TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 67
Chapter: 67
Verse: 1
atʰa
_agniṃ
parisamuhya\
paryukṣya\
paristīrya\
pariṣicya\
sarvataḥ
pākād
agram
uddʰr̥tya\
juhuyāt\
//
Verse: 2
vāsudevāya
saṃkarṣaṇāya
pradyumnāya
_aniruddʰāya
puruṣāya
satyāya
_acyutāya
vāsudevāya
//
Verse: 3
atʰa
_agnaye
,
somāya
,
mitrāya
,
varuṇāya
,
indrāya
,
indra-agnibʰyāṃ
,
viśvebʰyo
devebʰyaḥ
,
prajāpataye
,
anumatyai
,
dʰanvantaraye
,
vāstoṣpataye
,
agnaye
sviṣṭakr̥te
ca
//
Verse: 4
tato
_anna-śeṣeṇa
balim
upaharet\
//
Verse: 5
bʰakṣa-upabʰakṣābʰyām
//
Verse: 6
abʰitaḥ
pūrveṇa
_agnim
//
Verse: 7
ambā
nāma
_asi\
_iti
,
dulā
nāma
_asi\
_iti
,
nitantī
nāma
_asi\
_iti
,
cupuṇīkā
nāma
_asi\
_iti
sarvāsām
//
Verse: 8
nandini
subʰage
sumaṅgali
bʰadraṃkarī
_iti
svaśriṣv
abʰipradakṣiṇam
//
Verse: 9
stʰūṇāyāṃ
dʰruvāyāṃ
śriyai
hiraṇyakeśyai
vanaspatibʰyaś
ca
//
Verse: 10
dʰarma-adʰarmayor
dvāre
mr̥tyave
ca
//
Verse: 11
uda-dʰāne
varuṇāya
//
Verse: 12
viṣṇava
ity
ulūkʰale
//
Verse: 13
marudbʰya
iti
dr̥ṣadi
//
Verse: 14
upari
śaraṇe
vaiśravaṇāya
rājñe
bʰūtebʰyaś
ca
//
Verse: 15
indrāya
_indra-puruṣebʰyaś
ca
_iti
pūrva-ardʰe
//
Verse: 16
yamāya
yama-puruṣebʰya
iti
dakṣina-ardʰe
//
Verse: 17
varuṇāya
varuṇa-puruṣebʰya
iti
paśca-ardʰe
//
Verse: 18
somāya
soma-puruṣebʰya
ity
uttara-ardʰe
//
Verse: 19
brahmaṇe
brahma-puruṣebʰya
iti
madʰye
//
Verse: 20
ūrdʰvam
ākāśāya
//
Verse: 21
stʰaṇḍile
divā-carebʰyo
bʰūtebʰya
iti
divā
//
Verse: 22
naktaṃ-carebʰya
iti
naktam
//
Verse: 23
tato
*dakṣiṇa-agreṣu
darbʰeṣu
pitre
pitāmahāya
prapitāmahāya
mātre
pitāmahyai
prapitāmahyai
nāma-gotrābʰyāṃ
ca
piṇḍa-nirvāpaṇaṃ
kuryāt\
//
[dakṣiṇagreṣu]
Verse: 24
piṇḍānāṃ
ca
_anulepana-puṣpa-dʰūpa-naivedya-ādi
dadyāt\
//
Verse: 25
udaka-kalaśam
upanidʰāya\
svasty-ayanaṃ
vācayet\
//
Verse: 26
śva-kāka-śva-pacānāṃ
bʰuvi
nirvapet\
//
Verse: 27
bʰikṣāṃ
ca
dadyāt\
//
Verse: 28
atitʰi-pūjane
ca
paraṃ
yatnam
ātiṣṭʰeta\
//
Verse: 29
sāyam
atitʰiṃ
prāptaṃ
prayatnena
_arcayet\
//
Verse: 30
an-āśitam
atitʰiṃ
gr̥he
na
vāsayet\
//
Verse: 31
yatʰā
varṇānāṃ
brāhmaṇaḥ
prabʰur
yatʰā
strīṇāṃ
bʰartā
tatʰā
gr̥hastʰasya
