TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 46
Previous part

Chapter: 46 
Verse: 1    atʰa kr̥ccʰrāṇi bʰavanti\ //
Verse: 2    
try-ahaṃ na_aśnīyāt\ //
Verse: 3    
pratyahaṃ ca tri-ṣavaṇaṃ snānam ācaret\ //
Verse: 4    
triḥ pratisnānam apsu majjanam //
Verse: 5    
magnas trir agʰamarṣaṇaṃ japet\ //
Verse: 6    
divā stʰitas tiṣṭʰet\ //
Verse: 7    
rātrāv āsīnaḥ //
Verse: 8    
karmaṇo_ante payasvinīṃ dadyāt\ //
Verse: 9    
ity agʰmarṣaṇam //
Verse: 10    
try-ahaṃ sāyaṃ try-ahaṃ prātas try-aham a-yācitam aśnīyāt\ / eṣa prājāpatyaḥ //
Verse: 11    
try-aham uṣṇāḥ pibed\ apas try-aham uṣṇaṃ gʰr̥taṃ try-aham uṣṇaṃ payas try-ahaṃ ca na_aśnīyād\ eṣa tapta-kr̥ccʰraḥ //
Verse: 12    
etair eva śītaiḥ śīta-kr̥ccʰraḥ //
Verse: 13    
kr̥ccʰra-atikr̥ccʰraḥ payasā divasa-ekaviṃśati-kṣapaṇam //
Verse: 14    
udaka-saktūnāṃ māsa-abʰyavahāreṇa_udaka-kr̥ccʰraḥ //
Verse: 15    
bisa-abʰyavahāreṇa mūla-kr̥ccʰraḥ //
Verse: 16    
bilva-abʰyavahāreṇa śrī-pʰala-kr̥ccʰraḥ //
Verse: 17    
padma-akṣair //
Verse: 18    
nir-āhārasya dvādaśa-ahena parākaḥ //
Verse: 19    
go-mūtraṃ go-mayaṃ kṣīraṃ dadʰi sarpiḥ kuśa-udakāny eka-divasam aśnīyāt\ / dvitīyam upavaset\ / etat sāṃtapanam //
Verse: 20    
go-mūtra-ādibʰiḥ pratyaham abʰyastair mahā-sāṃtapanam //
Verse: 21    
try-aha-abʰyastaiś ca_atisāṃtapanam //
Verse: 22    
piṇyāka-ācāma-takra-udaka-saktūnām upavāsa-antarito_abʰyavahāras tulā-puruṣaḥ //
Verse: 23    
kuśa-palāśa-udumbara-padma-śaṅkʰapuṣpī-vaṭa-brāhmī-suvarcalā-patraiḥ kvatʰitasya_ambʰasaḥ pratyekaṃ pānena parṇa-kr̥ccʰraḥ //


Verse: 24 
Halfverse: a    
kr̥ccʰrāṇy etāni sarvāṇi kurvīta\ kr̥ta-vāpanaḥ /
Halfverse: c    
nityaṃ triṣavaṇa-snāyī adʰaḥ-śāyī jita-indriyaḥ //

Verse: 25 
Halfverse: a    
strī-śūdra-patitānāṃ ca varjayec\ ca_atibʰāṣaṇam /
Halfverse: c    
pavitrāṇi japen\ nityaṃ juhuyāc\ ca_eva śaktitaḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.