TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 48
Previous part

Chapter: 48 
Verse: 1    atʰa karmabʰir ātma-kr̥tair gurum ātmānaṃ manyeta\_ātma-artʰe prasr̥ti-yāvakaṃ śrapayet\ //
Verse: 2    
na tato_agnau juhuyāt\ //
Verse: 3    
na ca_atra bali-karma //
Verse: 4    
aśr̥taṃ śrapyamāṇaṃ śr̥taṃ ca_abʰimantrayet\ //
Verse: 5    
śrapyamāṇe rakṣāṃ kuryāt\ //



Verse: 6 
Halfverse: a    
brahmā devānāṃ padavīḥ kavīnām r̥ṣir viprāṇāṃ mahiṣo mr̥gāṇām /
Halfverse: c    
śyeno gr̥dʰrāṇāṃ sva-dʰitir vanānāṃ somaḥ pavitram atyeti\ rebʰan //


   
iti darbʰān badʰnāti\ //

Verse: 7    
śr̥taṃ ca tam aśnīyāt\ pātre niṣicya\ //
Verse: 8    
ye devā mano-jātā mono-juṣaḥ su-dakṣā dakṣa-pitaras te naḥ pāntu\ te no_avantu\ tebʰyo namas tebʰyaḥ svāhā_ity ātmani juhuyāt\ //
Verse: 9    
atʰa_āca-anto nābʰim ālabʰeta\ //
Verse: 10    
snātāḥ pītā bʰavata\ yūyam āpo asmākam udare yavāḥ, asmabʰyam anamīvā a-yakṣmā an-āgasaḥ santu\ devīr amr̥tāṃ r̥tāvr̥dʰa iti //
Verse: 11    
tri-rātraṃ medʰa-artʰī //
Verse: 12    
ṣaḍ-rātraṃ pāpa-kr̥t //
Verse: 13    
sapta-rātraṃ pītvā\ mahā-pātakinām anyatamaṃ punāti\ //
Verse: 14    
dvādaśa-rātreṇa pūrva-puruṣa-kr̥tam api pāpaṃ nirdahati\ //
Verse: 15    
māsaṃ pītvā\ sarva-pāpāni //
Verse: 16    
go-nihāra-muktānāṃ yavānām ekaviṃśati-rātraṃ ca //


Verse: 17 
Halfverse: a    
yavo_asi\ dʰānya-rājo_asi\ vāruṇo madʰu-saṃyutaḥ /
Halfverse: c    
nirṇodaḥ sarva-pāpānāṃ pavitram r̥ṣibʰir dʰr̥tam //

Verse: 18 
Halfverse: a    
gʰr̥taṃ yavā madʰu yavā āpo amr̥taṃ yavāḥ /
Halfverse: c    
sarve punīta\ me pāpaṃ yan me kiṃ-cana duṣkr̥tam //

Verse: 19 
Halfverse: a    
vācā kr̥taṃ karma-kr̥taṃ manasā dur-vicintitam /
Halfverse: c    
a-lakṣmīṃ kāla-karṇīṃ ca nāśayadʰvaṃ\ yavā mama //

Verse: 20 
Halfverse: a    
śva-sūkara-avalīḍʰaṃ ca uccʰiṣṭa-upahataṃ ca yat /
Halfverse: c    
mātā-pitror aśuśrūṣāṃ tat punīdʰvaṃ\ yavā mama //

Verse: 21 
Halfverse: a    
gaṇa-annaṃ gaṇikā-annaṃ ca śūdra-annaṃ śrāddʰa-sūtakam /
Halfverse: c    
caurasya_annaṃ nava-śrāddʰaṃ punīdʰvaṃ\ ca yavā mama //

Verse: 22 
Halfverse: a    
bāla-dʰūrtam a-dʰarmaṃ ca rāja-dvāra-kr̥taṃ ca yat /
Halfverse: c    
suvarṇa-stainyam a-vrātyam a-yājyasya ca yājanam /
Halfverse: e    
brāhmaṇānāṃ parīvādaṃ punīdʰvaṃ\ ca yavā mama //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.