TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 36
Chapter: 36
Verse: 1
yāga-stʰasya
kṣatriyasya
vaiśyasya
ca
rajasvalāyāś
ca
_antar-vatnyāś
ca
_atri-gotrāyāś
ca
_avijñātasya
garbʰasya
śaraṇa-āgatasya
ca
gʰātanaṃ
brahma-hatyā-samāni
_iti
//
Verse: 2
kauṭa-sākṣyaṃ
suhr̥d-vadʰa
ity
etau
surā-pāna-samau
//
Verse: 3
brāhmaṇasya
bʰūmy-apaharaṇaṃ
nikṣepa-apaharaṇaṃ
suvarṇa-steya-samam
//
Verse: 4
pitr̥vya-mātāmaha-mātula-śvaśura-nr̥pa-patny-abʰigamanaṃ
guru-dāra-gamana-samam
//
Verse: 5
pitr̥-ṣvasr̥-mātr̥-ṣvasr̥-svasr̥-gamanam
ca
//
Verse: 6
śrotriya-r̥tvig-upādʰyāya-mitra-patny-abʰigamanaṃ
ca
//
Verse: 7
svasuḥ
sakʰyāḥ
sa-gotrāya
uttama-varṇāyāḥ
kumāryā
antya-jāyā
rajasvalāyāḥ
śaraṇa-āgatāyāḥ
*pravrajitāyā
nikṣiptāyāś
ca
//
[pravrajitāyāḥ
ni-
]
Verse: 8
Halfverse: a
anupātakinas
tv
ete
mahāpātakino
yatʰā
/
Halfverse: c
aśvamedʰena
śudʰyanti\
tīrtʰa-anusaraṇena
vā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.