TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BaudhGS 
Baudhāyana-Śulba-Sūtra



On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



Paragraph: 1 
Sentence: 1    
atʰeme 'gnicayāḥ \1\
Sentence: 2    
teṣāṃ bʰūmeḥ parimāṇavihārānvyākʰyāsyāmaḥ \2\
Sentence: 3    
atʰāṅgulapramāṇaṃ caturdaśāṇavaḥ catustriṃśattilāḥ pr̥tʰusaṃśliṣṭā ityaparam \ daśāṅgulaṃ kṣudrapadam \ dvādaśa prādeśaḥ \ pr̥tʰottarayuge trayodaśike \ padaṃ pañcadaśa \ aṣṭāśītiśatamīṣā \ catuḥśatamakṣaḥ \ ṣaḍaśītiryugam \ dvātriṃśajjānuḥ \ ṣaṭtriṃśaccʰamyābāhū \ dvipadaḥ prakramaḥ \ dvau prādeśāvaratniḥ \ atʰāpyudāharanti pade yuge prakrame 'ratnāviyati śamyāyāṃ ca mānārtʰeṣu yātʰākāmīti \ pañcāratniḥ puruṣo vyāmaśca \ caturaratnirvyāyāmaḥ \3\
Sentence: 4    
caturaśraṃ cikīrṣanyāvaccikīrṣettāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ lekʰāmālikʰya tasyā madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya lakṣaṇena maṇḍalaṃ parilikʰet \ viṣkambʰāntayoḥ śaṅkū nihanyāt \ pūrvasminpāśaṃ pratimucya pāśena maṇḍalaṃ parilikʰet \ evamaparasmiṃste yatra sameyātāṃ tena dvitīyaṃ viṣkambʰamāyaccʰet \ viṣkambʰāntayoḥ śaṅkū nihanyāt \ pūrvasminpāśau pratimucya lakṣaṇena maṇḍalaṃ parilikʰet \ evaṃ dakṣiṇata evaṃ paścādevamuttaratasteṣāṃ ye 'ntyāḥ saṃsargāstaccaturaśraṃ saṃpadyate \4\
Sentence: 5    
atʰāparam \ pramāṇāddviguṇāṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ sa prācyartʰaḥ \ aparasminnardʰe caturbʰāgone lakṣaṇaṃ karoti \ tannyañcanam \ ardʰeṃ 'sārtʰaṃ \ pr̥ṣṭʰyāntayaoḥ pāśau pratimucya nyañcanena dakṣiṇāpāyamyārdʰena śroṇyaṃsānnirharet \5\
Sentence: 6    
dīrgʰacaturaśraṃ cikīrṣanyāvaccikīrṣe ttāvatyāṃ bʰūmyāṃ dvau śaṅkū nihanyāt \ dvau dvāvekaikamabʰitaḥ samau \ yāvatī tiryaṅmānī tāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ pūrveṣāmantyayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe lakṣaṇaṃ karoti \ madʰyame pāśau pratimucya lakṣaṇasyopariṣṭāddakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanyāt \ soṃ 'sa etenottaroṃ 'so vyākʰyātastatʰā śroṇī \6\
Sentence: 7    
yatra purastādaṃhīyasīṃ minuyāttatra tadardʰe lakṣaṇaṃ karoti \7\
Sentence: 8    
atʰāparam \ pramāṇādadʰyardʰāṃ rajjumubʰayataḥ pāśāṃ kr̥tvāparasmiṃstr̥tīye ṣaḍbʰāgone lakṣaṇaṃ karoti \ tannyañcʰanam \ iṣṭeṃ 'sārtʰam \ pr̥ṣṭʰyāntayoḥ pāśau pratimucya nyañcʰanena dakṣiṇāpāyamyeṣṭena śroṇyaṃsānnirharet \8\
Sentence: 9    
samacaturaśrasyākṣṇayārajjurdvistāvatīṃ bʰūmiṃ karoti \9\
Sentence: 10    
pramāṇaṃ tiryagdvikaraṇyāyāmastasyākṣṇayārajjustrikaraṇī \10\
Sentence: 11    
tr̥tīyakaraṇyetena vyākʰyātā navamastu bʰūmerbʰāgo bʰavatīti \11\
Sentence: 12    
dīrgʰacaturaśrasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karoti \12\
Sentence: 13    
tāsāṃ trikacatuskayordvādaśikapañcikayoḥ pañcadaśikāṣṭikayoḥ saptikacaturviṃśikayordvādaśikapañcatriṃśikayoḥ pañcadaśikaṣaṭtriṃśikayorityetāsūpalabdʰiḥ \13\ \\1\\

Paragraph: 2 
Sentence: 1    
nānācaturaśre samasyankanīyasaḥ karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasyākṣṇayārajjuḥ samastayoḥ pārśvamānī bʰavati \1\
Sentence: 2    
caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettasya karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasya pārśvamānīmakṣṇayetaratpārśvamupasaṃharet \ yatra nipatettadapaccʰindyāt \ cʰinnayā nirastam \2\
Sentence: 3    
samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣaṃstadakṣṇayāpaccʰidya bʰāgaṃ dvedʰā vibʰajya pārśvayorupadadʰyādyatʰāyogam \3\
Sentence: 4    
api vai tasmiṃścaturaśraṃ samasya tasya karaṇyāpaccʰidya yadatiśiṣyate taditaratropadadʰyāt \4\
Sentence: 5    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣaṃstiryaṅmānīṃ karaṇīṃ kr̥tvā śeṣaṃ dvedʰā vibʰajya pārśvayorupadadʰyāt \ kʰaṇḍamāvāpena tatsaṃpūrayet \ tasya nirhāra uktaḥ \5\
Sentence: 6    
caturaśramekato 'ṇimaccikīrṣannaṇimataḥ karaṇīṃ tiryaṅmānīṃ kr̥tvā śeṣamakṣṇayā vibʰajya viparyasyetaratropadadʰyāt \6\
Sentence: 7    
caturaśraṃ praugaṃ cikīrṣanyāvaccikīrṣeddvistāvatīṃ bʰūmiṃ samacaturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyāḥ madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya dakṣiṇottarayoḥ śroṇyornipātayet \ bahispandyamapaccʰindyāt \7\
Sentence: 8    
caturaśramubʰayataḥ praugaṃ cikīrṣanyāvaccikīrṣeddvistāvatīṃ bʰūmiṃ dīrgʰacaturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyāḥ madʰye śaṅkuṃ nihanyāt \ tasminpāśau pratimucya dakṣiṇottarayormadʰyadeśayornipātayet \ bahiḥspandyamapaccʰindyāt \ etenāparaṃ praugaṃ vyākʰyātam \8\
Sentence: 9    
caturaśraṃ maṇḍalaṃ cikīrṣannakṣṇayārdʰaṃ madʰyātprācīmabʰyāpātayet \ yadatiśiṣyate tasya saha tr̥tīyena maṇḍalaṃ parilikʰet \9\
Sentence: 10    
maṇḍalaṃ caturaśraṃ cikīrṣanviṣkambʰamaṣṭau bʰāgānkr̥tvā bʰāgamekonatriṃśadʰā vibʰajyāṣṭāviṃśatibʰāgānuddʰaret \ bʰāgasya ca ṣaṣṭʰamaṣṭamabʰāgonam \10\
Sentence: 11    
api pañcadaśabʰāgānkr̥tvā dvāvuddʰaret \ saiṣānityā caturaśrakaraṇī \11\
Sentence: 12    
pramāṇaṃ tr̥tīyena vardʰayettacca caturtʰenātmacatustriṃśonena \ saviśeṣaḥ \12\ \\2\\

