TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 2
Previous part

Paragraph: 2 
Sentence: 1    nānācaturaśre samasyankanīyasaḥ karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasyākṣṇayārajjuḥ samastayoḥ pārśvamānī bʰavati \1\
Sentence: 2    
caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettasya karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasya pārśvamānīmakṣṇayetaratpārśvamupasaṃharet \ yatra nipatettadapaccʰindyāt \ cʰinnayā nirastam \2\
Sentence: 3    
samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣaṃstadakṣṇayāpaccʰidya bʰāgaṃ dvedʰā vibʰajya pārśvayorupadadʰyādyatʰāyogam \3\
Sentence: 4    
api vai tasmiṃścaturaśraṃ samasya tasya karaṇyāpaccʰidya yadatiśiṣyate taditaratropadadʰyāt \4\
Sentence: 5    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣaṃstiryaṅmānīṃ karaṇīṃ kr̥tvā śeṣaṃ dvedʰā vibʰajya pārśvayorupadadʰyāt \ kʰaṇḍamāvāpena tatsaṃpūrayet \ tasya nirhāra uktaḥ \5\
Sentence: 6    
caturaśramekato 'ṇimaccikīrṣannaṇimataḥ karaṇīṃ tiryaṅmānīṃ kr̥tvā śeṣamakṣṇayā vibʰajya viparyasyetaratropadadʰyāt \6\
Sentence: 7    
caturaśraṃ praugaṃ cikīrṣanyāvaccikīrṣeddvistāvatīṃ bʰūmiṃ samacaturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyāḥ madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya dakṣiṇottarayoḥ śroṇyornipātayet \ bahispandyamapaccʰindyāt \7\
Sentence: 8    
caturaśramubʰayataḥ praugaṃ cikīrṣanyāvaccikīrṣeddvistāvatīṃ bʰūmiṃ dīrgʰacaturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyāḥ madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya dakṣiṇottarayormadʰyadeśayornipātayet \ bahiḥspandyamapaccʰindyāt \ etenāparaṃ praugaṃ vyākʰyātam \8\
Sentence: 9    
caturaśraṃ maṇḍalaṃ cikīrṣannakṣṇayārdʰaṃ madʰyātprācīmabʰyāpātayet \ yadatiśiṣyate tasya saha tr̥tīyena maṇḍalaṃ parilikʰet \9\
Sentence: 10    
maṇḍalaṃ caturaśraṃ cikīrṣanviṣkambʰamaṣṭau bʰāgānkr̥tvā bʰāgamekonatriṃśadʰā vibʰajyāṣṭāviṃśatibʰāgānuddʰaret \ bʰāgasya ca ṣaṣṭʰamaṣṭamabʰāgonam \10\
Sentence: 11    
api pañcadaśabʰāgānkr̥tvā dvāvuddʰaret \ saiṣānityā caturaśrakaraṇī \11\
Sentence: 12    
pramāṇaṃ tr̥tīyena vardʰayettacca caturtʰenātmacatustriṃśonena \ saviśeṣaḥ \12\ \\2\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.