
atʰa paristarātsamullipyājyastʰālyāṃ prastaravadbarhiraktvā tr̥ṇaṃ praccʰidyāgnāvanuprahr̥tya tūṣṇīṃ tr̥ṇaṃ cātʰa śamyā apohya parivīnanupraharati \28\
Sentence: 29    
madʰyamaṃ paridʰimanuprahr̥tyātʰetarāvupasamasyati \29\
Sentence: 30    
atʰainān saṃsrāveṇābʰijuhoti \30\
Sentence: 31    
atʰāgreṇāgniṃ yatʰāmnātaṃ hutaśeṣaṃ datvā śeṣaṃ kuryādanyatra vivāhaśeṣāt \31\
Sentence: 32    
tatʰaaiva pariṣiñcati anvamaṃstʰāḥ prāsāvīḥ iti mantrāntān sannamayati \32\
Sentence: 33    
atʰa praṇītābʰyo diśo vyunnayati darśapūrṇamāsavattūṣṇīm \33\
Sentence: 34    
brāhmaṇaṃ visr̥jya śeṣaṃ prāśnāti āyurasi viśvāyurasi iti \34\
Sentence: 35    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \35\
Sentence: 36    
śeṣamabʰigʰāritaṃ brāhmaṇāya dadyāt \36\
Sentence: 37    
na patnyā haviṣāṃ bʰakṣaṇamanyatroccʰiṣṭamabʰisampātābʰihutānāṃ piṇḍadānasya śeṣaṃ ca naiva devatāhutaśeṣamanyatra brahmaudanāt \37\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne pratʰamo 'dʰyāyaḥ

Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
upanayanādiragnistamaupāsana ityācakṣate \1\
Sentence: 2    
dārakāle dāyādyakāle nityo dʰāryaḥ \2\
Sentence: 3    
anugate prāyaścittaṃ prasiddʰam \3\
Sentence: 4    
tasmin pākayajñasaṃstʰāni daivāni karmāṇi kriyante \4\
Sentence: 5    
upastʰānādi samānamanyatra prajāsaṃskārāt \5\
Sentence: 6    
prajāsaṃskārārtʰamanyatra śucau deśe stʰaṇḍilaṃ kr̥tvollikʰenmadʰye prācīnamevaṃ dakṣiṇata evamuttarato madʰyādudīcīnamevaṃ paścādevaṃ purastāt \6\
Sentence: 7    
aupāsanādekadeśaṃ praṇavenāhr̥tya vyāhr̥tibʰirniyupyāpi śrotriyāgārāt \7\
Sentence: 8    
evamaupāsanamupasamādʰāya mayi gr̥hyāmyagre agniṃ yo no agniḥ pitaraḥ iti dvābʰyāmātmanyagniṃ gr̥hītvopastʰānādi samānamāpātrasādanāt \8\
Sentence: 9    
katʰamu kʰalu pātrasādanānāmānupūrvyaṃ bʰavati ājyastʰālīṃ sruvaṃ ca juhūṃ ca darvīṃ ca praṇītāpraṇayanaṃ prokṣaṇīpātraṃ carustʰālīṃ mekṣaṇaṃ cedʰmābarhiridʰmapravraścanānyevamevānyāni dvandvaṃ nyañci na hīne nātirikte sādayati \9\
Sentence: 10    
samānaṃ karma sruksaṃmārjanāt \10\
Sentence: 11    
sruksruvaṃ saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā pūrṇāhutiṃ juhoti sapta te agne samidʰassapta jihvāḥ iti \11\
Sentence: 12    
aupāsanādagnipraṇayanaṃ vidyate \12\
Sentence: 13    
atʰa paridʰānaprabʰr̥ti samānam \13\
Sentence: 14    
atʰāpyudāharanti asaṃskr̥tābʰiradbʰiḥ prokṣaṇībʰiraprokṣitapātrairhomaścāsaṃmārjanaiḥ sruksruvairnādʰiśritapakvairājyena na pracaritavyaṃ yadi pracaredyātudʰānā asurā rakṣāṃsi piśācā yajñaṃ grāhayeyuḥ iti \14\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'pūrvaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
parisamūhya paryukṣya paristīrya pariṣicyopasamādʰāyālaṅkr̥tya yāvadāmnātamāhutīrjuhotyādyantayorvyāhr̥tibʰirājyāhutiḥ paridʰānaṃ praṇītāpraṇayanaṃ brahmopaveśanaṃ ca na vidyate vidyate pūrvairmantrairupāṃśūktvā utsr̥jata ityuccairevamevopakalpayatīti vijñāyate \2\
Sentence: 3    
pākayajñasaṃstʰānāṃ na tiṣṭʰaddʰomo vidyate vijñāyate ca anyatra vihārādbʰūyate sarvāstāḥ pākayajñasaṃstʰāḥ iti \3\
Sentence: 4    
atʰa saṃstʰāyāmādyantayoḥ pariṣecanaṃ yatʰā purastāt \4\
Sentence: 5    
vijñāyate nāsamitke juhuyādyadasamitke juhuyādyatʰājihve 'nnaṃ dadyāttadr̥ktasmātsamidvatyeva hotavyam iti \5\
Sentence: 6    
anādiṣṭa upasamādʰāya hotavyamanādiṣṭa upahatyaiva hotavyamiti \6\
Sentence: 7    
mekṣaṇena amuṣmai svāhā amuṣmai svāhā iti daivataṃ juhoti \7\
Sentence: 8    
atʰāpyudāharanti oṣadʰyassaktavaḥ puṣpaṃ kāṣṭʰaṃ mūlaṃ pʰalaṃ tr̥ṇam \ etaddʰastena hotavyaṃ nānyatkiñcidacodanāt iti \8\
Sentence: 9    
oṣadʰyādivadbaliharaṇaṃ prākpariṣecanāddʰutaśeṣapradānaṃ prāśanaṃ caivameva mūrdʰni saṃsrāvahomaḥ pradakṣiṇaṃ cānyatropanayanāt \9\
Sentence: 10    
sāvitrīmartʰāyārtʰāyāgniṃ praṇayati \11\
Sentence: 12    
apavr̥tte karmaṇi laukikassampadyate \12\
Sentence: 13    
atʰa yadyutkare 'gnyupastʰānādi samānaṃ nivartate pūrṇāhutissamānamata ūrdʰvam \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰātasstʰiṇḍalavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
sikatāścaturaṅgulaṃ prācīnamuddʰr̥tya pañcāṅgulipramāṇaṃ paścimata ūrdʰvamaṅguliviśeṣaṃ dakṣiṇata ūrdʰvamaṅgulivihīnamuttarataḥ pañcaprastʰaṃ sikatāśśucayaśśuklā anārdrā aratnimātraṃ samacaturaśraṃ prākpravaṇaṃ stʰaṇḍilaṃ karoti \2\
Sentence: 3    
na loṣṭʰena na kāṣṭʰena na śarkarairna nakʰaiḥ \ kāṣṭʰena vyādʰitassyālloṣṭʰena kulanāśanam \ śarkaraiḥ putranāśassyānnakʰairbandʰuvināśanam \3\
Sentence: 4    
tasmātsuvarṇarajatatāmraśakalena vrīhibʰiryavairvā darbʰaistadaṅguṣṭʰena ca mahānāmnyā copasaṅgr̥hya tasya madʰyataḥ prācīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ brahmadevatyaṃ brahma jajñānam iti \4\
Sentence: 5    
tasya dakṣiṇataḥ prācīnaṃ santatamr̥jumullikʰen \ kiṃdevatyaṃ kiṃmantramiti yamadevatyaṃ nāke suparṇam iti \5\
Sentence: 6    
tasyottarataḥ prācīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ somadevatyaṃ āpyāyasva sametu te iti \6\
Sentence: 7    
tasya madʰyata udīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti rudradevatyaṃ yo rudro agnau iti \7\
Sentence: 8    
tasyaḥ paścādudīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ viṣṇudevatyam idaṃ viṣṇurvivakrame iti \8\
Sentence: 9    
tasya purastādudīcīnaṃ santatamr̥jumullikʰet \ kiṃdevatyaṃ kiṃmantramiti \ indradevatyam indraṃ viśvā avīvr̥dʰan ityetasmāt stʰaṇḍilavidʰirbʰavati \9\
Sentence: 10    
na kapālo na dʰūmo na jvālo na vispʰuṭo na namramukʰo drapsaṃ patitaṃ mukʰajvalitaṃ ca varjayitvā devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ bʰūrbʰuvassuvarom ityāha bʰavagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātassikatādoṣaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
bʰasmakeśatuṣakapālaśarkaratr̥ṇāstʰipipīlikairārdrasikatāni varjayet \2\
Sentence: 3    
bʰasmanā yajamānakṣayaḥ keśena strīmaraṇaṃ tuṣeṇa putragʰnaṃ kapālairartʰanāśanaṃ śarkarairbandʰuviyogaḥ tr̥ṇena karmakṣayaḥ astʰinā grāmavināśaḥ pipīlikaiḥ rāṣṭravināśaḥ ārdrasikatairvyādʰibʰayaṃ bʰavatītyāha bʰagavān bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ paristaraṇavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
darbʰairaviccʰinnāgrairanakʰaccʰinnairavivarṇakairavyādʰikaradagdʰamūlaiścaturaṅgul̥ādʰikairmūlaṃ cʰindyāddʰastasamamājyenābʰyajya spr̥ṣṭvājyena spr̥ṣṭairadbʰiranumr̥jya devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ paristr̥ṇāmi iti purastātparistīrya dakṣiṇena vyāhr̥tibʰiḥ paścimena udvayaṃ tamasaspari iti uttareṇa agna āyāhi vītaye iti dakṣiṇenāgniṃ brahmāyatana upaveśya oṃ bʰūrbʰuvassuvaroṃ brahman \ brahmāsi namaste brahman \ brahmaṇe ityāsanaṃ kalpayitvottareṇāgniṃ praṇītābʰyaḥ kalpayitvā varuṇo 'si dʰr̥tavrato vāruṇamasi iti \2\
Sentence: 3    
etasmātparistaraṇavidʰirvyākʰyātaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīhomānāmaṣṭottaraśataṃ darbʰāḥ dve hastapavitre dve āsane prāgudīcīnāgraiṣṣoḍāśa paristaraṇaṃ dakṣiṇataḥ prāgagraissaptadaśa paścādudīcīnāgrairaṣṭādaśottarataḥ prāgagraissaptadaśa pātrāṇā pañca saptadaśa brahmāsanaṃ praṇītāsane dve dve ājyapavitre dve abʰidyotane dve darbʰāgre dve paryagnikaraṇe sraksammārjanaṃ caturbʰya iti \1\
Sentence: 2    
aratnimātraṃ ṣaḍaṅgulaṃ tisraśśamyāḥ paridʰīn kr̥tvā madʰyamāṅguliranāmikā kaniṣṭʰiketi stʰaviṣṭʰo madʰyamo 'ṇīyān drāgʰīyān dakṣiṇato 'ṇiṣṭʰo hrasiṣṭʰa uttarato 'ṅguṣṭʰaparvamātramaṣṭādaśa yājñikāḥ kāṣṭʰāḥ prādeśamātraṃ pavitraṃ darbʰetaruṇakābʰyāmaṅguṣṭʰaparvamātraṃ prokṣaṇīmājyastʰālīṃ prastʰacaturbʰāgaṃ pūrṇa prastʰadvibʰāgaṃ praṇītāpraṇayanaṃ carustʰālīṃ prastʰamāhutipramāṇaṃ caturaṅgulamavadānapramāṇamaṅguṣṭʰaparvamātraṃ darvīpramāṇamekaviṃśatyaṅguṣṭʰaṃ tasyā dvyaṅguṣṭʰamunnataṃ pañcāṅguṣṭʰaṃ bilamevameva srukprādeśamātramuccʰritaṃ caturaṅgulaṃ kiñciddakṣiṇata unnato bʰavati mekṣaṇamiti homadarvīpramāṇamiti ha smāha bodʰāyanaḥ \2\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā prādeśamātramuccʰritaṃ caturaṅgulaṃ kiñciddakṣiṇata unnato bʰavati \1\
Sentence: 2    
prācīnapravaṇaṃ kiṃkāmasya udīcīnapravaṇaṃ kiṃkāmasya \ prācīnapravaṇaṃ brahmavarcasakāmasyodīcīnapravaṇamannādyaka masya prāgudakpravaṇaṃ prajākāmasya samaṃ pratiṣṭʰākāmasya \2\
Sentence: 3    
upaliptaṃ vaiśvadevatyamuddʰatyaṃ nākadevatyamavokṣaṇaṃ pitr̥devatyaṃ saikataṃ sindʰu devatyamullekʰanaṃ yamadevatyaṃ nirasanaṃ rudradevatya sparśanaṃ varuṇadevatyamagnividʰānaṃ viṣṇudevatyaṃ viharaṇaṃ vāmadevatyaṃ karma gāyatryāḥ paristaraṇadarbʰājyastʰālīsruvajuhūnāṃ pr̥tʰivīdevatyaṃ sruksomadevatyamājyaṃ vasudevatyaṃ pavitraṃ viṣṇudevatyaṃ caruḥ prajāpatidevatyaṃ mekṣaṇaṃ agnidevatyaṃ sammārjanaṃ rudradevatyaṃ kūrcaṃ prajāpatidevatyamudakumbʰaṃ abdevatyaṃ praṇītā varuṇadevatyamaśma mahendradevatyaṃ vāsaḥ somadevatyaṃ kartā br̥haspatidevatyaṃ dʰūmaṃ atitʰidevatyamidʰmaṃ agnidevatyaṃ madʰyamaparidʰiḥ yajamānadevatyaṃ dakṣiṇaparidʰiḥ indradevatyamuttaraparidʰiḥ varuṇadevatyamūrdʰvasamidʰau sūryadevatyamindrāgniyamanirr̥tivaruṇavāyusomeśānā aṣṭa digdevatyaṃ vyajanaṃ vāyudevatyaṃ gandʰaṃ aśvinidevatyaṃ puṣpaṃ gāndʰarvadevatyaṃ dʰūpaṃ indradevatyaṃ dīpaṃ bʰānudevatyaṃ prayājānūyājaṃ r̥tudevatyaṃ pakvaṃ pradʰānadevatyamupahomāḥ yatʰāliṅgadevatyaṃ yatra yatra home mantravidʰānaṃ tatra tatra talliṅgadevatyaṃ pariṣat brahmadevatyaṃ sadasyāḥ sarvadevatyamanyeṣāmanuktānā prajāpatidevatyaṃ yo 'sya daivataṃ mantrataḥ karmato vābʰijñāya juhoti so 'śnute śriyamāyuṣyamārogyaṃ svargyaṃ ca bʰavati \3\
Sentence: 4    
agnihīnamanāvr̥ṣṭiḥ mantrahīnaṃ tu r̥tvijaḥ ājyahīnaṃ kulaṃ hanti svarahīnaṃ tu patnayaḥ \4\
Sentence: 5    
yajamānaṃ dakṣiṇāhīnamannahīnaṃ tu rāṣṭrakam sarvahīnaṃ sadasyāni nāsti yajñasamo ripuḥ \5\
Sentence: 6    
tasmātsarvaprayatnena kiñciddravyassamācaret śriyaḥkāmaścaretsarvaṃ samr̥ddʰaṃ sahadakṣiṇam \6\
Sentence: 7    
evaṃ r̥ṣividʰānoktaṃ munīnāṃ tattvavedinām sarvavedāhnikaṃ homaṃ sarvalokeṣu pūjitam \7\
Sentence: 8    
sarvalokeṣu pūjitamitītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ puṇyāhadevatā vyākʰyāsyāmaḥ vivāhasyāgniḥ prīyatāṃ aupāsanasyāgnisūryaprajāpatayaḥ prīyantāṃ pañcame 'hanyudumbaro daśame 'hanyante citryāṇi stʰālīpākasyāgniḥ garbʰādʰānasya brahmā puṃsavanasya prajāpatiḥ sīmantasya dʰātā viṣṇubalessavitā jātakarmaṇo mr̥tyuḥ nāmakaraṇasya savitā tasyānte prajāpatiḥ upaniṣkrāmaṇasya savitā tasyānte citryāṇi annaprāśanasya savitā caul̥asya keśinaḥ tasyānte prajāpatiḥ upanayanasyendraśśraddʰāmedʰe ityante visarge suśravāḥ punarupanayanasyāgniḥ atʰa yadi brahmacāryavratyamiva carettasminnadʰyāyahome savitā samāvartanasya śrīrindro śūlagavasyeśānaḥ pratyavarohaṇasya savitā upākarmavrateṣu ca savitā vāstuhomasya vāstoṣpatiḥ ante prajāpatiḥ adbʰutahomasyendreḥ ante prajāpatiḥ āyuṣyahomasyāgnirāyuṣmān nakṣatrahomasya nakṣatreṣṭiṣūktamaṣṭamī pradoṣasyeśānaḥ āgrayaṇahomasyāgrayaṇadevatāḥ sarpabalessarpāḥ ādityapurogā grahāḥ prīyantām atʰaikoddiṣṭasyānte prajāpatistaṭākādīnāṃ varuṇo devatā yakṣibaleryakṣī gr̥haśāntihomasyādityādinavagrahāḥ garbʰādʰānāditantrahomasya brahmādayaḥ prīyantāmityevamanyeṣāṃ homānāṃ yājyāpuronuvākyayordevatā tasyāsau prīyatāmiti \ sūtakānte pretakānte pratʰamodakyānte ca prajāpatiḥ kūśmāṇḍahomasyāgnyādayaḥ cāndrāyaṇahomasyāgnyādayaḥ agnyādʰeye 'gnīṣomendrāḥ evamanādiṣṭakarmasu prajāpatiḥ \1\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne navamo 'dʰyāyaḥ



Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ puṇyāhaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
śucau same deśe darbʰāndūrvāṃ dʰārayamāṇāḥ catvāro brāhmaṇā ariktahastāḥ prāṅmukʰā yugmāstiṣṭʰanti \2\
Sentence: 3    
teṣāṃ dakṣiṇata udaṅmukʰo vāpihitamudakumbʰaṃ dʰārayanvācayitā tasya dakṣiṇaṃ bāhumāśritya patnyastiṣṭʰanti \3\
Sentence: 4    
pūrṇakumbʰamabʰyarcya darbʰeṣvāsīno darbʰāndʰārayamāṇo 'nujñāṃ kuryāt bʰavadbʰiranujñātaḥ puṇyāhaṃ vācayiṣye iti \ te praṇavapūrvaṃ vācyatām iti pratibrūyuḥ \4\
Sentence: 5    
oṃ stʰitvā teṣāṃ sapavitreṣu pāṇiṣu jalaṃ dadāti omāpaḥ iti \ śivā āpastantu iti pratyūcuḥ \5\
Sentence: 6    
tataḥ gandʰāḥ iti gandʰaṃ dadāti \ sugandʰāḥ pāntu iti pratigr̥hṇanti \6\
Sentence: 7    
tebʰyaḥ sumanasaḥ iti puṣpaṃ dadāti \ te saumanasyamastu iti pratigr̥hṇanti \7\
Sentence: 8    
teṣāṃ pāṇiṣu akṣatam iti akṣatāndadāti \ akṣataśabdena vrīhimiśrāstaṇḍulā ucyante \ akṣataṃ cāriṣṭaṃ cāstu iti pratigr̥hṇanti \8\
Sentence: 9    
brāhmaṇā abʰuktāścet omanvāhāryaḥ ityodanaṃ dadāti \ te svanvāhāryo 'stu iti pratigr̥hṇanti \9\
Sentence: 10    
tebʰyo dakṣiṇāḥ iti dakṣiṇāṃ dadāti \ svasti dakṣiṇāḥ pāntu bahudeyaṃ cāstu iti pratyūcuḥ \10\
Sentence: 11    
tato vācayitā dakṣiṇaṃ jānuṃ bʰūmau nidʰāya savyamuttʰāpyoduṅmukʰaḥ iḍā devahūḥ iti japati \ udakumbʰamādāyopatiṣṭʰa iti pratyūcuḥ \11\
Sentence: 12    
tato vācayitā manassamādʰīyatām iti samāhitamanasassmaḥ itītare pratyāhuḥ \12\
Sentence: 13    
kartā prasīdanatu bʰavantaḥ iti prasannāssmaḥ iti vācayitvā yadvā sarvairmantrairanavānaṃ vadet \13\
Sentence: 14    
śāntirastu puṣṭirastu tuṣṭirastu vr̥ddʰirastu avigʰnamastu ārogyamastu śivaṃ karmāstu iti \ evamevetare pratyāhuḥ \14\
Sentence: 15    
yaddevatyaṃ bʰavati tasya nāma gr̥hṇāti asau prīyatām iti \ evamevetare \15\
Sentence: 16    
vācayitā puṇyāhaṃ bʰavanto bravantu oṃ puṇyāham itītare pratyāhuḥ \ evameva triḥ \16\
Sentence: 17    
tataḥ svasti bʰavanto bruvantu iti \ oṃ svasti itītare pratyūcuḥ \18\
Sentence: 19    
tato vācayitā oṃ r̥ddʰiṃ bʰavanto bravantu iti \ oṃ r̥dʰyatām itītare pratyāhuḥ \18\
Sentence: 19    
evameva trirvācayitvā oṃ puṇyāhasamr̥ddʰirastu astu iti oṃ śivaṃ karmāstu astu itītare pratyāhuḥ \19\
Sentence: 20    
yaddevatyaṃ bʰavati tasya nāma gr̥hṇāti asau prīyatām iti \20\
Sentence: 21    
prīyatāmasau iti pratibrūyuḥ \21\
Sentence: 22    
atʰa vyāhr̥tibʰirbʰūmau jalaṃ visr̥jyopaviśya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tībʰiriti mārjayitvā patnīṃ ca prokṣatītyāha bʰagavānbodʰāyanaḥ \22\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
atʰa pratʰamapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa prahute prasiddʰaṃ jātakarma kr̥tvā daśamyāṃ dvādaśyāṃ mātāpitarau snātvā śucyagāraṃ kr̥tvā putrasya nāmadʰeyasya nidadʰīyātāmiti \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā prājāpatyena sūktena juhoti prajāpate na tvadetānyanyaḥ iti ṣaḍbʰiranuccʰandasam \2\
Sentence: 3    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayannāmāsmai dadʰāti nakṣatranāmadʰeyena \4\
Sentence: 5    
dvitīyamasya nāmadʰeyaṃ guhyamasyānyadabʰivādanīyamopanayanakālānmātāpitarau saṃviditau bʰavataḥ \5\
Sentence: 6    
vijñāyate ca tasmāt dvināmā brāhmaṇo 'rdʰukaḥ iti \6\
Sentence: 7    
somayājī tr̥tīyaṃ nāmadʰeyaṃ kurvīta iti vijñāyate \7\
Sentence: 8    
ayugakṣaraṃ kumāryai svasti śrīsomyeti dīrgʰavarṇāntam \8\
Sentence: 9    
atʰāpyudāharanti śarmāntaṃ brāhmaṇasya barmāntaṃ kṣatriyasya guptāntaṃ vaiśyasya bʰr̥tyadāsāntaṃ śūdrasya dāsāntameva \9\
Sentence: 10    
atʰa yadi brāhmaṇaṃ na vindetaupāsane jyotiṣmatyā putrasya nāma gr̥hṇātyupatiṣṭʰate \10\
Sentence: 11    
atʰa nakṣatrāṇi rohiṇīmr̥gaśīrṣamakʰācitrājyeṣṭʰāśravaṇaśatabʰiṣak revatyā śvayukṣu pratʰamākṣaravr̥ddʰissyādrohiṇyāṃ rauhiṇāyeti \ tatʰetarāṇi \11\
Sentence: 12    
tiṣya āśleṣā hasta viśākʰā anūrādʰā āṣāḍʰā śraviṣṭʰāsu prakr̥tivattiṣyāyeti \ tatʰerāṇi \12\
Sentence: 13    
pʰalgunyāṃ pʰālgunāyeti \13\
Sentence: 14    
svātīpunarvasvoḥ svātaye punarvasava iti \14\
Sentence: 15    
mūlārdrayaoḥ mūlakāyārdrakāyeti \15\
Sentence: 16    
proṣṭʰapadāsu proṣṭʰapadāya prauṣṭʰapadāyeti \16\
Sentence: 17    
apabʰaraṇyāmapabʰaraṇāyāpabʰaraṇāyeti \17\
Sentence: 18    
agnaye kr̥ttikāya kārtikāyeti vyākʰyātānyagnehotuḥ \18\
Sentence: 19    
strīviṣaye kumāryai rohiṇyai suśriyai gauryai svastīti \19\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa pratʰamapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
saptame 'ṣṭame māsi karṇavedʰaḥ \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti śrotreṇa bʰadram iti puronuvākyāmanūcya yena prācyai iti yājyayā juhoti \2\
Sentence: 3    
atʰājyāhutīrupajuhoti prāṇo rakṣati viśvamejat ityetenānuvākena pratyr̥cam \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰāgreṇāgniṃ veṇuparṇeṣu hutaśeṣaṃ nidadʰāti samudrāya vāyunāya sindʰūnāṃ pataye namaḥ iti \5\
Sentence: 6    
atʰāśiṣo vācayitvā lohitasūcyā kaṇṭʰakena dakṣiṇaṃ karṇamātr̥ṇatti trī triṣṭup iti \ dvipadā ityuttaram \ \6\
Sentence: 7    
atʰa lohitasūtreṇa veṇusūtreṇa karṇau badʰnāti varuṇasya skambʰanamasi iti \7\
Sentence: 8    
śvobʰūte visraṃsayati varuṇasya skambʰasarjanamasi iti \8\
Sentence: 9    
sūtreṇa veṇukāṇḍena vardʰayati \9\
Sentence: 10    
atʰāpyudāharanti putrāya ca duhitre ca samāni brāhmaṇakriyā mantravadgarbʰa ājanma janmādya āvr̥taṃ striyai \10\
Sentence: 11    
sarveṣu vyāhr̥tīrvidyādanāmnāteṣu karmasu hotavyā brahmabʰūtāya nākriyo brāhmaṇo bʰavet \11\
Sentence: 12    
anagnirakriyaśśūdraḥ tasmājjāto 'gninā dvijaḥ nāmadʰeyādi kartavyamākāryādaraṇīkr̥tam \12\
Sentence: 13    
matʰitvā 'tʰa śakalān samiddʰe mantravattatʰā upanayanādivājasraṃ svayaṃ cāraṇimagninā \13\
Sentence: 14    
sāyaṃprātarvidʰānena samidbʰistatra hūyate guruśuśrūṣaṇaparassamāropyātmani svayam \14\
Sentence: 15    
te agnetimantreṇopāvaroheti laukike hutvā vratānucaritaṃ samāvr̥tte gurormatāt \15\
Sentence: 16    
vivāhaṃ vidʰivatkr̥tvā gr̥hastʰāśramamāviśet vaivāhiko vidʰiḥ strīṇāmaupanāyanikassmr̥taḥ \16\
Sentence: 17    
tāvubʰau cāriṇau tasmādaupāsanamiti śrutiḥ


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvādaśo 'dʰyāyaḥ



Adhyaya: 13    
atʰa pratʰamapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰa nakṣatrahomaṃ vyākʰyāsyāmaḥ saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣucaturṣu caturṣu r̥tāvr̥tau māsi māsi kumārasya janmanakṣatre kriyeta \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \2\
Sentence: 3    
atʰa nakṣatradevatābʰyo juhoti yatʰānakṣatram \3\
Sentence: 4    
anu no 'dyānumatiranvidanumate iti tr̥tīyam \4\
Sentence: 5    
atʰājyāhutīrupajuhoti nakṣatradevatābʰyo yatʰānakṣatram \5\
Sentence: 6    
candramase svāhā \ pratīdr̥śyāyai svāhā \ ahorātrebʰyassvāhā ardʰamāsebʰyassvāhā \ māsebʰyassvāhā iti māsi māsi \6\
Sentence: 7    
r̥tubʰyassvāhā ityr̥tāvr̥tau \7\
Sentence: 8    
saṃvatsarāya svāhā iti saṃvatsare \8\
Sentence: 9    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
annaśeṣaṃ sagaṇaḥ prāśnāti \10\
Sentence: 11    
atʰa saṃvatsare paryavete prasiddʰamāgnimukʰātkr̥tvā pakvājjuhotyāgneyaṃ pradʰānadevatyam \11\
Sentence: 12    
yatʰānakṣatraṃ dvitīyam \12\
Sentence: 13    
anu no 'dyānumatiranvidanumatetvam iti tr̥tīyam \13\
Sentence: 14    
navo navo bʰavati jāyamānaḥ yamādityā aṃśumāpyāyayanti ityāntādanuvākasya \14\
Sentence: 15    
atʰa pūrvavadājyāhutīrupajuhoti nakṣatradevatābʰyo yatʰānakṣatram \15\
Sentence: 16    
candramase svāhā \ pratīdr̥śyāyai svāhā ityetaiḥ svāhākārairāntādanuvākasya \16\
Sentence: 17    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \17\
Sentence: 18    
nakṣatrahomo vyākʰyātaḥ \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa pratʰamapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati śraddʰā āpaśśraddʰāmevārabʰyeti \ yajño āpo yajñamevārabʰyeti \ vajro āpo vajrameva bʰrātr̥vyebʰyaḥ prahr̥tya iti \ āpo vai rakṣogʰnī rakṣa sāmapahatyai iti \ āpo vai devāna priyaṃ dʰāma iti \ amr̥taṃ apāstasmādadbʰiravatāṃtamabʰiṣiñcanti iti \ āpo vai sarvā devatā devatā evārabʰya iti āpo vai śāntāśśāntābʰirevāsyaśucaṃ śamayati iti brāhmaṇam \1\
Sentence: 2    
tasmātpavitreṇa śānyudakaṃ karoti janmanakṣatre puṇye nakṣatre vivāhacaul̥opanayanasamāvartanasīmantāgnyādʰeyānyanyāni maṅgalakāryāṇi grahoparāge grahotpāte dvipātsu catuṣpātsu bʰayaṃ vindetātʰa śāntimārabʰeta \2\
Sentence: 3    
yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya pratidiśamāsaneṣūpaveśya gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya darbʰeṣu prāṅmukʰa upaviśya darbʰān dūrvāśca dʰārayamāṇaḥ pavitrapāṇisstʰaṇḍilaṃ kr̥tvā prokṣya lakṣaṇamullikʰyādbʰirabʰyukṣya dūrvābʰirdarbʰairavakīrya gandʰodakenābʰyukṣya puṣpairavakīrya brahmapātraṃ sūtreṇa pariveṣṭya teṣu brahmapātraṃ nidadʰāti brahma jajñānam iti \3\
Sentence: 4    
atʰa tiraḥ pavitramapa ānayan japati tatsaviturvareṇyam iti \4\
Sentence: 5    
yavākṣatataṇḍulānāvapati bʰūrbʰuvassuvarom iti \5\
Sentence: 6    
atʰa puṣpairdūrvābʰiḥ pʰalairavakīrya dūrvābʰiḥ darbʰaiḥ praticcʰādyābʰimr̥śati śaṃ no devīrabʰiṣṭaye iti \6\
Sentence: 7    
anvārabdʰeṣu japati tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśo 'navānamuktvā vedādīn japati \7\
Sentence: 8    
rākṣogʰnaṃ kr̥ṇuṣva pājaḥ prasitim ityevamanuvākaṃ made cidasya ityardʰarcamavoddʰr̥tya induṃ vo viśvataspari havāmahe janebʰyaḥ ityetamanuvākaṃ yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ mahāṃ indraḥ sajoṣā indra iti dvābʰyāṃ ye devā puraspadaḥ iti pañcabʰiḥ paryāyaiḥ agnaye rakṣogʰne iti pañca aṅgirāyuṣmān iti pañca vāmindrāvaruṇau iti catasraḥ yo vāmindrāvaruṇau ityaṣṭau agne yaśasvin iti catasraḥ rāṣṭra bʰr̥taṃ r̥tāṣāḍr̥tagʰāmā ityetamanuvākaṃ namo astu sarpebʰyaḥ iti tisr̥bʰiranucaccʰandasaṃ pañca coḍā ayaṃ puro harikeśaḥ iti pañcabʰiḥ paryāyairapratiratʰaṃ aśuśiśaśānaḥ ityetamanuvākaṃ śaṃ ca me mayaśca me ityetamanuvākaṃ vihavyaṃ mamāgne varco vihaveṣvastu ityetamanuvākaṃ sr̥gāraṃ agnermanve ityetamanuvākaṃ sarpāhutīḥ samīcī nāmāsi prācī dik ṣaḍbʰiḥ paryāyaiḥ gandʰarvāhutīḥ hetayo nāma stʰa teṣāṃ vaḥ purogr̥hāḥ iti ṣaḍbʰiḥ ajyānīḥ śatāyudʰāya iti pañca bʰūtaṃ bʰavyaṃ bʰaviṣyat ityetamanuvākaṃ atʰarvaśirasaṃ indro dadʰīco astʰabʰiḥ ityetamanuvākaṃ pratyāṅgirasaṃ cakṣuṣo haite manaso haite iti pratipadya bʰrātr̥vya pādayāmasi ityantaṃ prāṇo rakṣati viśvamejat ityetamanuvākaṃ siṃhe vvāgʰra uta pr̥dākau ityetamanuvākaṃ ahamasmi ityetamanuvākaṃ sūryācandramasā ityetamanuvākaṃ agnirnaḥ pātu r̥dʰyā sma navonavaḥ ityetaistribʰiranuvākairuttamairupahomaiśca surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tībʰiḥ taścʰaṃyorāvr̥ṇīmahe ityetamanuvākaṃ namo brahmaṇa iti paridʰānīyāṃ triranvāha iti brāhmaṇam \8\
Sentence: 9    
praṇavenostʰāpya vyāhr̥tībʰiḥ prokṣati \9\
Sentence: 10    
atʰa dakṣiṇāṃ dadāti purastādupaviṣṭāya hiraṇyaṃ dadāti dakṣiṇato rajataṃ paścātkāṃsyamuttarato vāso dadāti \10\
Sentence: 11    
atʰa grahagr̥hītānāṃ jvaragr̥hītānāṃ bʰūtopasr̥ṣṭānāṃ mitra bandʰusuhr̥jjñātisakʰisambandʰibāndʰavānāṃ rājñāṃ ca rājapurohitānāṃ ca bālavr̥ddʰāntarvātnipāparogidīrgʰa rogikr̥śāturān prokṣati \11\
Sentence: 12    
hastyaśvoṣṭragomahiṣyajāvikabʰr̥tyāṃśca dʰanadʰānyāni ca prokṣati \12\
Sentence: 13    
evamekarātraṃ trirātraṃ pañcarātraṃ saptarātraṃ navarātramityapapunarmr̥tyuṃ jayatītyāha bʰagavān bodʰāyanaḥ \13\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ pratisarabandʰaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
yasmin dine nāndīmukʰaṃ kuryāttasyāṃ rātryāṃ pradoṣānte pratisaramārabʰeta \2\
Sentence: 3    
śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya pratidiśamāsaneṣūpaveśya paścātprāṅmukʰa ācārya upaviśati \3\
Sentence: 4    
tasya dakṣiṇaṃ bāhumanvitaraḥ \4\
Sentence: 5    
atʰa hastamātraṃ saikataṃ stʰaṇḍilaṃ kr̥tvollikʰyādbʰirabʰyukṣya stʰaṇḍilasya madʰye prāgagrān darbʰān saṃstīrya teṣūpari kumbʰaṃ nidʰāya vyāhr̥tībʰiśśuddʰodakaiḥ pūrayitvā dūrvākṣatapʰalairavakīrya gandʰapuṣpadʰūpadīpairudakumbʰamabʰyarcya dūrvābʰirdarbʰaiḥ praticcʰādyottarataḥ śālitaṇḍulasyopari pratisarasūtraṃ gandʰānuliptaṃ nidʰāya ācāryamukʰāṃstrīn prāṇāyāmān dʰārayitvā udakumbʰamanvārabʰya sāvitrīṃ japati tatsaviturvareṇyam ityetāṃ paccʰo 'rdʰarcaśo 'navānamuktvā vedādīn japati \5\
Sentence: 6    
rākṣogʰnaṃ kr̥ṇuṣva pājaḥ ityetamanuvākaṃ agne yaśasvin iti catasra āpyaṃ hiraṇyavarṇāśśucayaḥ pāvakāḥ ityetamanuvākaṃ pavamānassuvarjanaḥ ityetamanuvākaṃ varuṇasūktam uduttamaṃ varuṇa pāśam iti ṣaḍr̥caṃ rudrasūktaṃ pari ṇo rudrasya hetiḥ iti ṣaḍr̥caṃ brahmasūktaṃ brahma jajñānam iti ṣaḍr̥caṃ viṣṇusūktaṃ viṣṇornukam iti ṣaḍr̥caṃ pañca durgāḥ jātavedase iti śrīsūktaṃ hiraṇyavaṇāṃ hariṇīm iti pañcadaśarcaṃ namo brahmaṇa iti paridʰānīyāṃ triranvāha iti brāhmaṇam \6\
Sentence: 7    
praṇavaenottʰāpya vyāhr̥tībʰissurabʰimatyā 'bliṅgābʰiḥ prokṣya pratisarasūtramādāya vāsukiṃ dʰyātvā aṅguṣṭʰenopakaniṣṭʰikābʰyāṃ tryambakena trirūrdʰvaṃ bʰasmanā sammr̥jya agnirāyuṣmān iti pañcabʰiḥ tasya dakṣiṇahastaṃ gr̥hītvā br̥hatsāma iti badʰvā strīṇāṃ vāmahastaṃ bʰasmanā gʰr̥tasūktena yo brahma brahmaṇaḥ ityaṣṭarcena rakṣāṃ kuryādityāha bʰagavān bodʰāyanaḥ \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto grahātitʰyavalikarmopahārān vyākʰyāsyāmaḥ


Sentence: v.1a    
aśraddadʰānamaśucimajapaṃ tyaktamaṅgal̥am
Sentence: v.1b    
grahā nayanti suvyaktaṃ puruṣaṃ yamasādanam \1\

Sentence: v.2a    
grahāṇāmugraceṣṭānāṃ nakṣatrapatʰacāriṇām
Sentence: v.2b    
upacārān pravakṣyāmi śāntyartʰaṃ tu yatʰāvidʰi \2\

Sentence: v.3a    
māsimāsyr̥tāvr̥tāvayane candragrahe sūryagrahe viṣuve śubʰāśubʰe janmanakṣatre
Sentence: v.3b    
tadgrahāṇāmātitʰyaṃ saṃvatsarādapi prayuñjānassarvān kāmānavāpnotīti \3\



Sentence: 4    
uktamekāgnividʰānam \4\
Sentence: 5    
eko viṣamastʰassyātsarva evārcanīyā bʰavanti \5\


Sentence: v.6a    
bʰāskarāṅgārakau raktau śvetau śukraniśākarau
Sentence: v.6b    
somaputro guruścaiva tāvubʰau pītakau smr̥tau \6\

Sentence: v.7a    
kr̥ṣṇaṃ śanaiścaraṃ vidyādrāhuṃ ketuṃ tatʰaiva ca
Sentence: v.7b    
grahavarṇāni puṣpāṇi prājñastatropakalpayet \7\

Sentence: v.8a    
balīṃścaivopahārāṃśca gandʰamālyaṃ tatʰaiva ca
Sentence: v.8b    
yatʰākrameṇopaharetsarveṣāmānupūrvaśaḥ iti \8\



Sentence: 9    
   arkasamidʰamādityāya kʰādiramaṅgārakāyaudumbaraṃ śukrāya pālāśaṃ somāyāpāmārgaṃ budʰāyāśvattʰaṃ br̥haspataye śamīmayaṃ śanaiścarāya rāhave dūrvāḥ ketave kuśā iti \9\
Sentence: 10    
sarveṣāmalābʰe pālāśīrvā \ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā havīṃṣi nirvapati \10\
Sentence: 11    
atʰopottʰāyāgreṇāgniṃ taṇḍulaiḥ stʰaṇḍilaṃ kr̥tvā grahadevatā āvāhayati \11\


Sentence: v.12a    
madʰye tu bʰāskaraṃ vidyāllohitaṃ dakṣiṇena tu
Sentence: v.12b    
pūrve tu bʰārgavaṃ vidyātpūrvadakṣiṇataśśaśī \12\

Sentence: v.13a    
pūrvottare budʰaṃ vidyāduttare tu guruṃ tatʰā
Sentence: v.13b    
paścime tu śaniṃ vidyādrāhuṃ dakṣiṇapaścime \13\

Sentence: v.14a    
paścimottarataḥ ketuḥ grahastʰānaṃ vidʰīyate
Sentence: v.14b    
dakṣiṇottarabʰāge tu sādʰipratyadʰidevatāḥ \14\

Sentence: v.15a    
vr̥ttamādityāya trikoṇamaṅgārakāya pañcakoṇaṃ śukrāya caturaśraṃ somāya bāṇaṃ
Sentence: v.15b    
budʰāya dīrgʰacaturaśraṃ br̥haspataye dʰanuśśanaiścarāya rāhave śūrpaṃ ketave dʰvajamiti \15\

Sentence: v.16a    
arkaśśukro budʰaḥ pūrvo gururuttaratomukʰaḥ
Sentence: v.16b    
paścime tu śaniścandraḥ śeṣā dakṣiṇatomukʰāḥ \16\

Sentence: v.17a    
yavā āḍʰakyastaṇḍulāśśyāmākā mudgameva ca
Sentence: v.17b    
caṇakāstilamāṣāśca kul̥uttʰāśca kramāt kṣipet \17\