Paragraph: 3 
Sentence: 1    
atʰāgnyādʰeyike vihāre gārhapatyādāhavanīyasyāyatanam \ vijñāyate 'ṣṭaṣu prakrameṣu brāhmaṇo 'gnimādadʰītaikādaśasu rājanyo dvādaśasu vaiśya iti \1\
Sentence: 2    
āyāmatr̥tīyena trīṇi caturaśrāṇyanūcīnāni kārayet \ aparasyottarasyāṃ śroṇyāṃ gārhapatyaḥ \ tasyaiva dakṣiṇeṃ 'se 'nvāhāryapacanaḥ pūrvasyottareṃ 'sa āhavanīyaḥ \2\
Sentence: 3    
api gārhapatyāhavanīyayorantarālaṃ pañcadʰā ṣoḍʰā saṃbʰujya ṣaṣṭʰaṃ saptamaṃ bʰāgamāgantukamupasamasya samaṃ traidʰaṃ vibʰajya pūrvasmādantād dvayorbʰāgayorlakṣaṇaṃ karoti \ gārhapatyāhavanīyayorantau niyamya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanti \ taddakṣiṇāgnerāyatanaṃ bʰavati \3\
Sentence: 4    
api pramāṇaṃ pañcamena vardʰayet \ tatsarvaṃ pañcadʰā saṃbʰujyāparasmādantāddvayorbʰāgayorlakṣaṇaṃ karoti \ pr̥ṣṭʰyāntayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanti \ taddakṣi ṇāgnerāyatanaṃ bʰavati \4\
Sentence: 5    
viparyastaitenotkaro vyākʰyātaḥ \5\
Sentence: 6    
aparenāhavanīyaṃ yajamānamātrī bʰavatīti darśapaurṇamāsikāyā vedervijñāyate \6\
Sentence: 7    
tasyāstribʰāgonaṃ paścāttiraścī \ tasyā evārdʰaṃ purastāttiraścī \ evaṃ dīrgʰacaturaśramekato 'ṇimadvihr̥tya sraktiṣu śaṅkūnnihanyāt \7\
Sentence: 8    
yāvatī pārśvamānī dvirabʰyastā tāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ dakṣiṇayoḥ pārśvayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanyāt \ tasminpāśau pratimucya lakṣaṇena dakṣiṇaṃ pārśvaṃ parilikʰet \ etenottaraṃ pārśvaṃ vyākʰyātam \ pūvaṃ pārśvaṃ tayā dvirabʰyastayā parilikʰet \ evamaparam \8\
Sentence: 9    
daśapadā paścāttiraścī dvādaśapadā prācyaṣṭāpadā purastāttiraścīti pāśubandʰikāyā vedervijñāyate \ mānayogastasyā vyākʰyātaḥ \ ratʰasaṃmitetyekeṣām \ virāṭsaṃpannetyekeṣām \9\
Sentence: 10    
śamyāmātrī catuḥsraktirbʰavatītyuttaravedervijñāyate \ samacaturaśrāviśeṣāt \10\
Sentence: 11    
vitr̥tīyā vedirbʰavatīti paitr̥kyā vedervijñāyate \ mahāvedestr̥tīyena samacaturaśrakr̥tāyāstr̥tīyakaraṇī bʰavatīti \ navamastu bʰūmerbʰāgo bʰavati \ yajamānamātrī catuḥsraktirbʰavatītyekeṣām \ dikṣu sraktayo bʰavanti \11\
Sentence: 12    
veditr̥tīye yajeteti sautrāmaṇikīṃ vedimabʰyupadiśanti \ mahāvedestr̥tīyena samacaturaśrakr̥tāyā aṣṭādaśapadā pārśvamānī bʰavati \ tasyai dīrgʰakaraṇyāmekato 'ṇimatkaraṇyāṃ ca yatʰākāmīti \12\ \\3\\

Paragraph: 4 
Sentence: 1    
prāgvaṃśaḥ ṣoḍaśaprakramāyāmo dvādaśavyāso 'pi dvādaśaprakramāyāmo daśavyāsaḥ \1\
Sentence: 2    
tasya madʰye dvādaśiko vihāraḥ \2\
Sentence: 3    
triṃśatpadāni prakramā paścāttiraścī bʰavati ṣaṭtriṃśatprācī caturviṃśatiḥ purastāttiraścīti mahāvedervijñāyate \ mānayogastasyā vyākʰyātaḥ \ āhavanīyātṣaṭ prakramānmahāvediḥ \3\
Sentence: 4    
tata ekasminsadaḥ \ taddaśakam \ udak saptaviṃśatyaratnayaḥ \ aṣṭādaśetyekeṣām \4\
Sentence: 5    
tataścaturṣu havirdʰānam \ taddaśakaṃ dvādaśakaṃ mānayogastayorvyākʰyātaḥ \5\
Sentence: 6    
yūpāvaṭīyāccʰaṅkorardʰaprakramamavaśiṣyottaravediṃ vimimīte \ daśapadottaravedirbʰavatīti some vijñāyate \ mānayogastasyā vyākʰyātaḥ \6\
Sentence: 7    
cātvālaḥ śamyāmātro 'parimito \7\
Sentence: 8    
atʰoparavāḥ prādeśamukʰāḥ prādeśāntarālāḥ \ aratnimātraṃ samacaturaśraṃ vihr̥tya sraktiṣu śaṅkūnnihanyāt \ ardʰaprādeśenārdʰaprādeśenaikaikaṃ maṇḍalaṃ parilikʰet \8\
Sentence: 9    
sadasaḥ pūrvārdʰāddviprakramamavaśiṣya dʰiṣṇyānāṃ dviprādeśo viṣkambʰastatʰāntarālāḥ \9\
Sentence: 10    
āgnīdʰrāgārasya pārśvamānī pañcāratniḥ \10\
Sentence: 11    
etena mārjālīyo vyākʰyātaḥ \ tasyodīcīṃ dvāraṃ kurvanti \11\
Sentence: 12    
ratʰākṣāntarālā yūpāvaṭā bʰavantītyekādaśinyāṃ vijñāyate \ tasyā daśānāṃ ca ratʰākṣāṇāmekādaśānāṃ ca padānāmaṣṭāṅgulasya ca caturviṃśaṃ bʰāgamādadīta \ sa prakramaḥ syāt \ tena vediṃ vimimīte \12\
Sentence: 13    
atʰāśvamedʰe viṃśatyāśca ratʰākṣāṇāmekaviṃśatyāśca padānāmaṣṭāṅgulasya ca caturviṃśaṃ bʰāgamādadīta \ sa prakramaḥ syāt \ tena vediṃ vimimīte \13\
Sentence: 14    
atʰa prācyekādaśinyāṃ yūpārtʰaṃ vedeḥ pūrvārdʰātpadārdʰavyāsamapaccʰidya tatpurastātprāñcaṃ dadʰyāt \ nātrāṣṭāṅgulaṃ vidyate \ na vyatiṣaṅgaḥ \14\
Sentence: 15    
yūpāvaṭāḥ padaviṣkambʰāstripadapariṇāhāni yūpoparāṇīti \15\ \\4\\

