TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BaudhGS 
Baudhāyana-Śulba-Sūtra



On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



Paragraph: 1 
Sentence: 1    
atʰeme 'gnicayāḥ \1\
Sentence: 2    
teṣāṃ bʰūmeḥ parimāṇavihārānvyākʰyāsyāmaḥ \2\
Sentence: 3    
atʰāṅgulapramāṇaṃ caturdaśāṇavaḥ catustriṃśattilāḥ pr̥tʰusaṃśliṣṭā ityaparam \ daśāṅgulaṃ kṣudrapadam \ dvādaśa prādeśaḥ \ pr̥tʰottarayuge trayodaśike \ padaṃ pañcadaśa \ aṣṭāśītiśatamīṣā \ catuḥśatamakṣaḥ \ ṣaḍaśītiryugam \ dvātriṃśajjānuḥ \ ṣaṭtriṃśaccʰamyābāhū \ dvipadaḥ prakramaḥ \ dvau prādeśāvaratniḥ \ atʰāpyudāharanti pade yuge prakrame 'ratnāviyati śamyāyāṃ ca mānārtʰeṣu yātʰākāmīti \ pañcāratniḥ puruṣo vyāmaśca \ caturaratnirvyāyāmaḥ \3\
Sentence: 4    
caturaśraṃ cikīrṣanyāvaccikīrṣettāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ lekʰāmālikʰya tasyā madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya lakṣaṇena maṇḍalaṃ parilikʰet \ viṣkambʰāntayoḥ śaṅkū nihanyāt \ pūrvasminpāśaṃ pratimucya pāśena maṇḍalaṃ parilikʰet \ evamaparasmiṃste yatra sameyātāṃ tena dvitīyaṃ viṣkambʰamāyaccʰet \ viṣkambʰāntayoḥ śaṅkū nihanyāt \ pūrvasminpāśau pratimucya lakṣaṇena maṇḍalaṃ parilikʰet \ evaṃ dakṣiṇata evaṃ paścādevamuttaratasteṣāṃ ye 'ntyāḥ saṃsargāstaccaturaśraṃ saṃpadyate \4\
Sentence: 5    
atʰāparam \ pramāṇāddviguṇāṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ sa prācyartʰaḥ \ aparasminnardʰe caturbʰāgone lakṣaṇaṃ karoti \ tannyañcanam \ ardʰeṃ 'sārtʰaṃ \ pr̥ṣṭʰyāntayaoḥ pāśau pratimucya nyañcanena dakṣiṇāpāyamyārdʰena śroṇyaṃsānnirharet \5\
Sentence: 6    
dīrgʰacaturaśraṃ cikīrṣanyāvaccikīrṣe ttāvatyāṃ bʰūmyāṃ dvau śaṅkū nihanyāt \ dvau dvāvekaikamabʰitaḥ samau \ yāvatī tiryaṅmānī tāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ pūrveṣāmantyayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe lakṣaṇaṃ karoti \ madʰyame pāśau pratimucya lakṣaṇasyopariṣṭāddakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanyāt \ soṃ 'sa etenottaroṃ 'so vyākʰyātastatʰā śroṇī \6\
Sentence: 7    
yatra purastādaṃhīyasīṃ minuyāttatra tadardʰe lakṣaṇaṃ karoti \7\
Sentence: 8    
atʰāparam \ pramāṇādadʰyardʰāṃ rajjumubʰayataḥ pāśāṃ kr̥tvāparasmiṃstr̥tīye ṣaḍbʰāgone lakṣaṇaṃ karoti \ tannyañcʰanam \ iṣṭeṃ 'sārtʰam \ pr̥ṣṭʰyāntayoḥ pāśau pratimucya nyañcʰanena dakṣiṇāpāyamyeṣṭena śroṇyaṃsānnirharet \8\
Sentence: 9    
samacaturaśrasyākṣṇayārajjurdvistāvatīṃ bʰūmiṃ karoti \9\
Sentence: 10    
pramāṇaṃ tiryagdvikaraṇyāyāmastasyākṣṇayārajjustrikaraṇī \10\
Sentence: 11    
tr̥tīyakaraṇyetena vyākʰyātā navamastu bʰūmerbʰāgo bʰavatīti \11\
Sentence: 12    
dīrgʰacaturaśrasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karoti \12\
Sentence: 13    
tāsāṃ trikacatuskayordvādaśikapañcikayoḥ pañcadaśikāṣṭikayoḥ saptikacaturviṃśikayordvādaśikapañcatriṃśikayoḥ pañcadaśikaṣaṭtriṃśikayorityetāsūpalabdʰiḥ \13\ \\1\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.