Sentence: v.18a    
agnīśvarau bʰāskarasya bʰūkṣetreśau kujasya hi
Sentence: v.18b    
indrāṇīndrau sitasyātʰa hyāpo gaurī niśāpateḥ \18\

Sentence: v.19a    
viṣṇurviṣṇurbudʰasyendramarutvān brahma vai guroḥ
Sentence: v.19b    
śaneḥ prajāpatiyamau rāhossarpastu nirr̥tiḥ \19\

Sentence: v.20a    
ketoḥ brahmā ca citraśca svasvamantraissvanāmabʰiḥ
Sentence: v.20b    
lokapālān durgavigʰnakṣetravāstutriyambakān \20\

Sentence: v.21a    
abʰayaṃkaramr̥tyū ca hyagniṃ vaiśvānaraṃ kramāt
Sentence: v.21b    
āvāhayedbʰya hr̥tibʰiryajedvyaṣṭopacārakaiḥ \21\

Sentence: v.22a    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā ā satyena ityādityāya agnirmūrdʰā
Sentence: v.22b    
ityaṅgārakāya pravaśśukrāya iti śukrāya āpyāyasva iti somāya udbudʰyasva iti budʰāya br̥haspate ati yadaryo arhāt iti br̥haspataye śaṃ no devīrabʰiṣṭaye iti śanaiścarāya kayā naścitra ā bʰuvat iti rāhave ketuṃ kr̥ṇvan iti ketave \22\



Sentence: 23    
puronuvākyāmanūcya yājyayā juhoti sadevatvāya iti brāhmaṇam \23\
Sentence: 24    
yatraikā 'mnātā syāttāṃ dvirabʰyavartayet tatsaviturvareṇyam ityanudrutyāmnātayā juhoti \24\
Sentence: 25    
navānāṃ grahāṇāṃ pakvaṃ hr̥tvā gʰr̥tānvaktānāṃ samidʰāmaṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ juhuyātpratyr̥caṃ haviṣo juhuyāt pratyr̥camājyasya juhuyātpratyr̥cam \25\
Sentence: 26    
gul̥odanamādityāyi haviṣyamannamaṅgārakāya gʰr̥todanaṃ śukrāya gʰr̥tapāyasaṃ somāya kṣīrodanaṃ budʰāya dadʰyodanaṃ br̥haspataye tilapiṣṭamiśramāṣodanaṃ śanaiścarāya rāhoḥ māṃsodanaṃ ketoḥ citrodanamiti \26\
Sentence: 27    
sarveṣāmalābʰe haviṣyaṃ \27\
Sentence: 28    
yadā 'ṣṭāsahasraṃ tadā 'dʰipratyadʰidevatānāmaṣṭāviṃśatiṃ yadā 'ṣṭaśataṃ tadā 'ṣṭāvaṣṭau yadā viṃśatiṃ tadā tisrastisra āhutīrjuhuyādevameva lokapālādīnām \18\
Sentence: 19    
agniṃ dūtaṃ yeṣāmīśe ityādityāya \ syonā pr̥tʰivi kṣetrasya pate ityaṅgārakāya \ indrāṇīṃ indraṃ vo viśvataḥ iti śukrāya \ apsu me somo abravīt gaurī mimāya iti somāya \ viṣṇornukaṃ viṣṇo ragaṭam iti budʰāya \ indra marutvaḥ brahma jajñānam iti br̥haspataye \ prajāpate imaṃ yama prastaram iti śanaiścarāya \ āyaṅgauḥ yatte devī iti rāhave \ brahmā devānāṃ savitra citram iti ketave \29\
Sentence: 30    
tratāramindram agnirdāṃ draviṇam yamo dādʰara pr̥tʰivīm asunvantam sadʰamādo dyumninīḥ āno niyudbʰiḥ somo dʰenum sahasrāṇi sahasradʰā iti lokapālānām \30\
Sentence: 31    
jātavedase gaṇānāṃ tvā kṣetrasya patinā vayam vāstoṣpate tryambakaṃ yajāmahe yata indra bʰayāmahe svastidā viśaspatiḥ ye te sahasramayute pāśāḥ mūrdʰānaṃ divo aratiṃ pr̥tʰivyāḥ iti durgādīnām \31\
Sentence: 32    
evameva hutvājyamiśratilavrīhibʰirvyāhr̥tibʰirhutvā sarvasmātsakr̥tsakr̥davadāya dvirabʰigʰārya sviṣṭakr̥taṃ aryamaṇam iti puronuvākyāmanūcya somaṃ rājānam iti yājyayā juhoti \32\
Sentence: 33    
mekṣaṇamabʰyādʰāya jayaprabʰr̥ti siddʰam \33\
Sentence: 34    
mūrdʰānaṃ divo aratim iti pūrṇāṃ hutvā 'greṇāgniṃ grahānabʰyarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjana ityetenānuvākena mārjayitvā svasvanāmabʰistarpayitvā svena svena mantreṇa gandʰapuṣpadʰūpadīpairabʰyarcya valimupahr̥tya lājāpūpapr̥tʰukādyapahārāṃśca dattvā samaskr̥tya pravāhya jagʰanenāgnimupaviśyādbʰirmārjayati āpo hiṣṭʰā mayobʰavaḥ iti tisr̥bʰiḥ devasya tvā iti tisr̥bʰiḥ śaṃyuvākena ca \34\
Sentence: 35    
atʰa dakṣiṇāṃ dadāti kapilāṃ dʰenumādityāya raktamanaḍvāhamaṅgārakāya rajataṃ śukrāya śaṅkʰaṃ somāya kāñcanaṃ budʰāya vāso br̥haspataye kr̥ṣṇāṃ gāṃ śanaiścarāya rāhave cʰāgaṃ ketave kuñjāmiti \35\
Sentence: 36    
sarveṣamalābʰe hiraṇyaṃ \36\
Sentence: 37    
yena tuṣyedācāryaḥ \37\
Sentence: 38    
atʰāpyudāharanti


Sentence: v.38a    
yatʰā samuttʰitaṃ gʰoraṃ yantreṇa pratihanyate
Sentence: v.38b    
evaṃ samuttʰitaṃ gʰoraṃ śīgʰraṃ śāntiṃ nayetsadā \38\

Sentence: v.39a    
yatʰā śastrapraharaṇāt kavacaṃ bʰavati nivāraṇam
Sentence: v.39b    
evaṃ daivopagʰātānāṃ śāntirbʰavati vāraṇam \39\

Sentence: v.40a    
ahiṃsakasya dāntasya dʰarmārjitadʰanasya ca
Sentence: v.40b    
nityaṃ ca niyamastʰasya sadā sānugrahā grahāḥ \40\

Sentence: v.41a    
grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ
Sentence: v.41b    
pūjitāḥ pūjayantyete nirdahantyavamānitāḥ \41\

Sentence: v.42a    
īśvaraṃ bʰāskaraṃ vidyāt skandʰamaṅgārakaṃ tatʰā
Sentence: v.42b    
śukraṃ śacīpatiṃ vidyādumāṃ caiva niśākaram \42\

Sentence: v.43a    
budʰaṃ nārāyaṇaṃ vidyādbrahmāṇaṃ ca br̥haspatim
Sentence: v.43b    
yamaṃ śanaiśvaraṃ vidyādrāhuṃ kālaṃ tatʰaiva ca \43\

Sentence: v.44a    
ketumagnimayaṃ vidyāddeva devā yatʰā grahāḥ
Sentence: v.44b    
devatā graharūpeṇa darśayanti śubʰāśubʰam
Sentence: v.44c    
darśayanti śubʰāśubʰamityāha bʰagavān bodʰāyanaḥ \44\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ



Adhyaya: 17    
atʰa pratʰamapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰa navagrahapūjāvidʰiḥ


Sentence: v.1a    
trailokyadīpakaṃ devaṃ guṇarūpaṃ trayīmayam
Sentence: v.1b    
stʰāpayāmi mahābʰaktyā bʰāskaraṃ grahanāyakam \1\



Sentence: 2    
madʰye vartulākāramaṇḍale pratyaṅmukʰaṃ kaliṅgadeśajaṃ kāśyapagotrajaṃ viśvāmitrārṣaṃ viśākʰānakṣatrajaṃ triṣṭupcʰandasaṃ kapilāgnikaṃ padmāsanaṃ padmavarṇaṃ dvibʰujaṃ raktavastraṃ pr̥ktagandʰaṃ māṇikyaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ raktaccʰatradʰvajapatākinaṃ cʰandomayaharitasaptāśvaṃ saptarajjukamekacakraṃ raktaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭamadʰidevatā 'gniṃ pratyadʰidevatārudram \2\


Sentence: v.3a    
vande raviṃ dyumaṇimamburuhe niṣaṇṇaṃ
Sentence: v.3b    
dorbʰyāṃ dadʰānamaruṇāmburuhe grahendram
Sentence: v.3c    
māṇikyabʰūṣamaruṇāṃśukagandʰamālyaiḥ
Sentence: v.3d    
bʰrājantamarkamamitadyutimabjamitram \3\

Sentence: v.4a    
kapile sarvadevānāṃ pūjanīyā surohiṇī
Sentence: v.4b    
sarvadevamayī yasmādataśśāntiṃ prayaccʰa me \4\

Sentence: v.5a    
japākusumasaṃkāśaṃ kāyapeyaṃ mahādyutim
Sentence: v.5b    
tamoharaṃ kalmaṣagʰna bʰāskaraṃ praṇamāmyaham \5\

Sentence: v.6a    
dīvākaraṃ dīptasahasraraśmiṃ tejomayaṃ jagataḥ karmasākṣim
Sentence: v.6b    
mitraṃ bʰānuṃ sūryamādiṃ grahāṇāṃ raviṃ sadā śaraṇamahaṃ prapadye \6\

Sentence: v.7a    
raktasragambarālepaṃ gadāśaktyasiśūlinam
Sentence: v.7b    
caturbʰujaṃ meṣagamaṃ bʰāradvājaṃ dʰarāsutam \7\

Sentence: v.8a    
raktakāñcanasaṅkāśaṃ raktakiñjalkasannibʰam
Sentence: v.8b    
stʰāpayāmi mahāraudraṃ rudramūrtiṃ mahābalam \8\

Sentence: v.9a    
sūryasya dakṣiṇādigbʰāge trikoṇākāramaṇḍale dakṣiṇābʰimukʰamavantīdeśajaṃ
Sentence: v.9b    
bʰāradvājagotrajaṃ jāmadagnyārṣaṃ gāyatrīcʰandasaṃ dʰūmaketvagnikaṃ kʰaṅgaśaktiśūlagadādʰaraṃ caturbʰujaṃ raktāmbaradʰaraṃ raktavidrumaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ raktaccʰatradʰvajapatākina raktameṣavāhanamagnijaraktāṣṭāśvaṃ kāñcanaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭamadʰidevatābʰūmiṃ pratyadʰidevatākṣetrapālam \9\

Sentence: v.10a    
raktasraggandʰavāsā karavidʰr̥tagadāśaktikʰaḍgatriśūlaḥ
Sentence: v.10b    
bʰāradvājastriṇetro vasumatitanayo lohitāṅśśubʰāṅgaḥ
Sentence: v.10c    
meṣavyāgʰradʰvajo 'rkadyutisadr̥śamahākuṇḍalāśliṣṭakarṇaḥ
Sentence: v.10d    
pāyādbʰāsvatkirīṭāṅgr̥davalayalasadvidrumālaṅkato naḥ \10\

Sentence: v.11a    
dʰarmastvaṃ vr̥ṣarūpeṇa jagadānandakāraka
Sentence: v.11b    
aṣṭamūrteradʰiṣṭʰāna ataśśāntiṃ prayaccʰa me \11\

Sentence: v.12a    
dʰāraṇīgarbʰasambʰūtaṃ vidyutkāñcanasannibʰam
Sentence: v.12b    
kumāraṃ śaktihastaṃ ca lohitāṅgaṃ namāmyaham \12\

Sentence: v.13a    
maheśvarasyānanasvedabindorbʰūmau jātaṃ raktamālyāmbarāḍʰyam
Sentence: v.13b    
sudīdʰitiṃ lohitāṅgaṃ kumāramaṅgārakaṃ sadā śaraṇamahaṃ prapadye \13\

Sentence: v.14a    
śukraṃ śuklatanuṃ śvetavastrāḍʰyaṃ daityamantriṇam
Sentence: v.14b    
bʰārgavaṃ daṇḍavaradakamaṇḍalvakṣasūtriṇam \14\

Sentence: v.15a    
kundapuṣpasamānābʰaṃ muktāpʰalasamaprabʰam
Sentence: v.15b    
stʰāpayāmi mahāśāntaṃ bʰr̥guṃ daityaguruṃ prabʰum \15\



Sentence: 16    
sūryasya pūrvadigbʰāge pañcakoṇākāramaṇḍale prāṅmukʰaṃ bʰojakaṭakadeśajaṃ bʰārgavagotrajaṃ śaunakārṣaṃ tiṣyanakṣatrajaṃ triṣṭupcʰandasaṃ hāṭakāgnikaṃ śvetamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ śvetāmbaragandʰamālyavajraratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ śvetaccʰatradʰvajapatākinaṃ śvetāśvavāhanaṃ bʰūsambʰavaśvetadaśāśvaṃ śvetaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatendrāṇī pratyadʰi devatendram \16\


Sentence: v.17a    
vande virājitasitāṃśukagandʰamālyaṃ
Sentence: v.17b    
accʰāśvagaṃ tanuvirājitavajraratnam
Sentence: v.17c    
dorbʰissadaṇḍavarakuṇḍikamakṣasūtraṃ
Sentence: v.17d    
bibʰrāṇamāsuraguruṃ bʰr̥guputramīḍyam \17\

Sentence: v.18a    
viṣṇustvamaśvarūpeṇa yasmādamr̥tasambʰavaḥ
Sentence: v.18b    
viṣṇorarkasya vāhaḥ syādataśśāntiṃ prayaccʰa ve \18\

Sentence: v.19a    
himakundatuṣārābʰaṃ daityānāṃ paramaṃ gurum
Sentence: v.19b    
sarvaśastrapradātāraṃ bʰārgavaṃ praṇamāmyaham \19\

Sentence: v.20a    
varṣaplavaṃ cintitārtʰānukūlaṃ nayapradʰānaṃ vinayopapannam
Sentence: v.20b    
taṃ bʰārgavaṃ yogaviśuddʰasattvaṃ śukraṃ sadā śaraṇamahaṃ prapadye \20\

Sentence: v.21a    
śvetavastradʰaraṃ śvetadaśāśvaratʰavāhanam
Sentence: v.21b    
dvibʰujaṃ sābʰayagadamātreyaṃ sāmr̥taṃ vidʰum \21\

Sentence: v.22a    
śāntaṃ nakṣatranātʰaṃ ca rohiṇīvallabʰaṃ prabʰum
Sentence: v.22b    
kundapuṣpojjvalākāraṃ stʰāpayāmi niśākaram \22\

Sentence: v.23a    
sūryasyāgneyadigbʰāge caturasrākāramaṇḍale prasyaṅmukʰa yamunādeśajamātreyagotrajamātreyārṣaṃ kr̥ttikānakṣatrajaṃ gāyatrīcʰandasaṃ piṅgalāgnikaṃ abʰayagadādʰaraṃ dvibʰujaṃ śvetāmbaragandʰamālyamuktābʰaraṇabʰūṣitaṃ kirīṭinaṃ śvetaccʰatradʰvajapatāvinaṃ vārisaṃbʰūtadaśāśvaṃ tricakraṃ śvetaratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ graha maṇḍale
Sentence: v.23b    
praviṣṭamadʰidevatāpaṃ pratyadʰidevatāgaurīm \23\



Sentence: 24    
śvetāmbarasraganulepanamatrinetrajātaṃ daśāśvaratʰavāhanamoṣadʰīśam dorbʰyāṃ dʰr̥tābʰayagadaṃ bʰapatiṃ sudʰāṃśuṃ śrīmatsumauktikadʰaraṃ praṇamābʰi candram \24\


Sentence: v.25a    
puṇyastvaṃ śaṅkʰa puṇyānāṃ maṅgal̥ānāṃ ca maṅgal̥am
Sentence: v.25b    
viṣṇunā vidʰr̥to nityamataśśāntiṃ prayaccʰa me \25\

Sentence: v.26a    
dadʰiśaṅkʰatuṣārābʰaṃ kṣīrodārṇavasambʰavam
Sentence: v.26b    
namāmi śaśinaṃ bʰaktyā śambʰormakuṭabʰūṣaṇam \26\

Sentence: v.27a    
yaḥ kālahetoḥ kṣayavr̥ddʰimeti yaṃ devatāḥ pitaro pibanti
Sentence: v.27b    
taṃ vai vareṇyaṃ brahmendravandyaṃ somaṃ sadā śaraṇamahaṃ prapadye \27\

Sentence: v.28a    
pītasraggandʰavastrāḍʰyaṃ svarṇābʰaṃ ca caturbʰujam
Sentence: v.28b    
śakticarmāsigadinamātreyaṃ siṃhagaṃ budʰam \28\

Sentence: v.29a    
cāmpeyapuṣpasaṅkāśaṃ viśuddʰakanakaprabʰam
Sentence: v.29b    
stʰāpayāmi mahāsaumyaṃ budʰaṃ somātmajaṃ prabʰum \29\



Sentence: 30    
sūryasyeśānadigbʰāge bāṇākāramaṇḍale prāṅmukʰaṃ magadʰadeśajamātreyagotrajaṃ bʰāradvājārṣāṃ śraviṣṭʰānakṣatrajaṃ triṣṭupcʰandasaṃ jāṭʰarāgnikaṃ śaktikʰaṅgacarmagadādʰaraṃ caturbʰujaṃ pītāmbaragandʰamālyamarakataratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ pītaccʰatradʰvajapatākinaṃ pītasiṃhavāhanaṃ vāyvagnijapītāṣṭādavaṃ pītaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāviṣṇu pratyadʰidevatāviṣṇum vande budʰaṃ marakatojjvaladehakāntiṃ pītāmbarasraganulepanabʰūṣitāṅgam


Sentence: v.31a    
śaktiṃ ca dorbʰirasicarmagadā dadʰānaṃ
Sentence: v.31b    
siṃhadʰvajaṃ śaśisutaṃ budʰamatrivaṃśam \31\

Sentence: v.32a    
hiraṇyagarbʰagarbʰastʰaṃ hema bījaṃ vibʰāvasoḥ
Sentence: v.32b    
anantapuṇyapʰaladamataśśāntiṃ prayaccʰa me \32\

Sentence: v.33a    
priyaṅgugulikābʰāsaṃ rūpeṇāpratibʰaṃ budʰam
Sentence: v.33b    
saumyaṃ saumyaguṇopetaṃ namāsi śaśinassutam \33\

Sentence: v.34a    
viśuddʰabuddʰiṃ śrutikālabodʰaṃ sadvyāharaṃ somavaṃśapradīpam
Sentence: v.34b    
sudīdʰitiṃ cʰāndasaṃ viśvarūpaṃ budʰaṃ sadā śaraṇamahaṃ prapadye \34\

Sentence: v.35a    
āṅgīrasaṃ devaguruṃ pītasraggandʰavāsasam
Sentence: v.35b    
daṇḍinaṃ varadaṃ pītaṃ sākṣasūtrakamaṇḍalum \35\

Sentence: v.36a    
kundapuṣpasamānābʰaṃ taptakāñcanasannibʰam
Sentence: v.36b    
stʰāpayāmi mahābʰaktyā prasannavadanaṃ gurum \36\


Sentence: 37    
sūryasyottaradigbʰāge dīrgʰacaturaśramaṇḍale udaṅmukʰaṃ sindʰudeśajamāṅgirasagotrajaṃ vasiṣṭʰārṣamuttarāpʰalgunīnakṣatrajaṃ triṣṭupcʰandasaṃ śikʰyagnikaṃ pītamakṣasūtradaṇḍakamaṇḍaluvaradacaturbʰujaṃ pītāmbaragandʰamālyapuṣyarāgaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ pītaccʰatradʰvajapatākinaṃ viśvarūpākʰyapāṇḍurāṣṭāśvaṃ kāṃcanaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatendraṃ pratyadʰidevatā brahmāṇam \37\


Sentence: v.38a    
pītāmbaraṃ tanulasaddʰr̥tapuṣyarāgaṃ
Sentence: v.38b    
keyūrahāramaṇikuṇḍalamaṇḍitāṅgaṃ
Sentence: v.38c    
daṇḍaṃ varākṣaguṇakuṇḍiyutaṃ dadʰānaṃ
Sentence: v.38d    
āṅgīrasaṃ suraguruṃ hayagaṃ namāmi \38\

Sentence: v.39a    
pītavastrayugaṃ yasmādvāsudevasya vallabʰam
Sentence: v.39b    
pradānādasya me viṣṇuḥ prīto bʰavatu sarvadā \39\

Sentence: v.40a    
devatānāmr̥ṣīṇāṃ ca guruṃ kāñcanasannibʰam
Sentence: v.40b    
suvandyaṃ triṣu lokeṣu praṇamāmi br̥haspatim \40\


Sentence: 41    
buddʰyā samo yasya na kaścidanyo matiṃ devā upajīvanti yasya prajāpaterātmajaṃ dʰarmanityaṃ br̥haspatiṃ sadā śaraṇamahaṃ prapadye \41\


Sentence: v.42a    
indranīlanibʰaṃ mandaṃ kāśyapiṃ citrabʰūṣaṇam
Sentence: v.42b    
cāpabāṇadʰaraṃ carmaśūlinaṃ gr̥dʰravāhanam \42\

Sentence: v.43a    
indranīlasamānābʰaṃ nīlotpalasamaprabʰam
Sentence: v.43b    
stʰāpayāmi mahāraudraṃ sūryaputraṃ śanaiścaram \43\


Sentence: 44    
sūryasya paścimadigbʰāge dʰanurākāramaṇḍale udaṅmukʰaṃ kāśyapagotrajaṃ bʰr̥gvārṣeyaṃ revatīnakṣatrajaṃ saurāṣṭradeśajaṃ gāyatrīcʰandasaṃ mahātejognikaṃ nīlaṃ carmabāṇadʰanuśśūlacaturbʰujaṃ nīlāmbaragandʰamālyanīlaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ nīlaccʰatradʰvajapatākinaṃ nīlagr̥dʰravāhanamākāśajajambālāṣṭāśvaṃ nīlaṃ ratʰamāruhya divyaṃ meruṃ pradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāprajāpatiṃ pratyadʰidevatāyamam \44\


Sentence: v.45a    
dorbʰirdʰanurviśikʰacarmadʰaraṃ triśūlaṃ
Sentence: v.45b    
bʰāsvatkirīṭamakuṭojjavalitendranīlam
Sentence: v.45c    
nīlātapatrakusumāṃśukagandʰabʰūṣaṃ
Sentence: v.45d    
gr̥dʰrastʰitaṃ ravisutaṃ praṇato 'smi mandam \45\

Sentence: v.46a    
gavāmaṅgeṣu tiṣṭʰanti bʰuvanāni caturdaśa
Sentence: v.46b    
yasmāttasmāccʰivaṃ me syādataśśāntiṃ prayaccʰa me \46\

Sentence: v.47a    
nīlāñjanacayākāraṃ ravisūnu napuṃsakam
Sentence: v.47b    
cʰāyāgarbʰasamudbʰūtaṃ vande bʰaktyā śanaiścaram \47\


Sentence: 48    
śanaiścaraḥ prajāpatiṃ yo 'dʰi yasya śanairbʰogo gamanaṃ ceṣṭitaṃ ca sūryānbʰajaṃ krodʰanasuprasannaṃ śanaiścaraṃ sadā śaraṇamahaṃ prapadye \48\


Sentence: v.49a    
saihikeyaṃ karālāsyaṃ kauṇḍineyaṃ tamomayam
Sentence: v.49b    
kʰaḍgacarmadʰaraṃ bʰīmaṃ nīlasiṃhāsane stʰitam \49\

Sentence: v.50a    
nīlāñjanasamānābʰaṃ nīlamegʰasamadyutim
Sentence: v.50b    
stʰāpayāmi mahāvaktraṃ rāhuṃ candrārkavairiṇam \50\



Sentence: 51    
sūryasya nairr̥tyadigbʰāge śūrpākāramaṇḍale dakṣiṇābʰimukʰaṃ barbaradeśajaṃ paiṭʰīnasigotrajamaṅgirasāṣamaśvinīnakṣatrajaṃ gāyatrīcʰandasaṃ hutāśanāgnikaṃ kr̥ṣṇaṃ kʰaḍgacarmadʰaraṃ dvibʰujaṃ kr̥ṣṇāmbaragandʰamālyagomedaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ kr̥ṣṇaccʰatradʰvajapatākinaṃ karāl̥avadanamuragālaṅkāraṃ kr̥ṣṇasiṃhāsane stʰitamaṣṭāśvaṃ ratʰamāruhya divyaṃ merumapradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatāsarpaṃ pratyādidevatānirr̥tim \51\


Sentence: v.52a    
rāhuṃ karāgraparimaṇḍitacarmakʰaḍgaṃ
Sentence: v.52b    
bʰīmaṃ tamomayatanuṃ tamamindvinārim
Sentence: v.52c    
kauṇḍinyasūnumasitāṃśukagandʰabʰūṣaṃ
Sentence: v.52d    
gomedabʰūṣitatanuṃ harigaṃ namāmi \52\

Sentence: v.53a    
yasmāttvaṃ cʰāga yajñānāmaṅgatvena vyavastʰitaḥ
Sentence: v.53b    
yānaṃ vibʰāvasonityamataśśāntiṃ prayaccʰa me \53\

Sentence: v.54a    
ardʰakāyaṃ mahāvīryaṃ candrādityavimardanam
Sentence: v.54b    
siṃhakāgarbʰasaṃbʰūtaṃ taṃ rāhuṃ praṇamāmyaham \54\

Sentence: v.55a    
yo viṣṇunaivāmr̥taṃ pīyamānaṃ
Sentence: v.55b    
cʰitvā śiro grahabʰāve niyuktaḥ
Sentence: v.55c    
yo 'bʰyarkacandrau grasati parvakāle
Sentence: v.55d    
rāhuṃ sadā śaraṇamahaṃ prapadye \55\

Sentence: v.56a    
dʰūmrān dvibāhugadino vikr̥tāsyān śatātmakān
Sentence: v.56b    
gr̥dʰrāsanagatān ketūn varadān brahmaṇassutān \56\

Sentence: v.57a    
nīlamegʰasamānābʰaṃ citravarṇaṃ mahābalam
Sentence: v.57b    
stʰāpayāmi mahāraudraṃ ketuṃ sarvapʰalapradam \57\



Sentence: 58    
sūryasya vāyavyadigbʰāge dʰvajākāramaṇḍale dakṣiṇābʰimukʰamantarvedideśajaṃ jaiminīsūtrajaṃ raudrāgnikaṃ dʰūmraṃ varadagadādʰaraṃ dvibʰujaṃ citrāmbaragandʰamālyavaiḍūryaratnābʰaraṇabʰūṣitaṃ kirīṭinaṃ dʰūmraccʰatradʰvajapatākinaṃ citragr̥dʰravāhanaṃ dʰūmāruṇāṣṭāśvaṃ dʰūmraṃ ratʰamāruhya divyaṃ merumapradakṣiṇīkurvāṇaṃ grahamaṇḍale praviṣṭaṃ adʰidevatābrahmāṇaṃ pratyadʰidevatācitraguptam \58\


Sentence: v.59a    
gr̥dʰrastʰitān jalajayonisamānavaktrān
Sentence: v.59b    
dʰūmrān varābʰayakarān subʰujān kumārān
Sentence: v.59c    
vaidūyabʰūṣitatanūn varajaiminīyān
Sentence: v.59d    
ketūn bʰayānakamukʰān dvibʰujānnamāmi \59\

Sentence: v.60a    
mahāsattva mahākāya kṣīrodārṇavasambʰava
Sentence: v.60b    
sarvasaṅgrāmavijaya jayaṃ gaja kuruṣva me \60\

Sentence: v.61a    
karāladʰūmrasaṅkāśān tārakāgrahamastakān
Sentence: v.61b    
rudrān raudrātmakān gʰorān tān ketūn praṇamāmyaham \61\

Sentence: v.62a    
ye brahmaputrā brahmasamānavaktrāḥ
Sentence: v.62b    
brahmodbʰavāḥ brahmasamāḥ kumārāḥ
Sentence: v.62c    
brahmottamā varadā jaiminīyyāḥ
Sentence: v.62d    
ketūn sadā śaraṇamahaṃ prapadye \62\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne saptadaśo 'dʰyāyaḥ



Adhyaya: 18    
atʰa pratʰamapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto gr̥hakarmaṇāṃ gr̥havr̥ddʰimiccʰan māsi māsi r̥tāvr̥tau saṃvatsare saṃvatsare vāpūryamāṇapakṣe puṇye nakṣatre gr̥haśāntimārabʰeta \1\
Sentence: 2    
apāmārgapalāśasarṣapodumbara sadābʰadrāmr̥tatr̥ṇamindravallyā badʰvā gr̥haṃ saṃmārṣṭi no mahāntaṃ nastoke iti dvābʰyām \2\
Sentence: 3    
pañcagavyairdarbʰamuṣṭinā ca saṃprokṣati yata indra bʰayāmahe svastidā iti dvābʰyām \3\
Sentence: 4    
kr̥ṇuṣva pājaḥ ityetenānuvākena siddʰārtʰān samprakīrya vāstumadʰye 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \4\
Sentence: 5    
atʰājyāhutīrupajuhoti vāstoṣpate dʰruvā stʰūṇāṃ iti ṣaḍbʰiranuccʰandasam \5\
Sentence: 6    
sāvitryā sahasraṃ juhuyāt \6\
Sentence: 7    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \7\
Sentence: 8    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvaivaṃ prayuñjāno mahāntaṃ poṣaṃ puṣyati vahavaḥ putrā bʰavanti na ca bālāḥ pramīyante na prahavyādʰayo gr̥hṇanti na daṃṣṭriṇo dʰātayeyurna taskarasarparākṣasapiśācā bādʰante \8\
Sentence: 9    
yadi gāvaḥ pratapyeran gavāṃ madʰye āhutisahasraṃ juhuyāt gavāṃ śāntirityācakṣate \9\
Sentence: 10    
dvipadāṃ catuṣpadāṃ caitadeva vyākʰyātaṃ vāso dakṣiṇe ti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa pratʰamapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'śvaśāntiṃ vyākʰyāsyāmaḥ atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti tadaśvināvaśvayujopayātām iti puronuvākyāmanūcya yau devānāṃ bʰiṣajau iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti aśvibʰyāṃ svāhā 'śvayugbʰyāṃ svāhā śrotrāya svāhā śrutyai svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ aśvattʰaparṇeṣu hutaśeṣa nidadʰāti yo aśvattʰaśśamīgarbʰa āruroha tve sacā \ taṃ te harāmi brahmagā yajñiyaiḥ ketubʰissaha iti \4\
Sentence: 5    
stʰālīsaṅkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīyāśvattʰaśākʰayā prokṣan triḥ pradakṣiṇamaśvān paryete yo aśvasya medʰyasya lomanī veda ityetenānuvākene te ha smāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa pratʰamapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto gajaśāntiṃ vyākʰyāsyāmaḥ śuklapakṣe 'ṣṭamyāmekādaśyāṃ caturdaśyāṃ śroṇāyāṃ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā purastāttilataṇḍulānnirupya sāvitryā apa anīya sāvitryā pūrṇakumbʰau navena vāsasā veṣṭayitvā pʰalenāpi dʰāya paścāduktaṃ caruṃ nidʰāya pañcadūrvāstambe pratiṣṭʰāpayati \1\
Sentence: 2    
atʰa darbʰamālābʰirgajaśālāmalaṅkr̥tya hastī hutasya gandʰamājigʰrati \2\
Sentence: 3    
āśvattʰaṃ mekṣaṇamidʰmābarhiḥ karoti \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā gʰr̥tenātʰa pakvaṃ gajasūktena juhuyāt ā na indra kṣumantam iti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti namaste rudra manyave ityetaiḥ pañcabʰiraṣṭasahasraṃ juhuyāt \5\
Sentence: 6    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \6\
Sentence: 7    
agreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti bʰūtebʰyassvāhā iti \7\
Sentence: 8    
atʰa stʰālīpākaśeṣaṃ pañcadūrvāstambaṃ cāyuṣyasūktena prāśayitvā praṇītājalena prokṣati āṣo hiṣṭʰā iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā svastʰānaṃ nāgajātiṃ nayati hastī dīrgʰāyurbʰavatītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa pratʰamapraśne ekaviṃśo 'dʰyāyaḥ



Sentence: v.1a    
yamayajñaḥ svayaṃ proktaḥ pravakṣye vidʰimuttamam
Sentence: v.1b    
māsi māsi tu kartavyo hyantakāya balistatʰā \1\

Sentence: v.2a    
medʰākāmo 'rtʰakāmo putrakāmastu vai dvijaḥ
Sentence: v.2b    
yāmyo 'hani sanakṣatre sarvān kāmāt samaśnute \2\

Sentence: v.3a    
saṃvatsarasya kārtikyāṃ baliṃ kurvīta yatnataḥ
Sentence: v.3b    
akurvannahni kārtikyāṃ narake tu nimajjati \3\

Sentence: v.4a    
tasmātkurvīta kārtikyāṃ sarvakāmastu vai dvijaḥ
Sentence: v.4b    
tilaprastʰasya kartavyaṃ guḍamiśraṃ tatʰā haviḥ
Sentence: v.4c    
ekena na tu kartavyaḥ kartavyo bahubʰissaha \4\




Sentence: 5    
havirudvāsyābʰimr̥śya havirādāya grāmātprācīṃ vodīcīṃ diśamupaniṣkramyānirṇavadeśe nadītīre same vānyasmin śucau deśe dikṣu sr̥ktiṃ vediṃ karoti mr̥ṇmayīṃ sikatābʰirvā \5\
Sentence: 6    
tisra uttaravedyā diśāsr̥ktayo bʰavanti \6\
Sentence: 7    
dakṣiṇena karakūpaṃ kʰātvottareṇāgniṃ pratiṣṭʰāpya darbʰairuttaravediṃ ca praccʰādayati \ prāgagaistatʰaiva viṣṭaraṃ nidʰāya prastaraṃ nidʰāya prastare ca āyātu devassumanābʰirūtibʰiryamo ha veha prayatābʰiraktā \ āsīdatāṃ suprayate ha barhiṣyūrjāya jātyai mama śatruhatyai iti yamamāvāhya yame iva yatamāne yadaitaṃ pravā bʰaran iti ca imaṃ yama prastaramā hi sīda iti tisr̥bʰiḥ prastaramabʰimantrya pavitrapāṇirargʰyapādyācamanīyasnānīyaṃ ca pradāya vāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā sarvasurabʰigandʰamālyaṃ ca pradāya yatʰopalabdʰaṃ dadāti \7\
Sentence: 8    
kr̥ṣṇāḥ pratisarāḥ kr̥ṣṇasūtraṃ \8\
Sentence: 9    
madʰyamena palāśaparṇenājyenāgnimanvārabdʰe juhuyāt yamāya svāhā \ antakāya svāhā \ dʰarmāya svāhā \ anantāya svāhā \ vaivastatāya svāhā \ mr̥tyave svāhā \ viṣṇave svāhā iti \9\
Sentence: 10    
vyāhr̥tībʰirhutvā prāgagrāṇyarkaparṇānyaudumbaraparṇāni nidʰāya teṣu madʰyamasyāmuttaravedyāṃ havirnivedayate yamāya somaṃ sunuta iti tisr̥bʰiḥ \10\
Sentence: 11    
dakṣiṇasyāmuttaravedyāṃ śvabʰyāṃ havirnivedayate yau te śvānau yama rakṣitārau caturakṣau patʰirakṣī nr̥cakṣasā \ tābʰyāmenaṃ paridehi rājan svasti cāsmā anamīvaṃ ca dʰehyom iti \11\
Sentence: 12    
uttarasyāmuttaravedyāṃ yamadūtābʰyāṃ havirnivedayate uruṇasāvasutr̥pā bulumbalau yamasya dūtau carato janāṃ anu \ tāvasmabʰyaṃ dr̥śaye sūryāya punardattāmasumadyeha bʰadramom iti \12\
Sentence: 13    
yo 'sya kauṣṭʰya iti tisr̥bʰiryamagādʰābʰiḥ pradakṣiṇaṃ parīgāyate \13\
Sentence: 14    
dakṣiṇena karakūpaṃ gatvā prācīnāvītaṃ kr̥tvā savya jānvācya iṣamiṣaṃ svadʰā pitr̥bʰyaḥ iti trīnudakāñjalīn ninayati \14\
Sentence: 15    
āyamya prāṇān saptabʰirvyāhr̥tībʰissapta padāni prāñco gaccʰanti trayo 'bʰi svargaṃ lokāḥ iti sapta lokāḥ avarūḍʰā bʰavantīti vijñāyate \15\
Sentence: 16    
dadʰikrāvṇṇo akāriṣam iti punaḥ prāṇānāpyāyyātʰainaṃ pratyetya namonamaskarakūpebʰyo namonamaskarakūpebʰyaḥ iti karakūpamupastʰāya yasmai kāmāya yamabʰivādayante yamo dādʰāra iti tisr̥tiḥ sarvā yama āhitā iti nāke suparṇam iti pravāhayante \16\
Sentence: 17    
haviruttarataḥ pañcabʰirvyāhr̥tibʰissvayamavabʰr̥tʰaṃ gaccʰati uruṃ hi rājā ityetenānuvākena \17\
Sentence: 18    
pravaktā 'vabʰr̥tʰe kalekaluṣamuktā arogaśarīrā bʰavanti iti vijñāyate \18\
Sentence: 19    
yamena dattaṃ trita enam iti catasr̥bʰirādityamupatiṣṭʰate \19\
Sentence: 20    
udvayaṃ tamasaspari iti pratisaramābadʰnanti \20\
Sentence: 21    
sarvasurabʰigandʰamālyaṃ ca gr̥hītvā haviṣā sarvaprāyaścittaṃ ca hutvā 'psu nimajjantastatra haviśśeṣān bʰakṣayante bʰakṣo 'syamr̥tabʰakṣaḥ \ tasya te mr̥tyupītasya mr̥tavataḥ svagākr̥tasya madʰumata upahūtasyopahūto bʰakṣayāmi iti \21\
Sentence: 22    
śeṣaṃ ninayati putrāya priyāya priyavādine putrabʰāryāyai putrasya bʰavati \22\
Sentence: 23    
yamo yaṣṭāramitaḥ prayātamaṅke samādʰāya piteva putram \ suhr̥cca gaccʰeta na cāsya bʰinnaṃ pantʰānamasyaiva sahaiva gaccʰet \23\
Sentence: 24    
iti ha smāha bodʰāyanaḥ \24\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne ekaviṃśo 'dʰyāyaḥ


Adhyaya: 22    
atʰa pratʰamapraśne dvāviṃśo 'dʰyāyaḥ



Sentence: v.1a    
sarvapāpaharaṃ caiva sarvavyādʰivināśanam
Sentence: v.1b    
tr̥ṇagarbʰaṃ pravakṣyāmi viddʰi dʰarmyaṃ sanātanam \1\

Sentence: v.2a    
saṅkrameṣu ca sarveṣu grahaṇe candrasūryayoḥ
Sentence: v.2b    
parvaṇorubʰayoścaiva janmani śravaṇe tatʰā \2\

Sentence: v.3a    
sarogābʰibʰave caiva vyatīpāte tatʰaiva ca
Sentence: v.3b    
gomayenopalipte tu śucau deśe samārabʰet \3\

Sentence: v.4a    
caturṇāmapi varṇānāṃ saṃskāraśca tatʰā bʰavet
Sentence: v.4b    
gr̥hītvā brāhmaṇān śuddʰān caturo vedapāragān \4\

Sentence: v.5a    
ācāryaṃ ca dvijaśreṣṭʰaṃ sarvaśāstraviśāradam
Sentence: v.5b    
prāgādiṣu pratiṣṭʰāpya tān viprān dikṣu madʰyataḥ \5\

Sentence: v.6a    
vrīhibʰisstʰaṇḍile śuddʰaiścaturaśraṃ tu kānyet
Sentence: v.6b    
tanmadʰye lekʰayetpadmaṃ svarṇapadmaṃ tataḥ kṣipet \6\

Sentence: v.7a    
tasyopari samāsīnaṃ vastre vastreṇa saṃvr̥tam
Sentence: v.7b    
āśiṣo vācayitvā tu guruvipraissamanvitaḥ \7\

Sentence: v.8a    
praccʰādya tu tr̥ṇaiśśurddʰaidūrvābʰiśca viśeṣataḥ
Sentence: v.8b    
viṣṇornāmasahasraṃ śaivaṃ vāpi tatʰā japet \8\

Sentence: v.9a    
gāyatrīmatʰa śaivaṃ vaiṣṇavaṃ japedguruḥ
Sentence: v.9b    
japeyuḥ parito viprāstatʰā mantrāṃśca vaiṣṇavān \9\

Sentence: v.10a    
tatastr̥ṇaṃ samuttʰāpya madʰuparkaṃ krameṇa tu
Sentence: v.10b    
prokṣayetpāvamānībʰirgʰr̥tapātraṃ nirīkṣayet \10\