Paragraph: 5 
Sentence: 1    
ardʰāṣṭamāḥ puruṣāḥ pratʰamo 'gniḥ \ ardʰanavamā dvitīyaḥ \ ardʰadaśamāstr̥tīyaḥ \ evamuttarottaro vidʰābʰyāsa ekaśatavidʰāt \ tadetatsaptavidʰaprabʰr̥tyekaśatavidʰāntam \1\
Sentence: 2    
ata ūrdʰvamekaśatavidʰāneva pratyādadīta \ anagnikānvā yajñakratūnāharet \ anyatrāśvamedʰāt \2\
Sentence: 3    
aśvamedʰamaprāptaṃ cedāharedata ūrdʰvaṃ vidʰāmabʰyasyennetaradādriyeta \3\
Sentence: 4    
atītaṃ cedāharedāhr̥tya kr̥tāntādeva pratyādadīta \4\
Sentence: 5    
katʰamu kʰalu vidʰāmabʰyasyet \5\
Sentence: 6    
yadanyatprakr̥testatpañcadaśa bʰāgānkr̥tvā vidʰāyāṃ vidʰāyāṃ dvau dvau bʰāgau samasyet \ tābʰirardʰāṣṭamābʰiragniṃ cinuyāt \6\
Sentence: 7    
ūrdʰvapramāṇābʰyāsaṃ jānoḥ pañcamasya caturviṃśenaike samāmananti \7\
Sentence: 8    
atʰa haika ekavidʰaprabʰr̥tīnapakṣapuccʰāṃścinvate \8\
Sentence: 9    
tannopapadyate pūrvottaravirodʰāt \9\
Sentence: 10    
atʰa haikeṣāṃ brāhmaṇaṃ bʰavati śyenacidagnīnāṃ pūrvā tatiriti \10\
Sentence: 11    
atʰāpareṣāṃ na jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti \11\
Sentence: 12    
atʰāsmākaṃ \ pakṣī bʰavati \ na hyapakṣaḥ patitumarhati \ aratninā pakṣau drāgʰīyāṃsau bʰavataḥ \ tasmātpakṣapravayāṃsi vayāṃsi \ vyāmamātrau pakṣau ca puccʰaṃ ca bʰavatīti \12\
Sentence: 13    
nāpakṣapuccʰaḥ śyeno vidyate \ na cāsaptavidʰasya pakṣapuccʰāni vidyante \ na ca saptavidʰaṃ citvaikavidʰaprasaṅgaḥ \ tasmātsaptavidʰa eva pratʰamo 'gniḥ \13\
Sentence: 14    
bʰedānvarjayet \ adʰarottarayoḥ pārśvasaṃdʰānaṃ bʰedā ityupadiśanti \ tadagnyanteṣu na vidyate na sraktipārśvayoḥ \14\
Sentence: 15    
sāhasraṃ cinvīta pratʰamaṃ cinvāna iti \15\
Sentence: 16    
pañcamāyāṃ citau saṃkʰyāṃ pūrayet \16\
Sentence: 17    
dviśatāśceccikīrṣetpañcacoḍābʰirnākasadaḥ samānasaṃkʰyaṃ pratīyāt \17\ \\5\\

Paragraph: 6 
Sentence: 1    
paśudʰarmo ha agniḥ \ yatʰā ha vai paśordakṣiṇeṣāmastʰnāṃ yaddakṣiṇaṃ pārśvaṃ taduttareṣāmuttaraṃ yaduttareṣāṃ dakṣiṇaṃ taddakṣiṇeṣāmuttaraṃ yadavāk cordʰvaṃ ca tatsamānamevamiṣṭakānāṃ rūpāṇyupadadʰyāt \1\
Sentence: 2    
dakṣiṇāvr̥to lekʰāstā dakṣiṇata upadadʰyāt savyāvr̥ta uttarataḥ \ r̥julekʰāḥ paścācca purastācca bʰavanti \ tryālikʰitā madʰye \ atʰa viśayastʰā yatʰā ha vai paśoḥ pr̥ṣṭʰavaṃśo naivaikasminpārśve vyatirekeṇa vartate naivāparasminnevaṃ tāsāmupadʰānaṃ pratīyāt \2\
Sentence: 3    
atʰāpi brāhmaṇaṃ bʰavati \ prajāpatirvā atʰarvāgnireva dadʰyaṅṅātʰarvaṇastasyeṣṭakā astʰānīti \3\
Sentence: 4    
tasmād bahistanvaṃ ceccinuyāttanvopaplavamadʰyairātmopaplavamadʰyāt saṃdadʰyāt \4\
Sentence: 5    
prāñcamenaṃ cinuta iti vijñāyate \5\
Sentence: 6    
amr̥nmayībʰiraniṣṭakābʰirna saṃkʰyāṃ pūrayet \6\
Sentence: 7    
iṣṭakacidvā anyo 'gniḥ paśucidanya ityetasmādbrāhmaṇāt \7\
Sentence: 8    
paśurvā eṣa yadagniryoniḥ kʰalu eṣā paśorvikriyate yatprācīnamaiṣṭākādyajuḥ kriyata iti ca \8\
Sentence: 9    
lokabādʰīni dravyāṇyavaṭeṣūpadadʰyāt \9\
Sentence: 10    
maṇḍalamr̥ṣabʰaṃ vikarṇīmitīṣṭakāsu lakṣmāṇi pratīyāt \10\
Sentence: 11    
iṣṭakāmantrayoriṣṭakāvyatireke lokaṃpr̥ṇāḥ saṃpradyante parimāṇābʰāvāt \11\
Sentence: 12    
atītāneva veṣṭakāgaṇānatropadadʰyāt \12\
Sentence: 13    
pañca lokaṃpr̥ṇāḥ \13\
Sentence: 14    
mantravyatireke 'ktāḥ śarkarāḥ saṃdʰiṣūpadadʰyāt \14\
Sentence: 15    
prācīrupadadʰāti pratīcīrupadadʰātīti gaṇeṣu rītivādaḥ \15\
Sentence: 16    
prācīmupadadʰāti pratīcīmupadadʰātīti karturmukʰavādaḥ \16\
Sentence: 17    
purastādanyāḥ pratīcīrupadadʰāti paścādanyāḥ prācīrityapavargaḥ \17\
Sentence: 18    
caturaśrāsvevaitadupapadyate \18\ \\6\\

