TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 75
Previous part

Chapter: 75 
Verse: 1    pitari jīvati yaḥ śrāddʰaṃ kuryāt\, sa yeṣāṃ pitā kuryāt\ teṣāṃ kuryāt\ //
Verse: 2    
pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ //
Verse: 3    
pitari pitāmahe prapitāmahe ca jīvati na_eva kuryāt\ //
Verse: 4    
yasya pitā pretaḥ syāt\ sa pitre piṇḍaṃ nidʰāya\ pitāmahāt paraṃ dvābʰyāṃ dadyāt\ //
Verse: 5    
yasya pitā pitāmahaś ca pretau syātāṃ\ sa tābʰyāṃ piṇḍau dattvā\ pitāmaha-pitāmahāya dadyāt\ //
Verse: 6    
yasya pitāmahaḥ pretaḥ syāt\ sa tasmai piṇḍaṃ nidʰāya\ prapitāmahāt paraṃ dvābʰyāṃ dadyāt\ //


Verse: 7 
Halfverse: a    
mātāmahānām apy evaṃ śrāddʰaṃ kuryād\ vicakṣaṇaḥ /
Halfverse: c    
mantra-ūheṇa yatʰā-nyāyaṃ śeṣāṇāṃ mantra-varjitam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.