TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 3
Previous part

Adhyaya: 3  
Section: 1  
Page: 31  
Line: 1  Verse: a     vācaspataye pavasva /

Verse: b     
vr̥ṣṇo aṃśubʰyāṃ gabʰastipūtaḥ /

Line: 2  Verse: c     
devo devānāṃ pavitram asi /

Verse: d     
yeṣāṃ bʰāgo 'si /

Verse: e     
madʰumatīr ṇa iṣas kr̥dʰi /

Line: 3  Verse: f     
svāṃkr̥to 'si /

Verse: g     
urv antarikṣaṃ vīhi /

Verse: h     
viśvebʰya indriyebʰyo divyebʰyaḥ pārtʰivebʰyaḥ /

Line: 4  Verse: i     
manas tvāṣṭu /
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 114

Verse: j     
svāhā tvā subʰo sūryāya /

Line: 5  Verse: k     
devebʰyas tvā marīcipebʰyaḥ /

Verse: l     
prāṇāya tvā /

Line: 6  Verse: m     
upayāmagr̥hīto 'si //

Line: 7  Verse: n     
antar yaccʰa magʰavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva /

Line: 8  Verse: o     
antas te dyāvāpr̥tʰivī dadʰāmy antar dadʰāmy urv antarikṣam /

Line: 9  Verse: p     
sajoṣā devair avaraiḥ paraiś cāntaryāme magʰavan mādayasva //

Line: 10  Verse: q     
madʰumatīr ṇa iṣas kr̥dʰi /

Verse: r     
svāṃkr̥to 'si /

Verse: s     
urv antarikṣaṃ vīhi /

Line: 11  Verse: t     
viśvebʰya indriyebʰyo divyebʰyaḥ pārtʰivebʰyaḥ /

Verse: u     
manas tvāṣṭu /
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 114

Line: 12  Verse: v     
svāhā tvā subʰo sūryāya /

Verse: w     
devebʰyas tvā marīcipebʰyaḥ /

Verse: x     
apānāya tvā //


Section: 2  
Line: 15  Verse: a     
ā vāyo bʰūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /

Line: 16  Verse: b     
upo te andʰo madyam ayāmi yasya deva dadʰiṣe pūrvapeyam //

