TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 2
Previous part

Patala: 2  
Khanda: 4  
Page: 68 
Sutra: a     prātar agnihotram̐ hutvānugamayitvāgnihotrikam apoddʰr̥tya vodita āditye gārhapatyād āhavanīyam uddʰr̥tya mamāgne varcas \\ ity anvādadʰāty uttarayā gārhapatyam uttarayā dakṣiṇāgnim /

Page: 70 
Sutra: b     
sarvābʰir vāhavanīyam /

Page: 71 
Sutra: c     
avaśiṣṭā vikalpārtʰāḥ /

Sutra: d     
vyāhr̥tībʰir anvādadʰātīty ekeṣām /

Sutra: e     
agniṃ gr̥hṇāmi suratʰaṃ yo mayobʰūs \\ ya udyantam ārohati sūryam ahne / \ ādityaṃ jyotiṣāṃ jyotir uttamam \\ śvo yajñāya ramatāṃ devatābʰyaḥ / \ vasūn rudrān ādityān \ indreṇa saha devatāḥ / \ tāḥ pūrvaḥ parigr̥hṇāmi \ sva āyatane manīṣayā / \ imām ūrjaṃ pañcadaśīṃ ye praviṣṭās \ tān devān parigr̥hṇāmi pūrvaḥ / \ agnir havyavāḍ iha tān āvahatu \ paurṇamāsam̐ havir idam eṣāṃ mayi \\ iti paurṇamāsyām āmāvāsyam̐ havir idam eṣāṃ mayi \\ ity amāvāsyāyām iti tisr̥bʰir āhavanīyam antarāgnī paśavas \\ devasam̐sadam āgaman / \ tān pūrvaḥ parigr̥hṇāmi \ sva āyatane manīṣayā \\ ity antarāgnī tiṣṭʰañ japati \\ iha prajā viśvarūpā ramantām \ agniṃ gr̥hapatim abʰi saṃvasānāḥ / \ tāḥ pūrvaḥ parigr̥hṇāmi \ sva āyatane manīṣayā / \ iha paśavo viśvarūpā ramantām \ agniṃ gr̥hapatim abʰi saṃvasānāḥ / \ tān pūrvaḥ parigr̥hṇāmi \ sva āyatane manīṣayā \\ iti dvābʰyāṃ gārhapatyam ayaṃ pitr̥ṇām agnis \\ avāḍ ḍʰavyā pitr̥bʰya ā / \ taṃ pūrvaḥ parigr̥hṇāmi \\ aviṣaṃ naḥ pituṃ karat \\ iti dakṣiṇāgnim ajasraṃ tvām̐ sabʰāpālās \\ vijayabʰāgam̐ samindʰatām / \ agne dīdāya me sabʰya \ vijityai śaradaḥ śatam iti sabʰyam annam āvasatʰīyam \ abʰiharāṇi śaradaḥ śatam / \ āvasatʰe śriyaṃ mantram \ ahir budʰniyo niyaccʰatu \\ ity āvasatʰyam /

Page: 72 
Sutra: f     
iti vaitābʰiḥ /

Page: 75 
Sutra: g     
palāśaśākʰām̐ śamīśākʰāṃ vāharati /

Page: 76 
Sutra: h     
prācīm udīcīṃ prāgudīcīṃ vāhīnāṃ bahuparṇām aśuṣkāgrām /

Sutra: i     
yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām /

Sutra: j     
yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākʰām aśuṣkāgrām /

Sutra: k     
iṣe tvā \\ iti śākʰām āccʰinati \\ ūrje tvā \\ iti saṃnamayaty anumārṣṭi /

Sutra: l     
imāṃ prācīm udīcīm \ iṣam ūrjam abʰisam̐skr̥tām / \ bahuparṇām aśuṣkāgrām \\ harāmi paśupām aham ity āharati /

Page: 77 
Sutra: m     
vāyavaḥ stʰa \\ iti tayā ṣaḍ vatsān apākaroti //

Khanda: 5  
Page: 78 
Sutra: a     
darbʰair sadarbʰayety ekeṣām /

Sutra: b     
apākr̥tānām ekam̐ śākʰayopaspr̥śati /

Sutra: c     
devo vas \\ iti gocaram abʰi mātr̥̄ḥ prastʰāpayati /

Sutra: d     
indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ /

Page: 79 
Sutra: e     
prastʰitānām ekām̐ śākʰayopaspr̥śati /

Sutra: f     
śuddʰā apaḥ suprapāṇe pibantīḥ \ śatam indrāya śarado duhānāḥ / \ rudrasya hetiḥ pari vo vr̥ṇaktu \\ iti prastʰitā anumantrayate /

