TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 47
Chapter: 47
Verse: 1
atʰa
cāndrāyaṇam
//
Verse: 2
grāsān
a-vikārān
aśnīyāt\
//
Verse: 3
tāṃś
candra-kalā-abʰivr̥ddʰau
vardʰayet\
,
hānau
hrāsayet\
,
amāvāsyāyāṃ
na
_aśnīyāt\
/
eṣa
cāndrāyaṇo
yava-madʰyaḥ
//
Verse: 4
pipīlikā-madʰyo
vā
//
Verse: 5
yasya
_amāvāsyā
madʰye
bʰavati\
sa
pipīlikā-madʰyaḥ
//
Verse: 6
yasya
paurṇamāsī
sa
yava-madʰyaḥ
//
Verse: 7
aṣṭau
grāsān
prati-divasaṃ
māsam
aśnīyāt\
sa
yati-cāndrāyaṇaḥ
//
Verse: 8
sāyaṃ
prātaś
caturaś
caturaḥ
sa
śiśu-cāndrāyaṇaḥ
//
Verse: 9
yatʰā
katʰaṃ-cit
ṣaṣṭyā
_ūnāṃ
triśatīṃ
māsena
_aśnīyāt\
sa
sāmānya-cāndrāyaṇaḥ
//
Verse: 10
Halfverse: a
vratam
etat
purā
bʰūmi
kr̥tvā\
sapta-r̥ṣayo
_a-malāḥ
/
Halfverse: c
prāptavantaḥ
paraṃ
stʰānaṃ
brahmā
rudras
tatʰā
_eva
ca
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.