TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 3
Previous part

Patala: 3 
Khanda: 9 
Sentence: 1    adʰītya vedaṃ snānam \1\
Sentence: 2    
tadvyākʰyāsyāmaḥ \2\
Sentence: 3    
udagayana āpūryamāṇapakṣe rohiṇyāṃ mr̥gaśirasi tiṣya uttarayoḥ pʰalgunyorhaste citrāyāṃ viśākʰayorvaiteṣu snāyāt \3\
Sentence: 4    
yatrāpastadgatvāgnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā pālāśīṃ samidʰamādadʰāti \ imaṃ stomamarhate jātavedase stʰamiva saṃmahemā manīṣayā \ bʰadrā hi naḥ pramatirasya saṃsadyagne sakʰye riṣāmā vayaṃ tava \ svāhā \ iti \4\
Sentence: 5    
atʰa vyāhr̥tibʰirjuhoti yatʰā purastāt \5\
Sentence: 6    
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam \ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam \ svāhā \6\
Sentence: 7    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \7\
Sentence: 8    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā vrataṃ visr̥jate \ agne vratapate vratamacāriṣam \ ityetaiḥ \8\
Sentence: 9    
vrataṃ visr̥jya \ udu tyam \ citram \ iti dvābʰyāmādityamupatiṣṭʰate \9\
Sentence: 10    
uduttamaṃ varuṇa pāśamasmat \ ityuttarīyaṃ brahmacārivāso nidʰāyānyatyaridʰāya \ avādʰamam \ ityantarīyam \ vi madʰyamam \ iti mekʰalām \ atʰā vayamāditya vrate \ iti daṇḍam \ mekʰalāṃ daṇḍaṃ kr̥ṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukʰa upaviśya kṣuraṃ saṃmr̥śati \ kṣuro nāmāsi svadʰitiste pitā namaste astu hiṃsīḥ \ iti \10\
Sentence: 11    
vaptre pradāyondanīyā apobʰimr̥śati \ śivā no bʰavatʰa saṃspr̥śe \ iti \11\
Sentence: 12    
āpa undantu jīvase dīrgʰāyutvāya varcase \ iti dakṣiṇaṃ godānamunatti \12\
Sentence: 13    
oṣadʰe trāyasvainam \ ityūrdʰvāgrāmoṣadʰimantardadʰāti \13\
Sentence: 14    
svadʰite mainaṃ hiṃsīḥ \ iti kṣureṇābʰinidadʰāti \14\
Sentence: 15    
devaśrūretāni pravape \ iti pravapati \15\
Sentence: 16    
yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru \ varcayā mukʰaṃ na āyuḥ pramoṣīḥ \ iti vaptāraṃ samīkṣate \16\
Sentence: 17    
śmaśrūṇyagre vāpayatettʰopapakṣāvatʰa keśānatʰa lomānyatʰa nakʰāni \17\
Sentence: 18    
ānaḍuhe śakr̥tpiṇḍe saṃyamya keśaśmaśrulomanakʰāni \ idamahamamuṣyāmuṣyāyaṇasya pāpmānamavagūhāmi \ iti goṣṭʰa udumbare darbʰastambe nikʰanati yosya rātirbʰavati \18\
Sentence: 19    
snāyanīyenotsādyaudumbareṇa dantānprakṣālayate \19\ \\9\\

