TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 416
Previous part

Paragraph: 15 
Verse: 262 
Sentence: 3    jyotir agniṣṭoma āyur uktʰyo gaur uktʰya āyur uktʰyo gaur uktʰyo jyotir evāgniṣṭomas
Sentence: 4    
taṃ tatʰaiva catur upayanti
   
br̥hadratʰaṃtaraṃbr̥hadratʰaṃtaram iti viparyāsaṃ pr̥ṣṭhe bʰavataḥ
Sentence: 5    
pr̥ṣṭhyaḥ ṣaḍahaḥ purastāt
   
sa māsas
Sentence: 6    
tenaivam̐ saṃpannena pañca māsān yanti \
   
atʰaitmam̐ ṣaṣṭhaṃ māsam̐ saṃbʰāryam̐ saṃbʰaranti
Sentence: 7    
dvāv abʰiplavau ṣaḍahau tāni dvādaśāhāni
Sentence: 8    
goāyuṣī tāni caturdaśa
   
catvāry ūrdʰvaṃ vaiṣuvatāt tāny aṣṭādaśa
Sentence: 9    
daśarātro mahāvrataṃ cātirātraś ca
   
sa māsas
   
tad etan māsipr̥ṣṭhaṃ gavāmayanam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.