Line: 17  Verse: c     
upayāmagr̥hīto 'si /

Verse: d     
vāyave tvā //

Page: 32  
Line: 1  Verse: e     
indravāyū ime sutā upa prayobʰir āgatam /

Line: 2  Verse: f     
indavo vām uśanti hi //

Line: 3  Verse: g     
upayāmagr̥hīto 'si /

Verse: h     
vāyava indravāyubʰyāṃ tvā /

Verse: i     
eṣa te yoniḥ /

Line: 4  Verse: j     
sajoṣobʰyām tvā //

Line: 5  Verse: k     
ayaṃ vāṃ mitrāvaruṇā sutaḥ soma r̥tāvr̥dʰā /

Line: 6  Verse: l     
mamed iha śrutaṃ havam //

Line: 7  Verse: m     
upayāmagr̥hīto 'si /

Verse: n     
mitrāvaruṇābʰyāṃ tvā /

Verse: o     
eṣa te yoniḥ /

Line: 8  Verse: p     
r̥tāyubʰyāṃ tvā //

Line: 9  Verse: q     
vāṃ kaśā madʰumaty aśvinā sūnr̥tāvatī /

Line: 10  Verse: r     
tayā yajñaṃ mimikṣatam //

Line: 11  Verse: s     
upayāmagr̥hīto 'si /

Verse: t     
aśvibʰyāṃ tvā /

Verse: u     
eṣa te yoniḥ /

Line: 12  Verse: v     
mādʰvībʰyāṃ tvā /

Verse: w     
upayāmagr̥hīto 'si /

Verse: x     
vāyava indravāyubʰyāṃ tvā /

Line: 13  Verse: y     
eṣa te yoniḥ /

Verse: z     
viṣṇor urukrame /

Verse: aa     
upayāmagr̥hīto 'si /

Line: 14  Verse: ab     
mitrāvaruṇābʰyāṃ tvā /

Verse: ac     
eṣa te yoniḥ /

Verse: ad     
viṣṇor urukrame /

Verse: ae     
upayāmagr̥hīto 'si /

Line: 15  Verse: af     
aśvibʰyāṃ tvā /

Verse: ag     
eṣa te yoniḥ /

Verse: ah     
viṣṇor urukrame /

Line: 16  Verse: ai     
taṃ rakṣasva /

Verse: aj     
tvā dabʰan /

Verse: ak     
duścakṣās te māvakṣat //


Section: 3  
Line: 18  Verse: a     
ayaṃ venaś codayat pr̥śnigarbʰā jyotirjarāyū rajaso vimāne /

Line: 19  Verse: b     
imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibʰī rihanti //

Line: 20  Verse: c     
upayāmagr̥hīto 'si /

Verse: d     
śaṇḍāya tvā /

Verse: e     
eṣa te yoniḥ /

Line: 21  Verse: f     
vīratāyai tvā //

Line: 22  Verse: g     
taṃ pratnatʰā pūrvatʰā viśvatʰematʰā jyeṣṭʰatātiṃ barhiṣadaṃ svarvidam /

Page: 33  
Line: 1  Verse: h     
pratīcīnaṃ vr̥janaṃ dohase girāśuṃ jayantam anu yāsu vardʰase //

Line: 2  Verse: i     
upayāmagr̥hīto 'si /

Verse: j     
markāya tvā /

Verse: k     
eṣa te yoniḥ /

Line: 3  Verse: l     
prajābʰyas tvā //

Line: 4  Verse: m     
apanuttā śaṇḍāmarkau saha tena yaṃ dviṣmaḥ /

Verse: n     
tūtʰo 'si janadʰāyā devās tvā śukrapāḥ praṇayantu /

Line: 5  Verse: o     
tūtʰo 'si janadʰāyā devās tvā mantʰipāḥ praṇayantu /

Line: 6  Verse: p     
āyuḥ saṃdʰattaṃ prāṇaṃ saṃdʰattaṃ cakṣuḥ saṃdʰattaṃ śrotraṃ saṃdʰattaṃ vācaṃ saṃdʰattam /

Line: 7  Verse: q     
anādʰr̥ṣṭāsi /

Verse: r     
jinvetʰāṃ svapatyā madʰvā /

Line: 8  Verse: s     
suvīrāḥ prajāḥ prajanayan parīhi /

Verse: t     
suprajāḥ prajāḥ prajanayan parīhi //

Line: 10  Verse: u     
saṃjagmānā divā pr̥tʰivyā śukraḥ śukraśociṣā mantʰī mantʰiśociṣā /

Line: 11  Verse: v     
śukro 'si śukraśociḥ /

Verse: w     
mantʰy asi mantʰiśociḥ /

Line: 12  Verse: x     
accʰinnasya te deva soma suvīryasya rāyaspoṣasya dadʰitāraḥ syāma /

Line: 13  Verse: y     
nirastā śaṇḍāmarkau saha tena yaṃ dviṣmaḥ /

Verse: z     
śukrasyādʰiṣṭʰānam asi /

Line: 14  Verse: aa     
mantʰino 'dʰiṣṭʰānam asi //

Line: 15  Verse: ab     
saṃskr̥tiḥ pratʰamā viśvakarmā yo madʰyamo br̥haspatiś cikitvān /

Line: 16  Verse: ac     
yaḥ paramo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //

Line: 18  Verse: ad     
svāhā tvā subʰo sūryāya /

Verse: ae     
devebʰyas tvā marīcipebʰyaḥ //


Section: 4  
Line: 21  Verse: a     
ye devā divy ekādaśa stʰa pr̥tʰivyām adʰy ekādaśa stʰa /