Khanda: 10 
Sentence: 1    
annādyāya vyūhadʰvaṃ dīrgʰāyutvāya vyūhadʰvaṃ brahmavarcasāya vyūhadʰvaṃ dīrgʰāyurahamannādo brahmavarcasī bʰūyāsamiti \1\
Sentence: 2    
atʰoṣṇaśītābʰiradbʰiḥ snāpayati \ āpo hi ṣṭʰā mayobʰuvaḥ \ iti tisr̥bʰiḥ \ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ \ iti catasr̥bʰiḥ \ pavamānaḥ suvarjanaḥ \ iti caitenānuvākena \2\
Sentence: 3    
goṣṭʰe vāvaccʰādya saṃpariśritya purodayamādityasya praviśati \ atra sarvaṃ kriyate \ nainametadaharādityobʰitapatītyekeṣām \ snātānāṃ eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukʰaṃ repʰāyatīva \3\
Sentence: 4    
āharantyasmai sarvasurabʰi candanaṃ piṣṭam \ tadabʰyukṣya \ namo grahāya cābʰigrahāya ca namaḥ śākajañjabʰābʰyāṃ namastābʰyo devatābʰyo abʰigrāhiṇīḥ \ iti devebʰyaḥ prācīnamañjaliṃ kr̥tvā tenānulimpate \ apsarāsu ca yo gandʰo gandʰarveṣu ca yadyaśaḥ \ daivyo yo mānuṣo gandʰaḥ sa māmāviśatādiha \ iti \4\
Sentence: 5    
āharantyasmā ahate vāsasī \ te abʰyukṣya \ somasya tanūrasi tanuvaṃ me pāhi \ svā tanūrāviśa śivā tanūrāviśa \ ityantarīyaṃ vāsaḥ paridʰāyāpa upaspr̥śya tatʰaivottarīyamapareṇāgniṃ prāṅmukʰa upaviśati \5\
Sentence: 6    
āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ suvarṇābʰiccʰādanam \ tadubʰayaṃ darbʰeṇa prabadʰyoparyagnau dʰārayannabʰijuhoti \ āyuṣyaṃ varcasyaṃ rāyaspoṣamaudbʰidam \ idaṃ hiraṇyamāyuṣe varcase jaitryāyāviśatāṃ mām \ svāhā \ uccairvāji pr̥tanāsāhaṃ sabʰāsāhaṃ dʰanaṃjayam \ sarvāḥ samagrā r̥ddʰayo hiraṇyesminsamābʰr̥tāḥ \ svāhā \ śunamahaṃ hiraṇyasya pituriva nāmāgrabʰiṣam \ taṃ hiraṇyavarcasaṃ karotu pūruṣu priyam \ brahmavarcasinaṃ karotu svāhā \ priyaṃ kuru deveṣu priyaṃ brahmaṇi kuru \ priyaṃ viśyeṣu śūdreṣu priyaṃ kuru rājasu \ svāhā \ iyamoṣadʰe trāyamāṇā sahamānā sahasvatī \ hiraṇyavarcasaṃ karotu pūruṣu priyam \ brahmavarcasinaṃ karotu svāhā \ iti \6\
Sentence: 7    
etaireva pañcabʰirasvāhākāraistriḥ pradakṣiṇamudapātrenupariplāvya \7\ \\10\\

Khanda: 11 
Sentence: 1    
virājaṃ ca svarājaṃ cābʰiṣṭīryā ca no gr̥he \ lakṣmī rāṣṭrasya mukʰe tayā saṃsr̥jāmasi \ iti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam \1\
Sentence: 2    
r̥tubʰiṣṭvārtavairāyuṣe varcase \ saṃvatsarasya dʰāyasā tena sannanugr̥hṇāsi \ iti kuṇḍale saṃgr̥hṇīte \2\
Sentence: 3    
iyamoṣadʰe trāyamāṇā sahamānā sahasvatī \ hiraṇyavarcasaṃ karotu pūruṣu priyam \ brahmavarcasinaṃ karotvapāśosi \ iti grīvāyāṃ maṇiṃ pratimuñcate \3\
Sentence: 4    
śubʰike śubʰamāroha śobʰayantī mukʰaṃ mama \ mukʰaṃ ca mama śobʰaya bʰūyāṃsaṃ ca bʰagaṃ kuru \ yāmāharajjamadagniḥ śraddʰāyai kāmāyāsyai \ imāṃ tāṃ pratimuñcehaṃ bʰagena saha varcasā \ iti dvābʰyāṃ srajaṃ pratimuñcate \4\
Sentence: 5    
yadāñjanaṃ traikakudaṃ jātaṃ himavata upari \ tena vāmāñjehaṃ bʰagena saha varcasā \ mayi parvatapūruṣam \ iti traikakudenāñjanenāṅkte tasminnavidyamāne yenaiva kenacit \5\
Sentence: 6    
yanme manaḥ parāgatam \ ityādarśevekṣate \6\
Sentence: 7    
devasya tvā \ iti vaiṇavaṃ daṇḍaṃ pratigr̥hya \ indrasya vajrosyaśvinau pātam \ iti trirūrdʰvamunmārṣṭi \7\
Sentence: 8    
vega vejayāsmaddviṣatastaskarānsarīsr̥pāñcʰvāpadānrakṣāṃsi piśācānpauruṣeyādbʰayānno daṇḍa rakṣa viśvasmādbʰayādrakṣa sarvato jahi taskarān \ anagnaḥ sarvavr̥kṣeṣu jāyase tvaṃ sapatnahā \ jahi śatrugaṇānsarvānsamantaṃ magʰavāniva \ iti triḥ pradakṣiṇamuparyupari śiraḥ pratiharate \8\
Sentence: 9    
pratiṣṭʰae stʰo devate saṃtāptam \ ityupānahāvadʰyavarohati \9\
Sentence: 10    
prajāpateḥ śaraṇamasi brahmaṇaścʰadiḥ \ iti ccʰattraṃ pratigr̥hṇāti \10\
Sentence: 11    
yo me daṇḍaḥ parāpatadvihāyasodʰi bʰūmyām \ imaṃ taṃ punarādadeyamāyuṣe ca balāya ca \ iti daṇḍaṃ punarādatte yadyasya hastātpatati \11\ \\11\\


Khanda: col. 
tr̥tīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.