TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 43
Chapter: 43
Verse: 1
atʰa
narakāḥ
//
Verse: 2
tāmisram
//
Verse: 3
andʰa-tāmisram
//
Verse: 4
rauravam
//
Verse: 5
mahā-rauravam
//
Verse: 6
kāla-sūtram
//
Verse: 7
mahā-narakam
//
Verse: 8
saṃjīvanam
//
Verse: 9
avīci
//
Verse: 10
tapanam
//
Verse: 11
saṃpratāpanam
//
Verse: 12
saṃgʰātakam
//
Verse: 13
kākolam
//
Verse: 14
kuḍmalam
//
Verse: 15
pūti-mr̥ttikam
//
Verse: 16
loha-śaṅkuḥ
//
Verse: 17
r̥bīsam
//
Verse: 18
viṣama-pantʰāḥ
//
Verse: 19
kaṇṭaka-śālmaliḥ
//
Verse: 20
dīpa-nadī
//
Verse: 21
asi-patra-vanam
//
Verse: 22
loha-cārakam
iti
//
Verse: 23
eteṣv
akr̥ta-prāyaścittā
atipātakinaḥ
paryāyeṇa
kalpaṃ
pacyante\
//
Verse: 24
mahāpātakino
manv-antaram
//
Verse: 25
anupātakinaś
ca
//
Verse: 26
upapātakinaś
catur-yugam
//
Verse: 27
kr̥ta-saṃkarī-karaṇāś
ca
saṃvatsara-sahasram
//
Verse: 28
kr̥ta-jāti-bʰraṃśa-karaṇāś
ca
//
Verse: 29
kr̥ta-apātrī-karaṇāś
ca
//
Verse: 30
kr̥ta-malinī-karaṇāś
ca
//
Verse: 31
prakīrṇa-pātakinaś
ca
bahūn
varṣa-pūgān
//
Verse: 32
Halfverse: a
kr̥ta-pātakinaḥ
pāpāḥ
prāṇa-tyāgād
anantaram
/
Halfverse: c
yāmyaṃ
pantʰānam
āsādya\
duḥkʰam
aśnanti\
dāruṇam
//
Verse: 33
Halfverse: a
yamasya
puruṣair
gʰoraiḥ
kr̥ṣyamāṇā
yatas
tataḥ
/
Halfverse: c
sa-kr̥ccʰreṇa
_anukāreṇa
nīyamānāś
ca
te
yatʰā
//
Verse: 34
Halfverse: a
śvabʰiḥ
śr̥gālaiḥ
kravya-ādaiḥ
kāka-kaṅka-baka-ādibʰiḥ
/
Halfverse: c
agni-tuṇḍair
bʰakṣyamāṇā
bʰujaṅgair
vr̥ścikais
tatʰā
//
Verse: 35
Halfverse: a
agninā
dahyamānāś
ca
tudyamānāś
ca
kaṇṭakaiḥ
/
Halfverse: c
krakacaiḥ
pāṭyamānāś
ca
pīḍyamānāś
ca
tr̥ṣṇayā
//
Verse: 36
Halfverse: a
kṣudʰayā
vyatʰamānāś
ca
gʰorair
vyāgʰra-gaṇais
tatʰā
/
Halfverse: c
pūya-śoṇita-gandʰena
mūrcʰamānāḥ
pade
pade
//
Verse: 37
Halfverse: a
para-anna-pānaṃ
lipsantas
tādyamānāś
ca
kiṃkaraiḥ
/
Halfverse: c
kāka-kaṅka-baka-ādīnāṃ
bʰīmānāṃ
sadr̥śa-ānanaiḥ
//
Verse: 38
Halfverse: a
kva-cit
tailena
kvātʰyante\
tāḍyante\
musalaiḥ
kva-cit
/
Halfverse: c
āyasīṣu
ca
vaṭyante\
śilāsu
ca
tatʰā
kva-cit
//
Verse: 39
Halfverse: a
kva-cid
vāntam
atʰa
_aśnanti\
kva-cit
pūyam
asr̥k
kva-cit
/
Halfverse: c
kva-cid
viṣṭʰāṃ
kva-cin
māṃsaṃ
pūya-gandʰi
su-dāruṇam
//
Verse: 40
Halfverse: a
andʰakāreṣu
tiṣṭʰanti\
dāruṇeṣu
tatʰā
kva-cit
/
Halfverse: c
krimibʰir
bʰakṣyamāṇāś
ca
vahni-tuṇḍaiḥ
su-dāruṇaiḥ
//
Verse: 41
Halfverse: a
kva-cic
_śītena
bādʰyante\
kva-cit
ca
_a-medʰya-madʰya-gāḥ
/
Halfverse: c
parasparam
atʰa
_aśnanti\
kva-cit
pretāḥ
su-dāruṇāḥ
//
Verse: 42
Halfverse: a
kva-cid
bʰūtena
tāḍyante\
lambamānās
tatʰā
kva-cit
/
Halfverse: c
kva-cit
kṣipyanti\
bāna-ogʰair
utkr̥tyante\
tatʰā
kva-cit
//
Verse: 43
Halfverse: a
kaṇṭeṣu
datta-pādāś
ca
bʰujaṅga-ābʰoga-veṣṭitāḥ
/
Halfverse: c
pīḍyamānās
tatʰā
yantraiḥ
kr̥ṣyamāṇāś
ca
jānubʰiḥ
//
Verse: 44
Halfverse: a
bʰagna-pr̥ṣṭʰa-śiro-grīvāḥ
sūcī-kaṇṭʰāḥ
su-dāruṇāḥ
/
Halfverse: c
kūṭa-agāra-pramāṇaiś
ca
śarīrair
yātana-akṣamaiḥ
//
Verse: 45
Halfverse: a
evaṃ
pātakinaḥ
pāpam
anubʰūya\
su-duḥkʰitāḥ
/
Halfverse: c
tiryag-yonau
prapadyante\
duḥkʰāni
vividʰāni
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.