TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 47
Previous part

Chapter: 47 
Verse: 1    atʰa cāndrāyaṇam //
Verse: 2    
grāsān a-vikārān aśnīyāt\ //
Verse: 3    
tāṃś candra-kalā-abʰivr̥ddʰau vardʰayet\, hānau hrāsayet\, amāvāsyāyāṃ na_aśnīyāt\ / eṣa cāndrāyaṇo yava-madʰyaḥ //
Verse: 4    
pipīlikā-madʰyo //
Verse: 5    
yasya_amāvāsyā madʰye bʰavati\ sa pipīlikā-madʰyaḥ //
Verse: 6    
yasya paurṇamāsī sa yava-madʰyaḥ //
Verse: 7    
aṣṭau grāsān prati-divasaṃ māsam aśnīyāt\ sa yati-cāndrāyaṇaḥ //
Verse: 8    
sāyaṃ prātaś caturaś caturaḥ sa śiśu-cāndrāyaṇaḥ //
Verse: 9    
yatʰā katʰaṃ-cit ṣaṣṭyā_ūnāṃ triśatīṃ māsena_aśnīyāt\ sa sāmānya-cāndrāyaṇaḥ //


Verse: 10 
Halfverse: a    
vratam etat purā bʰūmi kr̥tvā\ sapta-r̥ṣayo_a-malāḥ /
Halfverse: c    
prāptavantaḥ paraṃ stʰānaṃ brahmā rudras tatʰā_eva ca //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.