TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 414
Paragraph: 13
Verse: 260
Sentence: 3
saṃvatsarāya
dīkṣiṣyamāṇāḥ
samavasyanti
tad
dʰa
smaitat
pūrve
saṃvatsaram̐
samavasāyāsate
'nyo'nyasyānūktaṃ
ca
mānuṣaṃ
ca
vijijñāsamānās
\
Sentence: 5
uto
hy
ekaḥ
śamaratʰasya
kartā
bʰavati
te
caturahe
purastān
māgʰyai
paurṇamāsyai
dīkṣante
Sentence: 6
teṣām
ekāṣṭakāyāṃ
krayaḥ
saṃpadyate
\
Sentence: 7
iti
nu
yadi
samāmavijñāya
dīkṣante
yady
u
vā
etasyām
evaikāṣṭakāyām̐
samāṃ
vijijñāsante
caturaha
eva
purastāt
pʰālgunyai
vā
caitryai
vā
paurṇamāsyai
dīkṣante
Sentence: 9
teṣām
aparapakṣasyāṣṭamyāṃ
krayaḥ
saṃpadyate
Sentence: 10
tenaikāṣṭakāṃ
na
cʰambakurvanti
teṣāṃ
pūrvapakṣe
sutyā
saṃpadyate
Sentence: 11
pūrvapakṣaṃ
māsā
abʰi
saṃpadyante
pūrvapakṣe
prasavaḥ
pūrvapakṣe
vaiṣuvataṃ
pūrvapakṣa
uttʰānam
\
Sentence: 12
samānaṃ
dvādaśāhikaṃ
karma
Sentence: 13
tatʰaiva
ṣaṣṭhyām
upasady
uttaravedim̐
saṃnivapanti
yady
anagnicityaṃ
bʰavati
\
Sentence: 14
atʰa
yadi
sāgnicityaṃ
pratʰamāyām
evopasady
uttaravedim̐
saṃnivapanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.