TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BaudhSS 
Baudhāyana-Śrautasūtra


On the basis of the edition by
W. Caland,
The Baudhāyana Srauta Sūtra
belonging to the Taittirīya-Saṃhitā, Vols. 1-3,
1st edition Calcutta 1904-13,
2nd edition New Delhi 1982
edited by Makoto Fushimi, Ōsaka;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt, 31.1.1997 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 21.4.2012




Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: 1    āmāvāsyena paurṇamāsena haviṣā yakṣyamāṇo bʰavati
Sentence: 2    
sa purastād eva havirātañcanam upakalpayate \
   
ekāhena dvyahena yatʰartu \
Sentence: 3    
atʰa vai brāhmaṇaṃ bʰavati
   
<dadʰnātanakti sendratvāyāgnihotroccʰeṣaṇam abʰyātanakti yajñasya saṃtatyai> \ iti
Sentence: 4    
candramasaṃ vānirjñāya saṃpūrṇaṃ vijñāyāgnīn anvādadʰāti
Sentence: 5    
trīṇi kāṣṭhāni gārhapatye 'bʰyādadʰāti trīṇy anvāhāryapacane trīṇy āhavanīye
Sentence: 6    
parisamūhanti \
Sentence: 7    
upavasatʰasya rūpaṃ kurvanti \
   
atʰāsya vratopetasya parṇaśākʰām āccʰaiti prāṅ vodaṅ vācaṃyamo yatra vetsyan manyate
Sentence: 8    
prācī vodīcī bahuparṇā bahuśākʰāpratiśuṣkāgrā bʰavati tām āccʰinatti <iṣe tvā> \ <ūrje tvā> \ iti
Sentence: 10    
tayā vatsān apākaroti <vāyava stʰa> \ <upāyava stʰa> \ iti \
Sentence: 11    
atʰaiṣāṃ mātr̥̄ḥ prerayati <devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe> \ <āpyāyadʰvam agʰniyā devabʰāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmā> <mā va stena īśata māgʰaśam̐sas> \ <rudrasya hetiḥ pari vo vr̥ṇaktu> \ iti
Sentence: 14    
<dʰruvā asmin gopatau syāta bahvīs> \ iti yajamānam īkṣate \

Verse: 2 
Sentence: 1    
atʰaitām̐ śākʰām agreṇāhavanīyaṃ paryāhr̥tya pūrvayā dvārā prapādya jagʰanena gārhapatyamagniṣṭhe 'nasyuttarārdʰe vāgnyagārasyodgūhati <yajamānasya paśūn pāhi> \ iti nu yadi saṃnayati
Sentence: 3    
yady u vai na saṃnayati barhiḥ pratipad eva bʰavati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.