Paragraph: 7 
Sentence: 1    
na kʰaṇḍāmupadadʰyāt \ na bʰinnāmupadadʰyāt \ na kr̥ṣṇāmupadadʰyāt \ na jīrṇāmupadadʰyāt \ na lakṣmaṇāmupadadʰyāt \ na svayamātr̥ṇṇāṃ svayaṃcitāvupadadʰyāt \1\
Sentence: 2    
ūrdʰvapramāṇamiṣṭakānāṃ jānoḥ pañcamena kārayet \ ardʰena nākasadāṃ pañcacoḍānāṃ ca \2\
Sentence: 3    
yaccʰoṣapākābʰyāṃ pratihraseta purīṣeṇa tatsaṃpūrayet purīṣasyāniyataparimāṇatvāt \3\
Sentence: 4    
vyāyāmamātrī bʰavatīti gārhapatyacitervijñāyate \4\
Sentence: 5    
caturaśretyekeṣāṃ \ parimaṇḍaletyekeṣām \5\
Sentence: 6    
caturaśraṃ saptadʰā vibʰajya tiraścīṃ tredʰā vibʰajet \ aparasminprastāra udīcīrupadadʰāti \6\
Sentence: 7    
samacaturaśrāścedupadadʰyādvyāyāmaṣaṣṭʰeneṣṭakāḥ kārayeccaturtʰena tr̥tīyeneti \ tāsāṃ nava pratʰamā dvādaśa dvitīyā iti pūrvasminprastāra upadadʰāti \ pañca tr̥tīyāḥ ṣoḍaśa pratʰamā ityaparasmin \7\
Sentence: 8    
parimaṇḍalāyāṃ yāvatsaṃbʰavettāvatsamacaturaśraṃ kr̥tvā tannavadʰā vibʰajet pradʰīṃstridʰā tridʰeti \ aparaṃ prastāraṃ tatʰopadadʰyādyatʰā pradʰyanīkeṣu sraktayo bʰavanti \8\
Sentence: 9    
dʰiṣṇyā ekacitīkāścaturaśrāḥ parimaṇḍalā \9\
Sentence: 10    
teṣāmāgnīdʰrīyaṃ navadʰā vibʰajyaikasyāḥ stʰāne 'śmānamupadadʰyāt \10\
Sentence: 11    
atʰa hoturdʰiṣṇyaṃ navadʰā vibʰajya pūrvāṃstribʰāgānekaikaṃ dvedʰā vibʰajet \11\
Sentence: 12    
atʰetarānnavadʰā navadʰā vibʰajya madʰyamapūrvau dvau bʰāgau samasyet \12\
Sentence: 13    
atʰa mārjālīyaṃ tredʰā vibʰajya pūrvāparau bʰāgau pañcadʰā vibʰajet \13\
Sentence: 14    
ukʰyabʰasmanā saṃsr̥jyeṣṭakāḥ kārayediti \14\
Sentence: 15    
saṃvatsarabʰr̥ta evaitadupapadyate na rātribʰr̥taḥ \15\
Sentence: 16    
evamasya mantravatī citiklr̥ptiḥ \16\
Sentence: 17    
cʰandaścitaṃ triṣāhasrasya parastāccinvīta kāmavivekāt tasya rūpaṃśyenākr̥tirbʰavatīti \17\ \\7\\

Paragraph: 8 
Sentence: 1    
atʰa vai bʰavati śyenacitaṃ cinvīta suvargakāma iti \1\
Sentence: 2    
ākr̥tidvaividʰyam \ caturāśrātmā śyenākr̥tiśca \2\
Sentence: 3    
vijñāyate ubʰayaṃ brāhmaṇam \3\
Sentence: 4    
pañca dakṣiṇāyāṃ śroṇyāmupadadʰāti pañcottarasyām \ basto vaya iti dakṣiṇeṃ 'sa upadadʰāti \ vr̥ṣṇirvaya ityuttare \ vyāgʰro vaya iti dakṣiṇe pakṣa upadadʰāti \ siṃho vaya ityuttare puruṣo vaya iti madʰya iti ca \4\
Sentence: 5    
atʰāparaṃ vayasāṃ eṣa pratimayā cīyate yadagniriti \ utpatatāṃ cʰāyayetyartʰaḥ \5\
Sentence: 6    
samacaturaśrābʰiragniṃ cinute daivyasya ca mānuṣasya ca vyāvr̥ttyā iti maitrāyaṇīyabrāhmaṇaṃ bʰavati \6\
Sentence: 7    
tasyeṣṭakāḥ kārayet puruṣasya caturtʰena pañcamena ṣaṣṭʰena daśameneti \7\
Sentence: 8    
atʰāgniṃ vimimīte \8\
Sentence: 9    
yāvānpuruṣa ūrdʰvabāhustāvadantarāle veṇoścʰidre karoti \ madʰye tr̥tīyaṃ \ yadamutra spandyayā karoti tadiha veṇunā karoti \9\
Sentence: 10    
tasyātmā samacaturaśraścatvāraḥ puruṣāḥ \ pakṣaḥ samacaturaśraḥ puruṣaḥ \ sa tu dakṣiṇato 'ratninā drāgʰīyān \ etenottaraḥ pakṣo vyākʰyātaḥ \ puccʰaḥ samacaturaśraḥ puruṣaḥ \ tamavastātprādeśena vardʰayet \ evaṃ sāratni prādeśā saptavidʰaḥ saṃpradyataḥ \10\
Sentence: 11    
upadʰāne pakṣāgrāduttarataḥ puruṣatr̥tīyavelāyāṃ catasraḥ pañcamyastāsāmabʰito dve dve pādeṣṭake tato 'ṣṭau caturtʰyaḥ \ pakṣaśeṣaṃ ṣaḍbʰāgīyābʰiḥ praccʰādayet \ etenottaraḥ pakṣo vyākʰyātaḥ \11\
Sentence: 12    
pūrvāparayoḥ puccʰapārśvayoścaturbʰāgīyā upadadʰyāt \ daikṣaṇottarayoḥ pādeṣṭakāḥ \ śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \12\
Sentence: 13    
eṣa dviśataḥ prastāraḥ \13\
Sentence: 14    
aparasminprastāre pakṣāgrāduttarato 'rdʰavyāyāmavelāyāṃ tisrastisraḥ ṣaṣṭʰyo dve dve dvipade iti viparyāsamupadadʰyāt \ tatʰottare \14\
Sentence: 15    
dakṣiṇasyāṃ śroṇyāṃ nava ṣaṣṭʰyaścaturaśrakr̥tāḥ \ tatʰottarasyām \15\
Sentence: 16    
nava nava ṣaṣṭʰyo dve dve dipade iti dakṣiṇādaṃsāduttarādaṃsādviparyāsamupadadʰyāt \16\
Sentence: 17    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \17\
Sentence: 18    
eṣa dviśataḥ prastāro vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \18\ \\8\\