Sentence: v.11a    
gurośca dakṣiṇāṃ dadyāt brāhmaṇebʰyaśca śaktitaḥ
Sentence: v.11b    
vastre ca gurave dadyāddʰiraṇyaṃ ca viśeṣataḥ \11\

Sentence: v.12a    
gʰr̥tapātraṃ ca tasyaiva namaskuryācca taṃ gurum
Sentence: v.12b    
datvaiva vidʰinā tebʰyo dakṣiṇāṃ ca viśeṣataḥ \12\

Sentence: v.13a    
viṣṇulokamavāpnoti śivalokamatʰāpi
Sentence: v.13b    
sarvarogavinirmuktaḥ sarvān kāmānavāpnuyāt \13\

Sentence: v.14a    
gosūktena tr̥ṇaṃ dadyāt gavāmeva viśeṣataḥ
Sentence: v.14b    
yaśśr̥ṇoti paṭʰedvāpi sa yāti paramāṃ gatim \14\

Sentence: v.15a    
yo devasya priyo vidvān devasya padamāpnuyāt
Sentence: v.15b    
devasya padamāpnuyādityāha bʰagavānbodʰāyanaḥ \15\




iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne dvāviṃśo 'dʰyāyaḥ



Adhyaya: 23    
atʰa pratʰamapraśne trayoviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rājābʰiṣekaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
pūrvapakṣasva pañcamyāṃ trayodaśyāṃ tiṣye śroṇāyāṃ yāni cānyāni śubʰāni nakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇān bʰojayet \2\
Sentence: 3    
āśiṣo vācayitvā yonigotraśrutavr̥ttasampannaṃ brāhmaṇaṃ purohitaṃ vr̥ṇīta ākūtyai tvā kāmāya tvā iti \3\
Sentence: 4    
purohito japati ākūtimasyāvase \ kāmamasya samr̥ddʰyai \ indrasya yuñjate dʰiyaḥ iti \4\
Sentence: 5    
svayaṃ japati ākūtiṃ devīṃ manasaḥ purodadʰe yajñasya mātāṃ suhavā me astu \ yadiccʰāmi manasā sakāmo videyamenaddʰr̥daye niviṣṭam iti \5\
Sentence: 6    
atʰāstamita āditye padmākr̥tiṃ maṇḍala kr̥tvopakalpayate vrīhibʰiryavaistilamāṣaiḥ pañcagavyaissāmudrāścāpo nadyāścaudumbaraṃ bʰadrāsanaṃ vyāgʰracarma hemakalaśairgośr̥ṅgaiśca sambʰr̥tya saha sādayati yatsaha sarvāṇi mānuṣāṇi ityetasmāt brāhmaṇāt \6\
Sentence: 7    
uttarapūrve deśe 'gārasya pākayajñavidʰānena vrīhibʰiryavaistilamāṣairvyāṃhr̥tibʰirmahāvyāhr̥tibʰissāvitryā ca triyambakenāṣṭasahasraṃ juhoti \7\
Sentence: 8    
atʰa dakṣiṇārdʰe śrīsuktavidʰānena śrīdevīmārādʰya makuṭaṃ prakṣāl̥ayati \8\
Sentence: 9    
gāyatryā gr̥hya gosūtraṃ gandʰadvāreti gomayam \ āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi \ śukramasītyājyaṃ devasya tveti kuśodakam \ iti \9\
Sentence: 10    
makuṭaṃ prakṣāl̥ya pratisaraṃ badʰnāti pratatte adya śipiviṣṭa iti \10\
Sentence: 11    
rājānaṃ rājavāhanaṃ cāgre 'bʰiṣiñcet \11\
Sentence: 12    
atʰaitāṃ rātrimupaviśet saṃviśedvā \12\
Sentence: 13    
atʰodita āditye bʰadrāsanaṃ nidʰāya tatmin vyāgʰracarmāstīryaṃ tasmin prāṅmukʰa upaviśya hemakalaśānādāya āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰirgr̥hṇāti \13\
Sentence: 14    
ava te heḍaḥ uduttamam iti dvābʰyām āpo bʰadrāḥ āditpaśyāmi iti cābʰiṣicya abliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiranyaiśca pavitramantrairatʰa śr̥ṅgodakaiścābʰiṣiñcati \14\
Sentence: 15    
apāṃ yo dravaṇe rasastamahamasmā āmuṣyāyaṇāya tejase śriyai yaśase brahmavarcasāyānnādyāyābʰiṣiñcāmi iti sammr̥ṣṭe samutkrośantīti samānamāmukʰasya vimārjanāt \15\
Sentence: 16    
etasmin kāle rājavāhanaṃ cābʰiṣiñcet \16\
Sentence: 17    
snāpayitvā brāhmaṇebʰyo niṣkasahasraṃ dāsīśataṃ dadāti \17\
Sentence: 18    
svastyayanaṃ vācayityā makuṭaṃ paṭṭaṃ karoti agne yaśasvin yaśasemamarpaya iti \18\
Sentence: 19    
atʰa dundubʰiśabdaṃ karoti dundubʰīn samāgʰnanti iti brāhmaṇam \19\
Sentence: 20    
pradakṣiṇīkr̥tya svarāṣṭramanupālayatītyāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanagr̥hyaśeṣe pratʰamapraśne trayoviṃśo 'dʰyāyaḥ


Adhyaya: 24    
pratʰamapraśne caturviṃśo 'dʰyāyaḥ

atʰātaśśatābʰiṣekaṃ vyākʰyāsyāmaḥ \1\

Sentence: 2    
śatasaṃvatsaraṃ jīvatassahasracandradarśino vodagayana āpūryamāṇapakṣe puṇye nakṣatre 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgniṃ vrīhibʰiryavairvā miśritaṃ suvarṇaṃ saṃvratānuguṇaṃ caturaśraṃ stʰaṇḍilaṃ karoti \2\
Sentence: 3    
tatra suvarṇarajatatāmramr̥ṇmayairvā kalaśaistantunā parivr̥taiḥ prakṣāl̥ya madʰye pradʰānakalaśaṃ nidʰāya gandʰapuṣpadʰūpadīpaiḥ pʰalai ratnairavakīryaindrādikrameṇa dakṣiṇāparottarān kalaśān stʰāpayitvā tiraḥ pavitraṃ nidʰāya śuddʰodakena pūrayitvā madʰye pradʰānakalaśe navaratnairavakīryāhatena vāsasā praticcʰādya gandʰapuṣpadʰūpadīpairalaṅkr̥tya madʰye pradʰānakalaśe brahmāṇamāvāhayatyaindrādikrameṇa prajāpatiṃ parameṣṭʰinaṃ caturmukʰaṃ hiraṇyagarbʰamāvāhayāmi ityāvāhya paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā daivatamarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰainān gandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ annena amuṣmai svāhā 'muṣmai svāhā iti \3\
Sentence: 4    
atʰa pakvājjuhoti āyuṣṭe viśvato dadʰat iti puronuvākyāmanūcya āyurdā agne iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti brahmasūktena brahma jajñānam iti ṣaḍbʰiḥ agnirāyuṣmān iti pañcabʰiḥ paryāyaissviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ inadadʰāti āyuṣṭe āyurdāṃ agne iti dvābʰyām \6\
Sentence: 7    
atʰainamadbʰirabʰiṣekaṃ karoti yāsu gandʰā rasā varṇāḥ iti catasr̥bʰiḥ pratyr̥caṃ pradʰānakalaśenābʰiṣiñcati aindrādikrameṇa yāḥ prācīḥ iti catasr̥bʰiranuccʰandasamabʰiṣekaṃ karoti \ ūrdʰvāḥ iti pradʰānakalaśaśeṣeṇābʰiṣiñcati \7\
Sentence: 8    
ahatāni vāsāṃsi paridʰāyāpa ācamyālaṅkr̥tya tata ādityamudīkṣayati udvayaṃ tamasaspari udu tya citraṃ taccakṣurdevahitam ya udagāt iti \8\
Sentence: 9    
atʰaitenaiva yatʰetametyairakāṃ sādʰivāsāmāstīrya tasyāṃ prāṅmukʰa upaviśya suvarṇarajatatāmrakāṃsye pātre havirājyaṃ hiraṇyaṃ nidʰāya nimīlyonmīlyāvekṣya brāhmaṇāya prayaccʰati \9\
Sentence: 10    
atʰa ratʰamāruhya grāmaṃ pradakṣiṇīkr̥tya dundubʰiśabdena svastisūktena gr̥haṃ praviśya gurave varaṃ datvā brāhmaṇān sampūjyāśiṣo vācayitvā daśa pūrvān daśāparānātmānaṃ ca ekaviṃśatiṃ paṅktiṃ ca punāti putrapautraiśca ṣaṣṭirvarṣasahasrāṇi svargalokamatīya brahmaṇassāyujyaṃ salokatāmāpnotītyāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣe pratʰamapraśne caturviṃśo 'dʰyāyaḥ


Prasna: 2 
Adhyaya: 1    


Sentence: 1    
atʰātaśśatābʰiṣekam \ atʰāto rājābʰiṣekam \ sarvapāpaharaṃ caiva \ yamayajñassvayaṃ proktaḥ \ atʰāto gajaśāntim \ atʰāto 'śvaśāntim \ atʰāto gr̥hakarmaṇām \ atʰa navagrahapūjāvidʰiḥ \ atʰāto grahātitʰyabaliḥ \ atʰātaḥ pratisarabandʰam \ atʰa vai bʰavati \ atʰa saṃvatsaresaṃvatsare \ saptame 'ṣṭame māsi \ atʰa prahute prasiddʰam \ atʰātaḥ puṇyāham \ atʰātaḥ puṇyāhadevatāḥ \ atʰa śucau same deśe \ sarvatra darvīhomānām \ atʰātaḥ paristaraṇavidʰim \ atʰātassikatādoṣam \ atʰātasstʰaṇḍilavidʰim \ atʰāto 'pūrvam \ upanayanādiragniḥ \ atʰātassaptapākayajñānām \24\
Sentence: 25    
atʰātassaptapākayajñānām \ upanayanādiragniḥ \ atʰāto 'pūrvam \ atʰātasstʰaṇḍilavidʰim \ atʰātassikatādoṣam \ atʰātaḥ paristaraṇavidʰim \ sarvatra darvīhomānām \ atʰa śucau same deśe \ atʰātaḥ puṇyāhadevatāḥ \ atʰātaḥ puṇyāham \ atʰa prahute prasiddʰam \ saptame 'ṣṭame māsi \ atʰa saṃvatsaresaṃvatsare \ atʰa vai bʰavati \ atʰātaḥ pratisarabandʰam \ atʰāto grahātitʰyabaliḥ \ atʰa navagrahapūjāvidʰiḥ \ atʰāto gr̥hakarmaṇām \ atʰāto 'śvaśāntim \ atʰāto gajaśāntim \ yamayajñassvayaṃ proktaḥ \ sarvapāpaharaṃ caiva \ atʰāto rājābʰiṣekam \ atʰātaśśatābʰiṣekam \24\
Sentence: 25    
iti bodʰāyanagr̥hyaśeṣe pratʰamaḥ praśnaḥ samāptaḥ atʰa dvitīyapraśnaprārambʰaḥ atʰātaḥ pañcamīśrāddʰaṃ vyākʰyāsyāmaḥ śaiśire māsyārabʰya śuklapakṣasya pañcamyāṃ kr̥ṣṇapakṣasya saptamyāṃ ca putrakāmī saṃvatsaraṃ dīkṣāṃ kr̥tvā tasmātpūrvedyussāyamaupāsanahome hute prācīnāvītī saṅkalpayet pratʰamasaṃvatsaraṃ kartā 'smi iti \1\
Sentence: 2    
manasā saṅkalpe kr̥te sāyamanaśanaḥ tryavarān brāhmaṇān nimantrayate \2\
Sentence: 3    
pādaprakṣāl̥anaṃ kr̥tvā gandʰādibʰiralaṅkr̥tya putrāniccʰe vaḥ pañcamaṃ śrāddʰaṃ bʰavitā tatra bʰavadbʰiḥ prasādaḥ karaṇīyaḥ iti \3\
Sentence: 4    
aparedyurāmantrya pādaprakṣāl̥anaṃ kr̥tvā adya śrāddʰaṃ bʰavati iti \4\
Sentence: 5    
madʰyāhne tr̥tīyamāmantraṇam \5\
Sentence: 6    
avaṭakʰananādi māsiśrāddʰavat \6\
Sentence: 7    
pitr̥̄ṇāṃ śrāddʰaṃ mātāmahānāṃ ca śrāddʰaṃ kuryāditi \7\
Sentence: 8    
atʰā 'gnimukʰātkr̥tvā māsiśrāddʰavaddʰomaṃ kr̥tvā pr̥tʰakpr̥tʰaggʰomaṃ ca kuryāt \8\
Sentence: 9    
vastrābʰaraṇakuṇḍalādyairalaṅkr̥tya riddʰaṃ bʰavatu iti vācayitvā tān bʰojayet \9\
Sentence: 10    
bʰojanavel̥āyāṃ divākīrtyapaṭʰanaṃ puṇyakatʰanaṃ smr̥tipaṭʰanaṃ ca \10\
Sentence: 11    
kʰācāntān praṇamya bʰuktadakṣiṇāṃ yatʰāśakti datvā punassiddʰaṃ vācayitvā tān visr̥jya dvārāntamanuvrajya piṇḍadānāni māsiśrāddʰavatkr̥tvā tataśśeṣaṃ dampatī aśnīyātām \11\
Sentence: 12    
madʰyamapiṇḍāṃ patnīṃ prāśayati \12\
Sentence: 13    
ṣūrvedyū rātrāvaparedyū rātrau ca bʰojanaṃ maitʰunādi na kuryādye śrāddʰabʰojinaśca \13\
Sentence: 14    
evaṃ kurvan putrassagaṇopeto bʰavati putro na śīryate tasmātpañcamīśrāddʰaṃ kuryāt \14\
Sentence: 15    
puttra iti nirvacanam puditi narakastasmāttrāyate iti puttro 'puttrasya gatināʰʰssītyāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa dvitīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa garbʰādʰānaṃ vyākʰyāsyāmaḥ pūrvapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvātʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti pravedʰase kavaye medʰyāya vaco vandāru vr̥ṣabʰāya vr̥ṣṇe \ yato 'bʰayamabʰayaṃ tanno astvava devān yaje heḍyān svāhā iti \1\
Sentence: 2    
sviṣṭakr̥tamavadāya tamantaḥparidʰi sādayitvātʰājyāhutīrupajuhoti jyeṣṭʰāya svāhā śreṣṭʰāya svāhā kaniṣṭʰāya svāhā kaniṣṭʰityai svāhā pratiṣṭʰāya svāhā pratiṣṭʰityai svāhā dampatyai svāhā ayane svāhā ayanapataye svāhā prajāpataye svāhā brahmaṇe svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
haviṣyamannamabʰimantrayate tatsaviturvr̥ṇīmahe vayaṃ devasya bʰojanam śreṣṭʰaṃ sarvadʰātamaṃ turaṃ bʰagasya dʰīmahi iti \4\
Sentence: 5    
apareṇāgnimubʰau jāyāpatī prāśnīyātām tassaviturvareṇyam iti \5\
Sentence: 6    
prāśyātʰa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \6\
Sentence: 7    
yaṃ kāmaṃ kāmayate taṃ manasā dʰyāyediti garbʰādʰānaṃ vyākʰyātam \7\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa maṅgalāni āvr̥taḥ strībʰyaḥ pratīyeranninvakābʰiḥ prasr̥tā varaiḥ pratinanditā yāṃ kāmayeta duhitaraṃ priyā syāditi \ tāṃ niṣṭyāyāṃ dadyāt \ priyaiva bʰavati \ neva tu punarāgaccʰati iti brāhmaṇāvekṣo vidʰiḥ \1\
Sentence: 2    
invakāśabdo mr̥gaśīrṣe niṣṭyāśabdaḥ svātāviti \2\
Sentence: 3    
suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet \3\
Sentence: 4    
dattāṃ guptāṃ dyotāmr̥ṣabʰāṃ vinatāṃ śarabʰāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet \4\
Sentence: 5    
nakṣatranāmāḥ nadīnāmāḥ vr̥kṣanāmāḥ parvatanāmāḥ preṣyanāmāḥ pakṣināmāḥ piśācanāmāśca garhitāḥ sarvāśca repʰalakāropāntā varaṇe parivarjayet \5\
Sentence: 6    
śaktiviṣaye dravyāṇi praticcʰannānyupanidʰāya brūyurupaspr̥śeti nānābījāni saṃsr̥ṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakr̥ccʰmaśānaloṣṭamiti pūrveṣāmupasvarśane yatʰāliṅgamr̥ddʰiruttamaṃ paricakṣate \6\
Sentence: 7    
bandʰuśīlalakṣaṇasampannāmarogāmupayaccʰeta \7\
Sentence: 8    
bandʰuśīlalakṣaṇasampannaḥ ścutavānaroga iti varasampat \8\
Sentence: 9    
yasyāṃ manaścakṣuṣoḥ nibandʰastasyāmr̥ddʰirnetaradādriyetetyeke \9\
Sentence: 10    
atʰa yadyasasambʰavepsu syāttāṃ pareṣāṃ stʰūlāḍʰārikājīvacūrṇāni kārayitvā suptāyāṃ sambādʰa upavapet avajyāmiva dʰanvano hr̥do manyuṃ tanomi te \ indrāpāsya paligamanyebʰyaḥ puruṣebʰyo 'nyatra mat iti \10\
Sentence: 11    
siddʰyartʰe babʰrumūtreṇa prakṣāl̥ayati \11\
Sentence: 12    
atʰa vijananakāle kṣipraṃsuvanaṃ śirasta udakumbʰaṃ nidʰāya ṣattastūryantīmatʰāsyā udaramabʰimr̥śati yatʰaiva vāyuḥ pavate yatʰā samudra ejati \ evaṃ te garbʰa ejatu saha jarāyuṇā 'pasarpatu iti \12\
Sentence: 13    
atʰa yadi jarāyurna pateddarbʰaireva jaṭʰaraṃ saṃmāṣṭi tila de 'vapadyasva na māṃsamasi no dalam \ stʰavitryavapadyasya svapsye iti \13\
Sentence: 14    
prasiddʰaṃ jātakarma \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa dvitīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰa prajārtʰihomaḥ \1\
Sentence: 2    
pūrvapakṣe puṇye nakṣatre 'māvāsyāyāṃ viṣuve 'yane nadītīre 'śvattʰaccʰāyāyāṃ gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā prācyāṃ diśi brahmāṇaṃ pratiṣṭʰāpya pārśvayordʰātāraṃ vidʰātāraṃ dakṣiṇato dʰātāramuttarato vidʰātāram \2\
Sentence: 3    
tatastānarcayetpūrvaṃ brahmāṇa prajāpatiṃ parameṣṭʰinaṃ hiraṇyagarbʰamāvāhayāmi ityāvāhya sāvitryā pādyaṃ dadāti sāvitryā nivedayedataireva nāmadʰeyaiśśuklānnaṃ brahmaṇe mudgānnaṃ dʰātuḥ pītānna vidʰātuḥ \3\
Sentence: 4    
tatassāvitryā apa ācamya praṇavenāṣṭaśataṃ hutvā brahmāṇamupatiṣṭʰate namo vāce namo vācaspataye namo brahmaṇe br̥hate karomi ityevaṃ namo dʰātrai namo vidʰātre iti \4\
Sentence: 5    
agnimupatiṣṭeta namo 'gnaye saptārciḥ sapta jihvāḥ saptadʰā 'gniḥ pratiṣṭʰitaḥ \ saptaiva viśvā bʰūtāni ko hyagniḥ pratitiṣṭʰati \ tattvamasi viśvamasi yonirasi iti \5\
Sentence: 6    
atʰa striyamāhūya sāvitryā palāśaparṇairaṣṭottarasahasraiḥ snāpayitvā puruṣasūktena juhuyāttatsampātena mūrdʰni juhuyāt praṇavena namaskuryāt \6\
Sentence: 7    
adʰvaryuṃ vastrakuṇḍalābʰyāmalaṅkaroti \7\
Sentence: 8    
tatassā garbʰiṇī bʰavatītyāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa dvitīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa māgʰamāse śuklapakṣasya saptamyāṃ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgnimādityamālikʰya saṃparistīrya ṣoḍaśabʰirarkaparṇairabʰyantarāgraiḥ pradakṣiṇaṃ maṇḍalamāstīrya gandʰodakenābʰyukṣya puṣpairavakīrya dʰūpenādʰivāsya tasmin praṇītāmadbʰiḥ pūrṇāṃ kr̥tvotpūyādityamāvāhayet \1\
Sentence: 2    
ādityaṃ nāvamarokṣye pūrṇāmuparivāsinīm \ accʰidrāṃ pārayiṣṇuṃ śatāritrāṃ svastaya oṃ nama ādityāya iti \2\
Sentence: 3    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti āyātu devassavitopayātu hiraṇyayena suvr̥tā ratʰena \ vahan haṃsta subʰagaṃ vidmanāpasaṃ prayaccʰantaṃ papuriṃ puṇyamaccʰa ityekāmāhutiṃ hutvottarārdʰāt sviṣṭakr̥tamavadāyāntaḥparidʰi sādāyitvā bahuprakārarairannairādityaṃ tarpayati oṃ namo bʰagavata ādityāya namaḥ \ klaṃ nadīvr̥ttistaṭīruvo nāvamarṇālisuriṇororumivirikitākunānārusandʰyatume mantravadāni svāhā iti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti stʰavire svāhā tejase svāhā yamindramāhuke svāhā idvayam udutyaṃ citraṃ taccakṣuḥ ya udagāt hamaśśuciṣat vayassumarṇāḥ aviśvadevaṃ sūryo devīm iti catvari sūktāni \ dvādaśa saṃpadyante dvādaśa māsāssaṃvatsarassaṃvatsareṇa sarvān kāmānavāpneti \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
tarpayitvā manasā tān dʰyātvā pravāhayati udastāṃpsītsavitā mitro aryamā sarvānamitrānavadʰīdyugena \ br̥hantaṃ māmakagdvīravantaṃ ratʰantare śrayasva svāhā pr̥tʰivyāṃ vāmadevye śrayasva svāhā 'ntarikṣe br̥hati śrayasva svāhā divi br̥hatā tvopastabʰnomi iti \6\
Sentence: 7    
atʰainā ādāya sāharkaparṇairuttiṣṭʰati udāyuṣā iti \7\
Sentence: 8    
yatrāpastadgatvā 'po ninayati samudraṃ vaḥ prahiṇomi svā yonimapi yaccʰata \ accʰidraḥ prajāyā bʰūyāsaṃ parāsecimatpayaḥ iti \8\
Sentence: 9    
sapavitreṇa pāṇinā 'dbʰirmārjayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā yāḥ sugandʰā rasā varṇāḥ ityetābʰiriti \9\
Sentence: 10    
eta dvanyaṃ puṇyaṃ putryaṃ pautryamāyuṣyaṃ svargyaṃ sūryācandramasossāyujyaṃ salokatāmāpnotīti dīpayedamuneti \10\


iti bodʰāyanīyagr̥hyaśeṣasūtre dvitīyapraśne pañcamo 'dʰyāyaḥ

Adhyaya: 6    
dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ putrapratigrahakalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
śoṇitaśuklasambʰavo mātr̥pitr̥nimittakastasya pradānaparityāgavikrayeṣu mātāpitarau kartārau bʰavato na tvekaṃ putraṃ dadyāt prati gr̥hṇīyādvā sa hi santānāya ṣūrveṣām \2\
Sentence: 3    
na tu strī putraṃ dadyāt pratigr̥hṇīyādvā 'nyatrānujñānādbʰartuḥ \3\
Sentence: 4    
putraṃ pratigrahīṣyannupakalpayate dve vāsasī dve kuṇḍale aṅgulīyakaṃ cācāryaṃ ca vedapāragaṃ kuśamayaṃ barhiḥ parṇamayamidʰmamiti \4\
Sentence: 5    
atʰa bandʰūnāṃ madʰye rājani cāvedya dariṣadi 'gāramadʰye brāhmaṇānannena pariviṣya puṇyāhaṃ svastyr̥ddʰim iti vācayitvā 'tʰa devayajanollokʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā dātussamīpaṃ gatvā putraṃ me dehi iti mikṣeta dadāmi itītara āha \5\
Sentence: 6    
taṃ putraṃ pratigr̥hṇāti dʰarmāya tvā gr̥hṇāmi santatyai tvā gr̥hṇāmi iti \6\
Sentence: 7    
atʰainaṃ vastrakuṇḍalābʰyāmaṅgulīyakena cālaṅkr̥tya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yastvā hr̥dā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \7\
Sentence: 8    
atʰa ājyāhutīrupajuhoti vyāhr̥tībʰirhutvā sviṣṭakr̥nprabʰr̥ti siddʰamādʰenuvarapradānāt \8\
Sentence: 9    
atʰa dakṣiṇāṃ dadātyete eva vāsasī ete eva kuṇḍale etaccāṅgulīyakam \9\
Sentence: 10    
yadyevaṃ kr̥te aurasaḥ putra utpadyate turīyabʰāgeṣa bʰavatīti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
dvitīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto yajñopavītavidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
jīrṇe cʰede vināśe hastapādān prakṣāl̥ayāpa ācamya brāhmaṇakanyakayā brāhmaṇavidʰavayā śucisnātayā kr̥tācamanīyayā nirmitaṃ sūtraṃ gr̥hītvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya caturaṅgulamātra ṣaṇṇavatisūtraṃ parimaṇḍalaṃ dvitīyamevaṃ tr̥tīyamadbʰiḥ prakṣāl̥aya āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā devāgāre gavāṃ goṣṭʰe nadītīre śucau deśe yatra yatra śucirdeśassyāt bilvakʰādirapalāśodumbarāśvattʰaveṇvādiyājñikavr̥kṣaśākʰāyāmavalambya sajīvaṃ badʰnāti pitr̥bʰyo namaḥ iti pratʰamamapasavyam \2\
Sentence: 3    
sampanne haste gr̥hītvā pratiṣṭʰāpayati oṃ bʰūḥ pratiṣṭʰāpayāmi oṃ bʰuvaḥ pratiṣṭʰāpayāmi oṃ suvaḥ pratiṣṭʰāpayāmi oṃ bʰūrbʰuvassuvaḥ pratiṣṭʰāpayāmi iti pratiṣṭʰāpyāpasavyakr̥taṃ japati bʰūrbʰuvassuvaḥ \ ojo balam ityetamanuvākam \3\
Sentence: 4    
atʰa sāvitryā triguṇīkr̥tya bʰūragniṃ ca iti dakṣiṇāvr̥ttimabʰimantrayet bʰuvo vāyuṃ ca iti madʰyamāvr̥ttiṃ suvarādityaṃ ca ityuttarāṃ bʰūrbʰuvassuvaścandramasaṃ iti tridʰāvr̥ttiṃ ca \4\
Sentence: 5    
atʰa sūtrāntena badʰnāti yatʰā naśśreyasaḥ karat iti caturbʰirmadʰye dviguṇaṃ bʰavati \5\
Sentence: 6    
tāṃ bʰūḥ pratiṣṭʰāpayāmi iti punaḥ pratiṣṭʰāpya uśantastvā havāmahe ityr̥caṃ japitvā pradakṣiṇato dr̥ḍʰaṃ karoti \6\
Sentence: 7    
trayāṇāṃ brahmeśvaraviṣṇūnāṃ pramāṇaṃ kr̥tvā \7\
Sentence: 8    
tantudviguṇitaṃ sūtraṃ viṣṇunā triguṇīkr̥tam caturvedasya catvāri trivedasya trikaṃ bʰavet dve syātāṃ vai dvivedasya ekamevaikavedinaḥ \8\
Sentence: 9    
iti yajñopavītavidʰirvyākʰyātaḥ \9\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa rājanyavaiśyayorupanayanaṃ prasiddʰam \1\
Sentence: 2    
etāvadeva nānā \2\
Sentence: 3    
ācārya eva pakvājjuhoti \3\
Sentence: 4    
brahmasūtramavoddʰr̥tya triṣṭugbʰī rājanyasya jigʰarmyagnim ā tvā jigʰarmiṃ āyurdā agne haviṣo juṣāṇaḥ iti \ jagatībʰirvaiśyasya janasya gopā ajaniṣṭa jāgr̥viḥ tvāmagne mānuṣīrīḍate viśaḥ sapta te agne samidʰassaptajihvāḥ iti \4\
Sentence: 5    
vaiśyasya ratʰakārasyaitāvadeva nānācārya eva pakvājjuhoti tatsaviturvareṇyam iti \5\
Sentence: 6    
atʰājyāhutīrupajuhoti kṣetriyai tvā nirr̥tyai tvā iti ṣaḍbʰiranuccʰandasam \ nātra jagatībʰirvaiśyasya juhoti \6\
Sentence: 7    
atʰāgreṇāgniṃ hutaśeṣaṃ datvā viramet \7\
Sentence: 8    
brāhmaṇena kṣatriyāyāmutpanno brāhmaṇavadevaitāvadeva nānā tasya kṣetriyai tvā iti vyāhr̥tībʰiścetyupahomaḥ \8\
Sentence: 9    
kṣatriyavadambaṣṭʰasya kṣetriyai tvā ityevopahomaḥ \9\
Sentence: 10    
kṣatriyādvaiśyāyāmutpannaḥ kṣatriyavadeva kṣetriyai tvā sāvitryā copahomaḥ \10\
Sentence: 11    
vaiśyāccʰūdrāyāmutpannastūṣṇīṃ vaiśyavat \11\
Sentence: 12    
gāyatrītriṣṭubjagatyaḥ tatsaviturvareṇyam āsatyena yuñjate manaḥ iti sāvitryo yatʰākramaṃ brāhmaṇakṣatriyavaiśyānām \12\
Sentence: 13    
uktaṃ samāvartanam \ samāvartanaprabʰr̥ti snātakaḥ pūrveṇa grāmānniṣkramaṇapraveśanānyuttareṇa vahirvācaṃ visr̥jedanyatra hastaṃ datvāṃ prasiddʰaṃ snātvā devarṣipitr̥ṃstarpayitvā darbʰeṣu prāṅmukʰa upaviśya darbʰān dūrvāśca dʰārayamāṇastrīn prāṇāyāmān dʰārayitvā sāvitrīṃ sahasrakr̥tva āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaraṃ vedānadʰītya praśnamanuvākaṃ 'dʰīyīta yāvattarasam iti vijñāyate tato gr̥hāneti yatkiñciddadāti dakṣiṇā iti brāhmaṇam \13\
Sentence: 14    
atʰa daivatānyarcayati vaiśvadevaṃ karoti prasiddʰaṃ baliharaṇam \14\
Sentence: 15    
atʰa vai bʰavati pañca ete mahāyajñāssatati pratāyante satati saṃtiṣṭʰante devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajño brahmayajñaḥ ityetadānupūrvyaṃ bʰavati \15\
Sentence: 16    
atʰa devayajñaḥ devebʰyassvāhā vyāhr̥tībʰiśca iti \ api samidʰaṃ taddevayajñassaṃtiṣṭʰate \16\
Sentence: 17    
atʰa pitr̥yajñaḥ brāhmaṇān bʰojayet pitryānapi dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya gandʰapuṣpadʰūpadīpairabʰyarcyālaṅkr̥tya teṣu piṇḍaṃ dadāti pitr̥bʰyassvadʰā namaḥ iti apyapastatpitr̥yajñassaṃtiṣṭʰate \17\
Sentence: 18    
atʰa bʰūtayajñaḥ uttareṇāgniṃ prāgagrān darbʰān saṃstīrya gandʰapuṣpadʰūpadīpairalaṅkr̥tya teṣu balimupaharati bʰūtebʰyo namaḥ ityāpuṣpebʰyastadbʰūtayajñassaṃtiṣṭʰate \18\
Sentence: 19    
atʰa manuṣyayajñaḥ brāhmaṇebʰyo 'nnaṃ dadyādaudanapātrāt tanmanuṣyayajñassaṃtiṣṭʰate \19\
Sentence: 20    
atʰa brahmayajñaḥ uktaḥ \20\
Sentence: 21    
katʰamu kʰalu nityānāmanukrama iti sandʰyopāsanamagnyupastʰānaṃ nityasvādʰyāyagr̥hakarmasnānādityopastʰānatarpaṇajapayajñagr̥hadevatārcanavaiṣvadevapañcamahāyajñātmayajñasandʰyopāsanāgrihotrātmayajñasaveśanānītyetānyuditahomino 'jasrāgnihotriṇo 'nuditahomino 'gnihotraṃ sandʰyopāsanamiti kramaḥ \21\
Sentence: 22    
etāni nityānyupavyuṣamārabʰyāsaveśanāt prasiddʰam \22\
Sentence: 23    
sāya prātassapatnīkaḥ prītiṃ vardʰayet \23\
Sentence: 24    
tasyāḥ patnyāḥ pūrvarātrāvupasaṃveśanamārdʰarātrādadʰaśśayanamā brāhmamuhūrtādatʰopottʰāya nityānyārabʰate \24\
Sentence: 25    
iti vyākʰyātamupanayanam \25\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa dvitīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa jaḍabadʰiramūkānāṃ saṃskāraṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
r̥turyatʰākāmī syāt \2\
Sentence: 3    
puṇye nakṣatre brāhmaṇān bʰojayitvāśiṣo vācayitvā keśānopya snātaṃ śucivāsasaṃ baddʰaśikʰaṃ yajñopavītinamapa ācamayya devayajanamudānayati \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā yājñikīṃ samidʰamājyenāktvā tūṣṇīmabʰyādʰāpayati \ tūṣṇīmaśmānaṃ stʰāpayati \ yatʰālābʰaṃ tūṣṇīṃ vāsaḥ paridʰāpayati \ tūṣṇīṃ mekʰalāṃ parivyayati \ mantravadgrantʰiṃ karoti \ tūṣṇīmajinaṃ pratimuñcati \ tūṣṇīṃ daṇḍaṃ prayaccʰati \ yājñikasya vr̥kṣasya nāma prayaccʰati \4\
Sentence: 5    
atʰainaṃ dakṣiṇe haste gr̥hṇāti yasmin bʰūtaṃ ca bʰavyaṃ ca iti \5\
Sentence: 6    
atʰainaṃ devatābʰyaḥ paridadāti devebʰyastvā iti \6\
Sentence: 7    
atʰainamupanayati devasya tvā iti sarvaṃ nāmagrahaṇavarjam \7\
Sentence: 8    
ācārya eva pakvājjuhoti tatsaviturvareṇyam iti \8\
Sentence: 9    
atʰājyāhutīrupajuhoti kṣetriyai tvā iti ṣaḍbʰirvyāhr̥tibʰiśca \9\
Sentence: 10    
atʰa sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰāgreṇāgniṃ yājñikavr̥kṣasya parṇeṣu hutaśeṣaṃ nidadʰāti tatpurastādvyākʰyātam \11\
Sentence: 12    
atʰa pakvādupādāya prāśnāti \12\
Sentence: 13    
tūṣṇīṃ sarvān mantrānācārya eva japedityeke \13\
Sentence: 14    
ṣaṇḍajaḍaklībāndʰavyasanivyādʰitonmattahīnāṅgabadʰirādʰikāṅgāmayāvyapasmāriśvitrikuṣṭʰīdīrgʰarogiṇaścaitena vyākʰyātā ityeke \14\
Sentence: 15    
sadyo madʰuparkaṃ dadāti \15\
Sentence: 16    
tisr̥ṣu vyuṣṭāsu madʰuparkavadā vratātūṣaṇīm \16\
Sentence: 17    
atʰāgnimutsr̥jati āyurdā agne haviṣo juṣāṇaḥ iti \17\
Sentence: 18    
pitā bʰrātā vātmani samāropayedityeke \18\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne navamo 'dʰyāyaḥ



