TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 36
Previous part

Chapter: 36 
Verse: 1    yāga-stʰasya kṣatriyasya vaiśyasya ca rajasvalāyāś ca_antar-vatnyāś ca_atri-gotrāyāś ca_avijñātasya garbʰasya śaraṇa-āgatasya ca gʰātanaṃ brahma-hatyā-samāni_iti //
Verse: 2    
kauṭa-sākṣyaṃ suhr̥d-vadʰa ity etau surā-pāna-samau //
Verse: 3    
brāhmaṇasya bʰūmy-apaharaṇaṃ nikṣepa-apaharaṇaṃ suvarṇa-steya-samam //
Verse: 4    
pitr̥vya-mātāmaha-mātula-śvaśura-nr̥pa-patny-abʰigamanaṃ guru-dāra-gamana-samam //
Verse: 5    
pitr̥-ṣvasr̥-mātr̥-ṣvasr̥-svasr̥-gamanam ca //
Verse: 6    
śrotriya-r̥tvig-upādʰyāya-mitra-patny-abʰigamanaṃ ca //
Verse: 7    
svasuḥ sakʰyāḥ sa-gotrāya uttama-varṇāyāḥ kumāryā antya-jāyā rajasvalāyāḥ śaraṇa-āgatāyāḥ *pravrajitāyā nikṣiptāyāś ca // [pravrajitāyāḥ ni-]


Verse: 8 
Halfverse: a    
anupātakinas tv ete mahāpātakino yatʰā /
Halfverse: c    
aśvamedʰena śudʰyanti\ tīrtʰa-anusaraṇena //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.