Paragraph: 9 
Sentence: 1    
atʰāparaḥ \1\
Sentence: 2    
puruṣasya pañcamyaḥ \ evaikato 'dʰyardʰāḥ \ tāsāmardʰyāḥ pādyāśca \2\
Sentence: 3    
upadʰāne \ pūrvāparayoḥ pakṣapārśvayorardʰeṣṭakā udīcīrupadadʰyāt \ tatʰottare \3\
Sentence: 4    
dakṣiṇottarayoḥ puccʰapārśvayoścatasraścatasro 'dʰyardʰā udīcīḥ \ puccʰasyāvastāccatasro 'rdʰeṣṭakā udīcīḥ \ tāsāmabʰito dve pādeṣṭake \ jagʰanena puccʰāpyayorekaikāmardʰeṣṭakāṃ prācīm \4\
Sentence: 5    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \5\
Sentence: 6    
eṣa dviśataḥ prastāraḥ \6\
Sentence: 7    
aparasmin prastāra ātmasraktiṣu catasraḥ pādeṣṭakā upadadʰyāt \ tāsāmabʰito dve dve ardʰeṣṭake \ pūrvasminnanike pañca \7\
Sentence: 8    
pakṣāgrayostisrastisro 'dʰyardʰā udīcīḥ \ tāsāmantaraleṣvekaikāmardʰeṣṭakāṃ prācīm \8\
Sentence: 9    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \9\
Sentence: 10    
eṣa dviśataḥ prastāro vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \10\ \\9\\

Paragraph: 10 
Sentence: 1    
atʰa vakrapakṣo vyastapuccʰaḥ \1\
Sentence: 2    
tasyeṣṭakāḥ kārayetpuruṣasya caturtʰyaḥ \ tāsāmardʰyāḥ pādyāśca \ nityamakṣṇyāpaccʰedanamanādeśe \2\
Sentence: 3    
pādeṣṭakāścaturbʰiḥ parigr̥hṇīyādardʰapadena padenādʰyardʰapadena padasaviśeṣeṇeti \ te dve yatʰā dīrgʰasaṃśliṣṭe syātāṃ tatʰārdʰeṣṭakāṃ kārayet \3\
Sentence: 4    
atʰāgniṃ vimimīta \ ātmā dvipuruṣāyāmo daśapadavyāsaḥ \ tasya dakṣiṇādaṃsāduttarato 'dʰyardʰaprakrame lakṣaṇaṃ karoti \ evamaparataḥ \ tayorupariṣṭātspandyāṃ niyamyāṃsamapaccʰindyāt \ etenetarāsāṃ sraktīnāmapaccʰedā vyākʰyātāḥ \ sa ātmā \4\
Sentence: 5    
śiro 'rdʰaṣaṣṭʰapadāyāmamardʰapuruṣavyāsaṃ \ tasyāṃsau prakrameṇa prakrameṇāpaccʰindyāt \5\
Sentence: 6    
puccʰasya ṣaṭpadā prācī dvipuruṣodīcī \ tasya pūrve srakti tribʰistribʰiḥ prakramairapaccʰindyāt \6\
Sentence: 7    
pakṣo dvādaśapadāyāmo daśapadavyāsaḥ \ tasya madʰyātprāñci ṣaṭpadāni prakramya śaṅkuṃ nihanyāt \ śroṇyorekaikam \ atʰainaṃ spandyayā paricinuyāt \ antaspandyamapaccʰidya tatpurastāt prāñcaṃ dadʰyāt \ sa nirṇāmaḥ \ etenottarasya pakṣasya nirṇāmo vyākʰyātaḥ \7\
Sentence: 8    
pakṣāgrayoḥ prakramapramāṇāni pañca pañca caturaśrāṇyanūcīnāni kr̥tvā sarvāṇyavāñcamakṣṇayāpaccʰindyādardʰānyuddʰaret \8\
Sentence: 9    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyataḥ \9\
Sentence: 10    
upadʰāne śiraso 'pyaye caturtʰīmupadadʰyāt \ haṃsamukʰī purastāt \ pādeṣṭake abʰitaḥ \ tayoravastādabʰitastisrastisraścaturaśrapādyāḥ \ śeṣe pādeṣṭakāḥ \10\
Sentence: 11    
api śiraso 'gre haṃsamukʰīmupadadʰyāttasya avastāccaturtʰīmupadadʰyātpādeṣṭake abʰitaḥ \ tayoravastādabʰitastisrastisraścaturaśrapādyāḥ \ śeṣe pādeṣṭakāḥ \11\
Sentence: 12    
śiraso 'vastātpañcapādeṣṭakā vyatiṣaktā upadadʰyāt \ tatʰā puccʰasya purastāt yadyadapaccʰinnaṃ tasminnardʰeṣṭakāḥ pādeṣṭakāścopadadʰyāt \12\
Sentence: 13    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ pādyābʰiḥ sārdʰyābʰiḥ saṃkʰyāṃ pūrayet \13\
Sentence: 14    
eṣa dviśataḥ prastāraḥ \14\
Sentence: 15    
aparasminprastāre haṃsamukʰīścatasraścatasr̥bʰiḥ pādeṣṭakābʰiḥ saṃyojayedyatʰā dīrgʰacaturaśraṃ saṃpadyate \ tattiryak svayamātr̥ṇṇāvakāśa upadadʰyāt \15\
Sentence: 16    
haṃsamukʰyau pratīcyau puccʰāpyaye 'rdʰapadenātmani viśaye \ tayoravastādabʰitastisraḥ pādeṣṭakāḥ prāṅmukʰīrupadadʰyāt \16\
Sentence: 17    
puccʰasyāvastātpañcadaśa pādeṣṭakā vyatiṣaktā upadadʰyāt \17\
Sentence: 18    
pādeṣṭake ardʰeṣṭaketi pakṣapatrāṇāṃ prācīrvyatyāsaṃ cinuyāt \18\
Sentence: 19    
viśaye yadapaccʰinnaṃ tasminnardʰeṣṭakāḥ pādeṣṭakāścopadadʰyāt \19\
Sentence: 20    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ pādyābʰiḥ sārdʰyābʰiḥ saṃkʰyāṃ pūrayet \20\ \\10\\