Adhyaya: 10    
atʰa dvitīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'śvattʰasaṃskāraṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
r̥turyatʰākāmī syāt \2\
Sentence: 3    
puṇye nakṣatra brāhmaṇān bʰojayitvāśiṣo vācayitvā pradakṣiṇamaśvattʰaṃ parisamūhati aśvattʰe vo niṣadanam iti \3\
Sentence: 4    
tamabʰyarcya yajñopavītaṃ pratimuñcati \4\
Sentence: 5    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā yājñikīṃ samidʰamājyenāktvā tūṣṇīmādʰāpayati \ yatʰālābʰaṃ tūṣṇīṃ vāsaḥ paridʰāpayati \ tūṣṇīṃ mekʰalāṃ parivyayati \ mantravadgrantʰiṃ karoti \ tūṣṇīmajinaṃ pratimuñcati \ tūṣṇīṃ daṇḍaṃ prayaccʰati \ yājñikasya vr̥kṣasya nāma prayaccʰati \5\
Sentence: 6    
atʰāśvattʰamupanayet devasya tvā iti nāmagrahaṇavarjam \6\
Sentence: 7    
ācārya eva pakvājjuhoti tatsaviturvareṇyam iti \7\
Sentence: 8    
atʰājyāhutīrupajūhoti kṣetriyai tvā iti ṣaḍbʰirvyāhr̥tibʰiśca \8\
Sentence: 9    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
atʰāgreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadʰāti \ tatpurastādvyākʰyātam \10\
Sentence: 11    
atʰa pakvādupādāyātʰainaṃ nivedayati \11\
Sentence: 12    
tūṣṇīṃ sarvān mantrānācārya eva japedityāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa dvitīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāhute prasiddʰamupanayanam \1\
Sentence: 2    
etāvadeva nānā \2\
Sentence: 3    
kumāraṃ bʰojayitvā gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya maṅgalāni saṃstīrya teṣu prāṅmukʰa ācārya upaveśya tasyāgreṇa kumāro darbʰeṣu pratyaṅmukʰa upaviśyobʰayīrapassanniṣiñcatyuṣṇāsu śītā ānayati tasya caulavattūṣṇīṃ keśānopya snāpyāccʰādyālaṅkr̥tyādityābʰimukʰastiṣṭʰan ajinaṃ vāso dakṣiṇata upavīya dakṣiṇaṃ bāhumuddʰarate 'vadʰatte savyamiti yajñopavītam iti brāhmaṇam \3\
Sentence: 4    
yajñopavītinamapa ācamayya devayajanamudānayati \4\
Sentence: 5    
kr̥ṣṇājinaṃ brāhmaṇasyetyādi \ caturaṅgulaṃ brāhmaṇasya tryaṅgulaṃ rājanyasya dvyaṅgulaṃ vaiśyasyopavītavat badʰnāti \5\
Sentence: 6    
atʰa sāvitrīṃ bʰo anubrūhi ityuktvā kumārasya dakṣiṇe karṇe upadiśedityeke \ karṇābʰyāṃ bʰūri viśrutam ityuktvonmukʰāvalokanaṃ kr̥tvā vācayati sāvitrīm \6\
Sentence: 7    
atʰa sāyaṃprātassandʰyāṃ gr̥hastʰavatsamāpayati \7\
Sentence: 8    
atʰainamagnimupasamādʰāya prokṣaṇīnsaṃskr̥tya parisamūhya pariṣicya vyāhr̥tībʰissamidʰa ādʰāpayatiṣoḍʰāvihitenopastʰāpayati \8\
Sentence: 9    
tadāgneyaṃ bʰasma saṅgr̥hya vāmapāṇitake nikṣipya nastoke ityadbʰiḥ śaṃ no devīrabʰiṣṭaye iti saṃsr̥jya saṃmel̥aya tiryaktripuṇḍramekapuṇḍraṃ brāhmaṇasya vartul̥ākāraṃ rājanyasyārdʰacandrākr̥tiṃ vaiśyasya \9\
Sentence: 10    
aṅgāni sandʰāpayati sarasvatī iti śirasi medʰāvī iti lalāṭe tejasvī iti vakṣasi varcasvī iti dakṣiṇeṃ 'se brahmavarcasī ityuttareṃ 'se aāyuṣmān iti grīvāyāṃ bʰūyāsam iti piṭʰare svasti iti śirasyanyeṣāṃ strīṇāṃ vordʰvapuṇḍam \10\
Sentence: 11    
prokṣaṇīṣu karaṃ prakṣāl̥ya namaskr̥tya prokṣaṇīśeṣaṃ gehasyopariṣṭānninayedityāha bʰagavān bodʰāyanaḥ \11\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa dvitīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
yatʰo etadgrahāṇāmugraceṣṭānāṃ nakṣatrapatʰacāriṇāmevaṃ vivāhaṃ kurvantyaparapakṣe 'śubʰe dine 'śucinā vivāhaṃ kurvanti vivāhena nardʰnotīti manyeta vāvasatʰāt punarvivāhaṃ kurvīta \1\
Sentence: 2    
atʰa cedaupāsanārambʰāt prāk jvalanasya nāśaḥ punarvivāhaṃ kurvīta \2\
Sentence: 3    
atʰa punarvivāhaṃ vyākʰyāsyāmaḥ \3\
Sentence: 4    
udagayana āpūryamāṇapakṣe puṇye nakṣatre pūrvedyurnāndīmukʰaṃ kr̥tvopavasati \4\
Sentence: 5    
atʰa śvobʰūte brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvobʰau śucī snātau śuklavāsasāvalaṅkāreṇālaṅkr̥tya jāyāṃ samīkṣate abʰrātr̥gʰnīm iti pratipadya saptapadāntaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvātʰāsyā upottʰāya hr̥dayadeśamabʰimr̥śatīti siddʰamādʰenuvarapradānādata ūrdʰvaṃ nādriyeta \5\
Sentence: 6    
atʰa punarvivāheṣvetānutsīdanti pratisaraṃ snānaṃ vāsaḥ pratodamiṣuṃ ca pūrvaṃ bʰojanamardʰyaṃ vrataṃ trirātramityādivivāhaśeṣān varjayedityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa dvitīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto viṣṇupratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ dvādaśyāmekādaśyāṃ śroṇāyā yāni cānyāni śubʰanakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā samāgatāyāṃ niśāyāṃ kapilāpañcagavyena sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena suvarṇopadʰānaṃ pratikr̥tiṃ kr̥tvā 'bʰiṣiñcati āpo hi ṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tībʰiśca \1\
Sentence: 2    
puṣpapʰalākṣatamiśreryavadūrvāṅkuraṃ pādapīṭʰe nikṣipati idaṃ viṣṇurvicakrame iti \2\
Sentence: 3    
pratisaramābadʰnāti rakṣohaṇaṃ vājinamājigʰarmi iti \3\
Sentence: 4    
atʰainaṃ nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena vāsasā kuśabandʰamālyamāccʰādyādʰiśrayati ava te heḍaḥ uduttamam iti \4\
Sentence: 5    
atʰa śvobʰūte snātvāhatavāsasaścatvāro brāhmaṇāḥ pratimāmuttʰāpayeyuḥ uttiṣṭʰa brahmaṇaspate iti \5\
Sentence: 6    
atʰa śucau deśe samavastʰāpya gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam \ āpyāyasveti śa kṣīraṃ dadʰikrāvṇeti vai dadʰi \ śukramasi jyotirasītyājyaṃ devasya tvā kuśodakam \ ityetatpañcagavyaṃ nāma \6\
Sentence: 7    
atrāha kapilāyā varaṃ kṣīraṃ śvetāyāśca varaṃ dadʰi \ raktāyāstu gʰr̥taṃ śreṣṭʰaṃ śeṣau śabalakr̥ṣṇayoḥ \ iti \7\
Sentence: 8    
etena ā vo rājānam iti snāpayati \8\
Sentence: 9    
śamīpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarāṇāṃ sarvayājñikavr̥kṣāṇāṃ carmakaṣāyakalaśenābʰiṣiñcati aśvattʰe vo niṣadanam ityetenānuvākena \9\
Sentence: 10    
maṇimuktāpravāl̥arajatatāmrāṇāmapsu nimagnānāṃ pūrṇakalaśenābʰiṣiñcati hiraṇyavarṇām iti navarcena \10\
Sentence: 11    
hiraṇyena tejasā cakṣurvimocayet tejosi iti \11\
Sentence: 12    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya paro mātrayā iti yājyayā juhoti \12\
Sentence: 13    
atʰa puruṣasūktenājyahutīrupajuhoti idaṃ viṣṇurvicakrame iti pādayosspr̥śet \13\
Sentence: 14    
punastenaivājyāhutīrjuhuyāt viṣṇornukam iti nābʰideśespr̥śet \14\
Sentence: 15    
punastenaivājyāhutīrjuhuyāt ato devā avantu naḥ iti mūrdʰni spr̥śet \15\
Sentence: 16    
punastenaivājyāhutīrjuhuyādatʰa sarvāṅgaṃ spr̥śetpauruṣeṇa sūktena \16\
Sentence: 17    
homānte udu tyaṃ jātavedasam ityuttʰāpya śākunena sūktena devālayaṃ praveśya maṇimuktāpravāl̥asuvarṇarajatāni pādapīṭʰe nidʰāya ato devā avantu naḥ iti viṣṇuṃ stʰāpayet \17\
Sentence: 18    
atʰa gandʰapuṣpadʰūpadīpānyākāśonmukʰāni kr̥tvopottʰāya āvāhanaṃ karīti praṇavayuktavyāhr̥tibʰirvyastaissamastaiśca oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya ratnāmbukalaśenābʰiṣiñcati praṇavena dʰārayet brahma iti vijñāyate \18\
Sentence: 19    
praṇavena kūrcaṃ dadāti \19\
Sentence: 20    
dūrvāviṣṇukrāntaśyāmākapadmapatrakalaśena pādyaṃ dadāti \20\
Sentence: 21    
elālavaṅgatakvolakarpūramiśrakalaśenācamanīyaṃ dadāti \21\
Sentence: 22    
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaistilaissiddʰārtʰakaiścārdʰyaṃ dadāti \22\
Sentence: 23    
imā āpaśśāntāśśivāśśivatamāḥ pūtāḥ pūtatamā medʰyāmedʰyatamā amr̥tāṃ amr̥tarasāḥ pādyā ācamanīyā ardʰyāstā juṣantāṃ pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti pādyamācamanīyamardʰyaṃ dadāti \23\
Sentence: 24    
idaṃ viṣṇurvicakrame iti pratisaraṃ vitraṃsayati \24\
Sentence: 25    
devatāṃ namaskr̥tvātʰa gandʰaṃ dadāti ime gandʰāśśubʰā divyāssarvagandʰairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \25\
Sentence: 26    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \26\
Sentence: 27    
mālyaṃ dadāti ime mālyāśśubʰā divyāssarvamālyairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \27\
Sentence: 28    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \28\
Sentence: 29    
puṣpaṃ dadāti ime puṣpāśśubʰā divyāssarvapuṣpairalaṅkr̥tāḥ \ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \29\
Sentence: 30    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \30\
Sentence: 31    
dʰūpaṃ dadāti vanaspatiraso dʰūpo dʰūpebʰyo dʰūpa uttamaḥ āgʰreyassarvadevānāṃ dʰūpo 'yaṃ pratigr̥hyatām \31\
Sentence: 32    
pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahāviṣṇurviṣṇave namaḥ iti \32\
Sentence: 33    
atʰa dīpaṃ dadāti jyotiśśukraśca tejaśca devānāṃ satataṃ priyaḥ bʰāsvarassarvabʰūtānāṃ dīpo 'yaṃ pratigr̥hyatām \33\
Sentence: 34    
pratigr̥hyayāṃ pratigr̥hṇātu bʰagavān mahaviṣṇurviṣṇave namaḥ iti \34\
Sentence: 35    
atʰa dvādaśanāmabʰiḥ puṣpāṇi dadyāttaireva tarpaṇāni kr̥tvā kr̥sarapāyasagul̥odanaṃ haridrodanamiti havīṃṣi \ pavitraṃ te vitatam iti pāyasaṃ nivedayet \ gʰr̥tāplutaṃ pūrṇaśarāvaṃ gul̥odanaṃ nivedayet \ kr̥saraṃ tilamiśramājyaṃ juhuyāt vāsudevāya svāhā \ saṅkarṣaṇāya svāhā \ pradyumnāya svāhā \ aniruddʰāya svāhā \ īśānyai svāhā \ śriyai svāhā \ sarasvatyai svāhā \ puṣṭyai svāhā \ viṣṇave svāhā \ puruṣasūktena viṣṇornukaṃ tadasya priyaṃ pratadviṣṇuḥ paromātrayā vicakrame trirdevaḥ iti dvādaśanāmabʰiḥ amuṣmai svāhāmuṣmai svāhā iti sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \35\
Sentence: 36    
atʰa sarvahaviṣāṃ balimupaharati tvāmekamādyaṃ puruṣaṃ purātanaṃ nāgayaṇaṃ viśvasr̥jaṃ yajāmahe \ tvameva yajño vihito vidʰeyastvamātmanātman pratigr̥hṇīṣva havyam iti \36\
Sentence: 37    
atʰāgreṇāgnimaśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti bʰūrbʰuvassuvarom iti \37\
Sentence: 38    
dviścaturvā pradakṣiṇaṃ sāgniṃ parikrāmati viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ \ sarvātmane namaḥ iti \38\
Sentence: 39    
brahmacārī gr̥hastʰo dvādaśa brāhmaṇān saṃyatān haridrodanaṃ bʰojayet \ santiṣṭʰate viṣṇupratiṣṭʰāvidʰiḥ \39\


iti bodʰāyanīyagr̥hyaśeṣe dvitīyapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
dvitīyapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mahāpuruṣasyāharahaḥ paricaryāvidʰiṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
snātaśśuciśśucau same deśe gomayenopalipya devasya pratikr̥tiṃ kr̥tvākṣatapuṣpairyatʰālābʰamarcayitvā saha puṣpodakena mahāpuruṣamāvāhayet oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya āyātu bʰagavān mahāpuruṣaḥ iti kuśairāsanaṃ dadyāt bʰagavato 'yaṃ kūrco darbʰamayastrivr̥ddʰaritassuvarṇastaṃ juṣasva iti \2\
Sentence: 3    
atʰa sāvitryā pātramadbʰiḥ prakṣāl̥ya tiraḥpavitramapa ānīya punastenaivāpo 'bʰimantrya sapavitreṇādityaṃ darśayet om ityātamitoḥ \3\
Sentence: 4    
tāsāṃ trīṇi padā vicakrame iti pādyaṃ dadāti \4\
Sentence: 5    
atʰa vyāhr̥tibʰirnirvālyaṃ vyohya idaṃ viṣṇuvicakrame ityardʰyaṃ dadyāt \5\
Sentence: 6    
divo viṣṇo ityācamanīyam \6\
Sentence: 7    
atʰainaṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānam vāmadevyarcā yajuḥ pavitreṇa iti \7\
Sentence: 8    
atʰādbʰistarpayati keśavaṃ tarpayāmi iti dvādaśanāmadʰeyairvyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya praṇavena vāso dadāti sāvitryā yajñopavītaṃ idaṃ viṣṇurvicakrame ityācamanīyaṃ gandʰadvārām iti gandʰaṃ irāvatī ityakṣataṃ tadviṣṇoḥ iti puṣpaṃ sāvitryā dʰūpaṃ uddīpyasva iti dīpaṃ devasya tvā iti havirnivedanam \8\
Sentence: 9    
atʰāsmai dvādaśanāmabʰiḥ puṣpāṇi dadyāt \ trīṇi padā vicakrame iti pratipadaṃ dadyāt sumr̥ḍīkā bʰavantu naḥ ityantena \9\
Sentence: 10    
atʰaina vaiṣṇavībʰi r̥gyajussāmātʰarvabʰiḥ stutibʰistunvanti \10\
Sentence: 11    
vyāhr̥tībʰiḥ puruṣamudvāsayet oṃ bʰūḥ puruṣamudvāsayāmi ityādibʰiḥ prayātu bʰagavān mahāpuruṣaḥ kṣemāya vijayāya punassaṃdarśanāya ca iti \11\
Sentence: 12    
pratimāstʰāneṣvāvāhanodvāsanavarjamaharahastvācakṣata ityāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣe dvitīyapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa dvitīyapraśne pañcadaśo 'dʰyāyaḥ



Sentence: v.1a    
atʰātassaṃpravakṣyāmi viṣṇossnapanamuttamam
Sentence: v.1b    
prāsādasyāgrato vidvān kuryātsvapanamaṇḍapam \1\

Sentence: v.2a    
maṇḍapasya ca madʰye tu vedikāṃ samprakalpayet
Sentence: v.2b    
acalapratiṣṭʰito yatra devastatra na vedikā \2\

Sentence: v.3a    
tasyāssamīpe tatstʰāne kalaśastʰānamuttamam
Sentence: v.3b    
saṅkʰyā ca nava teṣāṃ tu stʰāpanaṃ praṇavena tu \3\

Sentence: v.4a    
yatkiñcitkriyate cātra praṇavenaiva katʰyate
Sentence: v.4b    
stʰāpanaṃ kalaśānāṃ tu prāgādīśānamantataḥ \4\

Sentence: v.5a    
etenaiva krameṇātra sarvaṃ karma vidʰīyate
Sentence: v.5b    
navamaṃ kalaśaṃ madʰye stʰāpayedantato budʰaḥ \5\

Sentence: v.6a    
kūrceṣu stʰāpayetsarvān vrīhiprastʰastʰiteṣu ca
Sentence: v.6b    
vrīhayaśśālayaḥ proktāḥ kalaśastʰāpane budʰaiḥ \6\

Sentence: v.7a    
teṣāmabʰāve yatkiñcidgrāmyaṃ dʰānyamiheṣyate
Sentence: v.7b    
pūrayetkalaśān sarvān śuddʰaspʰaṭikasannibʰaiḥ \7\

Sentence: v.8a    
jalaistu madʰyamaṃ tatra pañcagavyena pūrayet
Sentence: v.8b    
kūrcānnidʰāya sarveṣu śarāvairapidʰāya ca \8\

Sentence: v.9a    
ariktaireva kartavyaḥ śarāvairnavabʰissadā
Sentence: v.9b    
apidʰānakriyā teṣāṃ śālijaireva taṇḍulaiḥ \9\

Sentence: v.10a    
arcayetkalaśān sarvān gandʰapuṣpādibʰiḥ kramāt
Sentence: v.10b    
prāpte muhūrta āvāhya paramātmānamātmavān \10\

Sentence: v.11a    
pūrvoktavidʰināvāhya devamānīya vedikām
Sentence: v.11b    
arcayitvā tato viṣṇumarcitaireva sarvaśaḥ \11\

Sentence: v.12a    
ānītaṃ vedikāyāṃ tu gomayenāpareṇa tu
Sentence: v.12b    
upalipte 'kṣataiḥ kīrṇe śālibʰirvrīhibʰiśca tat \12\

Sentence: v.13a    
prāṅmukʰaṃ devamāsīnaṃ sannidadʰyāttataḥ kṣaṇāt
Sentence: v.13b    
tatraiva tvacalastʰāne na cāvāhanamiṣyate \13\

Sentence: v.14a    
tatraiva nityasānnidʰyāddevasya paramātmanaḥ
Sentence: v.14b    
āsanādikramāddadyātsūktaṃ pauruṣamāśritaḥ \14\

Sentence: v.15a    
tataḥ kalaśamādāya kuryātsnapanamāditaḥ
Sentence: v.15b    
mantrā ete tu mantavyā snāpane paramātmanaḥ \15\

Sentence: v.16a    
vaiṣṇavaṃ sūktamāpo hi hiraṇyeti ca saptakam
Sentence: v.16b    
pavamānānuvākaṃ ca sarve sādʰāraṇāssmr̥tāḥ \16\

Sentence: v.17a    
anuktamantraṃ yatkiñcinna gr̥hṇīyāttato budʰaḥ
Sentence: v.17b    
anena vidʰivatkr̥tvā snāpanaṃ puruṣasya tu \17\

Sentence: v.18a    
datvā pāyasamannaṃ tu śeṣaṃ parisamāpayet
Sentence: v.18b    
nityadevārcane yatsyāt kalaśasnāpanaṃ tu vai \18\

Sentence: v.19a    
snāpanasya trayaścoktāḥ brahmajajñānamantrataḥ
Sentence: v.19b    
vāmadevyaṃ tataḥ kuryātpavitraṃ yajuṣaśca yat \19\

Sentence: v.20a    
pavamānānuvākaṃ ca sarve sādʰāraṇāssmr̥tāḥ
Sentence: v.20b    
viṣuvāyanasaṅkrāntau candrasūryagrahe tatʰā \20\

Sentence: v.21a    
arcanāyāśca viccʰede kadācitkālabʰedataḥ
Sentence: v.21b    
upagʰāte 'pi vānyasmin dussvapne tu bʰayaṃkare \21\

Sentence: v.22a    
ādyaṃ tu snāpanaṃ kuryātsarvaśāntirbʰaviṣyati
Sentence: v.22b    
atʰa devotsavaṃ kuryānmucyate sarvapātakaiḥ \22\

Sentence: v.23a    
iha loke paratrāpi sukʰamevāsya vardʰate
Sentence: v.23b    
paścādviṣṇośca sāyujyametītyatra na saṃśayaḥ \23\

Sentence: v.24a    
jagaddʰitāya kr̥ṣṇāya snāpanaṃ kr̥tavān hi yaḥ
Sentence: v.24b    
ityāha bʰagavān bodʰāyanaḥ \24\




iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne pañcadaśo 'dʰyāyaḥ



Adhyaya: 16    
atʰa dvitīyapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rudrapratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
caturtʰyāmaṣṭamyāmārdrāyāmapabʰaraṇyāṃ caturdaśyāṃ yāni cānyāni śubʰanakṣatrāṇi teṣu pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰiṃ iti vācayitvā samāgatāyāṃ niśāyāṃ kapilāpañcagavyena sahiraṇyayavadūrvāṅkurāśvattʰapalāśaparṇena suvarṇopadʰānaṃ pratikr̥tiṃ kr̥tvābʰiṣiñcati āpo hiṣṭʰā mayubʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tibʰiśca \2\
Sentence: 3    
puṣpapʰalākṣatamiśrayavadūrvāṅkuraṃ pādapīṭʰe nikṣipati namaste rudra manyave iti \3\
Sentence: 4    
pratisaraṃ badʰnāti rakṣohaṇaṃ vājinam iti \4\
Sentence: 5    
atʰa nadītaṭākahradanirjʰarasarastīrtʰānāmanyatameṣvahatena vāsasā kuśabandʰāṃ mālāmāccʰādyādʰivāsayati avate heḍaḥ uduttamam iti \5\
Sentence: 6    
atʰa śvobʰūte snātvāhatavāsasaścatvāro brāhmaṇāḥ pratimāmuttʰāpayeyuḥ uttiṣṭʰa brahmaṇaspate iti \6\
Sentence: 7    
atʰa śucau deśe samavastʰāpya gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi śukramasi jyotirasītyājyaṃ devasya tvā kuśādikam \7\
Sentence: 8    
ityetatpañcagavyaṃ nāma \8\
Sentence: 9    
atrāha kapilāyā varaṃ kṣīraṃ śvetāyāstu varaṃ dadʰi raktāyā varamājyaṃ ca śeṣau śabal̥akr̥ṣṇayoḥ iti \9\
Sentence: 10    
etena namaste astu dʰanvane ityaṣṭābʰiḥ snāpayati \10\
Sentence: 11    
atʰa śamāpalāśakʰādirabilvāśvattʰavikaṅkatanyagrodʰapanasāmraśirīṣodumbarasarvayājñikavr̥kṣāṇāṃ carmakaṣāyakalaśenābʰiṣiñcati aśvattʰe vo niṣadanam ityetena \11\
Sentence: 12    
maṇimuktāpravāl̥ānāmapsu nimagnānāṃ pūrṇakalaśenābʰiṣiñcati hiraṇyavarṇāḥ iti pūrvoktena \12\
Sentence: 13    
hiraṇyena tejasā cakṣurvimocayet tejo 'si iti \13\
Sentence: 14    
liṅge cennivartate cakṣuṣorabʰāvāt \14\
Sentence: 15    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti ta iṣuśśivatamā ityāntādanuvākasya \16\
Sentence: 17    
atʰājyāhutīrupajuhoti drāpe sahasrāṇi ityetābʰyāmanuvākābʰyāṃ pratyr̥caṃ sarvo vai rudraḥ iti pādapīṭʰe spr̥śet \17\
Sentence: 18    
punastābʰirevājyāhutīrjuhuyāt kadrudrāya iti nābʰideśe spr̥śet \18\
Sentence: 19    
punastābʰirevājyāhutīrjuhuyāt namo hiraṇyabāhave iti mūrdʰni spr̥śet \19\
Sentence: 20    
punastābʰirevājyāhutīrjuhuyāt sarvāṅgamupaspr̥śet rudreṇa samastena \20\
Sentence: 21    
tataḥ udu tyaṃ jātavedasam ityuttʰāpya pañcabrahmasaṃjñakena pañcānuvākena devālayaṃ praveśya maṇimuktāpravāl̥asuvarṇarajatāni pādapīṭʰe nidʰāya namaste rudra manyave iti rudraṃ stʰāpayet \21\
Sentence: 22    
atʰa gandʰapuṣpadʰūpadīpānyākāśonmukʰāni kr̥tvā upottʰāyāvāhanaṃ karoti praṇavayuktavyāhr̥tībʰirvyastābʰissamastābʰiśca oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi iti āyātu bʰagavān mahādevaḥ ityāvāhya ratnāmbukalaśenābʰiṣiñcati praṇavaena dʰārayet brahma iti vijñāyate \22\
Sentence: 23    
praṇavena kūrcaṃ dadāti \23\
Sentence: 24    
viṣṇupadāśyāmākapadmapatrakalaśena pādyaṃ dadāti \24\
Sentence: 25    
elālavaṅgatakakolakarpūramiśrakalaśenācamanīyaṃ dadāti \25\
Sentence: 26    
āpaḥkṣīrakuśāgraiścākṣatairyavataṇḍulaiḥ \ yavaissiddʰārtʰakaiścārdʰyaṃ dadāti imā āpaśśivāśśivatamāḥ pūtatamā medʰyā medʰyatamā amr̥tā amr̥tarasāḥ pādyā ācamanīyā ardʰyāstā juṣatāṃ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti pādyamācamanīyamardʰyaṃ dadāti \26\
Sentence: 27    
namaste rudra manyave iti pratisaraṃ visraṃsayati \27\
Sentence: 28    
devatāṃ namaskr̥tyātʰa gandʰaṃ dadāti ime gandʰāśśubʰā divyāssarvagandʰairalaṅkr̥tāḥ \ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ \ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \28\
Sentence: 29    
atʰa mālyaṃ dadāti ime mālyāśśubʰā divyāssarvamālyairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \29\
Sentence: 30    
atʰa puṣpaṃ dadāti ime puṣpaśśubʰā divyāssarvapuṣpairalaṅkr̥tāḥ pūtā brahmapavitreṇa pūtāssūryasya raśmibʰiḥ pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \30\
Sentence: 31    
atʰa dʰūpaṃ dadāti vanaspatiraso dʰūpo dʰūpāḍʰyo dʰūpa uttamaḥ āgʰreyassarvadevānāṃ dʰūpo 'yaṃ pratigr̥hyatām pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \31\
Sentence: 32    
atʰa dīpaṃ dadāti jyotiśśukraśca tejaśca devānāṃ satataṃ priyaḥ bʰāsvarassarvabʰūtānāṃ dīpo 'yaṃ pratigr̥hyatām pratigr̥hyatāṃ pratigr̥hṇātu bʰagavān mahādevo rudrāya namaḥ iti \32\
Sentence: 33    
atʰa bʰavāya ityaṣṭābʰiḥ puṣpāṇi dadyāttaireva tarpaṇāni kr̥tvā kr̥saraṃ pāyasaṃ gul̥odanaṃ haridrodanamiti havīṃṣi pavitraṃ te vitatam iti pāyasaṃ nivedayet \33\
Sentence: 34    
gʰr̥tāplutaṃ pūrṇaśarāvaṃ gul̥odanaṃ nivedayet \34\
Sentence: 35    
kr̥saramājyamiśraṃ juhuyāt bʰavāya devāya svāhā ityaṣṭābʰiḥ bʰavasya devasya patnyai svāhā ityādibʰiḥ \35\
Sentence: 36    
atʰa haridrodanaṃ juhuyāt bʰavasya devasya sutāya svāhā ityaṣṭābʰiḥ \36\
Sentence: 37    
atʰa tryambakaṃ yajāmahe no mahāntaṃ nastoke ārdrayā rudraḥ hetī rudrasya ārātte agniḥ vikirida vilohita sahasrāṇi sahasradʰā sahasrāṇi sahasraśaḥ iti \ dvādaśanāmabʰiḥ śivāya śaṅkarāya sahamānāya śitikaṇṭʰāya kapardine tāmrāya aruṇāya apaguramāṇāya hiraṇyabāhave sastʰiñjarāya babʰluśāya hiraṇyāya svāhā iti \37\
Sentence: 38    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \38\
Sentence: 39    
haviṣāṃ balimupaharati tvāmekamādyaṃ puruṣaṃ purātanaṃ rudraṃ śivaṃ viśvasr̥jaṃ yajāmahe \ tvameva yajño vihito vidʰeyastvamātmanātman pratigr̥hṇīṣva havyam iti \39\
Sentence: 40    
atʰāgreṇāgnimaśvattʰaparṇeṣu hutaśeṣaṃ nidadʰāti bʰūrbʰuvassuvarom iti \40\
Sentence: 41    
dviḥ caturvā sahāgniṃ pradakṣiṇaṃ parikrāmati viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ iti \41\
Sentence: 42    
brahmacārī gr̥hastʰo dvādaśa brāhmaṇān saṃyatān haridrodanena bʰojayet \42\
Sentence: 43    
saṃtiṣṭʰate pratiṣṭʰāvidʰiḥ \43\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa dvitīyapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mahādevasyāharahaḥ paricaryāvidʰiṃ vyākʰyāsyāmaḥ snātaśśucissame śucau deśe gomayenopalipya devasya pratikr̥tiṃ kr̥tvā 'kṣatapuṣpairyatʰālābʰamarcayitvā saha puṣpodakena mahādevamāvāhayet oṃ bʰūḥ puruṣamāvāhayāmi ityādi āyātu bʰagavān mahādevaḥ iti \1\
Sentence: 2    
yo rudro agnau iti yajuṣā pātramabʰimantrya prakṣāl̥ya tiraḥpavitramapa ānīya punastenaivābʰimantrya saha pavitreṇādityaṃ darśayet om ityātamitoḥ \2\
Sentence: 3    
tāsāṃ pādyam iti pādyaṃ dadāti \3\
Sentence: 4    
atʰa vyāhr̥tībʰirnirmālyaṃ vyapohyārgʰyamācamanīyaṃ datvā 'bʰiṣiñcati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānam kadrudāya tvaritarudraṃ vāmadevyaṃ āpo idam iti ca \4\
Sentence: 5    
atʰa vyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya pavitraṃ pādamūle nidʰāyādbʰistarpayati bʰavaṃ devaṃ tarpayāmi ityaṣṭābʰiḥ \5\
Sentence: 6    
oṃ namo bʰagavate rudrāya tryambakāya iti vastrayajñopavīte dadyāt \6\
Sentence: 7    
bʰavāya devāya namaḥ ityaṣṭābʰiḥ puṣpāṇi dadyāt \7\
Sentence: 8    
tvaritarudreṇa gandʰapuṣpadʰūpadīpaṃ dadāti \8\
Sentence: 9    
devasya tvā iti haviṣo nivedayet \9\
Sentence: 10    
tryambakam iti pariṣekaṃ dadyāt \10\
Sentence: 11    
amr̥topastaraṇamasi iti pratipadaṃ kr̥tvā haviraviruddʰaṃ sarvaṃ svādu vastu kandamūlapʰalāni dadyāt \11\
Sentence: 12    
muhūrtamanavekṣamāṇa āsīno havirudvāsayāmi iti nivedyamudvāsya amr̥tāpidʰānamasi iti pratipadaṃ kr̥tvā trayambakam ityācamanīyaṃ dadyāt \12\
Sentence: 13    
sarvopakaraṇairarcayitvā bʰavāya devāya namaḥ ityādibʰiḥ amuṣmai namo 'muṣmai namaḥ iti gandʰādīn dadāti \13\
Sentence: 14    
raudrībʰiḥ r̥gyajussāmātʰarvabʰisstutibʰisstunvantyārṣaisstotraiśca namaskr̥tya prayātu bʰagavān mahādevaḥ iti visarjayati \14\
Sentence: 15    
liṅgastʰāneṣvāvāhanodvāsanavarjamaharahaḥ svastyayanamityācakṣata ityāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne saptadaśo 'dʰyāyaḥ


Adhyaya: 18    
atʰa dvitīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto rudrasnānārcanavidʰiṃ vyākʰyāsyāmaḥ ādita eva tīrtʰe snātvodetyāhataṃ vāsaḥ paridʰāya śuciḥ prayato brahmacārī śuklavāsāḥ īśānasya pratikr̥tiṃ kr̥tvā tasya dakṣiṇāpratyagdeśe tanmukʰaḥ stʰitvā ātmani devatāḥ stʰāpayet prajanane brahmā tiṣṭʰatu \ pādayorviṣṇustiṣṭʰatu \ hastayorharastiṣṭʰatu \ bāhvo rudrastiṣṭʰatu \ jaṭʰare 'gnistiṣṭʰatu \ udare pr̥tʰivī tiṣṭʰatu \ hr̥daye śivastiṣṭʰatu \ kaṇṭʰe vasavastiṣṭʰantu \ vaktre sarasvatī tiṣṭʰatu \ nāsikayorvāyustiṣṭʰatu \ nayanayoścandrādityau tiṣṭʰetām \ kaṇayoraśvinau tiṣṭʰetām \ lalāṭe rudrāstiṣṭʰantu \ mūrdʰnyādityāstiṣṭʰantu \ śirasi mahādevastiṣṭʰatu \ śikʰāyāṃ vāsudevastiṣṭʰatu \ pr̥ṣṭʰe pinākī tiṣṭʰatu \ purataśśūlī tiṣṭʰatu \ pārśvayośśivāśaṅkarau tiṣṭʰetām \ sarvato vāyustiṣṭʰatu \ sarvato 'gnijvālā mālāparivr̥tāstiṣṭʰantu \ sarveṣvaṅgeṣu sarvā devatā yatʰāstʰānaṃ tiṣṭʰantu \ māṃ rakṣantu iti \ agnirme vāci śritaḥ iti yatʰāliṅgamaṅgāni saṃmr̥jyātʰainaṃ gandʰākṣatapatrapuṣpadʰūpadīpairārādʰayet \1\
Sentence: 2    
atʰainaṃ prasādayati ārādʰito manuṣyaistvaṃ siddʰairdevāsurādibʰiḥ ārādʰayāmi śaktyā tvānugr̥hāṇa maheśvara \2\
Sentence: 3    
tryambakaṃ yajāmahe iti ca \3\
Sentence: 4    
atʰainamāvāhayati ā tvā vahantu harayassacetasaśśvetairaśvaissaha ketumadbʰiḥ \ vātājitairbalavadbʰirmanojavairāyāhi śīgʰraṃ mama havyāya śarvom iti \4\
Sentence: 5    
stʰāpite nāvāhanam \5\
Sentence: 6    
atʰāsmā āsanaṃ dadāti sadyojātam iti bʰave bʰave iti pādyaṃ bʰavodbʰavāya namaḥ ityargʰyaṃ rudrāya namaḥ ityācamanīyaṃ vyāhr̥tībʰirnirmālyaṃ vyapohyātʰainaṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānaṃ kadrudrāya sarvo vai kayā naścitra ābʰuvat āpo idaṃ sarvam iti ca \6\
Sentence: 7    
vyāhr̥tībʰiḥ pradakṣiṇamudakaṃ pariṣicya pavitra pādamūle nidʰāyādbʰistarpayati bʰavaṃ devaṃ tarpayāmi ityaṣṭābʰiḥ vāmadevāya namaḥ iti vastraṃ jyeṣṭʰāya namaḥ iti yajñopavītaṃ rudrāya namaḥ ityācamanīyaṃ kālāya namaḥ iti gandʰaṃ kalavikaraṇāya namaḥ ityakṣataṃ balavikaraṇāya namaḥ iti puṣpaṃ balapramatʰanāya namaḥ iti dʰūpaṃ sarvabʰūtadamanāya namaḥ iti dīpaṃ manonmanāya namaḥ iti kāle naivedyaṃ rudrāya namaḥ ityācamanīyaṃ dadāti \7\
Sentence: 8    
atʰāsyāgʰoratanūrupatiṣṭʰate agʰorebʰyo 'tʰa gʰorebʰyaḥ iti \8\
Sentence: 9    
atʰa rudragāyatrīṃ japet tatpuruṣāya vidmahe ityetāṃ raudrīṃ sahasrakr̥tva āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \9\
Sentence: 10    
atʰainamāśiṣamāśāste īśānassarvavidyānām iti \10\
Sentence: 11    
atʰāsya mūrdʰni kalaśadʰārayā santatamabʰiṣiñcati namaste rudra manyave ityekādaśānuvākān japet \ sarvo vai rudraḥ iti trīnanuvākān sadyo jātam iti pañcānuvākān imā rudrāya iti dvādaśarcānanyāṃśca raudramantrānyatʰāśakti japet \11\
Sentence: 12    
evamekādaśakr̥tvo 'bʰiṣiñcati \12\
Sentence: 13    
japānte japānte agnāviṣṇū sajoṣasā ityekādaśānuvākānāmekamekamanuvākaṃ japet \13\
Sentence: 14    
sarveṣāmante punarārādʰayet sadyo jātam ityāsanādi dīpāntaṃ pūrvoktaṃ sarvaṃ kr̥tvā manonmanāya namaḥ iti pāyasādi mahāhavirnivedayedraudrībʰisstutibʰisstunvanti \14\
Sentence: 15    
tadetadrudrasnānārcanaṃ pāpakṣayārtʰī vyādʰimocanārtʰī śrīkāmaśśāntikāmaḥ puṣṭikāmastuṣṭikāma āyuṣkāma ārogyakāmo mokṣakāmaśca kuryāt \15\
Sentence: 16    
atʰa yatʰāśakti dakṣiṇāṃ dadāti daśagāvassuvarṇabʰūṣitā r̥ṣabʰaikādaśāstadabʰāva ekāṃ gāṃ dadyādityāha bʰagavān bodʰāyanaḥ \16\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne aṣṭādaśo 'dʰyāyaḥ



Adhyaya: 19    
atʰa dvitīyapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ punaḥpratiṣṭʰākalpaṃ vyākʰyāsyāmaḥ pūrvokteṣu nakṣatreṣu yāni cānyāni śubʰanakṣatrāṇi śuklapakṣa udagayane vasantādikāle pūrvaṃ pratiṣṭʰitasyāpi buddʰipūrvakamekarātraṃ dvirātramekamāsaṃ dvimāsaṃ 'rcanāviccʰede śūdrarajasvalāpatitādyupaplave pūrvedyureva yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā samāgatāyāṃ niśāyāṃ jalādʰivāsa kr̥tvā śvobʰūta uttʰāya dvau kalaśau stʰāpayedekaṃ pañcagavyena pūrayitvā 'paraṃ śuddʰodakena saha ratnena snāpayet \1\
Sentence: 2    
aṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ mūlamantreṇa rudragāyatryā snāpayitvā puṣpāṇi dadyādyatʰālābʰamarcayitvā guḍodanaṃ nivedayet \2\
Sentence: 3    
evaṃkr̥te 'sya śāntirbʰavati \3\
Sentence: 4    
buddʰipūrveṇārcanāviccʰede snāpanaṃ kartavyam \4\
Sentence: 5    
evaṃ kurvāṇaḥ svasti r̥ddʰimāpnotītyācakṣate \5\
Sentence: 6    
evaṃ punaḥ pratiṣṭʰāmantreṇa pratiṣṭʰāpayedityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa dvitīyapraśne viṃśo 'dʰyāyaḥ



Sentence: v.1a    
ataḥ paraṃ pravakṣyāmi pañcagavyavidʰiṃ kramāt
Sentence: v.1b    
uttamaṃ droṇamekaṃ tu madʰyamaṃ tu tadardʰakam \1\

Sentence: v.2a    
tadardʰamadʰamaṃ jñeyaṃ trividʰaṃ parikīrtitam
Sentence: v.2b    
pratʰapādaṃ gʰr̥taṃ proktaṃ gomūtra dviguṇaṃ bʰavet \2\

Sentence: v.3a    
gomayaṃ kuḍupaṃ proktaṃ dadʰi prastʰasamanvitam
Sentence: v.3b    
kṣīraṃ prastʰadvayaṃ proktaṃ \3\

Sentence: v.4a    
snāpanaṃ pañcagavyena bʰuktimuktipradaṃ nr̥ṇām
Sentence: v.4b    
kapilāyā varaṃ kṣīraṃ śvetāyāstu varaṃ dadʰi
Sentence: v.4c    
raktāyā varamājyaṃ vai śeṣau śavalakr̥ṣṇayoḥ \4\



Sentence: 5    
_ prayato devasya gr̥haṃ gatvā purato maṇḍape same deśe gomayenopalipya vrīhibʰiryavairvā kʰārimātraṃ tadardʰaṃ saṃgr̥hya sauvarṇaṃ rājataṃ kāṃsyaṃ mr̥ṇmayaṃ nava kalaśān yācati \5\
Sentence: 6    
tantunā pariveṣṭya śucau deśe nidʰāya stʰaṇḍilasya dakṣiṇatā udaṅṅāsīno _ daśanāmabʰirbrāhmaṇānāmantrya puṇyāhaṃ vācayitvā prokṣya vrīhibʰisstʰaṇḍilaṃ kr̥tvā tasya madʰyataḥ prādeśāddakṣiṇavāmapārśve suvarṇaśakalena r̥jumullikʰet brahma jajñānam iti dakṣiṇataḥ \ pitā virājām ityuttarataḥ \ tayordakṣiṇato nāke suparṇam iti tayoruttarataḥ āpyāyasva iti \ santatamr̥jumullikʰet yo rudro agnau iti paścāt \ sarvo vai rudraḥ iti purastāt \ tayoḥ paścāt idaṃ viṣṇurvicakrame iti \ tayoḥ purastāt indraṃ viśvā avīvr̥dʰan iti \6\
Sentence: 7    
atʰābʰyukṣya śakalaṃ nirasyāpa upaspr̥śya bʰūrbʰuvassuvaroṃ brahmaṇe namaḥ iti madʰyamapade 'bʰyarcya īśānāya namaḥ itīśapade tatpuruṣāya namaḥ iti pūrve agʰorāya namaḥ iti dakṣiṇe vāmadevāya namaḥ ityuttare sadyojātāya namaḥ iti paścime hr̥dayāya namaḥ iti dakṣiṇapūrve śirase namaḥ ityuttarapūrve śikʰāyai namaḥ iti dakṣiṇapaścime kavacāya namaḥ iti paścimottare astrāya namaḥ iti digvidikṣvabʰyarcya brahmaṇe namaḥ iti madʰye pradʰānakalaśaṃ stʰāpya īśādipadeṣu tattanmantreṇa kalaśān saṃstʰāpya prokṣaṇīssaṃskr̥tya pātrāṇi prokṣya gavyāni ca prokṣaṇīpātraparimāṇaṃ kuśodakaṃ devasya tvā iti brahmakumbʰe ānayati \ āpo idaṃ sarvam ityabʰimantrya kūrcaṃ nidʰāyeśapātre sapavitreṇa kṣīram \ puruṣe dadʰi \ agʰore gʰr̥tam \ saumye gomayam \ vāruṇe gomūtram \ hr̥daye piṣṭaṃ kadal̥yādīni ca \ nāl̥ikeraṃ śirasi \ āmalakaṃ śikʰāyām \ kavace hāridram \ tattanmantreṇāvāhanādyācamanāntaṃ kr̥tvā saṃparistīryātʰainaṃ snāpayati āpo hiṣṭʰā mayo bʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena brahma jajñānaṃ kadrudrāya sarvo vai kayā naścitraḥ āpo idam iti pradakṣiṇamudakaṃ vyāhr̥tībʰiḥ pariṣicyātʰādbʰistarpayati \ svena mantreṇa gandʰapuṣpadʰūpadīpairabʰyarcya balimupahr̥tya tatsaviturvareṇyam iti sadyaḥpātramādāya brahmapātreṇa yojayet sadyojātam ityanuvākena \ gandʰadvārām iti vāmadevamādāya vāmadevānuvākena brahmapātreṇa yojayet \ āpyāyasva iti kṣīrakumbʰamādāyeśānānuvākena yojayet \ dadʰikrāvṇṇaḥ iti dadʰyādāya puruṣānuvākena yojayet \ śukramasi ityanudrutya gʰr̥tamādāyāgʰorānuvākena yojayet \ sohamiti _ pʰalairavakīrya gandʰādibʰirabʰyarcya vyomavyāpinā saṃpūjya pañcagavyaṃ bʰavatīti \7\
Sentence: 8    
atʰa devasya samīpaṃ gattvā nirmālyaṃ vyapohya praṇavena _ devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmaśvinorbʰaiṣajyena tejase brahmavarcasāyābʰiṣiñcāmi devasya tvā savituḥ prasave 'śvinorbādubʰyāṃ pūṣṇo hastābʰyāṃ sarasvatyai bʰaiṣajyena vīryāyānnādyāyābʰiṣiñcāmi devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmindrasyendriyeṇa śriyai yaśase balāyābʰiṣiñcāmi iti tribʰiḥ \ atʰa piṣṭāmalakaharidrādibʰiḥ snāpayati \ surabʰimatyā 'bliṅgābʰirvāruṇībʰiḥ hiraṇyavarṇābʰiḥ pāvamānībʰiḥ vyāhr̥tībʰiranyaiśca pavitrasamūhaiścamakanamakādibʰirabʰiṣekaṃ kuryāt \8\
Sentence: 9    
punareva yatʰāśakti dakṣiṇāṃ dadyādācāryāya vastrakuṇḍalābʰaraṇāṅgulīyadʰenubʰūmyādīni dadyāt \9\


Sentence: v.10a    
sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ
Sentence: v.10b    
brahmaṇassāyujyaṃ salokatāmāpnoti \10\

Sentence: v.11a    
nāl̥ikerāmrapanasakadal̥īnāṃ pʰalatrayam
Sentence: v.11b    
śarkarāmadʰusaṃyuktaṃ pañcāmr̥tamiti smr̥tam \11\

Sentence: v.12a    
brahmapātrastʰitaṃ toyaṃ catuḥprastʰaṃ pracakṣate
Sentence: v.12b    
_ kapittʰapʰalamātrakam \12\

Sentence: v.13a    
yāvatsampāditaṃ bʰaktyā tāvatsampādayedbudʰaḥ
Sentence: v.13b    
ityāha bʰagavān bodʰāyanaḥ \13\



iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa dvitīyapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: v.1a    
atʰātassaṃpravakṣyāmi devasya snapane vidʰim
Sentence: v.1b    
mahato liṅgadeśe kārayedvedikāṃ budʰaḥ \1\