Line: 22  Verse: b     
apsuṣado mahinaikādaśa stʰa te devāso yajñam imaṃ juṣadʰvam //

Line: 23  Verse: c     
upayāmagr̥hīto 'sy āgrayaṇaḥ /

Verse: d     
jinva yajñaṃ jinva yajñapatim /

Page: 34  
Line: 1  Verse: e     
abʰi savanāni pāhi /

Verse: f     
viṣṇus tvāṃ pātv indriyeṇa /

Line: 2  Verse: g     
viśaṃ tvaṃ pāhīndriyeṇa /

Verse: h     
eṣa te yoniḥ /

Verse: i     
viśvebʰyas tvā devebʰyaḥ //

Line: 3  Verse: j     
upayāmagr̥hīto 'si /

Verse: k     
indrāya tvā br̥hadvate vayasvata uktʰāvyam /

Line: 4  Verse: l     
yat ta indra br̥had vayas tasmai tvā /

Verse: m     
viṣṇave tvā /

Verse: n     
eṣa te yoniḥ /

Line: 5  Verse: o     
indrāya tvā //

Line: 6  Verse: p     
upayāmagr̥hīto 'si /

Verse: q     
mitrāvaruṇābʰyāṃ tvā /

Verse: r     
uktʰebʰyas tvoktʰāvyaṃ gr̥hṇāmi /

Line: 7  Verse: s     
eṣa te yoniḥ /

Verse: t     
mitrāvaruṇābʰyāṃ tvā /

Line: 8  Verse: u     
punarhavir asi /

Verse: v     
devebʰyas tvā devāvyaṃ pr̥ṇacmi yajñasyāyuṣe //

Line: 9  Verse: w     
upayāmagr̥hīto 'si /

Verse: x     
indrāya tvā /

Verse: y     
uktʰebʰyas tvoktʰāvyaṃ gr̥hṇāmi /

Line: 10  Verse: z     
eṣa te yoniḥ /

Verse: aa     
indrāya tvā /

Verse: ab     
punarhavir asi /

Line: 11  Verse: ac     
devebʰyas tvā devāvyaṃ pr̥ṇacmi yajñasyāyuṣe //

Line: 12  Verse: ad     
upayāmagr̥hīto 'si /

Verse: ae     
indrāgnibʰyāṃ tvā /

Verse: af     
uktʰebʰyas tvoktʰāvyaṃ gr̥hṇāmi /

Line: 13  Verse: ag     
eṣa te yoniḥ /

Verse: ah     
indrāgnibʰyāṃ tvā /

Verse: ai     
devebʰyas tvā devāvyaṃ pr̥ṇacmi yajñasyāyuṣe //

Line: 15  Verse: aj     
upayāmagr̥hīto 'si /

Verse: ak     
indrāya tvā /

Verse: al     
indrāya tvā /

Verse: am     
uktʰebʰyas tvoktʰāvyaṃ gr̥hṇāmi /

Line: 16  Verse: an     
eṣa te yoniḥ /

Verse: ao     
indrāya tvā /

Line: 17  Verse: ap     
devebʰyas tvā devāvyaṃ pr̥ṇacmi yajñasyāyuṣe //

Line: 18  Verse: aq     
upayāmagr̥hīto 'si /

Verse: ar     
indrāvaruṇābʰyāṃ tvā /

Verse: as     
indrābr̥haspatibʰyāṃ tvā /

Line: 19  Verse: at     
indrāviṣṇubʰyāṃ tvā /

Verse: au     
uktʰebʰyas tvoktʰāvyaṃ gr̥hṇāmi /

Line: 20  Verse: av     
eṣa te yoniḥ /

Verse: aw     
indrāviṣṇubʰyāṃ tvā /

Verse: ax     
devebʰyas tvā devāvyaṃ pr̥ṇacmi yajñasyāyuṣe //


Section: 5  
Page: 35  
Line: 1  Verse: a     
mūrdʰānaṃ divo aratiṃ pr̥tʰivyā vaiśvānaram r̥ta ā jātam agnim /