_atitʰiḥ
//
Verse: 32
tat-pūjayā
svargam
āpnoti\
//
Verse: 33
Halfverse: a
atitʰir
yasya
bʰagna-āśo
gr̥hāt
pratinivartate\
/
Halfverse: c
tasmāt
su-kr̥tam
ādāya\
duṣkr̥taṃ
tu
prayaccʰati\
//
Verse: 34
Halfverse: a
eka-rātraṃ
hi
nivasann
atitʰir
brāhmaṇaḥ
smr̥taḥ
/
Halfverse: c
anityaṃ
hi
stʰito
yasmāt
tasmād
atitʰir
ucyate\
//
Verse: 35
Halfverse: a
na
_eka-grāmīṇam
atitʰiṃ
vipraṃ
sāṃgatikaṃ
tatʰā
/
Halfverse: c
upastʰitaṃ
gr̥he
vindyād\
bʰāryā
yatra
_agnayo
_api
vā
//
Verse: 36
Halfverse: a
yadi
tv
atitʰi-dʰarmeṇa
kṣatriyo
gr̥ham
āgataḥ
/
Halfverse: c
bʰuktavatsu
ca
vipresu
kāmaṃ
tam
api
bʰojayet\
//
Verse: 37
Halfverse: a
vaiśya-śūdrāv
api
prāptau
kuṭumbe
_atitʰi-dʰarmiṇau
/
Halfverse: c
bʰojayet\
saha
bʰr̥tyais
tāv
ānr̥śaṃsyaṃ
prayojayan
//
Verse: 38
Halfverse: a
itarān
api
sakʰy-ādīn
saṃprītyā
gr̥ham
āgatān
/
Halfverse: c
prakr̥ta-annaṃ
yatʰā-śakti
bʰojayet\
saha
bʰāryayā
//
Verse: 39
Halfverse: a
sva-vāsinīṃ
kumārīṃ
ca
rogiṇīṃ
gurviṇīṃ
tatʰā
/
Halfverse: c
atitʰibʰyo
_agra
eva
_etān
bʰojayed\
a-vicārayan
//
Verse: 40
Halfverse: a
a-dattvā\
yas
tu
etebʰyaḥ
pūrvaṃ
bʰuṅkte\
_a-vicakṣaṇaḥ
/
Halfverse: c
bʰuñjāno
na
sa
jānāti\
śva-gr̥dʰrair
jagdʰim
ātmanaḥ
//
Verse: 41
Halfverse: a
bʰuktavatsu
ca
vipreṣu
sveṣu
bʰr̥tyeṣu
ca
_eva
hi
/
Halfverse: c
bʰuñjīyātāṃ\
tataḥ
paścād
avaśiṣṭaṃ
tu
daṃpatī
//
Verse: 42
Halfverse: a
devān
pitr̥̄n
manuṣyāṃś
ca
bʰr̥tyān
gr̥hyāś\
ca
devatāḥ
/
Halfverse: c
pūjayitvā\
tataḥ
paścād
gr̥hastʰaḥ
śeṣa-bʰug
bʰavet\
//
Verse: 43
Halfverse: a
agʰaṃ
sa
kevalaṃ
bʰuṅkte\
yaḥ
pacaty\
ātma-kāraṇāt
/
Halfverse: c
yajña-śiṣṭa-aśanaṃ
hy
etat
satām
annaṃ
vidʰīyate\
//
Verse: 44
Halfverse: a
sva-adʰyāyena
_agnihotreṇa
yajñena
tapasā
tatʰā
/
Halfverse: c
na
ca
_āpnoti
gr̥hī
lokān
yatʰā
tv
atitʰi-pūjanāt
//
Verse: 45
Halfverse: a
sāyaṃ
prātas
tv
atitʰaye
pradadyād\
āsana-udake
/
Halfverse: c
annaṃ
ca
_eva
yatʰā-śaktyā
sat-kr̥tya\
vidʰi-pūrvakam
//
Verse: 46
Halfverse: a
pratiśrayaṃ
tatʰā
śayyāṃ
pāda-abʰyaṅgaṃ
sa-dīpakam
/
Halfverse: c
pratyeka-dānena
_āpnoti\
go-pradāna-samaṃ
pʰalam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.