Sentence: v.2a    
maṇḍalaṃ ca purāṇoktaṃ kr̥tvā snapanamārabʰet
Sentence: v.2b    
acalapratiṣṭʰito yatra devastatra na vedikā \2\

Sentence: v.3a    
tasyāssamīpe tatstʰāne kalaśastʰānamuttamam
Sentence: v.3b    
saṃkʰyā ca nava teṣāṃ tu stʰāpanaṃ praṇavena tu \3\

Sentence: v.4a    
yatkiṃcitkriyate tatra praṇavenaiva katʰyate
Sentence: v.4b    
stʰāpanaṃ kalaśānāṃ tu prāgādīśānamantataḥ \4\

Sentence: v.5a    
etaireva kramairatra sarvaṃ karma vidʰīyate
Sentence: v.5b    
navamaṃ kalaśaṃ madʰye stʰāpayedantato budʰaḥ \5\

Sentence: v.6a    
kūrceṣu stʰāpayetsarvaṃ vrīhibʰistaṇḍuleṣu ca
Sentence: v.6b    
vrīhayaśśālayaḥ proktāḥ kalaśāṃstʰāpayedbudʰaḥ \6\

Sentence: v.7a    
teṣāmabʰāve yatkiṃcidgrāmyaṃ dʰānyamiheṣyate
Sentence: v.7b    
pūrayetkalaśāṃtsarvān śuddʰaspʰaṭikasannibʰaiḥ \7\

Sentence: v.8a    
jalaistu madʰyamaṃ tatra pañcagavyena pūrayet
Sentence: v.8b    
kūrcānnidʰāya sarveṣu śarāvairapidʰāya ca \8\

Sentence: v.9a    
ariktaireva kartavyaśśarāvairnavabʰissadā
Sentence: v.9b    
apidʰānakriyā teṣāṃ śālijaireva taṇḍulaiḥ \9\

Sentence: v.10a    
arcayetkalaśāṃtsarvān gandʰapuṣpādibʰiḥ kramāt
Sentence: v.10b    
prāpte muhūrta āvāhya paramātmānamātmavān \10\

Sentence: v.11a    
rudradevaṃ śivaṃ sākṣādyacca sarvasya daivatam
Sentence: v.11b    
tasmādāvāhayetprājñaḥ sarvatrāvāhane vidʰiḥ \11\

Sentence: v.12a    
eṣa autsargikaḥ prokto devatānāṃ ca tarpaṇe
Sentence: v.12b    
nārāyaṇādi viṣṇossyādrudrasya tu śivādikam \12\

Sentence: v.13a    
japadʰyānādi sarvaṃ syāt vikalpaṃ manasi śrayet
Sentence: v.13b    
raudraṃ ca sūktamāpo hi hiraṇyeti ca saptakam \13\

Sentence: v.14a    
vaikalpikaireva kuryānmadʰyeti tu na vidyate
Sentence: v.14b    
atʰa haike vadantyevaṃ snāpane tu mahāprabʰoḥ \14\

Sentence: v.15a    
sadyojātādipañcaiva sarvo vai rudra ityapi
Sentence: v.15b    
etairanyaiśca kuryādvai snāpanaṃ sārvakālikam \15\

Sentence: v.16a    
evaṃ ca kuryātsnāne tu snāpane 'rcā tatʰā bʰavet
Sentence: v.16b    
ityāha bʰagavān bodʰāyanaḥ \16\



iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne ekāviṃśo 'dʰyāyaḥ



Adhyaya: 22    
atʰa dvitīyapraśne dvāviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰa devayoḥ pūjākaraṇe sarvatra trīṇi padā vicakrame tryambakaṃ yajāmahe ityetābʰyāṃ yatʰāliṅgamāsanaṃ pādyamācamanīyaṃ ca \1\
Sentence: 2    
etayostraivarṇikadʰarmatvāt sarvatra vacanāllokaprasiddʰaprāptapratiṣedʰābʰāvāt kriyata iti ha smāha bodʰāyanaḥ \2\
Sentence: 3    
evaṃ pratiṣṭʰāpya kuryāttayoreva sāyujyaṃ salokatāmāpnoti \3\
Sentence: 4    
yadi triṃśatsaṃvatsarādūrdʰvaṃ kriyeta tato devayoḥ paramaṃ padaṃ brahmasaṃjñitaṃ tadeva sagaṇa āpnoti \4\
Sentence: 5    
yadi tatpravaṇaḥ syādya u cainadevaṃ viduryasmai prabrūte yasmai karoti tasmai śataṃ dadyānmāṣāṇāṃ brāhmaṇo rājanyassahasraṃ dadyādvaiśyo yatʰāśraddʰaṃ dadyāt \5\
Sentence: 6    
na strīśūdrau kuryātāṃ yadi kuryātāṃ svatantropadeśe ācārya āśraya iti \6\
Sentence: 7    
svatantrayostayoścedvr̥ttikṣīṇo 'pi brāhmaṇaḥ patatyeveti śālikiḥ \7\
Sentence: 8    
atʰa devayoryatʰākāmī syādyasyāṃkasyāṃcidavastʰāyāṃ jale stʰaṇḍile pratimāsu sarvaṃ kr̥tvā 'bʰyarcayenna tu pramādyet \8\
Sentence: 9    
deśābʰāve dravyābʰāve sādʰāraṇe kuryānmanasā 'rcayediti \ tadāha bʰagavān patraṃ puṣpaṃ pʰalaṃ toyaṃ yo me bʰaktyā prayaccʰati \ tadahaṃ bʰaktyupahr̥tamaśnāmi prayatātmanaḥ \ iti \9\
Sentence: 10    
bʰaktinamraḥ etānmantrānadʰīyīta na tvevānarcakaḥ syādanyatarasyobʰayorvā tatastayoreva sāyujyaṃ salokatāmāpnoti \10\
Sentence: 11    
ya etayorarcanāṃ kurute 'nyatra putraśiṣyebʰyaḥ striyāśca tasmai sauvarṇaṃ śaṅkʰaṃ suvarṇopadʰānaṃ dadyādr̥ṣabʰaṃ rudrasya dakṣiṇetyāha bʰagavān bodʰāyanaḥ \11\
Sentence: 12    
pratiṣṭʰākaraṇe snāpanakaraṇe vācāryāya tadupakaraṇaṃ sarvaṃ datvā r̥ṣabʰaikādaśa dadyādityāha bʰagavānbodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśne dvāviṃśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
atʰa devayoḥ pūjākaraṇe \ atʰātassaṃpravakṣyāmi \ ataḥ paraṃ pravakṣyāmi \ atʰātaḥ punaḥpratiṣṭʰākalpam \ atʰāto rudrasnānārcanavidʰim \ atʰāto mahādevasyāharahaḥ \ atʰāto rudrapratiṣṭʰākalpam \ atʰātassaṃpravakṣyāmi viṣṇoḥ \ atʰāto mahāpuruṣasyāharahaḥ \ atʰāto viṣṇupratiṣṭʰakalpam \ yatʰo etadgrahāṇām \ atʰāhute prasiddʰamupanayanam \ atʰāto 'śvattʰasaṃskāram \ atʰa jaḍabadʰiramūkānāṃ saṃskāram \ atʰa rājanyavaiśyayoḥ \ atʰāto yajñopavītavidʰim \ atʰātaḥ putrapratigrahakalpam \ atʰa māgʰamāse \ atʰa prajārtʰihomaḥ \ atʰa maṅgalāni \ atʰa garbʰādʰānam \ atʰātaḥ pañcamīśrāddʰam \22\
Sentence: 2    
atʰātaḥ pañcamīśrāddʰam \ atʰa garbʰādʰānam \ atʰa maṅgalāni \ atʰa prajārtʰihomaḥ \ atʰa māgʰamāse \ atʰātaḥ putrapratigrahakalpam \ atʰāto yajñopavītavidʰim \ atʰa rājanyavaiśyayoḥ \ atʰa jaḍabadʰiramūkānāṃ saṃskāram \ atʰātośvattʰasaṃskāram \ atʰāhute prasiddʰamupanayanam \ yatʰo etadgrahāṇām \ atʰāto viṣṇupratiṣṭʰākalpam \ atʰāto mahāpuruṣasyāharahaḥ \ atʰātassaṃpravakṣyāmi viṣṇoḥ \ atʰāto rudrapratiṣṭʰākalpam \ atʰāto mahādevasyāharahaḥ \ atʰāto rudrasnānārcanavidʰim \ atʰātaḥ punaḥ pratiṣṭʰākalpam \ ataḥ paraṃ pravakṣyāmi \ atʰātassaṃpravakṣyāmi devasya \ atʰa devayoḥ pūjākaraṇe \23\


iti bodʰāyanīye gr̥hyaśeṣasūtre dvitīyapraśnaḥ samāptaḥ


Prasna: 3 
Adhyaya: 1    
atʰa tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ pavitrāṇāṃ pavitrāyātipavitrāyāparājitāya guhyāya brahmahr̥dayāya oṃkārakalpaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
yatra grāmyāṇāṃ paśūnāṃ śabdaṃ nopaśr̥ṇuyādapāṃ samīpe brahmavr̥kṣeṇaikastʰūṇāṃ kuṭīṃ prāṅmukʰāṃ kārayet \2\
Sentence: 3    
kuśadʰvajī kuśaveṣṭī kuśacīravāsāḥ kuśopavītaḥ kuśopaviṣṭaḥ kuśahastaḥ kuśamekʰalāṃ dʰārayamāṇaḥ triṣavaṇasnāyī kuśaśāyī śākayāvakayorbʰaikṣāhāra ādityābʰimukʰastiṣṭʰannoṅkāraṃ pañcasahasraṃ japettato 'sya mantrāssarve sidʰyanti sarve vedā adʰītā bʰavanti sarveṣu vedeṣu cīrṇavrato bʰavati sarveṣu tīrtʰeṣu snāto bʰavati sarvavedo jñāto bʰavati sarvairdevairjñāto bʰavati sarvayajñakratubʰiriṣṭavān bʰavatyācakṣuṣaḥ paṅktiṃ punāti mātāpitr̥doṣaiḥ puruṣadoṣaiśca nirdoṣaḥ pūto bʰavati caṇḍālaśvapākānāṃ punāti \3\
Sentence: 4    
śvetāyāssarūpavatsāyāḥ payasi stʰālīpākaṃ śrapayitvā ' 'dityābʰimukʰa oṅkārasahasreṇābʰimantritaṃ kr̥tvā svayaṃ prāśnīyāt saptānāṃ puruṣāṇāmalakṣmīṃ nudati jātismaratvaṃ labʰate śriyaṃ devīṃ bʰajate brahmacaryamasyāviccʰinnaṃ santataṃ bʰavati \4\
Sentence: 5    
praṇavādyāstatʰā vedāḥ praṇave paryavastʰitāḥ vāṅmayaṃ praṇavaṃ sarvaṃ tasmātpraṇavamabʰyaset \5\
Sentence: 6    
praṇavena vihīnaṃ yattanmantraṃ prāṇahīnakam sarvamantreṣu mantrāṇāṃ prāṇaḥ praṇava ucyate \6\
Sentence: 7    
ityāha bʰagavān bodʰāyanaḥ \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto vyāhr̥tikalpaṃ vyākʰyāsyāmaḥ triṣavaṇaṃ snāyādavaśśayyāsanastrirātramahorātraṃ vopoṣya dvādaśasahasraṃ vyāhr̥tīrjapet \1\
Sentence: 2    
kr̥tapuraścaraṇo 'tʰa karmāṇyārabʰate \2\
Sentence: 3    
dadʰimadʰugʰr̥tāktānāṃ palāśasamidʰāmāhutisahasraṃ juhuyādbrahmavarcasakāma ājyena tejaskāmaḥ payasā paśukāmo dadʰne 'ndriyakāma odanenānnādyakāmo vrīhibʰiryavairdʰānyakāmaḥ kanyākāmo lājaistilai rākṣogʰnaṃ pāpanāśanaṃ ca sadya eva vinaśyati jvaro vānaspatyānāṃ nyagrodʰaiḥ putrakāmaḥ plakṣairgr̥hakāmo 'śvattʰaiḥ puṣṭikāmaśśamīmayaiśśāntikāmo 'pāmārgairvaśyakāmaḥ kʰādirairādʰipatyakāmo 'rkasamidbʰirartʰakāmaḥ palāśasamidbʰissarvakāmaḥ \3\
Sentence: 4    
yāvajjuhoti tāvadāpnotīti ha smāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto durgākalpaṃ vyākʰyāsyāmaḥ yajñopavītaṃ raktapadmapuṣpaṃ sambʰārānupakalpya māsimāsi kr̥ttikāpūrvāhṇe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā prokṣya śaucena suvratastiṣṭʰan bʰagavatīmāvāhayet jātavedase iti omāryāṃ raudrīmāvāhayāmi ityāvāhya tāmagnivarṇāṃ iti kūrcaṃ datvā agne tvaṃ pāraya iti yajñopavītaṃ datvā 'tʰaināṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānaḥ ityetenānuvākena mārjayitvā āryāyai raudryai mahākāl̥yai mahāyoginyai suvarṇapuṣpyai devasaṅkīrtyai mahāyajñyai mahāvaiṣṇavyai mahāpr̥tʰivyai manogamyai śaṅkʰadʰāriṇyai namaḥ ityekādaśanāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ ityetairevārcayitvā sāvitryā bʰagavatyai durgādevyai havirnivedayāmi iti havirnivedya śeṣamekādaśanāmadʰeyairhutvā pañcadurgā japeddaśa svasti japet jāto yadagne vaṣaṭ te viṣṇo vāstoṣpate evāvandasva ā no niyudbʰiḥ hiraṇyavarṇāḥ abʰayaṃ kr̥ṇotu aśvāvatīḥ tvaṃ varuṇaḥ br̥haspate yuvamindraśca svasti na indro vr̥ddʰaśravāḥ iti japitvā śaṃ ca me mayaśca me ityetairekādaśabʰiranuvākaiśca japet sāvitryā bʰagavatyai durgādevyai havirudvāsayāmi ityudvāsya śeṣaṃ brāhmaṇebʰyo datvā saṃvatsaramupāsīta \1\
Sentence: 2    
sarvakāmāssidʰyantītyāha bʰagavān bodʰāyanaḥ \2\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāta upaśrutikalpaṃ vyākʰyāsyāmaḥ ādityavāre 'ṅgārakavāre caturtʰyāmaṣṭamyāṃ caturdaśyāṃ bʰaraṇyāṃ kr̥ttikāyāṃ kriyeta \1\
Sentence: 2    
pūrvedyurakr̥tabʰuktiśśucirbrahmacārī bʰūtvā 'tʰa pradoṣe 'gnimupasamādʰāya samparistīrya tasya dakṣiṇata upaśrutimāvāhayet oṃ bʰūḥ rātrīṃ devīmāvāhayāmyoṃ bʰuvarupaśrutiṃ devīmāvāhayāmyoṃ suvarmahārātrīṃ devīmāvāhayāmyoṃ bʰūrbʰuvassuvaḥ mahākāl̥arātrīṃ devīmāvāhayāmi ityāvāhyātʰaināṃ snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānaḥ ityetenānuvākena mārjayitvā gandʰaiḥ kr̥ṣṇapuṣpairdʰūpairdīpairalaṃkr̥tyājyaṃ saṃskr̥tya juhoti rātryai devyai svāhopaśrutyai devyai svāhā mahārātryai devyai svāhā mahākāl̥arātryai devyai svāhā niśāyai svāhā kṣapāyai svāhā kr̥ṣṇāyai svāhā 'ndʰakāriṇyai svāhā yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ ca juhoti \2\
Sentence: 3    
atʰa samantaṃ pariṣekaṃ kr̥tvā rātrisūktenopatiṣṭʰate \3\
Sentence: 4    
vyāhr̥tībʰiḥ rātrīṃ devīmudvāsayāmi ityudvāsyātʰa vrajet śmaśānadeśe devāgāre śrotriyāgāre kulālakārudeśe gaccʰet \4\
Sentence: 5    
navadʰanurmātrāt karṇau badʰnāti \5\
Sentence: 6    
svasti na indro vr̥ddʰaśravāḥ ityetāmr̥caṃ japitvā vimuñcedvyaktaṃ tatpratigr̥hyatāmanurūpaṃ yujyatāṃ sarvakarmaṇāṃ cārambʰa ityāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśrīkalpaṃ vyākʰyāsyāmaḥ śuklapakṣasya pañcamyāṃ paurṇamāsyāmapi śriyaṃ kadambamayīṃ bilvasāramayīṃ stʰaṇḍile vidʰāyāhorātropoṣitaśśuciḥ kr̥taśaucassame deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya gandʰamumanasassamprakīrya hiraṇmayena pātreṇodakaṃ pūrayitvā gandʰān sumanasaḥ tasmin hiraṇyavarṇāṃ hariṇīm iti dvābʰyāṃ oṃ bʰūḥ śriyamāvāhayāmi oṃ bʰuvaḥ śriyamāvāhayāmi oṃ suvaḥ śriyamāvāhayāmi oṃ bʰūrbʰuvassuvaḥ śriyamāvāhayāmi ityāvāhya kardamena iti dvābʰyāṃ prasiddʰaṃ prokṣya aśvapūrvāṃ iti snāpayitvā gandʰadvārām iti gandʰaṃ dadāti kāṃ so 'smi tām iti puṣpaṃ dadāti upaitu mām iti dʰūpaṃ dadāti candrāṃ hiraṇmayīm iti dīpaṃ dadāti candrāṃ prabʰāsām iti naivedyaṃ dadāti \1\
Sentence: 2    
atʰa devyā dakṣiṇato 'gnimupasamādʰāya samparistīrya mahāvrīhibʰistaṇḍulaiḥ pāyasaṃ caruṃ śrapayitvā havirdvidʰā kr̥tvā manasaḥ kāmam ityabʰipretya kāmamannaṃ ' 'jyamiśraṃ śrīsūktena pañcadaśarcena havirjuhoti \2\
Sentence: 3    
tena sūktena śriyai namaḥ puṣṭyai namo dʰātryai namassarasvatyai namaḥ iti balimupaharati \3\
Sentence: 4    
padmapuṣpāṇi yatʰālābʰaṃ gr̥hītvā pratyaṅgaṃ nimārṣṭi kṣutpipāsām ityalakṣmīṃ nirṇudati \4\
Sentence: 5    
evamevāharaharmāsimāsi mahāntaṃ poṣaṃ puṣyati dʰanyaṃ yaśasyamārogyamāyuṣyaṃ putryaṃ paśavyaṃ tasya mahatsvastyayanamityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātassarasvatīkalpaṃ vyākʰyāsyāmaḥ śuklapakṣe trayodaśyāṃ vottarayoḥ pʰalgunyorvā puṇye nakṣatre 'tʰa devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā 'greṇāgniṃ sarasvatīmāvāhayati āyātu varadā devyakṣaraṃ brahmasammitam \ gāyatrīṃ cʰandasāṃ mātedaṃ brahma jaṣasva naḥ \1\
Sentence: 2    
sarasvatīmāvāhayāmi ityāvāhyātra stʰānāni kalpayati vāgdevyai kalpayāmi gīrdevyai kalpayāmi sarasvatyai kalpayāmi brāhmyai kalpayāmi iti \2\
Sentence: 3    
atʰaināḥ snāpayati āpo hiṣṭʰā mayo bʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'dbʰistarpayitvaitaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ iti paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti pāyasaṃ codayitrī sūnr̥tānāṃ pāvīravī kanyā iti dvābʰyām \3\
Sentence: 4    
atʰājyāhutīrupajuhoti praṇo devī ā no divaḥ ye te sarasva ūrmayaḥ uta naḥ priyā priyāsu imā juhvānā yaste stanaśśaśayaḥ devīṃ vācamajanayanta yadvāgvadantī ityetena sūktena \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
ātʰāgreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nivedayitvā bāhyabaliṃ datvodetyāpareṇāgniṃ prāṅmukʰaṃ kumāramupaveśya vidyārambʰaṃ kurute \6\
Sentence: 7    
anantaraṃ devīmudvāsayet uttame śikʰare devi bʰūmyāṃ parvatamūrdʰani \ brāhmaṇebʰyo hyanujñānaṃ gaccʰa devi yatʰāsukʰam \7\
Sentence: 8    
iti punarāgamanāya punardānāya \8\
Sentence: 9    
evameva māsi māsi vidyākāṃkṣī sarasvatīmārādʰayedityāha bʰagavān bodʰāyanaḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa tr̥tīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto viṣṇukalpaṃ vyākʰyāsyāmaḥ āṣāḍʰakārtikapʰālgunaśuklapakṣeṣu dvādaśyāṃ yadā śraddʰā bʰavatyahorātramupoṣitaśśvobʰūte prāgvodagvā 'raṇye śucirgr̥he yatra rocate manastatra stʰaṇḍile 'gnimupasamādʰāya saṃparistīryāpraṇītābʰyaḥ kr̥tvā siddʰe pāyase yatte pavitraṃ pavitraṃ te vitatam ityudāhr̥tya om iti vidyudgandʰośīramayaṃ bʰagavantaṃ śvetapītaraktapratisareṇāveṣṭʰya stʰāpayitvāvāhayet oṃ bʰūḥ puruṣamāvāhayāmyoṃ bʰuvaḥ puruṣamāvāhayāmyoṃ suvaḥ puruṣamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya prasiddʰamāsanasnānapāhyācamanīyāni dadyāt sarvasurabʰigandʰapuṣpadʰūpadīpamālyairabʰyarcya yatʰopapannaṃ barhiṣyaśvattʰaparṇe prastare gobʰirjuṣṭam iti dʰūpabʰājane nyasyati \1\
Sentence: 2    
tataṣṣoḍaśājyāhutīrjuhoti puruṣasuktena paro mātrayā iti tisr̥bʰiḥ \ pavamānamupaninīya carorājyamiśraṃ catasraḥ āhutīrjuhoti vāsudevāya svāhā baladevāya svāhā viṣṇave svāhā śriyai svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tamavadāyāntaḥ paridʰi sādayitvā daivatamarcayatyetaireva nāmadʰeyaiḥ amuṣmai namo 'muṣmai namaḥ iti gandʰapuṣpadʰūpadīpairannena amuṣmai svāhā 'muṣmai svāhā iti pʰalodakena amuṃ tarpayāmyamu tarpayāmi iti sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
ābʰirviśvā abʰiyujaḥ iti jānuṃ nipātya catuḥpradakṣiṇaṃ parikrāmet viśvabʰuje namaḥ \ sarvabʰuje namaḥ \ ātmane namaḥ \ paramātmane namaḥ iti \ dʰrūvasūktaṃ japitvā puruṣamudvāsayet oṃ bʰūḥ puruṣamudvāsayāmyoṃ bʰuvaḥ puruṣamudvāsayāmyoṃ suvaḥ puruṣamudvāsayāmyoṃ bʰūrbʰuvassuvaḥ puruṣamudvāsayāmi ityudvāsya yatrāpastadgatvotsr̥jedavabʰr̥tʰam \4\
Sentence: 5    
pratatte adya kimitte viṣṇo paricakṣyaṃ bʰūt iti dvābʰyāṃ pratisaraṃ visraṃsayati \5\
Sentence: 6    
idaṃ viṣṇurvicakrame ityetayā caruṃ prāśnāti \6\
Sentence: 7    
evaṃ gʰoṣayet yo vaiṣṇava ityāha vaiṣṇavo 'smi iti yaḥ pratibrūyāttasmai śeṣaṃ dadyādetaireva mantraiḥ prāśnāti \7\
Sentence: 8    
prāśyāpa ācamya oṃ namo bʰagavate vāsudevāya iti dvādaśākṣaraṃ japitvā 'śvamedʰapʰalamāpnoti sakr̥diṣṭvā sanātanamiti \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāto ravikalpaṃ vyākʰyāsyāmaḥ maṇḍalaṃ caturaśraṃ gomayena gocarmamātraṃ stʰaṇḍilaṃ kr̥tvā 'ṣṭācatvāriṃśatkr̥tvo ravivāre tāmrapātre raktagandʰaṃ raktapuṣpaṃ gʰr̥ṇimsūrya ādityaḥ ityāvāhya āsatyena ityargʰyaṃ dadyāt haṃsaśśuciṣat iti pādyaṃ agnirmūrdʰā ityācamanīyam \ āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'dbʰistarpayati dʰātāraṃ tarpayāmi vidʰātāraṃ tarpayāmi aryamaṇaṃ tarpayāmi mitraṃ tarpayāmi varuṇaṃ tarpayāmi bʰagavantaṃ tarpayāmi hasaṃ tarpayāmi pūṣāṇaṃ tarpayāmi parjanyaṃ tarpayāmi vivasvanta tarpayāmi indraṃ tarpayāmi raviṃ tarpayāmi ityetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ vyāhr̥tībʰiḥ puruṣamudvāsayāmi ityudvāsyātʰāpūpaṃ dadyādaṣṭācatvāriṃśat \1\
Sentence: 2    
ekavāramarcayitvā kuṣṭʰarogī kṣayarogī \2\
Sentence: 3    
vandʰādvimucyate baddʰo rogī rogādvimucyate \3\
Sentence: 4    
ityāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa tr̥tīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰāto jyeṣṭʰākalpaṃ vyākʰyāsyāmaḥ tilatailamājyaṃ payodadʰisaktūn lājān karambʰān kr̥ṣṇāni vāsāṃsīti sambʰārānupakalpayate \1\
Sentence: 2    
proṣṭʰapadāyāmanūrādʰāyāṃ 'haviṣyaṃ bʰuñjīta \2\
Sentence: 3    
atʰa śvobʰūte jyeṣṭʰāmanusmarannuttʰāya devāgāre rahasyapradeśe yatra rocate manastatra stʰaṇḍilaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā 'greṇāgniṃ jyeṣṭʰādevīmāvāhayati yasyāssiṃhā ratʰe yuktā vyāgʰrāścāpyanugāminaḥ \ tāmimāṃ puṇḍarīkākṣīṃ jyeṣṭʰāmāvāhayāmyaham \3\
Sentence: 4    
ityāvāhya iha lokākīrtaye namaḥ \ paralokākīrtaye namaḥ \ śriyai namaḥ \ jyeṣṭʰāyai namaḥ \ satyāyai namaḥ \ kapilapatnyai namaḥ \ kapilahr̥dayāyai namaḥ \ kumbʰyai namaḥ \ kumbʰinyai namaḥ \ prakumbʰyai namaḥ \ jyāyāyai namaḥ \ varadāyai namaḥ \ hastimukʰāyai namaḥ \ vigʰnapārṣadāyai namaḥ \ vigʰnapārṣadyai namaḥ iti tarpayati \4\
Sentence: 5    
āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā taireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣyai namo 'muṣyai namaḥ iti paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti indro jyeṣṭʰāmanu nakṣatrameti iti puronuvākyāmanūcya purandarāya vr̥ṣabʰāya dʰr̥ṣṇave iti yājyayā juhoti \5\
Sentence: 6    
atʰājyāhutīrupajuhoti indrāya svāhā \ jyeṣṭʰāya svāhā \ śreṣṭʰāya svāhā \ prajāpataye svāhā iti \ namassute nirr̥te iti ṣaḍbʰiranuccʰandasam \6\
Sentence: 7    
atʰa kutsairjuhoti \7\
Sentence: 8    
devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ bʰūrbʰuvassuvaroṃ jyeṣṭʰāyai havirnivedayāmi iti nivedayati \8\
Sentence: 9    
atʰa diśāṃ baliṃ hr̥tvā gandʰamālye dve vāsasī nivedyaṃ datvā 'nnaṃ ca brāhmaṇebʰyo datvā namassute nirr̥te iti ṣaḍbʰirupastʰāya sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
yasyāssiṃhā ratʰe yuktā vyāgʰrāścāpyanuyāyinaḥ \ tāmimāṃ puṇḍarīkākṣīṃ jyeṣṭʰāmudbʰāsayāmyaham \10\
Sentence: 11    
ityudvāsya jyeṣṭʰāmantraṃ sahasrakr̥tvaḥ āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśāvaram \11\
Sentence: 12    
śākayāvakabʰaikṣamūlapʰalāśī adʰaśśāyī śvobʰūte tatʰaivābʰyarcya ṣaṇmāsādūrdʰvaṃ samācaran nityānāmāśāsyān sarvān kāmānavāpnotīti ha smāha bʰagavān bodʰāyanaḥ \12\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰāto vināyakakalpaṃ vyākʰyāsyāmaḥ māsimāsi caturtʰyāṃ śuklapakṣasya pañcamyāṃ 'bʰyudayādau siddʰikāmaḥ r̥ddʰikāmaḥ paśukāmo bʰagavato vināyakasya baliṃ haret \1\
Sentence: 2    
pūrvedyuḥ kr̥taikabʰuktaḥ śucirapa ācamyātʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā dakṣiṇāmukʰaṃ hastimukʰaṃ dakṣiṇato brāhmaṇamupaveśyopottʰāya daivatamāvāhayati vigʰna vigʰneśvarāgaccʰa vigʰnetyeva namaskr̥ta avigʰnāya bʰavān samyaksadā 'smākaṃ bʰava prabʰo iti \2\
Sentence: 3    
atʰa dūrvākṣatasumanomiśramargʰyaṃ dadāti imā āpaśśivāśśivatamāśśāntāśśāntatamāḥ pūtāḥ pūtatamāḥ puṇyāḥ puṇyatamāḥ medʰyā medʰyatamā juṣṭā juṣṭatamā amr̥tā amr̥tarasāḥ pādyā argʰyā arhaṇīyā abʰiṣecanīyā ācamanīyā mārjanīyāśca pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān vināyako vināyakāya namaḥ iti \3\
Sentence: 4    
atʰa tūṣṇīṃ gandʰapuṣpadʰūpadīpairabʰyarcyopatiṣṭʰate bʰūpataye namo bʰuvanapataye namo bʰūtānāṃ pataye namaḥ iti \4\
Sentence: 5    
upastʰāya tisro vināyakāhutīrjuhoti vināyakāya bʰūpataye namo vināyakāya svāhā \ vināyakāya bʰuvanapataye namo vināyakāya svāhā \ vināyakāya bʰūtānāṃ pataye namo vināyakāya svāhā iti \ jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
apūpaṃ karabʰbʰamodakam saktūn pāyasamityatʰāsmā upaharati vigʰnāya svāhā \ vināyakāya svāhā \ vīrāya svāhā \ śūrāya svāhā \ ugrāya svāhā \ bʰīmāya svāhā \ hastimukʰāya svāhā \ varadāya svāhā \ vigʰnapārṣadebʰyassvāhā \ vigʰnapārṣadībʰyassvāhā iti \6\
Sentence: 7    
atʰa bʰūtebʰyo balimupaharet ye bʰūtāḥ pracaranti iti \7\
Sentence: 8    
atʰa pañcasūtraṃ kaṅkaṇaṃ haste vyāhr̥tibʰiḥ badʰnāti vināyaka mahābāho vigʰneśa bʰavadājñayā \ kāmā me sādʰitāssarve idaṃ badʰnāmi kaṅkaṇam iti \8\
Sentence: 9    
atʰa sāgnikaṃ vināyakaṃ pradakṣiṇaṃ kr̥tvā praṇamyābʰivādya vināyakaṃ visarjayati kr̥taṃ yadi mayā prāptaṃ śraddʰayā gaṇeśvara \ uttiṣṭʰa sagaṇassādʰo yāhi bʰadraṃ prasīdatom iti \9\
Sentence: 10    
tasminyāte dvādaśedʰmasamiddʰenopari madʰyamaṃ caiva dakṣiṇordʰvaṃ samidʰaṃ tatʰā dadʰimadʰupayaājyaṃ snamiśrya pariṣecanaṃ visarjanaṃ kalpayati \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥tyuṃjayakalpaṃ vyākʰyāsyāmaḥ janmanakṣatre puṇye nakṣatre trijanmani brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā sāvitryā pakvaṃ hutvā prādeśamātrāstisrastisro dūrvā ekāṃ samidʰamāhr̥tya aṣṭasahasramaṣṭaśatamaṣṭāviṃśatirvā dadʰimadʰugʰr̥tapayāṃsi samudāyutyābʰyajyādadʰāti apaitu mr̥tyuḥ paraṃ mr̥tyo no mahantaṃ nastoke triyambakaṃ ye te sahasram ityaṣṭaṣaṣṭiśatakr̥tva āvartayettadānīṃ aṣṭasahasraṃ saṃpadyate \1\
Sentence: 2    
atʰājyāhutīrupajuhoti mr̥tyurnaśyatvāyurvardʰatāṃ bʰūssvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰuvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ suvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūrbʰuvassuvassvāhā iti \2\
Sentence: 3    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti taccʰaṃ yorāvr̥ṇīmahe iti \4\
Sentence: 5    
atʰa dakṣiṇāṃ dadāti dʰenumr̥ṣabʰamanaḍvāhaṃ kaṃsaṃ hiraṇyaṃ vāso vetyapapunarmr̥tyuṃ jayatīti ha smāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'bʰivr̥ddʰikalpaṃ vyākʰyāsyāmaḥ grāmasya devatāyatanasya gr̥hasya sāratamakṣetreṣu bʰūtimiccʰan pūrvapakṣe stʰirarāśau stʰiramuhūrte brahmastʰāne indrasyeśānasya diśi jānudagʰnamavaṭaṃ kʰātvā gomayena gocarmamātra caturaśraṃ stʰaṇḍilamupalipya prokṣya saikatenāvakīrya madʰye padmapatra likʰitvā kuśāgreṇa pañcagavyena āpo hiṣṭʰā mayobʰuvaḥ hiraṇyavarṇāḥ pavamānassuvarjanaḥ ityetenānuvākena vyāhr̥tībʰiḥ prokṣya sumanaso 'vakīryāśiṣo vācayitvā padmamadʰye saikatena stʰaṇḍilaṃ kr̥tvā 'gnimupasamādʰāya saṃparistīrya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā madʰye 'gnau manasā padmāsanaṃ dʰyātvā śriyamāvāhayati gandʰadvārām ityetayarcā gandʰādibʰiranvārādʰya bilvasamidbʰiḥ śrīsūktena hutvā pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \1\
Sentence: 2    
atʰājyāhutīrupajuhoti brahma jajñānam iti ṣaḍbʰiranuccʰandasam \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ puṣkaraparṇeṣu hutaśeṣaṃ nidadʰāti yatparyapaśyat iti \4\
Sentence: 5    
puṣkaraparṇaṃ prakṣāl̥ya pañcagavyena matʰitena pūrayitvā gandʰādibʰissaṃpūjya śrīsūktena svakṣetrāṇi prokṣatītyāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśitʰilīkalpaṃ vyākʰyāsyāmaḥ gr̥hasīmāntacaturaśradigvidʰānenāntaścottaravidʰiḥ \1\
Sentence: 2    
gr̥hamadʰye śitʰilī jāyate saptāhāt śubʰakaraṃ bʰavasyata ūrdʰvaṃ prajānāṃ vyādʰipīḍanaṃ karoti yata indra bʰayāmahe iti palāśasamidbʰiraṣṭottaraśataṃ juhuyāt haviṣyamājyaṃ ca doṣamapaharati \2\
Sentence: 3    
indradigbʰāge śitʰilī jāyate sakuṭumbasya mahadbʰayaṃ bʰavati sadasaspatim iti mantrena kʰādirasamidbʰirjuhuyāt \3\
Sentence: 4    
agnidigbʰāge śitʰilī jāyate saptāhātsuhr̥dāgamanaṃ bʰavatyata ūrdʰvaṃ rājakṣobʰaṃ karoti ayamu te samutasi kapota iva garbʰadʰim \ vacastaccʰinna ojase svāhā ityaudumbarasamidbʰirjuhuyāt \4\
Sentence: 5    
yamadigbʰāge śitʰilī jāyate 'ṣṭāhādartʰalābʰamāpnoti tata ūrdʰvaṃ bʰāryāmaraṇaṃ karoti plakṣasamidbʰistriyambakena juhoti \5\
Sentence: 6    
nirr̥tidigbʰāge śitʰilī jāyate tryahādvr̥ṣṭiṃ karoti tata ūrdʰvaṃ bʰāryānāśaṃ karotyapāmārgasamidbʰiḥ prajāpate na tvat iti mantreṇa juhoti \5\
Sentence: 6    
varuṇadigbʰāge śitʰilī jāyate garbʰalābʰaṃ karotyata ūrdʰvaṃ corabʰayaṃ kuryāddūrvāsamidbʰiḥ gaṇānāṃ tvā iti juhoti \7\
Sentence: 8    
vāyudigbʰāge śitʰilī jāyate kanyādoṣamupajāyate dūrvāsamidbʰiḥ sapta te agne iti juhoti \8\
Sentence: 9    
somadigbʰāge śitʰilī jāyate śatrukʰādanaṃ karotyata ūrdʰvaṃ dʰānyanāśaṃ karoti vaṭasamidbʰiragʰoramantreṇa juhoti \9\
Sentence: 10    
īśānadigbʰāge śitʰilī jāyate gr̥hapatervyādʰipīḍanaṃ karoti yeṣāmīśe iti śamīsamidbʰirjuhoti \10\
Sentence: 11    
dvārapradeśe śitʰilī jāyate gr̥hiṇīnāśaṃ karoti bilvasamidbʰistriyambakena juhoti \11\
Sentence: 12    
śayanapradeśe śitʰilī jāyate gr̥hapatermaraṇaṃ karoti vyāhr̥tībʰiryavairjuhoti \12\
Sentence: 13    
gomahiṣastʰāne śitʰilī jāyate prajānāṃ cakṣurnāśaṃ karoti vyāhr̥tībʰiryavairjuhoti \13\
Sentence: 14    
jalabʰāṇḍastʰāne śitʰilī jāyate dāsavarganāśaṃ karoti saptavyāhr̥tībʰiryavairjuhoti \14\
Sentence: 15    
devālaye śitʰilī jāyate grāme 'gnibʰayaṃ karoti bilvasamidbʰistriyambakamantreṇa juhoti \15\
Sentence: 16    
sabʰāstʰāne śitʰilī jāyate grāmasya sakuṭumbasyādʰruvaṃ kuryādātvāhārṣasūktena dūrvābʰirjuhoti \16\
Sentence: 17    
devālaye sabʰāstʰāne taṭāke gr̥ha eva utpanne raktavalmīke kuryāttasya pratikriyām \17\
Sentence: 18    
samidbʰissarpiṣā caiva haviṣā tilasarṣapaiḥ kuryādvyāhr̥timantreṇa homamaṣṭaśataṃ pr̥tʰak \18\
Sentence: 19    
dʰarmāstʰāne tu balmīke jāte maraṇamādiśet indrastʰāne śriyaṃ brūyādāgneye ca tatʰā 'śriyam \19\
Sentence: 20    
yāmye bandʰuvināśassyādrākṣase gr̥hiṇīṃ haret vāruṇe bandʰulābʰassyādvāyavye dūra āgatiḥ \20\
Sentence: 21    
saumyai sukʰaṃ tatʰā raudre durvākyaṃ maraṇaṃ bʰavet ityāha bʰagavān bodʰāyanaḥ \21\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa tr̥tīyapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto yamal̥akalpaṃ vyākʰyāsyāmaḥ patnī gāvo yamal̥au vijāyeran tasya saṃskāraḥ prāṅnāmakaraṇāt kāryaḥ \1\
Sentence: 2    
brāhmaṇānanujāpya caturṇāṃ kṣīravr̥kṣāṇāṃ kaṣāyānāhareyuḥ plakṣanyagrodʰāśvattʰodumbarāṇāṃ catura udakumbʰān pūrayitvā catasro vidʰavā brahmacāriṇo hiraṇyamantardʰāya snāpayeyuśśatadʰāreṇa kr̥tvā 'bʰiṣiñcanti \2\
Sentence: 3    
atʰa bʰūtabaliṃ karoti \ ācāryamalaṅkr̥tya gomitʰunaṃ dadyāt \3\
Sentence: 4    
puṃso yavamayaṃ gomūtraṃ striyo hiraṇyagarbʰassamavartatāgre ityaṣṭabʰirhutvā kāryo mārutaścarurna tasya bʰayaṃ vidyata iti prasiddʰaṃ nāmakaraṇam \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa tr̥tīyapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rdʰamāse 'rdʰamāse 'ṣṭamyāṃ brāhmaṇāḥ brahmacāriṇaḥ striyaśca putrakāmā āyuṣkāmā ārogyakāmā brahmavarcasakāmāssaubʰāgyakāmāścopavasanti \1\
Sentence: 2    
atʰa pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasuta sagaṇaṃ sapāriṣatkamāvāhayāmi ityāvāhya svāgatenābʰinandayati svāgataṃ punarāgatam \2\
Sentence: 3    
bʰagavate mahādevāya virūpākṣāya sapatnīkāya sasutāya sagaṇāya sapāriṣatkāyetyetadāsanaṃ klr̥ptamatrāstāṃ bʰagavān mahādevo virūpākṣassapatnīkassasutassagaṇassapārṣatkaḥ iti \3\
Sentence: 4    
atʰa kūrcaṃ dadāti bʰagavato 'yaṃ kūrcaḥ darbʰamayastrivr̥ddʰaritassuvarṇamayastaṃ juṣasva iti pratigr̥hṇātu bʰagavān mahādevo virūpākṣāya sapatnīkāya sasutāya sagaṇāya sapārṣatkāyeti \4\
Sentence: 5    
atʰātra stʰānāni kalpayati mahākālāya namaḥ śaṅkarāya namo babʰrukarṇāya namo nandikeśvarāya namo daṇḍimuṇḍāya namaḥ caṇḍikeśvarāya namaḥ iti \5\
Sentence: 6    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti ārdrayā rudraḥ hetī rudrasya iti dvābʰyām \6\
Sentence: 7    
atʰājyāhutīrupajuhoti bʰavāya devāya svāhā ityādibʰiścaturviṃśatibʰiḥ hutvā havyavāhaṃ sviṣṭam iti sviṣṭakr̥taṃ hutvā 'tʰāgreṇāgnimarkaparṇeṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti \7\
Sentence: 8    
śiṣṭairgandʰamālyairabʰyarcya raudrībʰiḥ r̥gyajussāmātʰarvabʰisstutibʰiḥ stunvantyārṣaisstotraiḥ \8\
Sentence: 9    
devatāṃ pravāhayati prayātu bʰagavān īśānassarvalokānāṃ sarvalokanamaskr̥taḥ anena haviṣā tr̥ptaḥ punarāgamanaṃ prati iti pratyabʰimr̥śate 'yanāya ceti \9\
Sentence: 10    
ya evaṃ vidvānāvarati putravān paśumān bʰavati sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ apapunarmr̥tyuṃ jayatīti ha smāha bʰagavān bodʰāyanaḥ \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa tr̥tīyapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vr̥ṣotsargaḥ kārtikyāṃ paurṇamāsyāṃ kriyetāpi āśvayujyāṃ vaiśākʰyāṃ goṣṭʰe gavāṃ madʰye \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti pūṣā anvetu naḥ iti puronuvākyāmanūcya śukraṃ te anyat iti yājyayā juhoti \2\
Sentence: 3    
atʰājyāhutīrupajuhoti iha dʰr̥tissvāhā \ iha vidʰr̥tissvāhā \ iha rantissvāhā \ iha ramatissvāhā iti upasr̥janmātre vatsaṃ dʰārayan dʰaruṇo dʰayatrāyaspoṣamiṣamūrjamasmāsu dīdʰaratsvāhā iti \ ā gāvo agmannuta bʰadramakran ityetena sūktena namaste rudra manyave ityā 'ntādanuvākasya \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰa rudraṃ japitvā gomitʰunamadʰvaryave dadāti \5\
Sentence: 6    
lājamantreṇa triḥ pradakṣiṇaṃ parikramayedekavarṇo dvivarṇo yūdʰaṃ cʰādayati \ yūdʰasya mukʰyāścatasro vatsataryaḥ snāpyāccʰādya tilodakaṃ gr̥hṇāti r̥cāṃ prācī iti \6\
Sentence: 7    
avadʰūnuyurjalabindūn pītvā tr̥ptā yāntu pitaraḥ iti \7\
Sentence: 8    
atʰainaṃ madʰye goṣvapi sr̥jati etaṃ yuvānaṃ pari vo dadāmi iti \8\
Sentence: 9    
apiyantamanumantrayate tvāṃ gāvaḥ iti \9\
Sentence: 10    
madʰyastʰamanumantrayate mayobʰūrvāto amivātūsnāḥ iti \10\
Sentence: 11    
sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān saṃpūjyāśiṣo vācayitvā yatʰāśakti dakṣiṇāṃ dadāti \11\
Sentence: 12    
tiryagyonigatān jñātīn jātyantare vartamānām duṣkulairaparuddʰān daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṅkti ca punāti na ca punarāvartate na ca punarāvartate iti \12\
Sentence: 13    
atʰāpyudāharanti eṣṭavvā bavahaḥ putrā yadyekopi gayāṃ vrajet gaurīṃ varayetkanyāṃ nīlaṃ vr̥ṣatmusr̥jet \13\
Sentence: 14    
lohito yastu varṇena śvetalāgūlalakṣaṇaḥ kʰure kakudi ca śvetassa vai nīlavr̥ṣassmr̥taḥ \14\
Sentence: 15    
ityāha bʰagavān bodʰāyanaḥ \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa tr̥tīyapraśne saptadaśo 'dʰyāyaḥ