Page: 80 
Sutra: g     
dʰruvā asmin \\ iti yajamānasya gr̥hān abʰi paryāvartate /

Sutra: h     
yajamānasya paśūn pāhi \\ ity agniṣṭʰe 'nasy agnyagāre purastāt pratīcīm̐ śākʰām upagūhati paścāt prācīm ity ekeṣām /

Sutra: i     
devasya tvā \\ ity aśvaparśum asidaṃ vādatte /

Sutra: j     
yajñasya gʰoṣad asi \\ iti gārhapatyam upatiṣṭʰate /

Sutra: k     
pratyuṣṭam ity āhavanīye gārhapatye niṣṭapati /

Page: 81 
Sutra: l     
preyam agāt \\ urv antarikṣam \\ prehi \\ ity anyatareṇa prācīnam udīcīnaṃ vābʰipravrajya yataḥ kutaścid darbʰamayaṃ barhir āharati /

Sutra: m     
viṣṇo stūpo 'si \\ ity abʰipretānām ekam̐ stambam utsr̥jati \\ indrasya pariṣūtam asi \\ ity anyaṃ pariṣauti devānām iti /

Page: 82 
Sutra: n     
tam̐ sarvaṃ dāti /

Sutra: o     
api paśūnāṃ tvā bʰāgam utsr̥jāmi \\ iti pariṣūtasyaikām dve darbʰanāḍyāv utsr̥jati /

Sutra: p     
idaṃ devānām iti pariṣūtam abʰimr̥śati \\ idaṃ paśūnām ity utsr̥ṣṭam avasr̥ṣṭo gavāṃ bʰāgas \\ iti /

Sutra: q     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ barhir devasadanam ārabʰe \\ iti viśākʰeṣv abʰipadyate /

Sutra: r     
devebʰyas tvordʰvabarhirbʰyas \\ ity ūrdʰvam unmārṣṭi /

Sutra: s     
devabarhir tvānvaṅ tiryak \\ ity asidaṃ nidadʰāti mādʰo mopari parus ta r̥dʰyāsam iti //

Khanda: 6  
Page: 83 
Sutra: a     
jātā oṣadʰayas \\ devebʰyas triyugaṃ purā / \ tāsāṃ parva rādʰyāsam \\ paristaram āharan \\ ity abʰimantrya /

Sutra: b     
āccʰettā te riṣam ity āccʰinatti /

Sutra: c     
sanakʰaṃ muṣṭiṃ dāti /

Sutra: d     
sa prastaraḥ /

Sutra: e     
srugdaṇḍamātram urvastʰikulmimātraṃ /

Sutra: f     
etenaiva kalpenetarān dāti /

Page: 84 
Sutra: g     
yad anyat pariṣavaṇād utsarjanāc ca /

Sutra: h     
sarvaṃ yatʰārtʰaṃ lutvā /

Sutra: i     
devabarhiḥ śatavalśaṃ viroha \\ ity ālavān abʰimr̥śati /

Sutra: j     
sahasravalśā vi vayam̐ ruhema \\ ity ātmānaṃ pratyabʰimr̥śati /

Sutra: k     
ayujo yujo muṣṭīn nidʰanāni lunoti /

Page: 85 
Sutra: l     
adityai rāsnāsi \\ iti pradakṣiṇam̐ śulvam āveṣṭayati /

Sutra: m     
ayupitā yonis \\ iti pratinidadʰāti tridʰātu pañcadʰātu dʰātaudʰātau mantram āvartayati /

Sutra: n     
pr̥tʰivyāḥ saṃpr̥caḥ pāhi \\ iti prāgagram udagagraṃ śulbaṃ nidadʰāti /

Page: 86 
Sutra: o     
aparimitānāṃ parimitāḥ \ saṃnahye sukr̥tāya kam / \ eno nigāṃ katamac canāham \\ punar uttʰāya bahulā bʰavantu \\ ity abʰimantrya susaṃbʰr̥tā tvāsaṃbʰārami \\ iti śulbe nidʰanāni saṃbʰarati /

Sutra: p     
alubʰitā * yonis \\ ity uttame nidʰane prastaram ādadʰāti /
      
FN emended. Ed.: alubʰito. masculine?