Line: 2  Verse: b     
kaviṃ samrājam atitʰiṃ janānām āsann ā pātraṃ janayanta devāḥ //

Line: 3  Verse: c     
upayāmagr̥hīto 'si vaiśvānaraḥ /

Verse: d     
dʰruvo 'si dʰruvakṣitir dʰruvāṇāṃ dʰruvatamo 'cyutānām acyutakṣittamaḥ /

Line: 4  Verse: e     
eṣa te yoniḥ /

Line: 5  Verse: f     
vaiśvānarāya tvā //

Line: 6  Verse: g     
upayāmagr̥hīto 'si /

Verse: h     
madʰave tvā /

Verse: i     
upayāmagr̥hīto 'si /

Line: 7  Verse: j     
mādʰavāya tvā /

Verse: k     
upayāmagr̥hīto 'si /

Verse: l     
śukrāya tvā /

Verse: m     
upayāmagr̥hīto 'si /

Line: 8  Verse: n     
śucaye tvā /

Verse: o     
upayāmagr̥hīto 'si /

Verse: p     
nabʰase tvā /

Line: 9  Verse: q     
upayāmagr̥hīto 'si /

Verse: r     
nabʰasyāya tvā /

Verse: s     
upayāmagr̥hīto 'si /

Line: 10  Verse: t     
iṣāya tvā /

Verse: u     
upayāmagr̥hīto 'si /

Verse: v     
ūrjāya tvā /

Verse: w     
upayāmagr̥hīto 'si /

Line: 11  Verse: x     
sahase tvā /

Verse: y     
upayāmagr̥hīto 'si /

Verse: z     
sahasyāya tvā /

Line: 12  Verse: aa     
upayāmagr̥hīto 'si /

Verse: ab     
tapase tvā /

Verse: ac     
upayāmagr̥hīto 'si /

Line: 13  Verse: ad     
tapasyāya tvā //

Line: 14  Verse: ae     
indrāgnī āgataṃ sutaṃ gīrbʰir nabʰo vareṇyam /

Line: 15  Verse: af     
asya pātaṃ dʰiyeṣitā //

Line: 16  Verse: ag     
upayāmagr̥hīto 'si /

Verse: ah     
indrāgnibʰyāṃ tvā /

Verse: ai     
eṣa te yoniḥ /

Line: 17  Verse: aj     
indrāgnibʰyāṃ tvā //

Line: 18  Verse: ak     
omāsaś carṣaṇīdʰr̥to viśve devāsa āgata /

Line: 19  Verse: al     
dāśvāṃso dāsuṣaḥ sutam //

Line: 20  Verse: am     
upayāmagr̥hīto 'si /

Verse: an     
viśvebʰyas tvā devebʰyaḥ /

Verse: ao     
eṣa te yoniḥ /

Line: 21  Verse: ap     
viśvebʰyas tvā devebʰyaḥ //


Section: 6  
Line: 24  Verse: a     
janiṣṭʰā ugraḥ sahase turāya mandra ojiṣṭʰo bahulābʰimānaḥ /

Line: 25  Verse: b     
avardʰann indraṃ marutaś cid atra mātā yad vīraṃ dadʰanad dʰaniṣṭʰā //

Page: 36  
Line: 1  Verse: c     
upayāmagr̥hīto 'si /

Verse: d     
indrāya tvā marutvate /

Verse: e     
eṣa te yoniḥ /

Line: 2  Verse: f     
indrāya tvā marutvate //

Line: 3  Verse: g     
indra marutva iha pāhi somaṃ yatʰā śāryāte apibaḥ sutasya /

Line: 4  Verse: h     
tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //

Line: 5  Verse: i     
upayāmagr̥hīto 'si /

Verse: j     
indrāya tvā marutvate /

Verse: k     
eṣa te yoniḥ /

Line: 6  Verse: l     
indrāya tvā marutvate //

Line: 7  Verse: m     
marutvāṃ indra vr̥ṣabʰo raṇāya pibā somam anuṣvadʰaṃ madāya /

