TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 2
Previous part

Paragraph: 2 
Verse: 2 
Sentence: 5    atʰa jagʰanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade> \ iti \
Sentence: 7    
ādāyābʰimantrayate <yajñasya gʰoṣad asi> \ iti
   
gārhapatye pratitapati <pratyuṣṭam̐ rakṣaḥ> <pratyuṣṭā arātayas> \ iti tris \
Sentence: 8    
atʰāhavanīyamabʰipraiti <preyam agād dʰiṣaṇā barhir accʰa> <manunā kr̥tā svadʰayā vitaṣṭā> <ta āvahanti kavayaḥ purastāt> \ <devebʰyo juṣṭam> iti \
Sentence: 11    
<iha barhir āsade> \ iti vediṃ pratyavekṣate \
   
atʰa tāṃ diśam eti yatra barhir vetsyan manyate
Sentence: 12    
darbʰastambaṃ parigr̥hṇāti yāvantam alaṃ prastarāya manyate <devānāṃ pariṣūtam asi> \ iti \
Sentence: 13    
atʰainam ūrdʰvam unmārṣṭi <varṣavr̥ddʰam asi> \ iti \
Sentence: 14    
asidenopayaccʰati <devabarhir tvānvaṅ tiryak> <parva te rādʰyāsam> iti \
Sentence: 15    
āccʰinatti \ <āccʰettā te riṣam> iti \
   
āccʰedanāny abʰimr̥śati <devabarhiḥ śatavalśaṃ viroha> \ iti
Sentence: 16    
<sahasravalśā vi vayam̐ ruhema> \ ity ātmānaṃ pratyabʰimr̥śate
Sentence: 17    
sarvaśa evainam̐ stambaṃ lunoti
Sentence: 18    
kr̥tvā prastaraṃ nidadʰāti <pr̥tʰivyāḥ saṃpr̥caḥ pāhi> \ iti

Verse: 3 
Sentence: 1    
tūṣṇīm ata ūrdʰvam ayujo muṣṭīn lunoti
   
trīn pañca sapta nava vaikādaśa yāvato vālaṃ manyate \
Sentence: 2    
atʰa trir anvāhitam̐ śulbaṃ kr̥tvāpasalair āveṣṭayati \ <adityai rāsnāsi> \ iti
Sentence: 3    
tad udīcīnāgraṃ nidʰāya
Sentence: 4    
tasmin prastaram abʰisaṃbʰarati <susaṃbʰr̥tā tvā saṃbʰarāmi> \ iti
Sentence: 5    
saṃnahyati \ <indrāṇyai saṃnahanam> iti
   
grantʰiṃ karoti <pūṣā te grantʰiṃ gratʰnātu> \ iti
Sentence: 6    
<sa te māstʰāt> \ iti paścāt prāñcam upagūhati \
   
atʰainad udyaccʰata <indrasya tvā bāhubʰyām udyaccʰe> \ iti
Sentence: 7    
śīrṣann adʰinidʰatte <br̥haspater {F mūrdʰnā}* {TS mūrdʰnā} {BI mūdʰnā} harāmi> \ iti \
Sentence: 7Fn1       
{FN emended. Ed: mūdʰnā. see @TS.1.1.2.2.o. }
Sentence: 8    
aiti \ <urv antarikṣam anvihi> \ iti \
   
etyottareṇa gārhapatyam anadʰaḥ sādayati <devaṃgamam asi> \ iti
Sentence: 9    
tad uparīva nidadʰāti yatra guptaṃ manyate
Sentence: 10    
tūṣṇīṃ paribʰojanīyāni lunoti
   
sakr̥dāccʰinnaṃ pitr̥bʰya āccʰinatti \
Sentence: 11    
atʰa tatʰaiva trir anvāhitam̐ śulbaṃ kr̥tvaikavim̐śatidārum idʰmam̐ saṃnahyati <yat kr̥ṣṇo rūpaṃ kr̥tvā> <prāviśas tvaṃ vanaspatīn /> <tatas tvām ekavim̐śatidʰā> <saṃbʰarāmi susaṃbʰr̥tā> \ iti
Sentence: 14    
vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivr̥taṃ tejaskāmasyordʰvāgram̐ svargakāmasya
Sentence: 15    
vediṃ karoti prāguttarāt parigrāhāt \
Sentence: 16    
atʰāparāhṇe piṇḍapitr̥yajñena carati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.