Sutra: q     
indrāṇyai saṃnahanam iti saṃnahyati pūṣā te \\ iti pradakṣiṇaṃ grantʰim āveṣṭya /

Sutra: r     
sa te \\ iti purastāt pratyañcam upakarṣati paścād prāñcam /

Sutra: s     
āpas tvām aśvinau tvām \ r̥ṣayaḥ sapta māmr̥juḥ / \ barhiḥ sūryasya raśmibʰis \\ uṣasāṃ ketum ārabʰe \\ ity ārabʰate /

Sutra: t     
indrasya tvā bāhubʰyām udyaccʰe \\ ity udyaccʰate /

Page: 87 
Sutra: u     
br̥haspates \\ iti śīrṣann adʰinidʰāya harati /

Sutra: v     
yau gamanau tau pratyāyanau /

Sutra: w     
adityāḥ sada āsīda \\ iti paridʰideśe 'ntarvedy anadʰaḥ sādayati /

Sutra: x     
devaṃgamam asi \\ ity āsannam abʰimantrayate /

Sutra: y     
adityās tvā pr̥ṣṭʰe sādayāmi \\ iti gārhapatyadeśa upari nidadʰāti //

Khanda: 7  
Sutra: a     
pālāśaṃ kʰādiraṃ vaikavim̐śatidārum idʰmam̐ saṃnahyati /

Page: 88 
Sutra: b     
pañcadaśa sāmidʰenyartʰāni /

Sutra: c     
trayaḥ paridʰayo 'niyatavr̥kṣāḥ satvakkāḥ /

Sutra: d     
ārdrā bʰavanti te hi sarasās \\ iti vijñāyate śuṣkā bʰavanti medʰyatvāya \\ iti vijñāyate /

Sutra: e     
stʰaviṣṭʰo madʰyamo 'ṇīyān drāgʰīyān dakṣiṇārdʰyo 'ṇiṣṭʰo hrasiṣṭʰa uttarārdʰyaḥ /

Page: 89 
Sutra: f     
dve āgʰārasamidʰau /

Sutra: g     
anūyājasamid ekavim̐śīti /

Sutra: h     
samūlānām amūlānāṃ darbʰāṇām ayugdʰātu śulbaṃ kr̥tvā prāgagram udagagraṃ nidadʰāti /

Sutra: i     
yat kr̥ṣṇo rūpaṃ kr̥tvā \ prāviśas tvaṃ vanaspatīn / \ tatas tvām ekavim̐śatidʰā \ saṃbʰarāmi susaṃbʰr̥tā / \ trīn paridʰīm̐s tisraḥ samidʰas \\ yajñāyur anusaṃcarān / \ upaveṣaṃ mekṣaṇaṃ dʰr̥ṣṭim \\ saṃbʰarāmi susaṃbʰr̥tā \\ iti śulba idʰmam̐ saṃbʰarati /

Page: 90 
Sutra: j     
kr̥ṣṇo 'sy ākʰareṣṭʰas \\ deva puraścara sagʰyāsaṃ tvā \\ iti saṃnahyati /

Sutra: k     
pūṣā te \\ iti pradakṣiṇaṃ grantʰim āveṣṭya tenaiva kalpena yatʰā barhiṣi /

Sutra: l     
vipratipādya /

Sutra: m     
tenaiva mantreṇa /

Sutra: n     
barhiṣā saha nidadʰāti /

Sutra: o     
vedo 'si \ yena tvaṃ deva veda devebʰyo vedo 'bʰavas tena mahyaṃ vedo bʰūyās \\ iti darbʰāṇāṃ vedaṃ karoti /

Sutra: p     
vatsajñuṃ mūtakāryaṃ paṅktikāryaṃ trivr̥taṃ /

Page: 91 
Sutra: q     
vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya paṅktikāryaṃ prajākāmasya trivr̥taṃ brahmavarcasakāmasya trivr̥ccʰirasaṃ bruvate /

Sutra: r     
tr̥ṇṇāt pradeśe parivāsayati /

Sutra: s     
idʰmapravraścanāni vedaparivāsanāni ca saha nidadʰāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.