Line: 8  Verse: n     
āsiñcasva jaṭʰare madʰya ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //

Line: 9  Verse: o     
upayāmagr̥hīto 'si /

Verse: p     
indrāya tvā marutvate /

Verse: q     
eṣa te yoniḥ /

Line: 10  Verse: r     
indrāya tvā marutvate //

Line: 11  Verse: s     
[ marutvantaṃ vr̥ṣabʰaṃ vāvr̥dʰānam akavāriṃ divyaṃ śāsam indram / ]

Line: 12  Verse: t     
[ viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema // ]

Line: 13  Verse: u     
[ upayāmagr̥hīto 'si / ]

Verse: v     
[ indrāya tvā marutvate / ]

Verse: w     
[ eṣa te yoniḥ / ]

Line: 14  Verse: x     
[ indrāya tvā marutvate // ]

Line: 15  Verse: y     
[ mahāṃ indro ya ojasā parjanyo vr̥ṣṭimāṃ iva / ]

Line: 16  Verse: z     
[ stomair vatsasya vāvr̥dʰe // ]

Line: 17  Verse: aa     
[ upayāmagr̥hīto 'si / ]

Verse: ab     
[ mahendrāya tvā / ]

Verse: ac     
[ eṣa te yoniḥ / ]

Line: 18  Verse: ad     
[ mahendrāya tvā // ]

Line: 19  Verse: ae     
mahāṃ indro nr̥vad ā carṣaṇiprā uta dvibarhā aminaḥ sahobʰiḥ /

Line: 20  Verse: af     
asmadryag vāvr̥dʰe vīryāyoruḥ pr̥tʰuḥ sukr̥taḥ kartr̥bʰir bʰūt //
      
FN emended. Ed.: asmadyrag.

Line: 21  Verse: ag     
upayāmagr̥hīto 'si /

Verse: ah     
mahendrāya tvā /

Verse: ai     
eṣa te yoniḥ /

Line: 22  Verse: aj     
mahendrāya tvā //


Section: 7  
Line: 24  Verse: a     
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /

Page: 37  
Line: 1  Verse: b     
dr̥śe viśvāya sūryam //

Line: 2  Verse: c     
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /

Line: 3  Verse: d     
āprā dyāvāpr̥tʰivī antarikṣaṃ sūrya ātmā jagatas tastʰuṣaś ca //

Line: 4  Verse: e     
dyāṃ gaccʰa svar gaccʰa /

Verse: f     
rūpaṃ vo rūpeṇābʰyāgāṃ vayasā vayaḥ /

Line: 5  Verse: g     
tūtʰo vo viśvavedā vibʰajatu varṣiṣṭʰe 'dʰi nāke /

Verse: h     
etat te agne rādʰa eti somacyutam /

Line: 6  Verse: i     
tan mitrasya patʰā naya /

Verse: j     
r̥tasya patʰā preta candradakṣiṇāḥ /

Line: 7  Verse: k     
brāhmaṇam adyardʰyāsaṃ pitr̥mantaṃ paitr̥matyam r̥ṣim ārṣeyaṃ sudʰātudakṣiṇam //

Line: 9  Verse: l     
ayaṃ no agnir varivas kr̥ṇotv ayaṃ mr̥dʰaḥ pura etu prabʰindan /

Line: 10  Verse: m     
ayaṃ śatrūñ jayatu jarhr̥ṣāṇo 'yaṃ vājaṃ jayatu vājasātau //

Line: 11  Verse: n     
vaneṣu vy antarikṣaṃ tatāna //

Line: 12  Verse: o     
vi svaḥ paśya vy antarikṣam /

Verse: p     
yatasva sadasyaiḥ /

Verse: q     
asmadrātā madʰumatī devatrā gaccʰa /

Line: 13  Verse: r     
pradātāram āviśa /

Verse: s     
anavahāyāsmān devi dakṣiṇe devayānena patʰā yatī sukr̥tāṃ loke sīda /

