TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 2
Previous part

Adhyaya: 2 
Sentence: 1    prāgagrairdarbʰairagniṃ paristr̥ṇātyapi vodagagrāḥ paścātpurastācca bʰavanti dakṣiṇaḥ pakṣa upariṣṭādbʰavatyadʰastāduttaro dakṣiṇenāgniṃ brahmāyatane darbʰānsaṃstīrya mayi gr̥hṇāmyagre agnimiti dvābʰyāmātmanyagniṃ dʰyātvottareṇāgniṃ pātrebʰyaḥ saṃstīrya yatʰārtʰaṃ dravyāṇi prayunaktyaśmānamahataṃ vāso 'jinaṃ mauñjīṃ mekʰalāṃ trivr̥taṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ daṇḍaṃ brāhmaṇasya naiyagrodʰaṃ rājanyasyaudumbaraṃ vaiśyasyaikaviṃśatidārumidʰmaṃ saṃnahyatyāhutiparimāṇaṃ tasmiñcʰamyāḥ paridʰīnupasaṃnahyati darvīṃ kūrcamājyastʰālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātramupaveṣaṃ yena cārtʰaḥ sakr̥deva sarvāṇi yatʰopapādaṃ vaitasminkāle brahmā yajñopavītaṃ kr̥tvāpa ācamyāpareṇāgnimatikramya dakṣiṇato brahmāyatanāttr̥ṇaṃ nirasyāpa upaspr̥śyāgnimabʰimukʰa upaviśatyapareṇāgniṃ prāṅmukʰa upaviśya samāvapracʰinnāgrau darbʰau prādeśamātrau pavitre kr̥tvānyena nakʰāccʰittvādbʰiranumr̥jya \2\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.