TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 414
Previous part

Paragraph: 13 
Verse: 260 
Sentence: 3    saṃvatsarāya dīkṣiṣyamāṇāḥ samavasyanti
   
tad dʰa smaitat pūrve saṃvatsaram̐ samavasāyāsate 'nyo'nyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānās \
Sentence: 5    
uto hy ekaḥ śamaratʰasya kartā bʰavati
   
te caturahe purastān māgʰyai paurṇamāsyai dīkṣante
Sentence: 6    
teṣām ekāṣṭakāyāṃ krayaḥ saṃpadyate \
Sentence: 7    
iti nu yadi samāmavijñāya dīkṣante
   
yady u etasyām evaikāṣṭakāyām̐ samāṃ vijijñāsante caturaha eva purastāt pʰālgunyai caitryai paurṇamāsyai dīkṣante
Sentence: 9    
teṣām aparapakṣasyāṣṭamyāṃ krayaḥ saṃpadyate
Sentence: 10    
tenaikāṣṭakāṃ na cʰambakurvanti
   
teṣāṃ pūrvapakṣe sutyā saṃpadyate
Sentence: 11    
pūrvapakṣaṃ māsā abʰi saṃpadyante
   
pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa uttʰānam \
Sentence: 12    
samānaṃ dvādaśāhikaṃ karma
Sentence: 13    
tatʰaiva ṣaṣṭhyām upasady uttaravedim̐ saṃnivapanti yady anagnicityaṃ bʰavati \
Sentence: 14    
atʰa yadi sāgnicityaṃ pratʰamāyām evopasady uttaravedim̐ saṃnivapanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.