TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 2
Previous part

Paragraph: 2  
Line: 11-13    upanīto brahmacārī mekʰalā-upavīta-ajina-daṇḍa-dʰārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ-prātaḥ sandʰyā-upāsana-samidd-homau ca kurvan guroḥ pādāv upasaṃgr̥hya nitya-abʰivandī vratena_adʰyayanaṃ \karoti /
Line: 13-15    
stʰite gurau stʰeyād uttʰite pūrvam uttʰāya vrajantam \anugaccʰed- āsīne śayāne ca niyukto nīcair anvāsana-śayane \kuryād /
Line: 15-16    
anukto yat kiñcit karma na_\ācarati /
Line: 16    
anukto_api svādʰyāya-nityakarmāṇy \ācared /
Line: 16-113,3    
uṣṇāmbusnāna-dantadʰāvana-añjana-anulepana-gandʰa-puṣpa-upānaṭ-cʰatra-di vāsvāpa-retaḥsk an da-strīdarśana-sparśana-maitʰunāni kāma-krodʰa-lobʰa-moha-mada-mātsarya-hiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priya-hita-karmāṇi \kurvīta /
Page: 113  
Line: 3    
adveṣī vāk-citta-anukūlaḥ priyaṃ satyaṃ \vadaty /
Line: 3-4    
ārto_apy asatya-apriyaṃ nindaṃ na_\ācakṣīta /
Line: 4-5    
madʰu-māṃsa-matsya-rasa-śuktādy-abʰojyabʰojana-varjī bʰaikṣa-ācaraṇaṃ \kr̥tvā guruṇā_anujñāto bʰaikṣa-annam \aśnīyād /
Line: 5-6    
guru-vr̥ddʰa-dīkṣitānām ākʰyāṃ na \brūyād /
Line: 6-7    
guru-abʰāve tat-putre ca guruvat karma_\ācarati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.