Paragraph: 11 
Sentence: 1    
atʰāparaḥ \1\
Sentence: 2    
puruṣasya pañcamībʰiḥ śatamaśītiḥ saptārdʰaṃ ca sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \2\
Sentence: 3    
tāsāṃ pañcāśaddve cātmanyardʰacaturtʰyaḥ śirasi \ pañcadaśa puccʰe \ aṣṭapañcāśatsārdʰyā dakṣiṇe pakṣa upadadʰyāt \ tatʰottare \3\
Sentence: 4    
ardʰavyāyāmena sraktīnāmapaccʰedaḥ \ saṃnataṃ puccʰaṃ \ pakṣayostribʰistribʰiraratnibʰirapanāmaḥ \ adʰyardʰyābʰiḥ ṣaṭ ṣaṭ patrāṇi kuryāt \ ākr̥tiḥ śiraso nityā \4\
Sentence: 5    
atʰeṣṭakānāṃ vikārāḥ \5\
Sentence: 6    
puruṣasya pañcamyastā evaikato 'dʰyardʰāḥ \ evaikataḥ sapādāḥ \ pañcamabʰāgīyāyāḥ pādyāḥ sārdʰyāḥ \ tatʰādʰyardʰāyāḥ \ tayoścāṣṭamabʰāgau tatʰā śleṣayedyatʰā tisraḥ sraktayo bʰavanti \ pañcamabʰāgīyāyāścāṣṭamyaḥ \ tāni daśa \6\
Sentence: 7    
ātmani pañcamabʰāgīyāḥ sārdʰyā upadadʰyāt \ tatʰā puccʰe \7\
Sentence: 8    
pakṣayoścādʰyardʰāḥ sārdʰyāḥ \8\
Sentence: 9    
śirasi yāḥ saṃbʰavanti \9\
Sentence: 10    
aparasminprastāre pūrvayoḥ pakṣāpyayayorekaikāmubʰayīmupadadʰyāt \ ekaikāmaparayoḥ \ dve dve śirasaḥ pārśvayoḥ \10\
Sentence: 11    
puccʰasyāvastādadʰyardʰāḥ prācīryatʰāvakāśam \ pārśvayoḥ pādyāḥ sāṣṭamabʰāgāḥ \11\
Sentence: 12    
pakṣayoścādʰyardʰāḥ sāvayavāḥ \12\
Sentence: 13    
śeṣaṃ yatʰāyogaṃ yatʰāsaṃkʰyaṃ yatʰādʰarmaṃ copadadʰyāt \13\ \\11\\

Paragraph: 12 
Sentence: 1    
kaṅkacita etenātmā puccʰaṃ ca vyākʰyātam \1\
Sentence: 2    
śirasi pañcopadadʰyāt \ tasyākr̥tirvyākʰyāta \2\
Sentence: 3    
saptapañcāśaddakṣiṇe pakṣa upadadʰyāt \ tatʰottare \3\
Sentence: 4    
vyāyāmena saprādeśena pakṣayorapanāmaḥ \ pañcamabʰāgīyārdʰyābʰiḥ ṣaṭ ṣaṭ patrāṇi kuryāt \ adʰyardʰāvaśiṣyate \4\
Sentence: 5    
tayā puccʰasyāvastāt pādāvaratnimātrāvaratnyantarālau prādeśavyāsau bʰavataḥ \ tayoravastādabʰito dvaudvāvaṣṭamabʰāgau prāgbʰedāvupadadʰyāt \5\
Sentence: 6    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \6\
Sentence: 7    
atʰeṣṭakānāṃ vikārāḥ \ pañcamabʰāgīyāḥ sāvayavāḥ \ pādeṣṭakāṃ caturbʰiḥ parigr̥hṇīyādardʰaprādeśenādʰyardʰaprādeśena prādeśena prādeśasaviśeṣeneti \ adʰyardʰeṣṭakāṃ caturbʰiḥ parigr̥hṇīyādardʰavyāyāmena dvābʰyāmaratnibʰyāmaratnisaviśeṣeneti \ tāḥ ṣaṭ \7\
Sentence: 8    
tāsāṃ caturaśrapādyāḥ sāṣṭamabʰāgāḥ pādayorupadʰāya śeṣaṃ yatʰāyogaṃ yatʰāsaṃkʰyaṃ yatʰādʰarmaṃ copadadʰyāt \8\ \\12\\

Paragraph: 13 
Sentence: 1    
alajacita etenātmā śiraḥ puccʰaṃ ca vyākʰyātaṃ pādāvapoddʰr̥tya \1\
Sentence: 2    
triṣaṣṭirdakṣiṇe pakṣa upadadʰyāt \ tatʰottare \2\
Sentence: 3    
puruṣeṇa pakṣayorapanāmaḥ \3\
Sentence: 4    
aparasmādapanāmātprāñcamaratniṃ mitvā tasminspandyāṃ niyamyāparaṃ pakṣapatrāpaccʰedamanvāyaccʰet \4\
Sentence: 5    
evaṃ pañca pañcamyaḥ sārdʰyā uddʰr̥tā bʰavanti \5\
Sentence: 6    
pādeṣṭakāmapanāma upadʰyāya tāsāṃ caturaśra pādyāḥ sāṣṭamabʰāgā apoddʰr̥tya śeṣaṃ yatʰāyogaṃ yatʰāsaṃkʰyaṃ yatʰādʰarmaṃ copadadʰyāt \6\ \\13\\

Paragraph: 14 
Sentence: 1    
praugacitaṃ cinvīteti \1\
Sentence: 2    
yāvānagniḥ sāratniprādeśastāvatpraugaṃ kr̥tvā tasyāparasyāḥ karaṇyā dvādaśeneṣṭakāstadardʰavyāsāḥ kārayet \ tāsāmardʰyāḥ pādyāśca \2\
Sentence: 3    
tāsāṃ dve ardʰeṣṭake bāhyasaviśeṣe cubuka upadadʰyādardʰyāścāntayoḥ \3\
Sentence: 4    
śeṣamagniṃ br̥hatībʰiḥ praccʰādayedardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \4\
Sentence: 5    
aparasminprastāre 'parasminnanīke saptacatvāriṃśatpādeṣṭakā vyatiṣaktā upadadʰyāt \5\
Sentence: 6    
cubuka ekāṃ śūlapādyām \6\
Sentence: 7    
dīrgʰe cetare catasraḥ svayamātr̥ṇṇāvakāśa upadadʰyādardʰyāścāntayoḥ \7\
Sentence: 8    
śeṣamagniṃ br̥hatībʰiḥ prācībʰiḥ praccʰādayedardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \8\ \\14\\

Paragraph: 15 
Sentence: 1    
ubʰayataḥ praugaṃ cinvīteti \1\
Sentence: 2    
yāvānagniḥ sāratniprādeśastāvadubʰayataḥ praugaṃ kr̥tvā navamena tiryaṅmānyāḥ praugacitoktā vikārāḥ \2\
Sentence: 3    
tatʰopadʰānam \3\
Sentence: 4    
aparasminprastāre cubukayorddʰve pādeṣṭake upadadʰyāt \ saṃdʰyantayośca dīrgʰapādye \4\
Sentence: 5    
dīrgʰe cetare ca catasraḥ svayamātr̥ṇṇāvakāśa upadadʰyādardʰyāścāntayoḥ \5\
Sentence: 6    
śeṣamagniṃ br̥hatībʰiḥ prācībʰiḥ praccʰādayedardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \6\ \\15\\