Line: 14  Verse: t     
<Mtan nau saṃskr̥tam //


Section: 8  
Line: 17  Verse: a     
kadā cana starīr asi nendra saścasi dāśuṣe /

Line: 18  Verse: b     
upopen nu magʰavan bʰūya in nu te dānaṃ devasya pr̥cyate //

Line: 19  Verse: c     
upayāmagr̥hīto 'si /

Verse: d     
ādityebʰyas tvā //

Line: 20  Verse: e     
kadā cana prayuccʰasy ubʰe nipāsi janmanī /

Page: 38  
Line: 1  Verse: f     
turīyāditya savanaṃ ta indriyam ātastʰāv amr̥taṃ divi //

Line: 2  Verse: g     
upayāmagr̥hīto 'si /

Verse: h     
ādityebʰyas tvā //

Line: 3  Verse: i     
yajño devānāṃ pratyeti sumnam ādityāso bʰavatā mr̥ḍayantaḥ /

Line: 4  Verse: j     
ā vo 'rvācī sumatir vavr̥tyād aṃhoś cid varivovittarāsat //

Line: 5  Verse: k     
upayāmagr̥hīto 'si /

Verse: l     
ādityebʰyas tvā /

Verse: m     
vivasva ādityaiṣa te somapītʰas tasmin mandasva /

Line: 6  Verse: n     
divyā vr̥ṣṭis tayā tvā śrīṇāmi //

Line: 8  Verse: o     
adabdʰebʰiḥ savitaḥ pāyubʰiṣ ṭvaṃ śivebʰir adya paripāhi no gayam /

Line: 9  Verse: p     
hiraṇyajihvaḥ suvitāya navyase rakṣā mākir ṇo agʰaśaṃsa īśata //

Line: 10  Verse: q     
upayāmagr̥hīto 'si /

Verse: r     
devāya tvā savitre /

Verse: s     
upayāmagr̥hīto 'si /

Line: 11  Verse: t     
suśarmāsi supratiṣṭʰānaḥ /

Verse: u     
br̥had ukṣe namaḥ /

Verse: v     
eṣa te yoniḥ /

Line: 12  Verse: w     
viśvebʰyas tvā devebʰyaḥ //


Section: 9  
Line: 14  Verse: a     
upayāmagr̥hīto 'si /

Verse: b     
br̥haspatisutasya ta inda indriyāvataḥ patnīvato graham r̥dʰyāsam /

Line: 15  Verse: c     
agnā3i patnīvā3n sajūs tvaṣṭrā somaṃ piba //

Line: 17  Verse: d     
upayāmagr̥hīto 'si /

Verse: e     
harisi hāriyojano haryo stʰātā /

Line: 18  Verse: f     
haribʰyāṃ tvā /

Verse: g     
stutastomasya te deva soma śastoktʰasyeṣṭayajuṣo harivato graham r̥dʰyāsam /

Line: 19  Verse: h     
haryo stʰa harivato dʰānāḥ sahasomā indrasya //

Page: 39  
Line: 2  Verse: i     
agna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ /

Line: 3  Verse: j     
āre bādʰasva duccʰunām //

Line: 4  Verse: k     
upayāmagr̥hīto 'si /

Verse: l     
agnaye tvā tejasvate /

Verse: m     
eṣa te yoniḥ /

Line: 5  Verse: n     
agnaye tvā tejasvate //

Line: 6  Verse: o     
ojas tad asya titviṣa ubʰe yat samavartayat /

Line: 7  Verse: p     
indraś carmeva rodasī //

Line: 8  Verse: q     
upayāmagr̥hīto 'si /

Verse: r     
indrāya tvaujasvate /

Verse: s     
eṣa te yoniḥ /

Line: 9  Verse: t     
indrāya tvaujasvate //

Line: 10  Verse: u     
adr̥śrann asya ketavo vi raśmayo janāṃ anu /

Line: 11  Verse: v     
bʰrājanto agnayo yatʰā //

Line: 12  Verse: w     
upayāmagr̥hīto 'si /

Verse: x     
sūryāya tvā bʰrājasvate /

Verse: y     
eṣa te yoniḥ /

Line: 13  Verse: z     
sūryāya tvā bʰrājasvate /

Line: 14  Verse: aa     
indram id dʰarī vahato 'pratidʰr̥ṣṭaśavasam /

Line: 15  Verse: ab     
r̥ṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //

