TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 416
Paragraph: 15
Verse: 262
Sentence: 3
jyotir
agniṣṭoma
āyur
uktʰyo
gaur
uktʰya
āyur
uktʰyo
gaur
uktʰyo
jyotir
evāgniṣṭomas
Sentence: 4
taṃ
tatʰaiva
catur
upayanti
br̥hadratʰaṃtaraṃbr̥hadratʰaṃtaram
iti
viparyāsaṃ
pr̥ṣṭhe
bʰavataḥ
Sentence: 5
pr̥ṣṭhyaḥ
ṣaḍahaḥ
purastāt
sa
māsas
Sentence: 6
tenaivam̐
saṃpannena
pañca
māsān
yanti
\
atʰaitmam̐
ṣaṣṭhaṃ
māsam̐
saṃbʰāryam̐
saṃbʰaranti
Sentence: 7
dvāv
abʰiplavau
ṣaḍahau
tāni
dvādaśāhāni
Sentence: 8
goāyuṣī
tāni
caturdaśa
catvāry
ūrdʰvaṃ
vaiṣuvatāt
tāny
aṣṭādaśa
Sentence: 9
daśarātro
mahāvrataṃ
cātirātraś
ca
sa
māsas
tad
etan
māsipr̥ṣṭhaṃ
gavāmayanam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.