Paragraph: 16 
Sentence: 1    
ratʰacakracitaṃ cinvīteti vijñāyate \1\
Sentence: 2    
dvayāni tu kʰalu ratʰacakrāṇi bʰavanti sārāṇi ca pradʰiyuktāni ca \ aviśeṣātte manyāmahe 'nyatarasyākr̥tiriti \2\
Sentence: 3    
atʰāgniṃ vimimīte \ yāvānagniḥ sāratniprādeśastāvatīṃ bʰūmiṃ parimaṇḍalāṃ kr̥tvā tasminyāvatsaṃbʰavettāvatsamacaturaśraṃ kr̥tvā tasya karaṇyā dvādaśeneṣṭakāḥ kārayet \3\
Sentence: 4    
tāsāṃ ṣaṭ pradʰāvupadʰāya śeṣamaṣṭadʰā vibʰajet \4\
Sentence: 5    
aparaṃ prastāraṃ tatʰopadadʰyādyatʰā pradʰyanīkeṣu sraktayo bʰavanti \5\
Sentence: 6    
atʰāparaḥ \6\
Sentence: 7    
puruṣārdʰātpañcadaśeneṣṭakāḥ samacaturaśrāḥ kārayenmānārtʰāḥ \7\
Sentence: 8    
tāsāṃ dve śate pañcaviṃśatiśca sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \8\
Sentence: 9    
tāsvanyāścatuḥṣaṣṭimāvapet \ tābʰiḥ samacaturaśraṃ karoti \ tasya ṣoḍaśeṣṭakā pārśvamānī bʰavati \ trayastriṃśadatiśiṣyante \ tābʰirantānsarvaśaḥ paricinuyāt \9\
Sentence: 10    
nābʰiḥ ṣoḍaśa madʰyamāḥ \ catuḥṣaṣṭirarāścatuḥṣaṣṭirvediḥ \ nemiḥ śeṣāḥ \10\
Sentence: 11    
nābʰimantataḥ parilikʰet \ nemimantataścāntarataśca parilikʰya \ neminābʰyorantarālaṃ dvātriṃśaddʰā vibʰajya viparyāsaṃ bʰāgānuddʰaret \ evamāvāpa uddʰr̥to bʰavati \11\
Sentence: 12    
nemiṃ catuḥṣaṣṭiṃ kr̥tvā vyavalikʰya madʰye parikr̥ṣet \ aṣṭāviṃśatiśataṃ bʰavanti \12\
Sentence: 13    
arāṃścaturdʰā caturdʰā nābʰimaṣṭadʰā vibʰajet \13\
Sentence: 14    
eṣa pratʰamaḥ prastāraḥ \14\
Sentence: 15    
aparasminprastāre nābʰimantataścaturtʰavelāyāṃ parikr̥ṣet \ nemimantarataḥ \15\
Sentence: 16    
nemimantarataścatuḥṣaṣṭiṃ kr̥tvā vyavalikʰet \16\
Sentence: 17    
arāṇāṃ pañcadʰā vibʰāga āparikarṣaṇayoḥ \17\
Sentence: 18    
nemyāmantarāleṣu dve dve nābʰyāmantarāleṣvekaikāṃ \18\
Sentence: 19    
yaccʰeṣaṃ nābʰestadaṣṭadʰā vibʰajet \19\
Sentence: 20    
sa eṣa ṣoḍaśakaraṇaḥ sāro ratʰacakracit \20\ \\16\\

Paragraph: 17 
Sentence: 1    
droṇacitaṃ cinvīteti vijñāyate \1\
Sentence: 2    
dvayāni tu kʰalu droṇāni bʰavanti caturaśrāṇi ca parimaṇḍalāni ca \ aviśeṣātte manyāmahe 'nyatarasyākr̥tiriti \2\
Sentence: 3    
atʰāgniṃ vimimīte \ caturaśra ātmā bʰavati \ tasya trayaḥ puruṣāstribʰāgonāḥ parśvamānī \3\
Sentence: 4    
paścāttsarurbʰavati \ tasyārdʰapuruṣo daśāṅgulāni ca prācī \ tribʰāgonaḥ puruṣa udīcīti \4\
Sentence: 5    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \5\
Sentence: 6    
atʰeṣṭakānāṃ vikārāḥ \ puruṣasya ṣaṣṭʰyastā evaikato 'dʰyardʰāḥ \ tāsāmardʰyāstiryagbʰedāḥ puruṣasya caturtʰya iti \6\
Sentence: 7    
tāsāṃ tsaruśroṇyantarālayoḥ ṣaṭ ṣaṣṭīrupadʰāya śeṣamagniṃ br̥hatībʰiḥ praccʰādayet \ ardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \7\
Sentence: 8    
aparasminprastāre dakṣiṇeṃ 'se 'dʰyardʰāmudīcīmupadadʰyāt \ tatʰottare \8\
Sentence: 9    
pūrvasminnanīke ṣaḍbʰāgīyā upadadʰyāt \9\
Sentence: 10    
dakṣiṇottarayoścaturbʰāgīyāḥ \10\
Sentence: 11    
tsaroḥ purastātpārśvayorddʰve caturbʰāgīye upadadʰyāt \ tayoravastādabʰito dve dve adʰyardʰe viṣūcī \ tayoravastānmadʰyadeśe dve ṣaṣṭʰyau prācyau \11\
Sentence: 12    
śeṣamagniṃ br̥hatībʰiḥ prācībʰiḥ praccʰādayet \ ardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \12\ \\17\\

Paragraph: 18 
Sentence: 1    
atʰāparaḥ \1\
Sentence: 2    
puruṣasya ṣoḍaśībʰirviṃśaśataṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \2\
Sentence: 3    
tāsāmekāmapoddʰr̥tya śeṣāḥ parimaṇḍalaṃ karoti \3\
Sentence: 4    
tatpūrveṇa ratʰacakracitā vyākʰyātam \4\
Sentence: 5    
ṣoḍaśīṃ purastādviśaya upadʰāya tayā saha maṇḍalaṃ parilikʰet \5\
Sentence: 6    
yadavastādapaccʰinnaṃ tatpurastādupadadʰyāt \6\
Sentence: 7    
pradʰīnāṃ saptadʰā vibʰāgaḥ \7\
Sentence: 8    
pradʰimadʰyamāḥ prakramavyāsā bʰavanti \8\
Sentence: 9    
caturaśrāṇāmardʰyābʰiḥ saṃkʰyāṃ pūrayet \9\
Sentence: 10    
aparasminprastāre pradʰimadʰyamāmoṣṭʰa upadʰāya yadavastāttaddvedʰā vibʰajet \10\
Sentence: 11    
sa eṣa navakaraṇo droṇacitparimaṇḍalaḥ \11\
Sentence: 12    
samūhya paricāyyau pūrveṇa ratʰacakracitā vyākʰyātau \12\
Sentence: 13    
samūhyasya dikṣu cātvālān kʰānayitvā tebʰyaḥ purīṣaṃ samūhyopadadʰyāt \13\
Sentence: 14    
paricāyya iṣṭakānāṃ deśabʰedaḥ \14\
Sentence: 15    
taṃ sarvābʰiḥ pradakṣiṇaṃ paricinuyāt \15\ \\18\\