Sentence: 1    
atʰātassahasrabʰojanavidʰiṃ vyākʰyāsyāmaḥ udagayane pūrvapakṣe puṇye nakṣatre trijanmani dakṣiṇāyane kriyeta \1\
Sentence: 2    
svagr̥he devagr̥he yatra śucirdeśaḥ syāttatra śucirbʰūtvā yugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya āsanaṃ kalpayitvā gandʰapuṣpadʰūpadīpairabʰyarcya saṅkalpasiddʰirastu iti vācayitvā trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇanamaskāraṃ vidadʰīta \2\
Sentence: 3    
sahasrātmānamīśvaraṃ sahasrabʰojanena sampūjya ekasmai svāhā dvābʰyāṃ svāhā iti daśānuvākān bʰojanānte dvādaśa brāhmaṇāḥ śrāvitāḥ bʰavanti ṣaḍvā \3\
Sentence: 4    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya viṣṇo rarāṭamasi iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti keśavāya svāhā ityādi dvādaśanāmadʰeyaissviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰa viprān bʰojayitvā gul̥apāyasaṃ gʰr̥tamiśramityannasya balimupaharati amuṣmai svāhā 'muṣmai svāhā iti dvādaśanāmadʰeyaiḥ \6\
Sentence: 7    
atʰa brāhmaṇebʰyo nivedayitvā vastrayugāni kuṇḍalayugānyaṅgulīyakamupānahau cʰatraṃ kamaṇḍalumiti ca dadyāt \7\
Sentence: 8    
annaśeṣamājyaśeṣaṃ pakvaśeṣaṃ cobʰau jāyāpatī prāśnīyātāṃ sarvān kāmānavāpnoti sarvakalmaṣaiḥ mahāpātakaiḥ pramucyate ṣaṣṭirvarṣasahasrāṇi brahmalokamatītya viṣṇuloke mahīyata ityāha bʰagavān bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne saptadaśo 'dʰyāyaḥ


Adhyaya: 18    
atʰa tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰātassahasrabʰojanasutyāṃ vyākʰyāsyāmaḥ viṣuve 'yane janmanakṣatre candrasūryagrahaṇe grahagr̥hīte vyādʰigraste prajākāmo 'yakāmo brāhmaṇānanujñāpya abʰīṣṭamāhurvaraṇaṃ kr̥tvā sahasrabrāhmaṇān vedapāragān bʰojayitvā sahasrasaṅkʰyāparipūrṇe puṇye nakṣatre brāhmaṇān dvādaśa ṣaḍvā nimantrayitvā snānāsanādigandʰapuṣpadʰūpadīpairabʰyarcyātʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ vyāhr̥tībʰirviṣṇumāvāhya paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamarcayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā gandʰapuṣpadʰūpadīpairabʰyarcyātʰa pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya viṣṇo rarāṭamasi iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti keśavāya svāhā iti dvādaśanāmadʰeyaiḥ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰa viprān bʰojayitvā gul̥apāyasaṃ gʰr̥tamiśramityannasya balimupaharati amuṣmai svāhā iti dvādaśanāmadʰeyaiḥ \3\
Sentence: 4    
atʰa brāhmaṇebʰyo vastrayugāni kuṇḍalayugānyaṅgulīyakamupānahau cʰatraṃ kamaṇḍalumiti ca dadyāt \4\
Sentence: 5    
annaśeṣamājyaśeṣaṃ pakvaśeṣaṃ cobʰau jāyāpatī prāśnīyātāṃ sarvān kāmānāpnoti mahāpātakaiḥ prasucyate ṣaṣṭirvarṣasahasrāṇi brahmalokamatītya viṣṇuloke mahīyate ityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasutre tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa tr̥tīyapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto jīvaśrāddʰaṃ vyākʰyāsyāmaḥ yastvātmanaśśreya iccʰatyaparapakṣe trayodaśīrupoṣya tasminnevāhani sambʰārānupakalpayate yānyaurdʰvadaihikāni mr̥tānāṃ vastraṣaṭkaṃ sauvarṇīṃ sūcīmaṅkuśaṃ tāntavaṃ pāśaṃ kantʰāṃ palāśavr̥ntamaudumbarīmāsandīṃ kalaśānītyanyānyapi ca \1\
Sentence: 2    
śvobʰūte snātvā madʰyāhne jale stʰitvopottʰāya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā vastrāṅgulīyakaṃ dakṣiṇāṃ dadyāt sagʰr̥tapāyasaṃ dakṣiṇāmukʰo 'śnīyāt \2\
Sentence: 3    
atʰa śrāddʰavidʰinā 'gnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti catvāri śr̥ṅgā iti puronuvākyāmanūcya tridʰā hitam iti yājyayā juhoti tatsaviturvareṇyam iti puronuvākyāmanūcya yojayitrī sūnr̥tānām iti yājyayā juhoti ye catvāraḥ iti puronuvākyāmanūcya dve srutī iti yājyayā juhoti agne naya iti puronuvākyāmanūcya tiraścī iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti puruṣasūktenāṣṭādaśarcena hutvā gāyatryā 'ṣṭasahasramaṣṭaśatamaṣṭāviṃśatiṃ juhuyātsviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
dʰārya evāgnirāsamāpteḥ \5\
Sentence: 6    
catuṣpatʰaṃ gatvā sūcīmaṅkuśaṃ kantʰāṃ rajjumiti kr̥ṣṇatanave hrasvāya brāhmaṇāya datvā prīyantāṃ yamakiṅkarāḥ iti vācayitvā vrīhiṣu kalaśān sādayet \6\
Sentence: 7    
tantunā pariveṣṭya jalapūrṇān puruṣākr̥tiṃ kr̥tvā trīṇi śīrṣṇi mukʰe trīṇi grīvāyāmekaviṃśatiṃ śarīre catuṣṭayaṃ bāhvordve dve liṅgasyaikaṃ pādayoḥ pañca pañceti prīto 'stu bʰagavān yamaḥ iti \7\
Sentence: 8    
tata āsandīṃ kr̥tvā pañcagavyena prakṣāl̥ya palāśavr̥ntaiḥ kr̥ṣṇājine puruṣākr̥tiṃ kr̥tvā kalaśapuruṣe prāṇānabʰiniveśya vr̥ntaśarīre dehamabʰiniveśya svapet \8\
Sentence: 9    
udite sūrye kalaśairdehaṃ svayamevābʰiṣecayetpauruṣeṇa sūktena pañcagavyena śuddʰodakena sāyāhne satilamannaṃ sarpiṣā 'śnīyāt \9\
Sentence: 10    
brāhmaṇānapi yamakiṅkaratr̥ptaye bʰojayet \10\
Sentence: 11    
caturtʰyāṃ yantradāhaḥ \11\
Sentence: 12    
udakaṃ piṇḍaṃ ca amukagotrāya mahyaṃ piṇḍamāmutrikaṃ svadʰā iti namaskārāntaṃ kr̥tvā samāpayet \12\
Sentence: 13    
tatrāśaucaṃ daśāhaṃ syātsvasya \ jñāterna vidyate \13\
Sentence: 14    
ekādaśyāmekoddiṣṭamiti pratipadyate \14\
Sentence: 15    
atʰāpyudāharanti āpannastrī ca śūdraśca yantrairdagdʰvā svakāṃ tanum tadahnaiva kriyāssarvāḥ kuryāditi hi vai śrutiḥ \15\
Sentence: 16    
strīṇāṃ tūṣṇīṃ samantrakaṃ \16\
Sentence: 17    
māsimāsyevaṃ saṃvatsarātsaṃvatsarādūrdʰvamādvādaśābdāttato nivr̥ttiḥ \17\
Sentence: 18    
yadā svayaṃ na śaknuyāttadā putrādayaḥ kuryuḥ \18\
Sentence: 19    
atʰāpyudāharanti jīvannevātmanaśśrāddʰaṃ kuryādanyeṣu satsvapi yatʰāvidʰi pravartyāṃśu sapiṇḍīkaraṇādr̥te iti \19\
Sentence: 20    
tasyoktaṃ kālaṃ na vil̥ambayedyato 'nityaṃ jīvitamiti ha smāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne ekonaviṃśo 'dʰyāyaḥ


Adhyaya: 20    
atʰa tr̥tīyapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nārāyaṇabaliṃ vyākʰyāsyāmaḥ dakṣiṇottarāyaṇayoraparapakṣasya dvādaśyāṃ kriyeta \1\
Sentence: 2    
pūrvedyurdvādaśa ṣaḍvā brāhmaṇānnimantrayate yonigotraśrutavr̥ttasampannān \2\
Sentence: 3    
atʰāparedyurdevagr̥he nadītīre 'gnimupasamādʰāya samparistīrya āpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ daivatamāvāhayati puruṣasūkte dve r̥cau japitvā vyāhr̥tibʰiḥ puruṣamāvāhayati \3\
Sentence: 4    
atʰainaṃ snāpayati puruṣasūktena \4\
Sentence: 5    
atʰainaṃ gandʰapuṣpadʰūpadīpairaṣṭākṣareṇārcayitvā 'dbʰistarpayati keśavaṃ tarpayāmi iti dvādaśanāmabʰiḥ \5\
Sentence: 6    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti viṣṇornukam iti puronuvākyāmanūcya paro mātrayā iti yājyayā juhoti \6\
Sentence: 7    
atʰājyāhutīrupajuhoti keśavāya svāhā ityetaireva nāmadʰeyaiḥ \7\
Sentence: 8    
atʰa gul̥apāyasagʰr̥tamiśramannaṃ nivedayati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ viṣṇave mahāpuruṣāya havirnivedayāmi iti \ saptavyāhr̥tibʰissvāhākāreṇa japati \ vyāhr̥tibʰirācamanīyam \8\
Sentence: 9    
atʰa brāhmaṇānāhūya sadarbʰopaklr̥pteṣvāsaneṣūpaveśyātʰainān vastragandʰapuṣpadʰūpadīpairmālyairabʰyarcyātʰābʰyanujñātastilagʰr̥tamiśraṃ havissamudāyutya haste juhoti pitr̥bʰyassvadʰā namo nārāyaṇāya svāhā ityādicaturviṃśatiḥ mantrā ūhyāḥ \9\
Sentence: 10    
atʰa agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namo nārāyaṇāya svāhā iti \10\
Sentence: 11    
atʰa brāhmaṇānannena paritoṣyācamya teṣāṃ yatʰāśakti dakṣiṇāṃ dadāti \11\
Sentence: 12    
pradakṣiṇīkr̥tya śeṣamanujñāpya dakṣiṇenāgniṃ prāgagrān darbʰān saṃstīrya teṣu baliṃ dadāti viśvebʰyo devebʰyo namassādʰyebʰyo devebʰyo namassarvebʰyo devebʰyo namassarvābʰyo devatābʰyo namo viṣṇave namo nārāyaṇāya namassahasraśīrṣāya namo yajñātmane namo yajñapuruṣāya namo viśvātmane namassarvātmane namassarveśvarāya namaḥ iti \12\
Sentence: 13    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \13\
Sentence: 14    
sarvān pitr̥̄n samadʰigaccʰati brahmaloke mahīyata ityāha bʰagavān bodʰāyanaḥ \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa tr̥tīyapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nārāyaṇabalisaṃskāravidʰiṃ vyākʰyāsyāmaḥ caṇḍālādudakātsarpādbrāhmaṇādvaidyutādapi daṃṣṭribʰyaśca paśubʰyaśca maraṇaṃ pāpakarmiṇām viṣastrirajjupāṣāṇadeśāntaramr̥te 'pi abʰiśastasurāpātmatyāgināṃ dvijahatānāmanyeṣāṃ ca dvādaśa varṣāṇi trīṇyekaṃ yatra maraṇaṃ yasya tatratatra kurvīta \1\
Sentence: 2    
asāṃhitānāṃ pālāśāgramāhūyaparṇatsarūṇāṃ kr̥ṣṇājine puruṣākr̥tiṃ kr̥tvā hotr̥kalpena pitr̥medʰena saṃskuryāt \2\
Sentence: 3    
atʰa prayogamantrānapoddʰr̥tya puruṣasūktasya pratyr̥caṃ tattanmantrāṇāṃ stʰāne pr̥tʰakpr̥tʰakprayogo bʰavati \3\
Sentence: 4    
api tūṣṇīṃ sarvaṃ kriyeta \4\
Sentence: 5    
yāmyasūktenopoṣaṇam \5\
Sentence: 6    
pauruṣeṇopastʰānam \6\
Sentence: 7    
samānamata ūrdʰvam \7\
Sentence: 8    
tīrtʰe snātvā pretāyodakakriyāṃ kr̥tvā nāmagotre manasā brūte nārāyaṇaitatta udakam iti vācā 'bʰivyāharet \8\
Sentence: 9    
sa etameva sāyaṃprātardaśarātraṃ karoti \9\
Sentence: 10    
trirātreṇa \10\
Sentence: 11    
piṇḍadāne asāvetatte piṇḍam iti viśeṣaḥ \11\
Sentence: 12    
ekādaśyāmekoddiṣṭam \12\
Sentence: 13    
evaṃ pretāyāmuṣmai yamāya ca svāhā ityagrau karaṇe \13\
Sentence: 14    
pratigrahaṇe pradāne visarjane ca nārāyaṇāya ityanena mantreṇa karoti \14\
Sentence: 15    
sarvaṃ manasā saṅkalpayedvācā 'bʰivyāharet \15\
Sentence: 16    
parvatraye ca ṣāṇmāsike ca samānam \16\
Sentence: 17    
saṃvatsare sapiṇḍīkaraṇam sapiṇḍīkaraṇastʰāne nārāyaṇavalikriyā \17\
Sentence: 18    
sāyaṃ prātarna vidyate soyaṃ bodʰāyanamato yatʰā \18\
Sentence: 19    
dvayorayanasaṅkrāntyoḥ puṇyeṣu divaseṣu \19\
Sentence: 20    
atʰa 'parapakṣasya kriyā bʰavet \20\
Sentence: 21    
sapiṇḍīkaraṇameteṣāmanyeṣāṃ ca samānam \21\
Sentence: 22    
pretapātraṃ pitr̥pātre ninayet \ triṣu vāsiñcet \ pretapiṇḍaṃ pitr̥piṇḍeṣu nidadʰyāt asau pitr̥bʰiḥ pitāmahaiḥ prapitāmahaissaṃgaccʰadʰvaṃ bʰūrbʰuvassuvarom ityāha bʰagavān bodʰāyanaḥ \22\


iti bodʰāyanīye gr̥hyaśesasūtre tr̥tīyapraśne ekaviṃśo 'dʰyāyaḥ


Adhyaya: 22    
atʰa tr̥tīyapraśne dvāviṃśo 'dʰyāyaḥ


Sentence: 1    
yastvātmanaśśreyāṃsamiccʰatyaurdʰvadaihikaṃ svasya yadi bʰavati tadā dahanaprabʰr̥ti sapiṇḍīkaraṇāntaṃ jīvannevādʰastatʰoktaṃ sakalaṃ kuryāt \1\
Sentence: 2    
tatʰāha kaṇvaḥ jīvanneva ca yaḥ kurvannātmanaśśrāddʰamiccʰati yantreṇa kr̥tvā saṃskāramudakaṃ balimeva ca \2\
Sentence: 3    
kr̥tvā 'tʰa ṣoḍaśaśrāddʰaṃ dadyādyadyatpriyaṃ bʰavet ātmanastatsvayaṃ datvā tataśśrāddʰaṃ samāpayet \3\
Sentence: 4    
tatrāśaucaṃ daśāhaṃ syāt svasya jñāterna vidyate iti \5\
Sentence: 6    
atraiva viṣṇuḥ ātmārtʰaṃ pāralaukyaṃ yattatsarvaṃ lamavāpnuyāt na hi karma kadācittu kṣayameti kr̥taṃ naraiḥ iti \5\
Sentence: 6    
tasmādyasya na santi kartāro jñātayaḥ putro 'ntevāsino sa jīvanneva āmuṣmikaṃ sarvamavikr̥taṃ kurvan nāmoccāraṇe tadgotrāya taccʰarmaṇe kariṣyate \6\
Sentence: 7    
atʰa pravidānakalpena dadyāditīdamapyekam \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne dvāviṃśo 'dʰyāyaḥ


Adhyaya: 23    
atʰa tr̥tīyapraśne trayoviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśubʰāśubʰanimittānāṃ vāyasānāṃ baliṃ vyākʰyāsyāmaḥ śuklapakṣe trayodaśyāmaṣṭamyāṃ navamyāṃ grāmātprācīmudīcīṃ diśamupaniṣkramya devasya gr̥he goṣṭʰe nadītīre gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya prokṣya lakṣaṇamullikʰyādbʰirabʰyukṣya pradakṣiṇaṃ darbʰairāsanāni kalpayati aṅkatebʰyaḥ kalpayāmi \ kaṅkatebʰyaḥ kalpayāmi \ kadruputrebʰyaḥ kalpayāmi \ vāyasebʰyaḥ kalpayāmi \ brahmaputrebʰyaḥ kalpayāmi iti tanmadʰye \1\
Sentence: 2    
atʰainānāvāhayati na kapilānna lohitānnāriṣṭān na mahāriṣṭān vāyasamātrakān \2\
Sentence: 3    
āyāntu śakunāśśīgʰrā vāyasā balibʰojanāḥ \3\
Sentence: 4    
aṅkatānāvāhayāmi \ kaṅkatānāvāhayāmi \ kadruputrānāvāhayāmi \ vāyasānāvāhayāmi \ brahmaputrānāvāhayāmi iti madʰye \4\
Sentence: 5    
atʰainān snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰādbʰistarpayati aṅkatebʰyastarpayāmi \ kaṅkatebʰyastarpayāmi \ kadruputrebʰyastarpayāmi \ vāsasebʰyastarpayāmi \ brahmaputrebʰyāstarpayāmi iti madʰye \5\
Sentence: 6    
atʰainān gandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti pāyasaṃ da yodanaṃ havirnivedayati aṅkatebʰyassvāhā \ kaṅkatebʰyassvāhā \ kadruputrebʰyassvāhā \ vāyasebʰyassvāhā \ brahmamputrebʰyassvāhā iti madʰye \6\
Sentence: 7    
atʰainān jñāpayati satyāḥ stʰa satyaṃ vadata satye ramata vāyasāḥ yatsatyamiha tadbrūyādyo mitʰyābalimaśniyāt \7\
Sentence: 8    
atʰaite mātr̥gʰātena pitr̥gʰātena punaḥ tadduṣkr̥taṃ pratigr̥hṇīyādyo mitʰyābalimaśnīyāt \8\
Sentence: 9    
kapilānāṃ śataṃ hatvā brāhmaṇānāṃ viśeṣataḥ tadduṣkr̥taṃ pratigr̥hṇīyādyo mitʰyābalimaśniyāt \9\
Sentence: 10    
bʰāvāya pūrvaṃ gr̥hṇīyādabʰāvāyānu dakṣiṇam nāstītyaparaṃ gr̥hṇīyādbʰaviṣyatyapi cottaram \10\
Sentence: 11    
madʰye sarvārtʰalābʰāya śākuneṣvidamuttamam ityevaṃ jñātvā sarvakarmāṇyārabʰata ityāha bʰagavān bodʰāyanaḥ \11\


iti bodʰāyanīye gr̥hyaśeṣasūtre tr̥tīyapraśne trayoviṃśo 'dʰyāyaḥ


Adhyaya: col. 


Sentence: 1    
atʰātaśśubʰāśubʰanimittānām \ yastvātmanaśśreyāṃsamiccʰati \ atʰāto nārāyaṇabalisaṃskāravidʰim \ atʰāto nārāyaṇabalim \ atʰāto jīvaśrāddʰam \ atʰātassahasrabʰojanasutyām \ atʰātassahasrabʰojanavidʰim \ atʰa vr̥ṣotsargam \ atʰāto 'rdʰamāse 'rdʰamāse \ atʰāto yamal̥akalpam \ atʰātaśśitʰilīkalpam \ atʰāto 'bʰivr̥ddʰikalpam \ atʰāto mr̥tyuṃjayakalpam \ atʰāto vināyakakalpam \ atʰāto jyeṣṭʰākalpam \ atʰāto ravikalpam \ atʰāto viṣṇukalpam \ atʰātassarasvatīkalpam \ atʰātaśśrīkalpam \ atʰāta upaśrutikalpam \ atʰāto durgākalpam \ atʰāto vyāhr̥tikalpam \ atʰātaḥ pavitrāṇām \23\
Sentence: 2    
atʰātaḥ pavitrāṇām \ atʰāto vyāhr̥tikalpam \ atʰāto durgākalpam \ atʰāta upaśrutikalpam \ atʰātaśśrīkalpam \ atʰātassarasvatīkalpam \ atʰāto viṣṇukalpam \ atʰāto ravikalpam \ atʰāto jyeṣṭʰākalpam \ atʰāto vināyakakalpam \ atʰāto mr̥tyuṃjayakalpam \ atʰāto 'bʰivr̥ddʰikalpam \ atʰātaśśitʰilīkalpam \ atʰāto yamal̥akalpam \ atʰāto 'rdʰamāse 'rdʰamāse \ atʰa vr̥ṣotsargam \ atʰātassahasrabʰojanavidʰim \ atʰātassahasrabʰojanasutyām \ atʰāto jāvaśrāddʰam \ atʰāto nārāyaṇabalim \ atʰāto nārāyaṇabalisaṃskāram \ yastvātmanaśśreyāṃsamiccʰati \ atʰātaśśubʰāśubʰanimittānām \23\


iti bodʰāyanīye gr̥hya śeṣe tr̥tīyapraśnassamāptaḥ


Prasna: 4 
Adhyaya: 1    
atʰa caturtʰapraśnaprārambʰaḥ

atʰāto mitʰyāsatyabaliṃ vyākʰyāsyāmaḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ pañcagavyena snātvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya devagr̥he nadītīre 'tʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \1\

Sentence: 2    
atʰājyāhutīrupajuhoti apaitu mr̥tyuḥ paraṃ mr̥tyo no mahāntaṃ nastoke tryambakaṃ ye te sahasram iti viṣṇornukaṃ jātavedase agne tvaṃ pāraya iti vyāhr̥tibʰiḥ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūssvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰuvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ suvassvāhā \ mr̥tyurnaśyatvāyurvardʰatāṃ bʰūrbʰuvassuvassvāhā iti \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti bʰasmasamullekʰanam \3\
Sentence: 4    
ācāryebʰyo govatsaṃ dadyāt \4\
Sentence: 5    
annaṃ saṃskr̥tya brāhmaṇān saṃpūjyāśiṣo vācayitvā r̥ṣabʰaikādaśa dakṣiṇāṃ dadyādityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa caturtʰapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
āhutānukr̥tibaliharaṇānukr̥tirdʰūrtabaliḥ caturṣu caturṣu māseṣu pʰālgune māsi śuklapakṣasya saptamyāṃ kriyeta \ api trayodaśyāmevamāṣāḍʰa evaṃ kārtike \1\
Sentence: 2    
sādʰanāni purastādevopakalpayate barhirbailvāni caiva pañcadaśedʰmadārūṇi bailvaṃ mekṣaṇaṃ paridʰīṃśca śvetaraktaṃ gandʰamālyaṃ śvetaraktāṃśca pratisarān dʰūpaṃ śrapayatyannāni vividʰāṃśca bʰakṣyān stʰālīpākaṃ ca śrapayati \2\
Sentence: 3    
atʰainānādāya sahāntevāsibʰirgrāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatrāpastadgatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgavāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena trīn prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamya devayajanamudānayati \3\
Sentence: 4    
atʰa śucau same deśe vediṃ kurvanti puruṣamātramaparimitaṃ \4\
Sentence: 5    
tasyāḥ pūrvārdʰe stʰaṇḍilaṃ kalpayitvodumbaraśākʰāṃ bahuparṇāṃ bahuśākʰāmapratiśuṣkāgrāṃ niyatya darbʰairbʰagavate dʰūrtāya pratikr̥tiṃ kr̥tvā 'pareṇodumbaraśākʰāṃ pratisareṇa saha śākʰayā parivyayante \5\
Sentence: 6    
jñopavītamupavyayante yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt \ āyuṣyamagriyaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ iti \6\
Sentence: 7    
tena tvāmahaṃ pratigr̥hṇāmyāyuṣā brahmaṇā brahmavarcaṇāya iti \7\
Sentence: 8    
aparārdʰe vedyāsstʰaṇḍilaṃ kr̥tvollekʰanaprabʰr̥tyā paryukṣaṇātkr̥tvā vediṃ str̥ṇātyanatidr̥śnam \8\
Sentence: 9    
uttareṇāgniṃ prāgagrān darbʰān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā visrasyedʰmaṃ trissarvābʰiḥ prokṣya darbʰeṣu dakṣiṇato brāhmaṇamupaveśyottarata udapātraṃ nidʰāya pakvamodanaṃ pāyasaṃ vāyācitamadbʰirabʰyukṣyāgna vadʰiśriyājyaṃ nirūpyādʰiśrityobʰayaṃ paryagni kr̥tvāparidʰānātkr̥tvā samanvārabdʰeṣvantevāsiṣu pradakṣiṇamagniṃ pariṣicyātʰedʰmamabʰyajyādadʰāti imaṃ stomamarhate jātavedase ratʰamiva saṃmahemā manīṣayā \ bʰadrā hi naḥ pramatirasya saṃsadyagne sakʰye riṣāmā vayaṃ tava svāhā iti \9\
Sentence: 10    
evamevābʰyajya dvitīyāmabʰyādadʰāti yanmai tvamāyajase saṃsādʰaya tyanarvāṃ kṣeti dadʰate suvīryam \ sa tūtāva nainamaśnotyaṃhatiragne sakʰye riṣābʰā vayaṃ tava svāhā iti \10\
Sentence: 11    
evamevābʰyajya tr̥tīyāmabʰyādadʰāti śakema tvā samidʰaṃ sādʰayā dʰiyastve devā haviradantyāhutan \ tvamādityā āvaha tān hyuśmasyāgne sakʰye riṣāmā vayaṃ tava svāhā iti \11\
Sentence: 12    
evamevābʰyajya caturbʰīmabʰyādadʰāti tatte bʰadraṃ yatsamiddʰaḥ sve dame somāhuto jarase mr̥ḍayattamaḥ \ dadʰāsi ratnaṃ draviṇaṃ ca dāśuṣe agne sakʰye riṣāmā vayaṃ tava svāhā iti \12\
Sentence: 13    
evamevābʰyajya pañcamīmabʰyādadʰāti taṃ tvā samidbʰiraṅgiro gʰr̥tena vardʰayāmasi \ br̥haccʰocā yaviṣṭya svāhā iti \13\
Sentence: 14    
evamevābʰyajya ekāpacayena bʰave namassvāhā iti ṣaḍakṣareṇa pariśiṣṭāḥ \14\
Sentence: 15    
āgʰāraprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamāvāhayanto nr̥tyantaḥ triḥ pradakṣiṇaṃ pariyanti \15\
Sentence: 16    
yasya siṃhā ratʰe yaktā vyāgʰrāścāpyanugāminaḥ tamimaṃ putrikāputraṃ skandamāvāhayāmyaham \16\
Sentence: 17    
āyātu devottamaḥ kartikeyo brahmaṇyaputrassaha mātr̥bʰiśca dʰātryā viśākʰena ca viśvarūpo juṣṭaṃ baliṃ sānucaro juṣasva \17\
Sentence: 18    
saptāhaṃ jātayaśśaktissaptaparvamarindamam vyāgʰrāvr̥taṃ mahādʰūrtaṃ prapadye saśitavratam \18\
Sentence: 19    
paraṃ devaṃ varadaṃ prapadye dʰūrtaṃ senāmugrasenāmaparṇāsutaṃ kr̥ttikānāṃ ṣaḍāsyam \ agneḥ putram śamayairyatʰoktaiścāturmāsyaissaptamīṃ tvāmaraṇye \ gandʰaiśca bʰaktyā ca yajāma śakte vittaṃ vittā yaśasaśca rājan \ kāmāṃśca dʰūrtaḥ prayaccʰatu namaśśaṅkarāya namaśca stʰāmne namo nīlagrīvāya namaḥ kr̥ttikāputrāya \ prīyatāṃ viniyogaḥ prīyatāṃ viśākʰaḥ prīyatāṃ kr̥ttikāputraḥ prīyatāṃ namaḥ prīyatāṃ namonamaḥ iti \19\
Sentence: 20    
tamāyāntamanumantrayate svāgataṃ punarāgataṃ bʰagavate dʰūrtāyaitadāsanaṃ klr̥ptamatrāstāṃ bʰagavān mahādʰūrtaḥ iti \20\
Sentence: 21    
atra kūrcamarhaṇaṃ ca dadāti bʰagavato 'yaṃ kūrcaḥ darbʰamayaḥ trivr̥ddʰaritassuvarṇamayastaṃ juṣasva iti \21\
Sentence: 22    
atʰāsmai kaṃse camase puṣpapʰalākṣatamiśrairvarṣīyasā tejomayenāpidʰāyārhaṇīyā āpo nivedayante imā āpaṃśśivāśśivatamāḥ pūtāḥ pūtatamā medʰya medʰyatamā amr̥tā amr̥tarasāḥ pādyā argʰyā abʰiṣecanīyā mārjanīyāśca juṣantāṃ pratigr̥hyantāṃ pratigr̥hṇātu bʰagavān mahādʰūrtaḥ iti \ āpo hiṣṭʰā mayubʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ evamānassuvarjanaḥ ityetenānuvākena mārjayitvā pradakṣiṇamāvr̥tya pratyaṅṅāvr̥tya jagʰanenāgnimupaviśyānvārabdʰeṣvājyāhutīrjuhoti skandāya svāhā \ kumārāya svāhā \ bālāya svāhā \ hiraṇyacūḍāya svāhā \ aṅgirase svāhā \ guhāya svāhā \ bʰadrāsanāya svāhā \ nīlagrīvāya svāhā \ bʰavaputrāya svāhā \ dʰūrtāya svāhā \ paśubʰuve svāhā \ ṣaṣṭʰayai svāhā \ viśākʰāya svāhā \ sanatkumārāya svāhā \ skandapārṣadebʰyassvāhā \ ṣaṣṭʰīpārṣadebʰyassvāhā ityetaireva nāmadʰeyaiḥ mekṣaṇenopagʰātaṃ pūrvārdʰe juhoti \22\
Sentence: 23    
uttarārdʰāt sviṣṭakr̥tamavadāyāntaḥparidʰi sādayitvopottʰāya daivatamarcayatyetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ iti \ annena amuṣmai svāhā 'muṣmai svāhā iti \ pʰalodakena amu tarpayāmyamuṃ tarpayāmi iti \23\
Sentence: 24    
atra namasyati yaṃ kāmaṃ kāmayate tanme kāmassamr̥dʰyatāṃ tasmin kāme samr̥ddʰe droṇamupahariṣyāmi kāmaṃ vardʰayatu iti \ kāme samr̥ddʰe droṇānnamupahariṣyati \24\
Sentence: 25    
atʰainamupatiṣṭʰate namo bʰavodbʰava iti guho guhyapatirbʰavaḥ \25\
Sentence: 26    
vasurvasupatiḥ namo dʰūrtasvāmī prasīdatu \26\
Sentence: 27    
mahāyaśā mahātejā mahāseno mahārūpaḥ \27\
Sentence: 28    
mahātapā me bʰaktasya pratigr̥hṇātvimaṃ balim iti \28\
Sentence: 29    
atʰopaviśya sviṣṭakr̥taṃ hutvopottʰāya daivataṃ pravāhayanto nr̥tyantastrirapasalaiḥ pariyanti siṃhavyāgʰrasamāyuktassa ratʰo ratʰināṃ varaḥ prayātu bʰagavān dʰūrtaḥ priyavāṇiḥ priyaṃkaraḥ oṃnama iti atʰopaviśya jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \30\
Sentence: 31    
atʰaināṃ pratikr̥timādāya śirasi nidʰāyāvabʰr̥tʰamantreṇāpsu praplāvyātiśiṣṭairgandʰamālyairātmānamalaṅkr̥tya pratisaraṃ badʰnāti \31\
Sentence: 32    
adityā sukr̥taṃ sūtramindreṇa trivr̥taṃ kr̥tam aśvibʰyāṃ gratʰito grantʰirbrahmaṇā pratisaraṃ kr̥tam abʰicāraṃ ca sarvaṃ ca yacca me duṣkr̥taṃ kr̥tam sarvato me bʰaya nāsti yāvatsūtraṃ dʰariṣyati iti \32\
Sentence: 33    
atʰānyonyamapaḥ pratigrāhayante prīyatāṃ bʰagavān mahādʰūrtaḥ iti \33\
Sentence: 34    
atʰa pakvādupādāya prāśnāti \34\
Sentence: 35    
na strīkumārau prāśnīyātām \35\
Sentence: 36    
tatprāśanamantraḥ āyurasi iti \36\
Sentence: 37    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \37\
Sentence: 38    
punaḥpunaravokṣyānta āyuṣyaṃ varcasyaṃ rākṣogʰnaṃ svastyayanamr̥ddʰamiti \38\
Sentence: 39    
āhutānukr̥tirvyākʰyāto baliharaṇānukr̥tiḥ \39\
Sentence: 40    
daivatamāvāhya gandʰapuṣpadʰūpadīpānnapʰalodakairabʰyarcya namaskr̥tya pravāhayante \40\
Sentence: 41    
dʰūrtabaliṃ caturṣu caturṣu māseṣvevaṃ yajamānaḥ cāturmāsyānāṃ pʰalamavāpnotīti ha smāha bʰagavān bodʰāyanaḥ \41\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne dvitīyo 'dʰyāyaḥ



Adhyaya: 3    
atʰa caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥tabaliṃ vyākʰyāsyāmaḥ prāgdakṣiṇāyatanaṃ caturaśraṃ gomayenopalipya prācīnāvītī dakṣiṇāmukʰassavyaṃ jānuṃ nipātya sakr̥dullikʰyādbʰirabʰyukṣya dakṣiṇāgrān darbʰān saṃstīryādbʰirmājayitvopastīrṇābʰigʰāritaṃ sakr̥ttilamiśraṃ carumavadyati muṣṭipramāṇaṃ kukvaṭāṇḍapramāṇaṃ hastena amukagotrāyaitatte odanassvadʰā namaḥ iti \1\
Sentence: 2    
atʰāṅguṣṭʰenābʰimr̥śyātʰāñjanābʰyañjane madʰu vāso daśorṇā gandʰapuṣpadʰūpadīpairhastādviparītātsāyaṃ prātardaśarātraṃ kr̥tvā svastigrāmaṃ bʰojayitvā daśamyāṃ vikr̥tāhāraṃ sāyaṃ baliṃ datvā 'tʰaikādaśyāmekoddiṣṭaṃ kurvanti \2\
Sentence: 3    
na jātu śyenakākādīn pakṣiṇaḥ pratiṣedʰayet tadrūpāstasya pitarassamāyāntīti vaidikāḥ iti vijñāyate \3\


iti bodʰāyanīyaṃ gr̥hyaśeṣasūtre caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa caturtʰapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰa prahutānukr̥tiḥ dʰarmopabʰogavidʰiṃ vyākʰyāsyāmaḥ setubandʰanadīkʰātataṭākapuṣkariṇīvāpīkūpadevagr̥haprāsādavasatīnāmoṣadʰivanaspatīnāṃ ca pūrtaṃ bʰavati bʰūtikāmo niśi juhoti \1\
Sentence: 2    
udagayana āpūryamāṇapakṣe puṇye nakṣatre yajñadravyāṇyadʰvaryurupakalpayate kʰādiraṃ pālāśaṃ tryaratnimātraṃ yūpaṃ kr̥tvā sauvarṇasarpaśiṃśumārakūrmamakarakarkaṭakamalakuvalayakumutotpalakahlārāṃśca rājatān haṃsamatsyamaṇḍūkāṃśca devagr̥haprāsādavasatīnāṃ tadākr̥tivadoṣadʰivanaspatīnāṃ tatpʰalākr̥tivat suvarṇaratneṣu sarpiścarutilacūrṇapayo 'pūpadʰānān saktūn gandʰapuṣpadʰūpadīpavāsāṃsīdʰmābarhiṣī ca \2\
Sentence: 3    
sapradoṣe dvijātīnāṃ homaḥ \3\
Sentence: 4    
śūdrāṇāṃ namaskārairāvr̥tairvā \4\
Sentence: 5    
taṭākatīre madʰyapūrve stʰaṇḍilamupalipya yūpāvaṭaṃ kʰātvā 'dʰvaryuśca yūpaṃ pratiṣṭʰāpayati ābrahman brāhmaṇaḥ iti brāhmaṇasya asmin rāṣṭre iti rājanyasya dogdʰrī dʰenuḥ iti vaiśyasya \5\
Sentence: 6    
maṇimuktāpravāl̥asuvarṇagajatākṣatairavakīrya jagʰanena yūpaṃ stʰaṇḍilaṃ kr̥tvā 'tʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ devānāvāhayati brahmaṇe viṣṇave śriyai sūryāya candrāyāgnaye yamāya nirr̥tyai varuṇāya vāyave somāyeśānāya ityāvāhya suvarṇarajatākṣatairavakīrya yūpadevatāṃ gandʰapuṣpadʰūpadīpairabʰyarcya yūpamupatiṣṭʰate tadviṣṇoḥ paramaṃ padam iti \6\
Sentence: 7    
taṃ vāsobʰirveṣṭayitvā tasmin rūpāṇi badʰvā paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti avatae heḍaḥ uduttamam iti dvābʰyām \7\
Sentence: 8    
atʰājyāhutīrupajuhoti kūpyābʰyassvāhā adbʰyassvāhā ityetābʰyāmanuvākābʰyām imaṃ me varuṇa tattvāyāmi yacciddʰi yatkiṃ cedaṃ kitavāso hiraṇyavarṇāśśucayaḥ pāvakāḥ tvaṃ no agne sa tvaṃ no agne iti \8\
Sentence: 9    
sviṣṭakr̥to 'tʰa yūpāhutīrjuhoti brahmaṇe svāhā \ viṣṇave svāhā \ śriyai svāhā \ sūryāya svāhā \ candramase svāhā \ indrāya svāhā \ agnaye svāhā \ yamāya svāhā \ nirr̥tyai svāhā \ varuṇāya svāhā \ vāyave svāhā \ somāya svāhā \ īśānāya svāhā iti \9\
Sentence: 10    
atʰauṣadʰivanaspatīnāṃ pakvājjuhoti jātāḥ śataṃ vo amba dʰāmāni iti dvābʰyām \10\
Sentence: 11    
atʰājyāhutīrupajuhoti puṣpāvatīḥ prasūvatīḥ oṣadʰībʰyassvāhā vanaspatibʰyassvāhā iti tribʰiranuvākaiḥ pratyr̥cam \11\
Sentence: 12    
sviṣṭakr̥to 'tʰa devagr̥hebʰyaḥ pakvājjuhoti vāstoṣpate vāstoṣpate iti dvābʰyām \12\
Sentence: 13    
atʰājyāhutīrupajuhoti vāstoṣpate dʰruvāstʰūṇā iti ṣaḍbʰiḥ \13\
Sentence: 14    
sviṣṭakr̥to 'tʰa namaste rudra manyave ityāntādanuvākasya pratyr̥cam \14\
Sentence: 15    
atʰa kūśmāṇḍāni hutvā purastātsviṣṭākr̥to vaiśvānarāya prativedayāmaḥ iti \15\
Sentence: 16    
atʰa caratilacūrṇapayassarpirmiśrairapūpairdʰānābʰissaktūn karambʰān darbʰeṣu balimupaharati brahmaṇe namaḥ iti pūrvoktadvādaśanāmabʰiḥ \16\
Sentence: 17    
triḥ pradakṣiṇaṃ yajamāno balīn sampakīryaṃ yamasūktaṃ vācayitvā puruṣasūktaṃ cormimantamudadʰiṃ kr̥tvā snātvā 'pa ācamya brāhmaṇebʰyo vāsāṃsi dadyādācāryāya gomitʰunaṃ dadyādr̥ṣabʰaikādaśa dadyādāśiṣo vācayitvā rūpāṇi visarjayet \17\
Sentence: 18    
evaṃ prayuñjāno daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṃktiṃ ca punāti \18\
Sentence: 19    
atʰāpyudāharanti nr̥ttagītavādyagʰoṣaiḥ pratyūṣe bodʰayanti \ eteṣāṃ naṣṭānāṃ punaḥ karaṇamadʰikaṃ pʰalamiti ṣaṣṭirvarṣasahasrāṇi brahmaloke mahīyata ityāha bʰagavān bodʰāyanaḥ \19\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa caturtʰapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ kāmyavidʰiṃ vyākʰyāsyāmaḥ annakāmasya juhoti annapate 'nnasya no dʰehi jāto yadagne vaṣaṭte vāstoṣpate evāvandasva āno niyudbʰiḥ hiraṇyavarṇāḥ aśvāvatīḥ tvaṃ varuṇa br̥haspate yuvamindraśca svasti na indraḥ ityetā annahomā balayaśca \1\
Sentence: 2    
atʰa samiddʰomo yadagne yāni kāni iti \2\
Sentence: 3    
audumbarīṃ śamīmayīṃ śāntikāmaḥ śanno devīrabʰiṣṭaye iti \3\
Sentence: 4    
dūrvāmāyuṣkāmaḥ āyuṣṭe āyurdāṃ agne apaitu paraṃ vātaṃ prāṇaṃ amutra bʰūyāt hari harantaṃ māno mahāntaṃ mānastoke vāstoṣpate jātavedase tatsaviturvareṇyaṃ r̥tena yamādityāḥ prajāpate iti \4\
Sentence: 5    
yadapāmārgahomo bʰavati rakṣasāmapahatyai iti brāhmaṇam \ sarvasya bʰeṣajo 'pāmārgahomaḥ yadapāmārgassapatnahāsahasrāṇāṃ puṣṭʰivardʰanāya \ yanme śirasi pāpaṃ keśeṣu nihitaṃ lalāṭe pr̥ṣṭʰe jaṭʰare ca yadviśvaṃ sarvasya bʰeṣajo 'pāmārgo 'valumpatu svāhā iti \5\
Sentence: 6    
vyāhr̥tībʰistilahomo rakṣogʰnāḥ pāpanāśanaśca \6\
Sentence: 7    
atʰāpyudāharanti oṣadʰyassaktavaḥ puṣpaṃ kāṣṭʰaṃ mūlaṃ pʰalaṃ tr̥ṇam etaddʰastena hotavyaṃ nānyatkiñcidacodanāt iti \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa caturtʰapraśne ṣaṣṭo 'dʰyāyaḥ


Sentence: 1    
atʰātaśśaucavidʰiṃ vyākʰyāsyāmaḥ grāmāddūrato gatvā yajñopavītaṃ śirasi dakṣiṇe karṇe kr̥tvā mr̥ttikāṃ gr̥hṇāti \1\
Sentence: 2    
kāṣṭʰamantardʰāya madʰya upaviśet \2\
Sentence: 3    
ahanyuttarata upeyānniśāyāṃ dakṣiṇata ubʰayossandʰyayorudaṅmukʰaḥ \3\
Sentence: 4    
nāgniṃ nāpo na nagno vr̥kṣamūle parvatamūle catuṣpatʰe 'gnyagāre gavāṃ madʰye goṣṭʰe dahanapul̥inavarjamantarjale devagr̥he valmīke mūṣikastʰale pratyagniṃ pratisūryaṃ pratyagāraṃ prati gāṃ pratibrāhmaṇaṃ ca \4\
Sentence: 5    
ekāṃ liṅge mr̥daṃ dadyātsavye pāṇau mr̥dastrayaḥ ubʰayordvirmr̥daṃ dadyānmūtravaccʰaucamiṣyate \5\
Sentence: 6    
pañcāpāne daśaikasminnubʰayotsapta mr̥ttikāḥ etaccʰaucaṃ gr̥hastʰasya dviguṇaṃ brahmacāriṇaḥ \6\
Sentence: 7    
triguṇaṃ tu vanastʰasya yatīnāṃ tu caturguṇam ācāryagurudārābʰigamane nābʰibʰāṣate \7\
Sentence: 8    
saṃstʰite na mriyate yonisaṃskārāditi bodʰāyanaḥ \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ṣaṣṭo 'dʰyāyaḥ

Adhyaya: 7    
atʰa caturtʰapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāta ācamanavidʰiṃ vyākʰyāsyāmaḥ prāṅmukʰa udaṅmukʰo baddʰaśikʰo yajñopavītī noṣṇābʰirna kṣārābʰirna vivarṇābʰirna durgandʰarasābʰiḥ na sapʰenābʰirna caikahastābʰirna dūṣitābʰirna bahirjānubʰirna viral̥aṅgul̥ībʰirna budbudābʰirna tiṣṭʰanna hasan na jalpan na vilokayanna prahvo na praṇato na rocayan \1\
Sentence: 2    
brāhmaṇasya dakṣiṇe haste pañca tīrtʰāni bʰavanti aṅgulīmadʰye devatīrtʰamaṅgulyagra ārṣaṃ tīrtʰaṃ madʰye 'gnitīrtʰamaṅguṣṭʰatarjanyormadʰye paitr̥katīrtʰamaṅguṣṭʰatale 'tihr̥tya paścāllekʰaṃ tadbrahmatīrtʰam \2\
Sentence: 3    
māṣamagnaṃ tu tanmātraṃ pratigr̥hya triḥ pibedapo gokarṇavaddʰastena trirācāmet \3\
Sentence: 4    
pratʰamaṃ yatpibati tena r̥gvedaṃ prīṇāti yaddvitīyaṃ tena yajurvedaṃ prīṇāti yattr̥tīyaṃ tena sāmavedaṃ prīṇāti pratʰamaṃ yatparimr̥jati tenātʰarvavedaṃ prīṇāti yaddvitīyaṃ tenetihāsapurāṇāni yanmukʰaṃ tenāgniṃ yatsavyaṃ pāṇimabʰyukṣati tena nakṣatrāṇi yatpādamabʰyukṣati tena viṣṇuṃ yaccakṣuṣī tena candrādityau yannāsike tena prāṇāpānau yaccʰrotraṃ tena diśo yadbāhū tenendraṃ yaddʰr̥dayaṃ tena rudraṃ yannābʰiṃ tena pr̥tʰivīṃ yadaṅguṣṭʰayoḥ sravantyāpaḥ kuberādayaḥ sarvā devatāḥ prīṇantyagnirvāyuḥ prajāpatirarkacandrau magʰavāniti vaidikāḥ \4\
Sentence: 5    
anāmikāṅguṣṭʰābʰyāṃ cakṣuṣī samupaspr̥śet \ prādeśinyaṅguṣṭʰābʰyāṃ tu nāsike aṅguṣṭʰakaniṣṭʰakābʰyāṃ tu śrotre aṅguṣṭʰamadʰyamābʰyāṃ tu bāhū caturaṅgulībʰirhr̥dayamaṅguṣṭʰena nābʰiṃ sarvairmūrdʰānaṃ samupaspr̥śedetena vidʰinā yuktā na lipyante kadācaneti \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati āpo idamagre salilamāsīttasmin prajāpatirvāyurbʰūtvā 'caratsa imāmapaśyattāṃ varāho bʰūtvā 'harattāṃ viśvakarmā bʰūtvā vyamārṭ 'pratʰata pr̥tʰivyabʰavat tatpr̥tʰivyai pr̥tʰivitvaṃ tasyāmaśrāmyat iti tadu haika aupāsanamevopāsate striyā eva saṃskārārtʰamaupāsano nityo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvā ' 'hāryo dvādaśāhaṃ viccʰinnaḥ punarādʰeyo 'tʰa yadi dvādaśāhaṃ viccʰinnaḥ punarādʰeyassyādyā prakr̥tistata āharaṇamityuktametatsantiṣṭʰate \1\
Sentence: 2    
atʰa gr̥hastʰasyaupāsanam ṣaṇmāsānnājuhavuryatʰopapādamāhr̥tyāgniṃ pratiṣṭʰāpya paristīrya dvādaśāhaprāyaścittaṃ hutvā tadānīmeva samparistīryā 'praṇītābʰyāḥ kr̥tvā catuśśarāvamodanaṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārya paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā mekṣaṇenopagʰātaṃ pakvājjuhoti agnaye svāhā somāya svāhā agnaye 'nnavate svāhā agnaye 'nnādāya svāhā agnaye 'nnapataye svāhā agnaye pavamānāya svāhā agnaye pāvakāya svāhā agnaye śucaye svāhā agnaye jyotiṣmate svāhā agnaye vratapayate svāhā agnaye patʰikr̥te svāhā agnaye tantumate svāhā agnaye vaiśvānarāya svāhā sūryāya svāhā prajāpataye svāhā brahmaṇe svāhā bʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā \ agnaye sviṣṭakr̥te svāhā ityuttarārdʰapūrvārdʰe \2\
Sentence: 3    
tūṣṇīṃ mekṣaṇamabʰyādʰāya jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāstamita ādityae vrīhibʰiryavairvā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyaṃ sūryāya svāhā prajāpataye svāhā iti prātarapyagnihotrahaviṣāmanyatamena juhuyāt \4\
Sentence: 5    
parvaṇi parvaṇi cāgneyastʰālīpākena yajeta \5\
Sentence: 6    
upavāsa eva kālāntare bʰojanamatr̥ptiścānnasya ca \6\
Sentence: 7    
evameva sāyaṃhomena pratipadyate santiṣṭʰata aupāsanatantram \7\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa caturtʰapraśne navamo 'dʰyāyaḥ


Sentence: 1    
katʰamu kʰalvanāhitāgnerdarśapūrṇamāsau bʰavata iti \1\
Sentence: 2    
paurṇamāsyāmamāvāsyāyāmidʰmābarhissannahyopavasatʰasya rūpaṃ kr̥tvopavasati \2\
Sentence: 3    
atʰa śvobʰūte 'gnimupasamādʰāya samparistīrya dakṣiṇato brāhmaṇamupaveśayati \3\
Sentence: 4    
uttarata udapātramiti nidʰāya jagʰanenāgniṃ kr̥ṣṇājine vrīhīnnirvapati \4\
Sentence: 5    
atʰa tiraḥpavitraṃ stʰālyāmapaḥ payo vānīyādʰiśr̥tya paryagni kr̥tvā sruksruvaṃ mekṣaṇamiti sammr̥jyātʰaitaṃ caruṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \5\
Sentence: 6    
paridʰānaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \6\
Sentence: 7    
caturavattaṃ purastādupastaraṇaṃ pūrvārdʰādaparārdʰādavadānamabʰigʰāraṇaṃ madʰyātpūrvārdʰādaparārdʰādavadānaṃ pañcāvattināmabʰigʰāraṇaṃ pratyañjanam \7\
Sentence: 8    
atʰa purastātsviṣṭakr̥taḥ \8\
Sentence: 9    
paurṇamāsyāṃ r̥ṣabʰaṃ vājinaṃ vayam iti \ amāvāsyāyāṃ amāvāsyā subʰagā ityājyāhutī havyavāhaṃ sviṣṭam iti sviṣṭakr̥taṃ hutvā mekṣaṇamabʰyādʰāya saṃsrāveṇābʰihutvā srucā 'dbʰirantaḥparidʰi ninayati vaiśvānare haviridaṃ juhomi iti \9\
Sentence: 10    
srucaṃ prakṣāl̥ya niṣṭapyādbʰiḥ pūrayitvā bahiḥparidʰi ninayati imaṃ samudraṃ śatadʰāram iti \ jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa pakvādupādāya prāśnāti āyurasi iti \11\
Sentence: 12    
prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indrabʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \12\
Sentence: 13    
pratʰame stʰālīpāka ājyaṃ saṃskr̥tya kūśmāṇḍairjuhuyāt karmādivetairjuhuyāt pūto devalokān samaśnute iti brāhmaṇam \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰastu dve bʰārye vindeta katʰaṃ tatra kuryāditi \1\
Sentence: 2    
yasmin kāle vindetobʰāvāgnī paricaret \2\
Sentence: 3    
aparāgnimupasamādʰāya samparistīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya sruci caturgr̥hītaṃ gr̥hītvā 'nvārabdʰāyāṃ yajamāno juhoti namasta r̥ṣe gada \ avyatʰāyai tvā svadʰāyai tvā \ na indrābʰitastvadr̥ṣvāriṣṭāsaḥ \ evābrahman tavedastu svāhā iti \3\
Sentence: 4    
atʰa samāropayati ayaṃ te yonirr̥tviyaḥ iti \4\
Sentence: 5    
atʰa pūrvāgnimupasamādʰāya ājuhvānaḥ udbudʰyasvāgre iti samidʰamādʰāya samparistīrya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya gr̥hītaṃ gr̥hītvā dvayorbʰāryayoranvārabdʰayoryajamāno juhoti yo brahmā brahmaṇaḥ ityāntena sūktenaikaikaṃ caturgr̥hītaṃ gr̥hītvā juhoti \5\
Sentence: 6    
prasiddʰamagnimukʰātkr̥tvā pakvājjuhoti samitaṃ saṃkalpetʰām iti puronuvākyāmanūcya agne purīṣya iti yājyayā juhoti \6\
Sentence: 7    
atʰājyāhutīrupajuhoti purīṣyastvamagne ityāntādanuvākasya \ sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \7\
Sentence: 8    
atʰāgreṇāgniṃ darbʰastambeṣu hutaśeṣaṃ nidadʰāti brahmajajñānaṃ pitā virājāṃ iti dvābʰyām \8\
Sentence: 9    
prasiddʰamaupāsane pārvaṇāni kuryātsantiṣṭʰata aupāsanatantraḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa caturtʰapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati jāyamāno vai brāhmaṇastribʰirr̥ṇavā jāyate brahmacaryeṇa r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰyaḥ iti prajātantu vyavaccʰetsīḥ ityetasmādbrāhmaṇādāhitāgnerdaśavarṣāṇāmūrdʰvaṃ yadi prajā notpadyeta katʰaṃ tatra kuryāditi \1\
Sentence: 2    
punareva kumārīṃ saṃskr̥tya daśame 'hanyekādaśāhe dvādaśāhe 'raṇyoragnīn samāropyodavasāya matʰitvā 'gnīt vihr̥tyodvāsanyeṣyedvā \2\
Sentence: 3    
tadānīmevāraṇyoragnīn samāropyaupāsane brahmaudanaṃ śrapayitvopavasatʰahaviḥprabʰr̥ti siddʰamapnyādʰeyaṃ kurvanti \3\
Sentence: 4    
tasmin saṃstʰite pavitreṣṭyā yajeta \4\
Sentence: 5    
tasyāṃ saṃstʰitāyāṃ tantumatīṃ nirvapet \5\
Sentence: 6    
tasyāṃ saṃstʰitāyāṃ traidʰātavīyāṃ nirvapet \6\
Sentence: 7    
api vaindrāgnena paśunā yajeta \ punarādʰeyaṃ kuryāt \7\
Sentence: 8    
atʰa yadyeko bahvīrjāyāḥ prayuñjāna evamevaitatkuryāt tasmādeko bahvīrjāyā vindate iti brāhmaṇan \8\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa caturtʰapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyagnivimokamīkṣetāgnimupasamādʰāya saṃparistīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā dvayorbʰāryayoranvārabdʰa yoryajamāno juhoti imaṃ stanamūrjasvantaṃ dʰayāpāṃ prapyātamagne sarirasya madʰye \ utsaṃjuṣasva madʰumantamūrva saṃmudriyaṃ sadanamāviśasva svāhā ityagnivimokaṃ hutvā tamanalaṃ vibʰajet \1\
Sentence: 2    
punassaṃyogo na bʰavati vibʰaktaṃ na hi saṃsr̥jet iti smaraṇāt \2\
Sentence: 3    
pūrvasminnagnau yadi vivahet sa hi sādʰāraṇo bʰavati na tatra vibʰāga ekatvādagnerityāha bʰagavān bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa caturtʰapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰa laukikopāsanagrahaṇadʰāraṇopāvarohaṇavidʰiṃ vyākʰyāsyāmaḥ trividʰaṃ samāropaṇamātmanyaraṇyossamidʰīti \1\
Sentence: 2    
samidʰi samāropayati pālāśīmāśvattʰīṃ kʰādirīmaudumbarīṃ śamīmayīṃ samidʰamādāya samāropayati ayaṃ te yonirr̥tviyaḥ iti \2\
Sentence: 3    
araṇyorvā samāropya matʰitvā juhuyāt \3\
Sentence: 4    
api vātmani samāropaṇaṃ bʰavati te agne yajñiyā tanūḥ iti \4\
Sentence: 5    
atʰainamupāvarohayati upāvaroha jātavedaḥ iti \5\
Sentence: 6    
yatra gaccʰettatra no harettatra prāpya laukikamagnimāhr̥tya nyupyopasamādʰāya tāṃ samidʰamādadʰāti yasyātmani samārūḍʰo bʰavati ājuhvānaḥ udbudʰyasvāgne iti dvābʰyām \6\
Sentence: 7    
atʰāgniṃ paricarati vrīhibʰiryavairvā \7\
Sentence: 8    
yavairgrāmakāmasya taṇḍulairojaskāmasya payasā paśukāmasya dadʰnendriyakāmasyājyena tejaskāmasya \8\
Sentence: 9    
atʰātipannāḥ pratijuhoti \9\
Sentence: 10    
prasiddʰamagniparicaraṇam \10\
Sentence: 11    
prasiddʰaṃ darśapūrṇamāsābʰyāṃ yajanam \11\
Sentence: 12    
prasiddʰaḥ pañcānāṃ mahāyajñānāmanuprayogaḥ \12\
Sentence: 13    
etadeva vidʰānamaharaharadʰvani vartate \13\
Sentence: 14    
laukiko vyākʰyātaḥ \14\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa caturtʰapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰasyaupāsanaṃ viccʰidyeta prāṇeṣūtkrānteṣūbʰayoḥ śrotriyayorvacanāduddʰaret \ śrotriyāgārādvāhr̥tya vyāhr̥tībʰirniyupyopasamādʰāya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥tya sruci caturgr̥hītaṃ gr̥hītvā 'nvārabdʰo yajamāno juhoti sapta te agne saptavyāhr̥tibʰiśca pūrvaṃ devā apareṇa prāṇāpānau iti dvābʰyāṃ tvā vr̥kṣau sambādʰiṣṭām tvā vr̥kṣau sambādʰetʰām iti dvābʰyām agne 'bʰyāvartin agne aṅgiraḥ iti dvābʰyāmekaikaṃ prati caturgr̥hītaṃ gr̥hītvā juhoti \1\
Sentence: 2    
na ca brahmā na ca praṇītā na carurna ca sviṣṭakr̥tam \2\
Sentence: 3    
ata ūrdʰvaṃ paitr̥medʰikaṃ karma pratipadyate \3\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa caturtʰapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyāhitāgnirdve bʰārye vindeta prāksaṃyogānmriyeta katʰaṃ tarhi kuryāditi \1\
Sentence: 2    
aupāsanaṃ saṃparistīryājyaṃ bilāpyotpūya sruksruvaṃ niṣṭapya saṃmr̥jya sruci caturgr̥hītaṃ gr̥hītvā samidvatyagnau pariśrite pūrṇāhutiṃ juhoti samitaṃ saṅkalpetʰām iti mindāhutī vyāhr̥tībʰiśca hutvā tamagniṃ ayaṃ te yoniḥ iti samidʰi samāropya gārhapatye samidʰamādadʰāti bʰavataṃ nassamanasau iti \ gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya sammr̥jya sruci caturgr̥hītaṃ gr̥hītvā gārhapatye juhoti agnāvagniścarati praviṣṭaḥ iti \2\
Sentence: 3    
aparaṃ caturgr̥hītaṃ gr̥hītvā gārhapatya eva juhoti cittissruk iti \3\
Sentence: 4    
atʰa gārhapatye sruvāhutīrjuhoti brāhmaṇa ekahotā iti daśabʰiḥ \4\
Sentence: 5    
atʰa prācīnāvītaṃ kr̥tvā 'nvāhāryapacane juhoti ye samānāḥ ye sajātāḥ iti dvābʰyām \5\
Sentence: 6    
atʰānvāhāryapacana eva sruvāhutīrjuhoti agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti \6\
Sentence: 7    
atʰa yajñopavītaṃ kr̥tvā dvādaśagr̥hītena srucaṃ pūrayitvā puruṣasūktena manasā 'nudratyāhavanīye juhoti \7\
Sentence: 8    
atʰa sruvāhutīrjuhoti agnaye vivicaye svāhā agnaye vratapataye svāhā agnaye pavamānāya svāhā agnaye pāvakāya svāhā agnaye śucaye svāhā agnaye patʰikr̥te svāhā agnaye tantumate svāhā agnaye vaiśvānarāya svāhā iti \8\
Sentence: 9    
atʰa sruci caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotirjuṣatāmājyaṃ viccʰinnaṃ yajñaṃ samimaṃ dadʰātu \ iṣṭā uṣaso nimracaśca tāssaṃdadʰāmi haviṣā gʰr̥tena svāhā iti \9\
Sentence: 10    
ata ūrdʰvaṃ paitr̥medʰikaṃ karma pratipadyate \10\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa caturtʰapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ kapilasaṃnyāsavidʰiṃ vyākʰyāsyāmaḥ anagnikastu muṇḍī śikʰī 'horātropoṣitaḥ snātvā 'pa ācamyāpa eva pāṇinā 'psvāhutī juhoti āpo vai sarvā devatāssvāhā iti \1\
Sentence: 2    
putreṣaṇāyāśca vitteṣaṇāyāśca lokeṣaṇāyāśca sarvabʰūtebʰyaśca vyuttʰito 'haṃ svāhā iti \2\
Sentence: 3    
saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayā iti trirupāṃśūktvā triruccaiḥ triṣatyā hi devāḥ iti vijñāyate \3\
Sentence: 4    
abʰayaṃ sarvabʰūtebʰyo mattassvāhā iti daṇḍāt gr̥hītvā jalapavitraṃ pavitram iti samādāya putramitrasuhr̥dbandʰujñātisannidʰau tyaktvā 'tʰa grāmādāhr̥tyaikapātramudakenāplāvya sakr̥dalpena bʰuñjīta \4\
Sentence: 5    
na kena citsaha sambʰāṣeta \5\
Sentence: 6    
na kiñcana yāceta \6\
Sentence: 7    
parvataguhānadīpul̥inaśūnyāgāre devatāyatane biladaryornivaset \7\
Sentence: 8    
svayaṃ patitaṃ prakṣāl̥ya jīvitamuktam \8\
Sentence: 9    
jīrṇamānīyāhatāni dr̥ḍʰānyajināni yadartʰaṃ bibʰr̥yāt \9\
Sentence: 10    
sūryodayahīnayācitena kāryaṃ kurvīta \10\
Sentence: 11    
vrataṃ snānasamartʰo na labʰet \11\
Sentence: 12    
atʰa prakṣāl̥ya jalārdreṇa karpaṭena saśi skajalākarṣaṇaṃ kr̥tvā 'ntarvāsāḥ paritassandʰyāmupāsīta \12\
Sentence: 13    
nityaṃ madʰyāhne prātassnāyītetyāha bʰagavān bodʰāyanaḥ \13\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ṣoḍaśo 'dʰyāyaḥ


Adhyaya: 17    
atʰa caturtʰapraśne saptadaśo 'dʰyāyaḥ



Sentence: v.1a    
atʰātassaṃpravakṣyāmi saṃskāravidʰimuttaman
Sentence: v.1b    
samāhitānāṃ yuktānāṃ yatīnāṃ ca mahātmanām \1\

Sentence: v.2a    
śucau deśe tu sāvitryā deha prakṣāl̥ya yatnataḥ
Sentence: v.2b    
alaṅkr̥tya ca gāyatryā gandʰairmālyaiḥ pr̥tʰakpr̥tʰak \2\

Sentence: v.3a    
vahanti brāhmaṇā ye vai śucayassarva eva te
Sentence: v.3b    
teṣāṃ tu vahatāṃ samyaksadyaśśaucaṃ vidʰīyate \3\

Sentence: v.4a    
prakṣāl̥anādi tatkarma ye kurvanti mahīyasām
Sentence: v.4b    
teṣāmapi tatʰā sadyaśśaucameva vidʰīyate \4\

Sentence: v.5a    
putro sannikr̥ṣṭo śucau deśe nidʰāya tam
Sentence: v.5b    
upāvarohamantreṇa tasyāgnīnavaropya tu \5\

Sentence: v.6a    
tūṣṇīṃ saṃmārjanaṃ kr̥tvā vyāhr̥tībʰiśca saptabʰiḥ
Sentence: v.6b    
prokṣya kāṣṭʰaṃ ca taddehaṃ nidʰāya tu samantrakam \6\

Sentence: v.7a    
viṣṇo havyaṃ rakṣasveti mukʰe jalapavitrakam
Sentence: v.7b    
pavitraṃ teti mantreṇa nidadʰāti tatʰā punaḥ \7\

Sentence: v.8a    
tridaṇḍaṃ dakṣiṇe haste vaiṣṇavyarcā nidʰāya ca
Sentence: v.8b    
udare ca tatʰā pātraṃ sāvitryā nidadʰāti vai \8\

Sentence: v.9a    
yadasya pāre rajasassavye śikyaṃ nidʰāya ca
Sentence: v.9b    
guhye kamaṇḍaluṃ caiva bʰūmirbʰūmimagāditi \9\

Sentence: v.10a    
pitr̥medʰaprayogeṇa dahedagnibʰireva hi
Sentence: v.10b    
saṃskartuśca tatʰā tasya nāśaucaṃ nodakakriyā \10\

Sentence: v.11a    
ekoddiṣṭaṃ na kurvīta saṃnyastānāṃ kadācana
Sentence: v.11b    
ahanyekādaśe prāpte pārvaṇaṃ tu vidʰiyate \11\

Sentence: v.12a    
dvādaśyāmahni puṇye nārāyaṇabalirbʰavet
Sentence: v.12b    
sarvaṃ nārāyaṇoddeśamekoddiṣṭavadācaret \12\

Sentence: v.13a    
anāhitāgnināṃ caiva saṃnyastānāṃ mahātmanām
Sentence: v.13b    
api hotr̥vidʰānena gāyatryā praṇavena \13\

Sentence: v.14a    
aprākr̥tānāṃ mahatāṃ brahmaniṣṭʰamanasvinām
Sentence: v.14b    
teṣāṃ tu svananaṃ kāryamiti prāhurmanīṣiṇaḥ \14\

Sentence: v.15a    
tisr̥bʰirvyāhr̥tībʰistu kʰātvā daṇḍapramāṇataḥ
Sentence: v.15b    
tridaṇḍādīn yatʰāstʰānamamantraisstʰāpayedbudʰaḥ \15\

Sentence: v.16a    
praccʰādayedasaṃspr̥ṣṭaṃ sr̥gālaśvāpadādibʰiḥ
Sentence: v.16b    
śvādayo yadi kʰādanti mahān doṣo bʰaviṣyati \16\

Sentence: v.17a    
tasmādbʰūmiṃ bʰr̥śaṃ kʰātvā samyakpraccʰādayedyatīn
Sentence: v.17b    
sarvasaṅganivr̥ttasya dʰyānayogaratasya ca \17\

Sentence: v.18a    
na tasya dahanaṃ kuryānnāśaucaṃ nodakakriyā
Sentence: v.18b    
niṣekādyāśśmaśānāntāssatkriyā brāhmaṇāśritāḥ \18\

Sentence: v.19a    
tasmādyatnena saṃskāraḥ kartavyo gr̥hamedʰibʰiḥ
Sentence: v.19b    
ye vahanti mahātmānaṃ spr̥ṣṭvā dr̥ṣṭvā dvijātayaḥ \19\

Sentence: v.20a    
hayamedʰapʰalaṃ teṣāmastītyevaṃ vidarbudʰāḥ \20\




iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne saptadaśo 'dʰyāyaḥ



Adhyaya: 18    
atʰa caturtʰapraśne aṣṭādaśo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'ṅkurārpaṇavidʰiṃ vyākʰyāsyāmaḥ brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā śucau same deśe gomayena gocarmamātraṃ caturaśraṃ staṇḍilamupalipyākṣatān samprakīryādbʰirabʰyukṣya pañca pālikāssauvarṇā rājatāstāmrā mr̥ṇmayīrvā yatʰāsambʰavaṃ gr̥hṇāti \1\


Sentence: v.2a    
madʰye caturmukʰaṃ vindyāt pūrve vajriṇameva ca
Sentence: v.2b    
dakṣiṇe tu yama vindyāt paścime varuṇaṃ tatʰā
Sentence: v.2c    
uttare śaśinaṃ vindyātpālikāstʰāpanaṃ kramāt \2\

Sentence: v.3a    
valmīkamr̥ttikāṃ hr̥tvā gomayaṃ ca tatʰaiva ca
Sentence: v.3b    
etāni prakṣipettāsu pālikāsu yatʰākramam \3\

Sentence: v.4a    
dūrvāmaśvattʰapatraṃ ca śirīṣaṃ bilvapatrakam
Sentence: v.4b    
tāsāṃ mūleṣu badʰnīyāccʰvetasūtreṇa veṣṭayet \4\



Sentence: 5    
madʰyamāyāṃ vyāhr̥tībʰirbrahmāṇamāvāhayati oṃ bʰūḥ brahmāṇamāvāhayāmyoṃ bʰuvaḥ prajāpatimāvāhayāmyoṃ suvaḥ caturmukʰamāvāhayāmyoṃ bʰūrbʰuvassuvaḥ hiraṇyagarbʰamāvāhayāmi iti \ etābʰireva prācyām indraṃ vajriṇaṃ śacīpatiṃ śatakratum iti \ etābʰireva dakṣiṇasyām yamaṃ vaivasvataṃ pitr̥patiṃ dʰarmarājam iti \ etābʰireva pratīcyām pracetasaṃ surūpiṇamapāṃpatim iti \ etābʰirevodīcyām śaśinaṃ niśākaraṃ candraṃ somam iti \5\
Sentence: 6    
atʰaitān snāpayati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā 'tʰainān gandʰapuṣpadʰūpadīpairabʰyarcayati amuṣmai namo 'muṣmai namaḥ iti \6\
Sentence: 7    
atʰainānupatiṣṭʰate


Sentence: v.7a    
diśāṃ patīn namasyāmi sarvakāmapʰalapradān
Sentence: v.7b    
kurvantu sapʰalaṃ karma kurvantu satataṃ śubʰam iti \7\



Sentence: 8    
vrīhiyavamāṣatilamudgasarṣapān miśrīkr̥tya kṣīreṇa prakṣālyauṣadʰisūktena jātāḥ ityanuvākenābʰimantrya yatʰākramaṃ nivapati brahma jajñānaṃ pitā virājām iti dvābʰyāṃ madʰyamāyāṃ yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ prācyāṃ yo 'sya kauṣṭʰya yamaṃ gāya iti dvābʰyāṃ dakṣiṇasyāṃ imaṃ me varuṇa tattvā yāmi iti dvābʰyāṃ pratīcyāṃ somo dʰenum āpyāyasva iti dvābʰyāmuttarasyām \8\
Sentence: 9    
yatʰākramaṃ śuddʰābʰissikatābʰiḥ praccʰādayet \9\
Sentence: 10    
pañcagavyena yatʰākramaṃ secayet \10\
Sentence: 11    
praṇavenaiva sāpidʰānaṃ kr̥tvā yāvatkarma tāvat surakṣitaṃ gopāyet \12\
Sentence: 13    
samāpte karmaṇi brāhmaṇān pañca bʰojayet \12\
Sentence: 13    
vyāhr̥tībʰiḥ devatā yatʰākramamudvāsayet \13\


Sentence: v.14a    
āsaptamātprajākāma āṣaṣṭʰātputranāśanam
Sentence: v.14b    
pañcame bʰaktikāmānāṃ viṣṇossarvātmanastatʰā \14\

Sentence: v.15a    
caturtʰe cāṅkuraṃ vidyātpāpīyān jāyate tu saḥ
Sentence: v.15b    
triyahe sarvakāmānāṃ sadyo 'pyaṅkurārpaṇam \15\



Sentence: 16    
ityāha bʰagavān bodʰāyanaḥ \16\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne aṣṭādaśo 'dʰyāyaḥ


Adhyaya: 19    
atʰa caturtʰapraśne ekonaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto nāndīmukʰaṃ vyākʰyāsyāmaḥ ādita eva dvau viprau nimantrya caturavarāṃśca pitrartʰānatʰa śmasrukarmābʰyañjanasnānairyatʰopapādaṃ saṃpūjyāgnimupasamādʰāya saṃparistīryājyaṃ vilāpyotpūya dadʰnā gʰr̥tena saṃyutya sruvaṃ saṃmr̥jya devārtʰau viprāvupaveśyālaṅkr̥tyānudeśya dviḥpavitra eva yavodakaṃ nidʰāya puṣpapʰalākṣatamiśraṃ bʰojanastʰāneṣvāsaneṣu yavān sikatāśca samprakīrya pitrartʰānupaveśya teṣāṃ sapavitreṣu pāṇiṣu nāndīmukʰāḥ pitaraḥ prīyantām ityanena mantreṇa pātrāntareṇopahatya yavodakaṃ datvā dviratʰālaṅkr̥tyaivameva datvā 'gnaukaraṇamanujñāpyālaṅkr̥tya pr̥ṣadājyāt sruveṇopahatya nāndīmukʰebʰyaḥ pitr̥bʰyassvāhā ityetāvadagnau kr̥tvā 'nnamupastīrṇābʰigʰāritaṃ pātreṣūddʰr̥tya pr̥ṣadājyena saṃsr̥jya darbʰeṣu sādayitvā darbʰaiḥ praticcʰādya nāndīmukʰārtʰānāṃ pitr̥̄ṇāṃ kṣeṣṭʰā amutrāmuṣmin loke iti mantramūhyābʰimr̥śya viprebʰyo dvirupastīryābʰimr̥ṣṭasyānnasya dviravadāya dvirabʰigʰārya yatʰāvadbʰojayet \1\
Sentence: 2    
pitr̥sāmānyavācisvadʰāyuktāni brahmāṇyabʰiśrāvya bʰuktavatsvācānteṣūpalipyāśayeṣu dadʰyodanaṃ saṃprakīrya saṃkṣāl̥anena pradakṣiṇaṃ dviḥpariṣicya pūrvavadyabodakaṃ datvā dakṣiṇāṃ pradāya nāndīmukʰāḥ pitaraḥ prīyantām iti vācayitvā 'bʰivādya svadʰāyai stʰāne sarvaissamānaṃ dakṣiṇaṃ jānuṃ nipātya savyamuddʰr̥tya japati iḍā devahūḥ ityāntādanuvākasya japitvā nāndīmukʰāḥ pitaraḥ prīyantām ityapo ninīya brāhmaṇānuttʰāpya prasādya saṃsādya pradakṣiṇīkr̥tya śeṣamanujñāpya devatāṃ ca visr̥jya dakṣiṇenāgniṃ prāgagreṣu darbʰeṣu nāndīmukʰebʰyaḥ pitr̥bʰyo dadyāt nāndīmukʰebʰyaḥ pitr̥bʰyassvāhā iti saṃkṣāl̥anena pradakṣiṇaṃ pariṣicya ūrjaṃ vahantīḥ iti bʰāvijayādyartʰena kālahomān pr̥ṣadājyena pūrvavaddʰomaṃ kecidiccʰantītyuktametannāndīmukʰam \2\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekonaviṃśo 'dʰyāyaḥ



Adhyaya: 20    
atʰa caturtʰapraśne viṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāto grāmasyotpātaśāntiṃ vyākʰyāsyāmaḥ agnidāhe vyāgʰrādibʰirabʰibʰūte sr̥gālapīḍane grāmādantaścaṇḍālādʰyavasite grāmasya stʰūṇāvarohaṇe madʰuna upaveśane valmīkapuṣkarotpanne devagātrasvedakampane jvarābʰibʰūte bahubrāhmaṇamaraṇe grāmamadʰye śmaśāne dasyubʰiścāpi pīḍite rātrau taṭākasetubʰaṅge jale vivarṇe svantastʰe 'śanipāte cirakālaśūnyagrāmapraveśe teṣvanyeṣu cotpāteṣu śāntiṃ kuryāt \1\
Sentence: 2    
śubʰavāre śubʰanakṣatre śubʰalagne viṣṇossnāpanārtʰaṃ mahādevābʰiṣekārtʰaṃ dvau dvau brāhmaṇau kalpayitvā navagrahaśāntyartʰaṃ caturo brāhmaṇāṃstayaiva saṅkʰyayā grāmaśāntihomārtʰaṃ kalpayitvā 'tʰa grāmaśāntihome grāmasyottarapūrvadeśe devāgāre catuṣpatʰe śucau same deśe gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupalipya tilasarṣapalājairgandʰapuṣpākṣatairavakīrya stʰaṇḍilaṃ kalpayitvā kumbʰastʰāpanaṃ kr̥tvā 'gnimupasamādʰāya saṃparistīryāpraṇītābʰyaḥ kr̥tvopottʰāyāgreṇāgniṃ devatāścābāhayati vyāhr̥tībʰiḥ yajñapuruṣamāvāhayāmi devasya dakṣiṇato brahmaṇamāvāhayāmi uttarataḥ triyambakamāvāhayāmi devasyāgne vāstupuruṣamāvāhayāmi indrādidevatāścāvāhayāmi ityāvāhya puruṣasūktena viṣṇumabʰyarcya brahmasūktena caturmukʰaṃ rudrasūktena triyambakaṃ cābʰyarcyānyeṣāṃ devānamāvāhanādikrameṇa svaissvairnāmabʰirabʰyarcyāpareṇāgniṃ prāṅmukʰa upaviśyāgnimukʰātkr̥tvā pakvājjuhoti vāstoṣpate prati jānīhyasamān iti puronuvākyāmanūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti \2\
Sentence: 3    
tenaiva mantrena śamīmayīṃ samidʰamaṣṭottarasahasraṃ juhuyāt \ vāstoṣpate prataraṇo na edʰi ityaṣṭottarasahasramannāhutīrjuhuyāt \3\
Sentence: 4    
amavihā vāstoṣpate ityaṣṭottarasahasramājyāhutīrjuhuyāt \4\
Sentence: 5    
mr̥gāreṣṭivat aṃhomuce ityabʰijñaiḥ pratyr̥camājyāhutīrhutvā vāmindrāvaruṇā iti dvādaśāhutīrhutvā pavamānassuvarjanaḥ ityetenānuvākena pratyr̥camājyāhutīrhutvā puruṣasūktena brahmasūktena rudrasūktena ca pratyr̥camājyāhutīrhutvā yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyāṃ agnirāyuṣmān iti pañcabʰiḥ agne naya supatʰā iti ṣaḍbʰiḥ yo 'sya kauṣṭʰya iti eṣa te nirr̥te bʰāgaḥ iti imaṃ me varuṇa tattvā yāmi iti dvābʰyāṃ samudrāya tvā vātāya svāhā iti trayodaśāhutīḥ āpyāyasva saṃ te payāṃsi iti dvābʰyāṃ īśānassarvavidyānām iti triyambakaṃ yajāmahe iti pratyekamājyāhutīrhutvā āsatyena ityādi ketuṃ kr̥ṇvannaketave ityantaṃ navagrahamantreṇājyāhutīrhutvā sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāgreṇāgniṃ śamīpatreṣu hutaśeṣaṃ nidadʰāti yo rudro agnau iti \6\
Sentence: 7    
atʰa devatābʰyo havirnivedayet \7\
Sentence: 8    
atʰopatiṣṭʰate hetayo nāma stʰa iti \8\
Sentence: 9    
yatʰākramaṃ diśa upastʰāya puṇyāhaṃ vācayitvā udakumbʰaṃ cānvārabʰya pañcaśāntiṃ ca japitvā hutaśeṣamājyaśeṣaṃ ca pūrṇakumbʰe nikṣipya udumabaraśākʰayā śamīśākʰayā darbʰamuṣṭinā śivaṃ śivaṃ śaṃ no devīrabʰiṣṭaye iti ca śākunena sūktena grāmaṃ triḥ pradakṣiṇaṃ pariṣicya brāhmaṇebʰyo bʰūridakṣiṇāṃ datvaivaṃ saptāhaṃ dvādaśāhaṃ kuryātsamastotpātaśāntirityāha bʰagavān bodʰāyanaḥ \9\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne viṃśo 'dʰyāyaḥ


Adhyaya: 21    
atʰa caturtʰapraśne ekaviṃśo 'dʰyāyaḥ


Sentence: 1    
atʰāśanipāte bʰūmiṃ jānudagʰnamuddʰr̥tya adbʰiḥ prokṣya_patrāvakāṃ ca saṃstʰāpya brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim iti vācayitvā kʰananātpaścāt stʰaṇḍilaṃ kr̥tvā paridʰānaprabʰr̥tyagnimukʰaparyantaṃ kr̥tvā śaṃ na indrāgnī iti tribʰirmantrairājyāhutīrhutvā sa pratnatʰā sahasā jāyamānaḥ iti sūktena caruṇā juhoti \1\
Sentence: 2    
svasti no mimītām iti pratipadya svasti no br̥haspatirdadʰātu iti svastyātreyaṃ japitvā brāhmaṇān sampūjyāśiṣo vācayitvācāryāya dakṣiṇāṃ dadāti \2\
Sentence: 3    
caruṃ vidyāvantaṃ brāhmaṇaṃ bʰojayet \3\
Sentence: 4    
dagdʰabʰūmisamaṃ brāhmaṇāya dadyāt jīvanāgandʰamiyaditi svarṇaṃ dadātītyāha bʰagavān bodʰāyanaḥ \4\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśne ekaviṃśo 'dʰyāyaḥ

Adhyaya: col.    