Line: 16  Verse: ac     
upayāmagr̥hīto 'si /

Verse: ad     
indrāya tvā harivate /

Verse: ae     
eṣa te yoniḥ /

Line: 17  Verse: af     
indrāya tvā harivate //


Section: 10  
Line: 20  Verse: a     
dʰātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /

Line: 21  Verse: b     
tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadʰātu //

Line: 22  Verse: c     
sam indra ṇo manasā neṣi gobʰiḥ saṃ sūribʰir harivaḥ saṃ svastyā /

Page: 40  
Line: 1  Verse: d     
saṃ brahmaṇā devakr̥taṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //

Line: 2  Verse: e     
saṃ varcasā payasā saṃ tanūbʰir aganmahi manasā saṃ śivena /

Line: 3  Verse: f     
tvaṣṭā sudatro vidadʰātu rāyo 'nu no mārṣṭu tanvo yad viliṣṭam //

Line: 4  Verse: g     
sugā vo devāḥ sadanedam astu ya ājagmuḥ savanedaṃ juṣāṇāḥ /

Line: 5  Verse: h     
jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dʰatta vasavo vasūni //

Line: 6  Verse: i     
yān āvaha uśato deva devāṃs tān preraya sve agne sadʰastʰe /

Line: 7  Verse: j     
vahamānā bʰaramāṇā havīṃṣy asuṃ gʰarmaṃ divam ātiṣṭʰatānu //

Line: 8  Verse: k     
yad adya tvā prayati yajñe asminn agne hotāram avr̥ṇīmahīha /

Line: 9  Verse: l     
r̥dʰag ayāḍ r̥dʰag utāśamiṣṭa vidvān prajānann upayāhi sādʰu //

Line: 10  Verse: m     
yajña yajñaṃ gaccʰa yajñapatiṃ gaccʰa svaṃ yoniṃ gaccʰa svāhā /

Line: 11  Verse: n     
eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāhā /

Verse: o     
devā gātuvido gātuṃ vittvā gātum ita /

Line: 12  Verse: p     
manasaspata imaṃ deva yajñaṃ svāhā vāci svāhā vāte dʰāḥ //


Section: 11  
Line: 15  Verse: a     
uruṃ hi rājā varuṇaś cakāra sūryāya pantʰām anvetavā u /

Line: 16  Verse: b     
apade pādā pratidʰātave 'kar utāpavaktā hr̥dayāvidʰaś cit //

Line: 17  Verse: c     
śataṃ te rājan bʰiṣajaḥ sahasram urvī gabʰīrā sumatiṣ ṭe astu /

Line: 18  Verse: d     
āre bādʰasva nirr̥tiṃ parācaiḥ kr̥taṃ cid enaḥ pramumugdʰy asmat //

Page: 41  
Line: 1  Verse: e     
agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /

Line: 2  Verse: f     
damedame samidʰaṃ yakṣy agne prati te jihvā gʰr̥tam uccaraṇyet //

Line: 3  Verse: g     
samudre te hr̥dayam apsv antaḥ saṃ tvā viśantv oṣadʰīr utāpaḥ /

Line: 4  Verse: h     
yajñasya tvā yajñapate sūktavāke namovāke vidʰema // svāhā //

Line: 5  Verse: i     
avabʰr̥tʰa nicumpuṇa nicerur asi nicumpuṇaḥ /

Verse: j     
ava no devair devakr̥tam eno yakṣy ava martyair martyakr̥tam /

Line: 6  Verse: k     
uror ā no deva riṣas pāhi /

Line: 7  Verse: l     
devīr āpa eṣa vo garbʰaḥ /

Verse: m     
taṃ vaḥ suprītaṃ subʰr̥tam abʰāriṣam /

Line: 8  Verse: n     
deveṣu ṇaḥ sukr̥to brūta /

Verse: o     
abʰiṣṭʰito varuṇasya pāśaḥ /

Line: 9  Verse: p     
apsu dʰautasya te deva soma nr̥bʰi stutasya yo bʰakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bʰakṣaṃ kr̥ṇomi /

Line: 11  Verse: q     
pratyasto varuṇasya pāśaḥ /

Verse: r     
namo varuṇasya pāśāya //

Line: 12  Verse: s     
gāyatrīṃ cʰandāṃsy anu saṃrabʰantām asmān rāya uta yajñāḥ sacantām //

Line: 13  Verse: t     
suprītaḥ śiśur apa āviveśa //

Line: 14  Verse: u     
unnetar vasyo 'dʰyunnayā naḥ //

Line: 15  Verse: v     
āpo adyānvacāriṣaṃ rasena samagasmahi /

Line: 16  Verse: w     
āyuṣmān agna āgamaṃ taṃ saṃsr̥ja varcasā /

Line: 17  Verse: x     
edʰo 'sy edʰiṣīmahi /

Verse: y     
samid asi samedʰiṣīmahi /

Verse: z     
tejo 'si tejo mayi dʰehi //


Section: 12  
Page: 42  
Line: 1  Verse: a     
prajāpatir idam āsīt /

Verse: b     
tasmād agnir adʰyasr̥jyata /

Verse: c     
so 'sya mūrdʰna ūrdʰva udadravat /

Line: 2  Verse: d     
tasya yal lohitam āsīt tad apāmr̥ṣṭa /

Line: 3  Verse: e     
tad bʰūmyāṃ nyamārṭ /

Verse: f     
tat udumbaro 'jāyata /

Verse: g     
tasmāt sa lohitaṃ pacyate /


Line: 4  Verse: h     
sa prāṅ prādravat /

Verse: i     
taṃ svā vāg aiṭṭa juhudʰīti /

Line: 5  Verse: j     
sa itaḥ paryamr̥ṣṭa /

Verse: k     
tat svāhety ajuhot /

Verse: l     
tasmād eṣaivam āhutiḥ /

Line: 6  Verse: m     
svā hy enaṃ vāg aiṭṭa /

Verse: n     
tasmān na lalāṭe lomāsti na pāṇyoḥ /

Line: 7  Verse: o     
tasmād aratnimātrī srug bʰavati /


Verse: p     
cakṣur vāva sa tat svam ajuhot /

Line: 8  Verse: q     
amum eva sa tad ādityam ajuhot /

Verse: r     
eṣa hy evāgnihotram /

Verse: s     
śvaḥśvo vasīyān bʰavati yasyaivam agnihotraṃ hūyate //


Line: 10  Verse: t     
na vai purāhorātre āstām /

Verse: u     
te etayāhutyobʰe sahāsr̥jyetām /

Line: 11  Verse: v     
yat sāyaṃ juhoti

Verse: w     
tena bʰrātr̥vyāya parācīṃ vivāsayati

Line: 12  Verse: x     
yat prātas

Verse: y     
tenātmane pratīcīm /


Verse: z     
agner vai guptyā agnihotraṃ hūyate /

Line: 13  Verse: aa     
yat sāyaṃ juhoti

Verse: ab     
tenainaṃ rātryai ramayati

Verse: ac     
yat prātas

Verse: ad     
tenāhne /


Line: 14  Verse: ae     
eṣā agnāv āhutiḥ pratʰamā hutā yad agnihotram /

Verse: af     
tasmāt sarvā evāgnāv āhutayo hūyante /


Line: 15  Verse: ag     
atʰaiṣā agnihotram ucyate /

Verse: ah     
agnihotraