TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 67
Previous part

Chapter: 67 
Verse: 1    atʰa_agniṃ parisamuhya\ paryukṣya\ paristīrya\ pariṣicya\ sarvataḥ pākād agram uddʰr̥tya\ juhuyāt\ //
Verse: 2    
vāsudevāya saṃkarṣaṇāya pradyumnāya_aniruddʰāya puruṣāya satyāya_acyutāya vāsudevāya //
Verse: 3    
atʰa_agnaye, somāya, mitrāya, varuṇāya, indrāya, indra-agnibʰyāṃ, viśvebʰyo devebʰyaḥ, prajāpataye, anumatyai, dʰanvantaraye, vāstoṣpataye, agnaye sviṣṭakr̥te ca //
Verse: 4    
tato_anna-śeṣeṇa balim upaharet\ //
Verse: 5    
bʰakṣa-upabʰakṣābʰyām //
Verse: 6    
abʰitaḥ pūrveṇa_agnim //
Verse: 7    
ambā nāma_asi\_iti, dulā nāma_asi\_iti, nitantī nāma_asi\_iti, cupuṇīkā nāma_asi\_iti sarvāsām //
Verse: 8    
nandini subʰage sumaṅgali bʰadraṃkarī_iti svaśriṣv abʰipradakṣiṇam //
Verse: 9    
stʰūṇāyāṃ dʰruvāyāṃ śriyai hiraṇyakeśyai vanaspatibʰyaś ca //
Verse: 10    
dʰarma-adʰarmayor dvāre mr̥tyave ca //
Verse: 11    
uda-dʰāne varuṇāya //
Verse: 12    
viṣṇava ity ulūkʰale //
Verse: 13    
marudbʰya iti dr̥ṣadi //
Verse: 14    
upari śaraṇe vaiśravaṇāya rājñe bʰūtebʰyaś ca //
Verse: 15    
indrāya_indra-puruṣebʰyaś ca_iti pūrva-ardʰe //
Verse: 16    
yamāya yama-puruṣebʰya iti dakṣina-ardʰe //
Verse: 17    
varuṇāya varuṇa-puruṣebʰya iti paśca-ardʰe //
Verse: 18    
somāya soma-puruṣebʰya ity uttara-ardʰe //
Verse: 19    
brahmaṇe brahma-puruṣebʰya iti madʰye //
Verse: 20    
ūrdʰvam ākāśāya //
Verse: 21    
stʰaṇḍile divā-carebʰyo bʰūtebʰya iti divā //
Verse: 22    
naktaṃ-carebʰya iti naktam //
Verse: 23    
tato *dakṣiṇa-agreṣu darbʰeṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāma-gotrābʰyāṃ ca piṇḍa-nirvāpaṇaṃ kuryāt\ // [dakṣiṇagreṣu]
Verse: 24    
piṇḍānāṃ ca_anulepana-puṣpa-dʰūpa-naivedya-ādi dadyāt\ //
Verse: 25    
udaka-kalaśam upanidʰāya\ svasty-ayanaṃ vācayet\ //
Verse: 26    
śva-kāka-śva-pacānāṃ bʰuvi nirvapet\ //
Verse: 27    
bʰikṣāṃ ca dadyāt\ //
Verse: 28    
atitʰi-pūjane ca paraṃ yatnam ātiṣṭʰeta\ //
Verse: 29    
sāyam atitʰiṃ prāptaṃ prayatnena_arcayet\ //
Verse: 30    
an-āśitam atitʰiṃ gr̥he na vāsayet\ //
Verse: 31    
yatʰā varṇānāṃ brāhmaṇaḥ prabʰur yatʰā strīṇāṃ bʰartā tatʰā gr̥hastʰasya_atitʰiḥ //
Verse: 32    
tat-pūjayā svargam āpnoti\ //


Verse: 33 
Halfverse: a    
atitʰir yasya bʰagna-āśo gr̥hāt pratinivartate\ /
Halfverse: c    
tasmāt su-kr̥tam ādāya\ duṣkr̥taṃ tu prayaccʰati\ //

Verse: 34 
Halfverse: a    
eka-rātraṃ hi nivasann atitʰir brāhmaṇaḥ smr̥taḥ /
Halfverse: c    
anityaṃ hi stʰito yasmāt tasmād atitʰir ucyate\ //

Verse: 35 
Halfverse: a    
na_eka-grāmīṇam atitʰiṃ vipraṃ sāṃgatikaṃ tatʰā /
Halfverse: c    
upastʰitaṃ gr̥he vindyād\ bʰāryā yatra_agnayo_api //

Verse: 36 
Halfverse: a    
yadi tv atitʰi-dʰarmeṇa kṣatriyo gr̥ham āgataḥ /
Halfverse: c    
bʰuktavatsu ca vipresu kāmaṃ tam api bʰojayet\ //

Verse: 37 
Halfverse: a    
vaiśya-śūdrāv api prāptau kuṭumbe_atitʰi-dʰarmiṇau /
Halfverse: c    
bʰojayet\ saha bʰr̥tyais tāv ānr̥śaṃsyaṃ prayojayan //

Verse: 38 
Halfverse: a    
itarān api sakʰy-ādīn saṃprītyā gr̥ham āgatān /
Halfverse: c    
prakr̥ta-annaṃ yatʰā-śakti bʰojayet\ saha bʰāryayā //

Verse: 39 
Halfverse: a    
sva-vāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tatʰā /
Halfverse: c    
atitʰibʰyo_agra eva_etān bʰojayed\ a-vicārayan //

Verse: 40 
Halfverse: a    
a-dattvā\ yas tu etebʰyaḥ pūrvaṃ bʰuṅkte\_a-vicakṣaṇaḥ /
Halfverse: c    
bʰuñjāno na sa jānāti\ śva-gr̥dʰrair jagdʰim ātmanaḥ //

Verse: 41 
Halfverse: a    
bʰuktavatsu ca vipreṣu sveṣu bʰr̥tyeṣu ca_eva hi /
Halfverse: c    
bʰuñjīyātāṃ\ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //

Verse: 42 
Halfverse: a    
devān pitr̥̄n manuṣyāṃś ca bʰr̥tyān gr̥hyāś\ ca devatāḥ /
Halfverse: c    
pūjayitvā\ tataḥ paścād gr̥hastʰaḥ śeṣa-bʰug bʰavet\ //

Verse: 43 
Halfverse: a    
agʰaṃ sa kevalaṃ bʰuṅkte\ yaḥ pacaty\ ātma-kāraṇāt /
Halfverse: c    
yajña-śiṣṭa-aśanaṃ hy etat satām annaṃ vidʰīyate\ //

Verse: 44 
Halfverse: a    
sva-adʰyāyena_agnihotreṇa yajñena tapasā tatʰā /
Halfverse: c    
na ca_āpnoti gr̥hī lokān yatʰā tv atitʰi-pūjanāt //

Verse: 45 
Halfverse: a    
sāyaṃ prātas tv atitʰaye pradadyād\ āsana-udake /
Halfverse: c    
annaṃ ca_eva yatʰā-śaktyā sat-kr̥tya\ vidʰi-pūrvakam //

Verse: 46 
Halfverse: a    
pratiśrayaṃ tatʰā śayyāṃ pāda-abʰyaṅgaṃ sa-dīpakam /
Halfverse: c    
pratyeka-dānena_āpnoti\ go-pradāna-samaṃ pʰalam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.