Paragraph: 19 
Sentence: 1    
śmaśānacitaṃ cinvīteti vijñāyate \1\
Sentence: 2    
sarvamagniṃ caturaśrānpañcadaśa bʰāgānkr̥tvā teṣāmākʰyātamupadʰānam \2\
Sentence: 3    
tribʰirbʰāgairbʰāgārdʰavyāsaṃ dīrgʰacaturaśraṃ vihr̥tya pūrvasyāḥ karaṇyā madʰyāccʰroṇī pratyālikʰyāntāvuddʰaret \ tasya daśadʰā vibʰāgaḥ \3\
Sentence: 4    
tāni viṃśatiḥ sarvo 'gniḥ saṃpadyate \4\
Sentence: 5    
aparasminprastāre praugamadʰye 'nūcīnaṃ vibʰajet \ tasya ṣaḍdʰā vibʰāgaḥ \ te dve parśvayorupadadʰyāt \5\
Sentence: 6    
bʰāgatr̥tīyāyāmaścaturtʰavyāsāḥ kārayet \ tāsāmardʰyāstiryagbʰedāḥ \6\
Sentence: 7    
antayorupadʰāya śeṣamagniṃ br̥hatībʰiḥ prācībʰiḥ praccʰādayet \ ardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \7\
Sentence: 8    
ūrdʰvapramāṇamagneḥ pañcamena vardʰayet \8\
Sentence: 9    
tatsarvaṃ tredʰā vibʰajya dvayorbʰāgayoścaturtʰena navamena caturdaśena veṣṭakāḥ kārayet \9\
Sentence: 10    
tābʰiścatasro nava caturdaśa citirupadʰāya śeṣamavāñcamakṣṇayāpaccʰindyāt \ ardʰamuddʰaret \10\
Sentence: 11    
tasya nityo vibʰāgo yatʰāyogamiṣṭakānāṃ hrāsavr̥ddʰi \11\ \\19\\

Paragraph: 20 
Sentence: 1    
kūrmacitaṃ cinvīta yaḥ kāmayeta brahmalokamabʰijayeyamiti \ vijñāyate \1\
Sentence: 2    
dvayāḥ kʰalu kūrmā bʰavanti vakrāṅgāśca parimaṇḍalāśca \ aviśeṣātte manyāmahe 'nyatarasyākr̥tiriti \2\
Sentence: 3    
atʰāgniṃ vimimīte \ caturaśra ātmā bʰavati \ tasya daśa prakramāḥ pārśvamānī bʰavati \ tasya dvābʰyāṃ dvābʰyāṃ prakramābʰyāṃ sraktīnāmapaccʰedaḥ \3\
Sentence: 4    
pūrvasminnanīke prakramapramāṇāni catvāri caturaśrāṇi kr̥tvā teṣāṃ ye antye te akṣṇayāpaccʰindyāt \ evaṃ dakṣiṇata evaṃ paścādevamuttarataḥ \ sa ātmā \4\
Sentence: 5    
śiraḥ pañcapadāyāmamardʰapuruṣavyāsam \ tasyāṃsau prakrameṇa prakrameṇāpaccʰindyāt \5\
Sentence: 6    
sraktyapaccʰede pādānunnayet \ tasya dvipadākṣṇayā tiraścī taddviguṇāyāmamanūcī \ tasya dvipadākṣṇayā pūrvamaṃsamapaccʰindyāt \ etenetareṣāṃ pādānāmapaccʰedā vyākʰyātāḥ \ aparayoḥ pādayoraparāvaṃsāvapaccʰindyāt \6\
Sentence: 7    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \7\
Sentence: 8    
tasyeṣṭakāḥ kārayetpuruṣasya caturtʰyastāsāmardʰyāḥ pādyāśca \8\
Sentence: 9    
adʰyardʰapādyāścaturbʰiḥ parigr̥hṇīyātprakrameṇa dvābʰyāṃ padābʰyāṃ padasaviśeṣeṇeti \9\
Sentence: 10    
te dve yatʰā dīrgʰasaṃśliṣṭe syātāṃ tatʰaikāṃ kārayet \10\
Sentence: 11    
dvipadākṣṇayārdʰena samacaturaśrāmekāṃ \11\
Sentence: 12    
upadʰāne śiraso 'gre caturaśrāmupadadʰyāt \ haṃsamukʰyāvavastāt \12\
Sentence: 13    
pañca pañca caturaśrā dve dve pādeṣṭake iti pādeṣūpadadʰyāt \13\
Sentence: 14    
yadyadapaccʰinnaṃ tasminnardʰeṣṭakā upadadʰyāt \14\
Sentence: 15    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ ardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \15\
Sentence: 16    
aparasminprastāre śiraso 'gre haṃsamukʰīmupadadʰyātpādeṣṭake abʰitaḥ \16\
Sentence: 17    
tayoravastādabʰito dve dve adʰyardʰa pādye viṣūcī \17\
Sentence: 18    
tayoravastādabʰitaścʰedasaṃhite dve pādeṣṭake \18\
Sentence: 19    
dve dve dvipade tisrastisro 'rdʰeṣṭakā iti pādeṣūpadadʰyāt \19\
Sentence: 20    
yadyadapaccʰinnaṃ tasminnardʰeṣṭakāḥ pādeṣṭakaścopadadʰyāt \20\
Sentence: 21    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ ardʰeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \21\ \\20\\

Paragraph: 21 
Sentence: 1    
atʰāparaḥ \1\
Sentence: 2    
puruṣasya ṣoḍaśībʰirviṃśaśataṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \2\
Sentence: 3    
tāsāṃ pañca ṣoḍaśīrapoddʰr̥tya śeṣāḥ parimaṇḍalaṃ karoti \ taduttareṇa droṇacitā vyākʰyātam \3\
Sentence: 4    
atʰa tāḥ pañca ṣoḍaśyastābʰiravāntaradikṣu pādānunnayeccʰiraḥ purastāt \ tāsāṃ parikarṣaṇaṃ vyākʰyātam \4\
Sentence: 5    
pradʰīnāṃ saptadʰā vibʰāgaḥ pradʰimadʰyamāḥ prakramavyāsā bʰavanti \5\
Sentence: 6    
yadatiriktaṃ saṃpadyate taccaturaśrāṇāmadʰyardʰābʰiryoyujyeta \6\
Sentence: 7    
aparasminprastāre pādānāṃ śirovadvibʰāgaḥ śirasaḥ pādavat \7\
Sentence: 8    
vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \8\
Sentence: 9    
kūrmasyānte tanu purīṣamupadadʰyānmadʰye bahulam \ etadeva droṇe viparītam \9\
Sentence: 10    
atʰa haika ekavidʰaprabʰr̥tīnpraugādīn bruvate \10\
Sentence: 11    
samacaturaśrāneka ācāryāḥ \ tasya karaṇyā dvādaśeneṣṭakāḥ kārāyettāsāmardʰyāḥ pādyāśca \11\
Sentence: 12    
atʰāśvamedʰikasyāgneḥ puruṣābʰyāso nāratniprādeśānāṃ \12\
Sentence: 13    
prākr̥to triguṇaḥ \ tristāvo 'gnirbʰavatītyekaviṃśo 'gnirbʰavatītyubʰayaṃ brāhmaṇamubʰayaṃ brāhmaṇam \13\ \\21\\


Paragraph: col. 
iti baudʰāyanaśulbasūtram

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.