Sentence: 1    
atʰāśanipāte \ atʰāto grāmasyotpātaśāntim \ atʰāto nāndīmukʰam \ atʰāto 'ṅkurārpaṇavidʰim \ atʰātassaṃpravakṣyāmi \ atʰātaḥ kapilasaṃnyāsavidʰim \ atʰa yadyāhitāgniḥ \ atʰa gr̥hastʰasyaupāsanam \ atʰa laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim \ atʰa yadyagnivimokam \ atʰa vai bʰavati jāyamānaḥ \ atʰa gr̥hastʰastu \ katʰamu kʰalvanāhitāgneḥ \ atʰa vai bʰavatyāpaḥ \ atʰāta ācamanavidʰim \ atʰātaśśaucavidʰim \ atʰātaḥ kāmyavidʰim \ atʰa prahutānukr̥tirdʰarmopabʰogavidʰim \ atʰāto mr̥tabalim \ āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ \ atʰāto mitʰyāsatyabalim \21\
Sentence: 2    
atʰāto mitʰyāsatyabalim \ āhutānukr̥tirbaliharaṇānukr̥tirdʰūrtabaliḥ \ atʰāto mr̥tabalim \ atʰa prahutānukr̥tirdʰarmopabʰogavidʰim \ atʰātaḥ kāmyavidʰim \ atʰātaśśaucavidʰim \ atʰāta ācamanavidʰim \ atʰa vai bʰavatyāpaḥ \ katʰamu kʰalvanāhitāgneḥ \ atʰa gr̥hastʰastu \ atʰa vai bʰavati jāyamānaḥ \ atʰa yadyagnivimokam \ atʰa laukikaupāsanagrahaṇadʰāraṇopāvarohaṇavidʰim \ atʰa gr̥hastʰasyaupāsanam \ atʰa yadyāhitāgniḥ \ atʰātaḥ kapilasaṃnyāsavidʰim \ atʰātassaṃpravakṣyāmi \ atʰāto 'ṅkurārpaṇavidʰim \ atʰāto nāndīmukʰam \ atʰāto grāmasyotpātaśāntim \ atʰāśanipāte \22\


iti bodʰāyanīye gr̥hyaśeṣasūtre caturtʰapraśnaḥ samāptaḥ


Prasna: 5 
Adhyaya: 1    
atʰa pañcamapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
atʰāgnimukʰaprayogaḥ \1\
Sentence: 2    
śucau same deśe gomayena gocarmamātraṃ stʰaṇḍilamupalipya tatra prāṅmukʰassnānādipañcakaṃ kr̥tvopaviśya spʰyenoddʰatyāvokṣya pañcaprastʰasikatābʰisstʰaṇḍilakaraṇaṃ vyāhr̥tībʰirniyupyāratnimātraṃ samacaturaśraṃ kr̥tvā tasmin prādeśamātraṃ caturaśraṃ darbʰaiḥ triḥprācīnamullikʰedaṅguṣṭʰānāmikābʰyāṃ kaniṣṭʰikayā brahma jajñānam iti madʰye \ dakṣiṇe nāke suparṇam uttare āpyāyasva iti trirudīcīnam \ madʰye yo rudraḥ ityapa upaspr̥śya paścime idaṃ viṣṇuḥ prācyāṃ indraṃ viśvā avīvr̥dʰan iti darbʰaṃ nirasyāpa upaspr̥śyāgnerāsanaṃ kalpayitvā yatʰoktamagniṃ patnyāhr̥tamaṅgārarūpaṃ vyāhr̥tībʰirniyupya tatpātre 'kṣatajalaṃ ninayet \2\
Sentence: 3    
atʰa prokṣitastʰūlakāṣṭʰatrayeṇa tūṣṇīmanvādʰāyopatiṣṭʰate 'gnim juṣṭo damūnāḥ iti \3\
Sentence: 4    
atʰāsanaṃ kalpayitvā tr̥ṇaṃ nirasyāpa upaspr̥śyātra pūrve dakṣiṇataḥ paścāduttarato 'tʰainaṃ pradakṣiṇamagniṃ parisamūhya paryukṣya paristīrya dakṣiṇānuttarānuttarānadʰarān \4\
Sentence: 5    
pātrottarāsanaṃ brahmadakṣiṇāsanaṃ praṇītottarāsanaṃ paścādātmāsana sarvaṃ kalpayitvā pātrāṇi sādayedājyastʰālīṃ sruvaṃ ca juhūṃ praṇītāṃ ca carustʰālīṃ prokṣaṇīṃ cedʰmābarhiścedʰmapravraścanāni mekṣaṇaṃ ca sādayitvā darbʰaiḥ praticcʰādya śūrpaṃ kr̥ṣṇājinaṃ cetyatra darvīhomo vikalpe \5\
Sentence: 6    
atʰa barhiṣaḥ pavitre kurute prādeśamātre same apraticcʰinnāgre anakʰaccʰinne taruṇe tūṣṇīmadbʰiranumr̥jya kr̥tvā prokṣaṇyāṃ nidʰāyāpa ānīya trirutpūyādbʰiḥ prokṣyottānāni pātrāṇi kr̥tvā visrasyedʰmaṃ triḥ prokṣya brāhmaṇamiṣṭivaddakṣiṇata upaveśya oṃ bʰūrbʰuvassuvarbrahman brahmāsi namaste brahman brahmaṇe iti brāhmaṇamupatiṣṭʰata ādiśo vyunnayanādāste \6\
Sentence: 7    
yadvā kūrcamupaveśyābʰyarcya praṇītāyāṃ sapavitrāyāṃ varuṇaṃ pūjayitvā saha pavitreṇa nāsikāsamamuttʰāpyottaratassādayanti bʰūrbʰuvassuvaroṃ varuṇosi gʰr̥tavrato vāruṇamasi iti tamabʰyarcya darbʰaiḥ praticcʰādyātʰa vrīhīnnirvapati amuṣmai vo juṣṭaṃ nirvapāmi iti tūṣṇīṃ \ evaṃ trissakr̥ttūṣṇīm \7\
Sentence: 8    
tatʰā tānabʰyukṣyāvahatya triṣpʰalīkr̥tya triḥprakṣāl̥ya nidadʰāti \ taṇḍulānvā nirvapati \ tānabʰyukṣya triḥ prakṣāl̥ayaivaṃ nidadʰāti \ stʰālyāmapaḥ payo vānīyādʰiśritya tiraḥpavitraṃ taṇḍulānāvapati \8\
Sentence: 9    
atʰa pakvamodanaṃ pāyasaṃ yācati \9\
Sentence: 10    
tamabʰyukṣya sruveṇa praṇītājalaṃ ninayati \10\
Sentence: 11    
agnāvadʰiśrityātʰājyastʰālyāmājyaṃ nirūpyodīco 'ṅgārānnirūhya vyantān kr̥tvā teṣvadʰiśrityābʰidyotanenābʰidyotya dve darbʰāgre praccʰidya prakṣāl̥ya pratyasya punarabʰidyotyobʰayaṃ triḥ paryagni kr̥tvā vartma kurvannudagudvāsya pratyūhyāṅgārānatʰainadudīcīnāgrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya visrasya pavitra adbʰissaṃspr̥śyāgnāvanupraharati \11\
Sentence: 12    
atʰa sruvaṃ juhūṃ mekṣaṇaṃ ca saṃmr̥jya trirantaratastrirbāhyatastatʰā mūlairmūlaṃ saṃmr̥jyādbʰissaṃspr̥śya punarniṣṭapya nidadʰāti krameṇa \12\
Sentence: 13    
atʰa darbʰānadbʰissaṃspr̥śyāgnāvanupraharati \13\
Sentence: 14    
paścādagnerbarhistīrtvā tatrājyaṃ nidadʰāti carumabʰicāryodañcamudvāsya barhiṣyāsādya pratiṣṭʰitamabʰigʰārayati \14\
Sentence: 15    
stʰaviṣṭo madʰyamo drāgʰīyān dakṣiṇato 'ṇiṣṭʰo hrasiṣṭʰa uttarata ūrdʰve samidʰāvādadʰāti \15\
Sentence: 16    
atʰāgniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam anumate 'numanyasva iti paścādudīcīnaṃ sarasvate 'numanyasva ityuttarataḥ prācīnaṃ deva savitaḥ prasuva iti samantaṃ pradakṣiṇam \ samantameva tūṣṇīṃ pariṣiñcati \16\
Sentence: 17    
atʰāgnimaindrādikrameṇābʰyarcya parisamidʰaṃ śinaṣṭi \ brāhmaṇenānujñātassvāhākāreṇābʰyādʰāyānūyājasamidʰamidʰmasaṃnahanaṃ praṇītāpātra nidʰāyāgʰārāvāgʰārayati prajāpataye svāhā iti manasottare paridʰisandʰau saṃspr̥śyākṣṇayā santatam \ indrāya svāhā ityupāṃśu dakṣiṇe paridʰisandʰau saṃspr̥śyākṣṇayā santatam \17\
Sentence: 18    
atʰājyabʰāgau juhoti agnaye svāhā ityuttarārdʰapūrvārdʰe \18\
Sentence: 19    
pratimukʰaṃ prabāhugjuhoti somāya svāhā iti dakṣiṇārdʰapūrvārdʰe 'tʰāgnimukʰaṃ juhoti yuktaḥ catasraḥ ārabʰya vyāhr̥tyantaṃ hutvā 'tʰa caruprāyaścittaṃ hutvā carumabʰigʰāryātʰāvratyaprāyaścittaṃ kr̥tvā sruveṇa juhvāmupastīrya mekṣaṇena carumāloḍya pūrvārdʰādavadāyāparārdʰādavadyatyabʰigʰārayati pratyanakti purastāt sruvāhutiṃ hutvā yatʰoktaṃ pakvājjuhotyupariṣṭāt sruvāhutiṃ ca \19\
Sentence: 20    
atʰopastīryottarārdʰāt sviṣṭakr̥tsakr̥davadyati dvirabʰigʰārayati na ityanaktyantaḥparidʰi saha mekṣaṇena sādayitvā yatʰoktamājyāhutīrjuhoti \20\
Sentence: 21    
atʰa purastātsruvāhutiṃ sviṣṭakr̥tamupariṣṭāt sruvāhutiṃ ca hutvā 'pa upaspr̥śya mekṣaṇamagnau prahr̥tyātʰainatsaṃsrāveṇābʰijuhoti sruksruvābʰyām \21\
Sentence: 22    
juhūsaṅkṣāl̥anamantaḥparidʰi ninayati \22\
Sentence: 23    
nirṇijya srucaṃ niṣṭapyādbʰiḥ pūrayitvā bahiḥparidʰi ninayati \23\
Sentence: 24    
stʰālīpāke 'ntaḥparidʰi vahiḥparidʰi samantrakam \24\
Sentence: 25    
atʰānūyājasabʰidʰamādʰāyedʰmasaṃhanamadbʰissaṃspr̥śyāgnāvanupraharati \25\
Sentence: 26    
atʰa jayānabʰyātānān rāṣṭrabʰr̥to 'mātyahomāṃśca hutvā 'tʰa caturgr̥hītena struveṇa prājāpatyaṃ hutvā idʰmapravraścanānyabʰyādʰāya prāyaścittāni sauviṣṭakr̥taṃ ca hutvā struveṇa paridʰīnanakti \26\
Sentence: 27    
atʰa paristarāṃtsamullipyājyastʰālyāṃ prastaravadbarhiraktvā tr̥ṇaṃ praccʰādyāgnāvanupraharati \27\
Sentence: 28    
apa upaspr̥śya tr̥ṇaṃ ca madʰyamaṃ paridʰimanupraharati \28\
Sentence: 29    
atʰetarāvupasamasyatyūrdʰvasamidʰau ca \29\
Sentence: 30    
atʰainān saṃsrāveṇābʰijuhoti vasubʰyaḥ iti \30\
Sentence: 31    
atra baliṃ prāśanaṃ cānyatropanayanādanyāni tattaduktakarmāṇi \31\
Sentence: 32    
atʰāgniṃ pariṣiñcati anvamam̐stʰāḥ prāsāvīḥ iti \32\
Sentence: 33    
varuṇamudvāsya barhiṣi diśo vyunnīya prācyām ityādinā svayaṃ ca prokṣya brahmaṇe varaṃ datvā caruśeṣaṃ sagʰr̥taṃ brahmāṇaṃ visr̥jati \33\
Sentence: 34    
stʰālīpākanakṣatrahomāyuṣyahomādiṣu prāśanamuktam \34\
Sentence: 35    
pañcāvattināṃ pañcāvadānaṃ madʰyāt pūrvārdʰādaparārdʰādavadyati \35\
Sentence: 36    
sviṣṭakr̥ta uttarārdʰāt dviravadyati \36\
Sentence: 37    
śeṣaṃ pūrvavat \37\
Sentence: 38    
atʰa bahudevatye dvitīyamavadānamaparārdʰādavadāya pūrvārdʰādavadyati \ sarvamevamā 'ntāt \38\
Sentence: 39    
atʰa sviṣṭakr̥ta upastīrya yāvatī devatāsaṅkʰyā tāvadavadānaṃ sakr̥tsakr̥t \ śeṣaṃ samānam \39\
Sentence: 40    
tatʰā madʰyādaparārdʰātpūrvārdʰādavadyati \40\
Sentence: 41    
sviṣṭakr̥to dvirdviravadyati \ śeṣaṃ samānaṃ bʰavati \41\
Sentence: 42    
sarvanyāyaṃ jñātvācāryamukʰena kuryāt \42\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa pañcamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vivāhyakanyārajasvalāprāyaścittādividʰiṃ vyākʰyāsyāmaḥ


Sentence: v.1a    
vivāhe vitate yajñe homakāla upastʰite
Sentence: v.1b    
kanyāmr̥tumatīṃ dr̥ṣṭvā katʰaṃ kurvanti yājñikāḥ \1\

Sentence: v.2a    
yajaḥ pavitraissāvitryā prokṣayetpūtavāribʰiḥ
Sentence: v.2b    
anena cānuvākena pavamānassuvādinā \2\

Sentence: v.3a    
srāpayitvā 'tʰa vidvadbʰiranyavastrādalaṅkr̥tām
Sentence: v.3b    
pūrṇāhutyatʰa mindābʰyāṃ mahāvyāhr̥tibʰissaha \3\

Sentence: v.4a    
hutvā tantumatīṃ caiva vyāhr̥tībʰistatʰaiva ca
Sentence: v.4b    
anājñātaṃ ca vidvadbʰiśśeṣaṃ kāryaṃ samācaret \4\

Sentence: v.5a    
pradʰānahome nirvr̥tte malavadvāsasī bʰavet
Sentence: v.5b    
triyahe paryavete 'tʰa śeṣakāryaṃ samācaret \5\

Sentence: v.6a    
lājamājyaṃ sruvaṃ caiva praṇītāśmānameva ca
Sentence: v.6b    
sarvamabʰyantaraṃ kr̥tvā brahmaivaiko bahirbʰavet \6\

Sentence: v.7a    
dakṣiṇāṃ diśamāśritya yamo mr̥tyuśca tiṣṭʰati
Sentence: v.7b    
dampatyo rakṣaṇārtʰāya brahmaivaiko bahirbʰavet \7\

Sentence: v.8a    
aṅgul̥yagrairna hotavyaṃ na kr̥tvā 'ñjalibʰedanam
Sentence: v.8b    
dañjalervāmabʰāgena lājahoma iti smr̥taḥ \8\

Sentence: v.9a    
ādyaṃ pradakṣiṇaṃ kuryādbrahmaṇā saha mānavaḥ
Sentence: v.9b    
pradakṣiṇatrayaṃ paścādvinā tamiti kecana \9\

Sentence: v.10a    
nāmādināndīkaraṇamāśiṣaṃ dvijabʰojanam
Sentence: v.10b    
rakṣābandʰanamannādi caul̥ādyaṅkurameva ca \10\

Sentence: v.11a    
garbʰavarjotsavātpūrvamayuge 'hnyaṅkurārpaṇam
Sentence: v.11b    
pradoṣe 'tʰa sāyāhne guṇādʰiky 'hni veṣyate \11\

Sentence: v.12a    
ādʰānagarbʰasaṃskārajātakarmāṇi nāma ca
Sentence: v.12b    
hitvā 'nyatra vidʰātavyaṃ maṅgal̥āṅkuravāpanam \12\

Sentence: v.13a    
puṃsi nāmānnacaul̥opasnānapāṇigraheṣu ca
Sentence: v.13b    
agnyādʰāne ca some ca daśasvabʰyudayaṃ smr̥tam \13\

Sentence: v.14a    
ādʰāne somayāge ca dampatyorubʰayorapi
Sentence: v.14b    
sīmante puṃsave garbʰe striyā eva tu kautukam \14\




iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne dvitīyo 'dʰyāyaḥ



Adhyaya: 3    
atʰa pañcamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa r̥tuśāntiṃ vyākʰyāsyāmaḥ titʰivāranakṣatrayogakaraṇalagnadoṣaśāntyartʰaṃ caturtʰe pañcame 'hni śāntisnānaṃ prakurvīta \1\
Sentence: 2    
devālaye gr̥he prastʰāṣṭabʰirdʰānyaistadardʰaṃ taṇḍulaistadardʰaṃ tilaiścoparyupari caturaśramaratnimātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā tanmadʰye nal̥inamullikʰya tasmin tantuveṣṭitaṃ kumbʰaṃ nidʰāya tūṣṇīṃ saṃskr̥tābʰiradbʰiḥ prokṣya brahma jajñānam iti kumbʰaṃ nidʰāya sapavitreṇa āpo idaṃ sarvam ityetenānuvākena abliṅgābʰiśca kumbʰamudakaiḥ pūrayitvā gandʰādibʰiralaṅkr̥tya kūrcamantardʰāya gajāśvaratʰavalmīkamr̥damāhr̥tya gokulāt catuṣpatʰādrājagr̥hāttulasībilvamūlayoḥ \2\
Sentence: 3    
devālayātparvatādvā gr̥hṇīyātpañca mr̥ttikāḥ pālāśodumbarāśvattʰavaṭaplakṣakayājñiṣu \3\
Sentence: 4    
jambūbilvakapittʰāmraśirīṣeṣu ca pallavān teṣāṃ tvacaśca pañcaiva gr̥hṇīyātsaṃbʰaveṣu vai \4\
Sentence: 5    
ityuktarītyā pañca mr̥ttikāḥ pañca pallavān pañca tvacaśca nikṣipya navaratnamīṣatkāñcanaṃ navavastreṇāccʰādya cūtapallavairbilvapallavairvā 'vakīrya nāl̥ikerapʰalenāpidʰāya darbʰairdūrvādinā praticcʰādyālaṅkr̥tya saṃparistīrya puruṣaṃ puṇḍarīkākṣaṃ dʰyātvā kumbʰaṃ saṃpūjya śrotriyān viprān ṣaḍaṣṭau varaṇapūrvakamabʰyarcyācāryaṃ cābʰyarcayet \5\
Sentence: 6    
ta r̥tvijaḥ kumbʰamanvārabʰya vaiṣṇavīṃ gāyatrīmaṣṭasahasramaṣṭaśataṃ vadanto vedādīn āpo hiṣṭʰā mayobʰuvaḥ iti tisraḥ hiraṇyavarṇāḥ pavamānaḥ ityanuvākau varuṇasūktaṃ śrīsūktaṃ puruṣasūktaṃ pañcaśāntim r̥cāṃ prācī ityetamanuvākaṃ ca japeyuḥ \ namo brahmaṇa iti paridʰānāyāṃ triranvāha iti brāhmaṇam \6\
Sentence: 7    
praṇavenottʰāpya ābʰirgīrbʰiḥ iti japeyuḥ \7\
Sentence: 8    
atʰālaṅkr̥tāmaṅkaṇa uruviṣṭara āsīnāṃ devasya tvā iti tribʰiḥ prokṣya r̥taṃ ca satyaṃ ca iti tribʰirmantraiḥ r̥tvijaḥ snāpayeyuḥ \8\
Sentence: 9    
tato nārīṃ pañcagavyaṃ prāśayet \9\
Sentence: 10    
gāyatryā gr̥hya gomūtraṃ gandʰadvāreti gomayam āpyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi tatʰā śukramasītyājyaṃ devasya tvā kuśodakam iti pañcagavyam \10\
Sentence: 11    
atʰa śucau same deśe gomayena gocarmamātraṃ caturaśramupalipya laukikamagniṃ śrotriyāgārādāhr̥tya svagr̥hyoktavidʰānenā 'gnimukʰāt kr̥tvā pālāśasamidbʰiraṣṭottaraśataṃ viṣṇusūktena juhuyāt \11\
Sentence: 12    
tatʰā brahmasūktenānnaṃ rudrasūktenājyam \12\
Sentence: 13    
etāni sūktānyaṣṭādaśakr̥tvaḥ pratyekamāvartayettadānīṃ aṣṭottaraśataṃ saṃpadyate \13\
Sentence: 14    
atʰartunakṣatrasya samidannājyāhutīḥ pratyekamaṣṭāviṃśatikr̥tvaḥ tanmantreṇa juhuyāt \14\
Sentence: 15    
mantrau caturdaśakr̥tva āvartayet \15\
Sentence: 16    
atʰa triyambakena tilahomamaṣṭottaraśataṃ juhuyāt \16\
Sentence: 17    
atʰājyāhutīrgʰr̥tasūktenāṣṭau juhuyāt \17\
Sentence: 18    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \18\
Sentence: 19    
atʰa r̥tvigbʰyo dakṣiṇāṃ dadātyācāryāya viśeṣataḥ \19\
Sentence: 20    
evaṃ yadi śāntiṃ kuryāttato nārī doṣānmucyate sarvāriṣṭaśāntirastvityāha bʰagavān bodʰāyanaḥ \20\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pañcamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāto mr̥ttikāsnānavidʰiṃ vyākʰyāsyāmaḥ brahmacārī gr̥hastʰo vānaprastʰaḥ parivrājako aśvakrānte sahasraparamā devī iti bʰūmiṃ dūrvābʰirabʰimantrya uddʰr̥tā 'si iti nadītaṭe loṣṭamādāya kāṇḍātkāṇḍātprarohantī iti dvābʰyāṃ dūrvāmādāya mr̥ttike hana me pāpam iti dūrvā loṣṭe pratiṣṭʰāpya yata indra bʰayāmahe svastidā viśaspatiḥ svasti na indro vr̥ddʰaśravāḥ trātāramindram āpāntamanyuḥ paraṃ mr̥tyo anu parehi iti ṣaḍbʰiḥ pratimantraṃ pradakṣiṇaṃ pratidiśaṃ loṣṭamutsr̥jya gandʰadvārām iti loṣṭamādāya udutyaṃ jātavedasam iti loṣṭamādityaṃ darśayitvā śrīrme bʰajatvalakṣmīrme naśyatu iti śiraḥ pradakṣiṇīkr̥tya sahasraśīrṣā iti śira ālipya viṣṇumukʰāḥ iti mukʰam ojo grīvābʰiḥ iti grīvāṃ mahām̐ indro vajrabāhuḥ iti bāhū somānam̐ svaraṇam iti kakṣaḥ śarīraṃ yajñaśamalam iti śarīraṃ nābʰirme cittam iti nāmiṃ āpāntamanyuḥ iti kaṭim viṣṇo rarāṭamāsi iti pr̥ṣṭʰam varuṇasya skambʰanamasi iti meḍʰram ānandanandau ityaṇḍau uruvorojaḥ ityūrū ūrū aratnī iti jānunī jaṅgʰābʰyām iti jaṅgʰayoḥ caraṇaṃ pavitram iti caraṇau idaṃ viṣṇuḥ trīṇi padā iti dvābʰyāṃ pādau sajoṣā indra iti śeṣaṃ dūrvāsahitaṃ loṣṭaṃ śirasi nidʰāya hiraṇyaśr̥ṅgam iti tīrtʰaṃ gatvā sumitrā na āpa oṣadʰayassantu ityātmānamabʰiṣiñcet \ udakāñjalimādāya loṣṭadeśe ninīya durmitrāstasmai bʰūyāsuḥ iti pratʰamaṃ yo 'smān dveṣṭi iti dvitīyaṃ yaṃ ca vayaṃ dviṣmaḥ iti tr̥tīyam \ hiraṇyaśr̥ṅgam iti caturtʰaṃ āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityanuvākena ca mārjayitvā namo 'gnaye 'psumate iti namaskr̥tya yadapāṃ krūram ityadbʰiḥ trirāvr̥tya imaṃ me gaṅge ityabʰimantrya r̥taṃ ca satyaṃ ca ityagʰamarṣaṇasūktenāpo 'vagāhya eṣa bʰūtasya iti mārjayitvā ārdraṃ jvalati iti pītvā akāryakārī iti punaravagāhya devānr̥ṣīn pitr̥̄n tarpayitvā yekecāsmatkule jātā aputrā gotriṇo mr̥tāḥ \ te gr̥hṇantu mayā dattaṃ vastraniṣpīḍanodakam \ iti vastraṃ niṣpīḍya śucī vo havyā iti vastraṃ prokṣya devasya tvā iti vastramādāya avadʰūtam ityavadʰūya udutyaṃ citram iti vastramādityaṃ darśayitvā āvahantī vitanvānā iti vāsaḥ paridʰāya dvirācamyotkrāmantu bʰūtapretapiśācādyāssarve te bʰūmibʰārakāḥ \ sarveṣāmavirodʰena brahmakarma samārabʰe \ iti darbʰāsanaṃ pratiṣṭʰāpyopya triḥ prāṇānāyamyāṣṭottaraśataṃ gāyatrīṃ japet \2\
Sentence: 3    
brāhmaṇaḥ pūto bʰavati \3\
Sentence: 4    
brahmahatyāgovadʰagurutalpasugapānasuvarṇasteyādisarvapāpapraṇāśanamiti vijñāyate \4\
Sentence: 5    
hitvā taddehaṃ
janārdanaṃ prapadyata ityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pañcamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rkodvāhaṃ vyākʰyāsyāmaḥ mūkāndʰabadʰirādīnāṃ jaḍānāṃ ca tr̥tīyavivāhināṃ ca \1\
Sentence: 2    
pūrvapakṣe puṇye nakṣatre pūrvāhne brahmasamūhe grāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatraiko bālo 'rko bʰavati tasyottarata upalipya svayaṃ snātvā 'rkaṃ ca snāpayitvā pādau prakṣāl̥yācamyālaṅkr̥tya tantreṇa nāndīmukʰaṃ kr̥tvā svastisūktaṃ vācayitvā yatkiṃciddʰiraṇyaṃ gr̥hītvā āsatyena iti japitvā brāhmaṇebʰyo datvā 'laṅkr̥tyārkaṃ spr̥ṣṭvā ' 'dityamupatiṣṭʰate sūryo devīm iti pañcabʰiḥ \2\
Sentence: 3    
atʰa vastraṃ māṅgalyasūtraṃ cārke badʰvā puṇyāhaṃ svasti r̥ddʰim iti vācayedādityotra devatā \3\
Sentence: 4    
pūrvoktavidʰinā 'gnimukʰamupasamādʰāya saṃparistīryājyaṃ saṃskr̥tya sruksruvaṃ saṃmr̥jyādityaṃ dʰyāyannarkaṃ gr̥hṇāti hastaḥ prayaccʰatvamr̥tam iti \4\
Sentence: 5    
atʰāgniṃ pradakṣiṇaṃ karoti pari tvā 'gne puraṃ vayam iti \5\
Sentence: 6    
atʰārkamūlaṃ spr̥ṣṭvā ' 'dityabʰīkṣate abʰīvr̥taṃ śakunairviśvarūpam iti \6\
Sentence: 7    
atʰa vyāhr̥tīrhutvā sruci caturgr̥hītaṃ gr̥hītvā juhoti udvayaṃ tamasaspari udutyaṃ citram iti \7\
Sentence: 8    
aparaṃ caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotiḥ iti \8\
Sentence: 9    
aparaṃ caturgr̥hītaṃ gr̥hītvā lājamantreṇa dvirāvartya juhoti \9\
Sentence: 10    
atʰa sruveṇa vyāhr̥tīrhutvā samāpyādityaṃ vratar̥gbʰyāmupatiṣṭʰate adābʰyo bʰuvanāni pracākaśat trirantarikṣaṃ savitā mahitvanā iti dvābʰyām \10\
Sentence: 11    
atʰa gokṣīramarkaṃ spr̥ṣṭā āyuṣyasūttamuktvā prāśyācamya punarādityamupatiṣṭʰate acittī yaccakr̥ma iti \11\
Sentence: 12    
atʰārkādʰidaivatamudvāsyārkamutpāṭya vyāhr̥tībʰiragnau dagdʰvā snātvā yatkiñciddatvā śuddʰo bʰavati \12\
Sentence: 13    
sadya evaṃ kadal̥īvivāhaṃ kuryāt \13\
Sentence: 14    
kadal̥īṃ cʰitvā trirātramaśucirbʰavati \14\
Sentence: 15    
atʰāpyudāharanti arkodvāho jaḍādīnāmucyate tu yavīyasaḥ vivāhārtʰaṃ muniśreṣṭʰaiḥ tamutpāṭya dahettadā vyāhr̥tībʰistadā datvā yatʰāśakti hiraṇyakam snātvā sadyaśśucirbʰūyādudvāhe ca tr̥tīyake tr̥tīyā strī mriyeccʰīgʰraṃ tasmādevaṃ caredbudʰaḥ rambʰodvāhaṃ tatʰā kuryāccʰitvā tatraiva mānavaḥ trirātraṃ sūtakaṃ bʰūyāditi bodʰāyano 'bravīt \15\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne pañcamo 'dʰyāyaḥ

Adhyaya: 6    
atʰa pañcamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰātaḥ pañcamīśrāddʰaṃ vyākʰyāsyāmaḥ mārgaśīrṣyāṃ mādʰyāṃ proṣṭʰapadyāṃ vopariṣṭātpañcamyāmārabʰya saṃvatsaraṃ kuryāt \1\
Sentence: 2    
pūrvadine vratī bʰūyāt idaṃ kariṣyāmyevaṃ kariṣyāmi iti \2\
Sentence: 3    
brāhmaṇānnimantrayate yonigotraśrutavr̥ttasampannān \3\
Sentence: 4    
asabandʰānapi śrutavr̥ttasampannānnimantrayate \4\
Sentence: 5    
tasya māsi śrāddʰa ukta etāvadeva nānā \5\
Sentence: 6    
purastātsviṣṭakr̥ta etā āhutīrjuhoti āyuṣṭe āyurdā agne jāto yadagne annapate 'nnasya no dehi iti catasraḥ \6\
Sentence: 7    
viṣṇusūktena cānnasya juhoti \7\
Sentence: 8    
atʰa lājairjuhoti puruṣasūktena pratyr̥cam \8\
Sentence: 9    
atʰa tilairjuhoti śaṃ no devīḥ prajāpate imaṃ yama prastaram vyāhr̥tībʰiśca \9\
Sentence: 10    
atʰājyasya juhoti agna āyūṃṣi pavase agne pavasva yastvā hr̥dā kīriṇā iti catasraḥ dʰātā dadātu no rayimīśānaḥ ityāntādanuvākasya pratyr̥cam ava te heḍaḥ uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayā 'si udvayaṃ tamasaspari udutyaṃ citraṃ vaiśvānaro na ūtyā pr̥ṣṭo divi somo dʰenum iti daśahotrādyaiṣṣaḍbʰiḥ brāhmaṇa ekahotā iti daśabʰiḥ \ sviṣṭakr̥tprabʰr̥ti siddʰamāpiṇḍadānāt \10\
Sentence: 11    
dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaistrīn piṇḍān dadāti \11\
Sentence: 12    
daśame 'hani vaivāhikaśrāddʰavat bʰūmau lepamantratrayāntaṃ kr̥tvā 'tʰainān saṃkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīḥ iti \12\
Sentence: 13    
atʰa madʰyamapiṇḍaṃ patnyai prayaccʰati vīraṃ me datta pitaraḥ iti \13\
Sentence: 14    
taṃ patnī prāśnāti ādʰatta pitaro garbʰaṃ kumāraṃ puṣkarasrajam \ yatʰeha puruṣo hasat iti pumāṃsa eva me putrā jāyeram iti brāhmaṇam \14\
Sentence: 15    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
yadi jīvapitā piṇḍaṃ na dadyāt pitr̥bʰyassvadʰā iti mantrān sannamayya prācīmudīcīṃ diśamupaniṣkramya catuṣpatʰe darbʰastambeṣu balimupaharati \16\
Sentence: 17    
namastriyai namaḥ puṃse namassavayase namaḥ śuklāya kr̥ṣṇadantāya pāpināṃ pataye namaḥ \17\
Sentence: 18    
ye me prajāmupalopayanti grāme vasanta uta 'raṇye tebʰyo namo astu balimetebʰyo harāmi svasti me 'stu prajāṃ me dadʰa iti \18\
Sentence: 19    
saha devamanuṣyā asmin loke purā babʰūvuratʰa devāḥ karmabʰirdivaṃ jagmurahīyanta manuṣyāsteṣāṃ ye tatʰā karmāṇyārabʰante saha devairbrahmaṇā cāmuṣmin loke bʰavantyatʰaitanmanuśśrāddʰaśabdaṃ karma provāca prajāniśśreyasāya iti pañcamyāṃ śrāddʰena bahvayatyo bʰavati \ na cānapatyaḥ pramīyate \ śrāddʰena vārṣayo divamāgaccʰan iti \19\
Sentence: 20    
vijñāyate ca prajāmanuprajāyase \ tadu te martyāmr̥tam iti \20\
Sentence: 21    
tasminprajāpatau yatnaḥ kāryaḥ \ atrodāharanti \21\
Sentence: 22    
parānapaharedyastu bālavr̥kṣān cʰinatti yaḥ bʰakṣayandaṇḍiśiśukāngurūnvā sarvadā dviṣan \22\
Sentence: 23    
paraputrāṃśca yo dveṣṭi krīḍan baddʰamr̥gādibʰiḥ nirdayassarvabʰūteṣu pitr̥pūjāṃ vilopayan \23\
Sentence: 24    
sa vadʰyo mr̥taputro bʰavetteṣāṃ tu niṣkr̥tiḥ maunī vratī haviṣyāśī hūyate niyatendriyaḥ \24\
Sentence: 25    
juhvā gʰr̥tena kūśmāṇḍairgaṇānaṣṭau gʰr̥todanaiḥ japan pauruṣaṃ sūktaṃ hemagobʰūtilān dadat \25\
Sentence: 26    
kr̥ccʰrātikr̥ccʰraiḥ japakr̥nmucyate so 'hasaḥ kṣaṇāt ityāha bʰagavān bodʰāyanaḥ \26\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pañcamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰāto vanaspatihomaṃ vyākʰyāsyāmaḥ kramukapanasanāl̥ikerakadal̥īṣvanyasmin pakve brāhmaṇairbandʰubʰissahāgatya yajamānaḥ kramukādivr̥kṣamadʰye atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'gnerdakṣiṇato vrīhīnavakīrya medʰāṃ ma indraḥ iti śrīdevīṃ sarasvatīmāvāhya prāgādyaṣṭadikpālānāvāhya caturaḥ pratidiśaṃ kramukādivr̥kṣānarcayitvā catasra oṣadʰīsteṣāṃ pārśve nidʰāya uccʰrayasva vanaspate iti gomayaṃ kramukamūle nidʰāya lājaiḥ puṣpairakṣataissaṃprakīrya pūrṇapātraṃ nidʰāya kṣetrasya pate iti kṣetramabʰyarcya jātā oṣadʰayaḥ te dʰāmāni oṣadʰayassomarājñīḥ śataṃ vo amba aśravaṃ hi bʰūridāvattarāvām iti vanaspatibʰyassvāhā ityetenānuvākena havirājyacarūn hutvā jayādi pratipadyate \ pariṣecanāntaṃ kr̥tvā brāhmaṇān bʰojayitvā dakṣiṇābʰissaṃpūjya svastisūktenādʰvaryurāśiṣo vācayitvā ' 'cāryāya dakṣiṇāṃ dadātītyāha bʰagavān bodʰāyanaḥ \1\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pañcamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāta ugraratʰaśāntividʰiṃ vyākʰyāsyāmaḥ brāhmaṇarājanyavaiśyānāṃ janmadinādārabʰya ṣaṣṭitamasaṃvatsare janmamāse janmanakṣatre gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilaṃ kr̥tvā tasyāgneyadigbʰāge niṣkadvayena mr̥tyupratimāṃ kr̥tvā dʰānyānāmupari yatʰāvidʰi kalaśastʰāpanaṃ kr̥tvā kalaśasyopari pratimāṃ pūjayet apaitu mr̥tyuḥ paraṃ mr̥tyo nastoke triyambakam ityaṣṭottaraśatavāraṃ japitvā 'tʰa devayajanollekʰanaprabʰr̥tyāgnimukʰāntaṃ kr̥tvā pakvājjuhoti dviravadānam no mahāntam iti puronuvākyāmanūcya nastoke iti yājyayā juhoti \1\
Sentence: 2    
atʰājyāhutīrupajuhoti gʰr̥tasūktena pratyr̥cam \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti \4\
Sentence: 5    
apareṇāgniṃ prāṅmukʰa upaviśya mr̥tyusuktapurāṇayantraiḥ kalaśodakenātmānamabʰiṣicyācāryaṃ saṃpūjya r̥tvigbʰyo yatʰāśakti dakṣiṇāṃ datvā brāhmaṇān bʰojayedityāha bʰagavān bodʰāyanaḥ \5\


iti bodʰāyanīye gr̥hyaśeṣasūtre pañcamapraśne aṣṭamo 'dʰyāyaḥ

Adhyaya: col.    


Sentence: 1    
atʰāta ugraratʰaśāntividʰim \ atʰāto vanaspatihomam \ atʰātaḥ pañcamīśrāddʰam \ atʰāto 'rkodvāham \ atʰāto mr̥ttikāsnānavidʰim \ atʰartuśāntim \ atʰa vivāhyakanyā \ atʰāgnimukʰaprayogaḥ \8\
Sentence: 2    
atʰāgnimukʰaprayogaḥ \ atʰa vivāhyakanyā \ atʰartuśāntim \ atʰāto mr̥ttikāsnānam \ atʰāto 'rkodvāham \ atʰātaḥ pañcamīśrādʰam \ atʰāto vanaspatihomam \ atʰāta ugraratʰaśāntividʰim \9\


iti bodʰāyanīyagr̥hyaśeṣasūtre pañcamapraśnaḥ
iti bodʰāyanīyagr̥hyaśeṣasūtraṃ samāptam


Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.