TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 46
Chapter: 46
Verse: 1
atʰa
kr̥ccʰrāṇi
bʰavanti\
//
Verse: 2
try-ahaṃ
na
_aśnīyāt\
//
Verse: 3
pratyahaṃ
ca
tri-ṣavaṇaṃ
snānam
ācaret\
//
Verse: 4
triḥ
pratisnānam
apsu
majjanam
//
Verse: 5
magnas
trir
agʰamarṣaṇaṃ
japet\
//
Verse: 6
divā
stʰitas
tiṣṭʰet\
//
Verse: 7
rātrāv
āsīnaḥ
//
Verse: 8
karmaṇo
_ante
payasvinīṃ
dadyāt\
//
Verse: 9
ity
agʰmarṣaṇam
//
Verse: 10
try-ahaṃ
sāyaṃ
try-ahaṃ
prātas
try-aham
a-yācitam
aśnīyāt\
/
eṣa
prājāpatyaḥ
//
Verse: 11
try-aham
uṣṇāḥ
pibed\
apas
try-aham
uṣṇaṃ
gʰr̥taṃ
try-aham
uṣṇaṃ
payas
try-ahaṃ
ca
na
_aśnīyād\
eṣa
tapta-kr̥ccʰraḥ
//
Verse: 12
etair
eva
śītaiḥ
śīta-kr̥ccʰraḥ
//
Verse: 13
kr̥ccʰra-atikr̥ccʰraḥ
payasā
divasa-ekaviṃśati-kṣapaṇam
//
Verse: 14
udaka-saktūnāṃ
māsa-abʰyavahāreṇa
_udaka-kr̥ccʰraḥ
//
Verse: 15
bisa-abʰyavahāreṇa
mūla-kr̥ccʰraḥ
//
Verse: 16
bilva-abʰyavahāreṇa
śrī-pʰala-kr̥ccʰraḥ
//
Verse: 17
padma-akṣair
vā
//
Verse: 18
nir-āhārasya
dvādaśa-ahena
parākaḥ
//
Verse: 19
go-mūtraṃ
go-mayaṃ
kṣīraṃ
dadʰi
sarpiḥ
kuśa-udakāny
eka-divasam
aśnīyāt\
/
dvitīyam
upavaset\
/
etat
sāṃtapanam
//
Verse: 20
go-mūtra-ādibʰiḥ
pratyaham
abʰyastair
mahā-sāṃtapanam
//
Verse: 21
try-aha-abʰyastaiś
ca
_atisāṃtapanam
//
Verse: 22
piṇyāka-ācāma-takra-udaka-saktūnām
upavāsa-antarito
_abʰyavahāras
tulā-puruṣaḥ
//
Verse: 23
kuśa-palāśa-udumbara-padma-śaṅkʰapuṣpī-vaṭa-brāhmī-suvarcalā-patraiḥ
kvatʰitasya
_ambʰasaḥ
pratyekaṃ
pānena
parṇa-kr̥ccʰraḥ
//
Verse: 24
Halfverse: a
kr̥ccʰrāṇy
etāni
sarvāṇi
kurvīta\
kr̥ta-vāpanaḥ
/
Halfverse: c
nityaṃ
triṣavaṇa-snāyī
adʰaḥ-śāyī
jita-indriyaḥ
//
Verse: 25
Halfverse: a
strī-śūdra-patitānāṃ
ca
varjayec\
ca
_atibʰāṣaṇam
/
Halfverse: c
pavitrāṇi
japen\
nityaṃ
juhuyāc\
ca
_eva
śaktitaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.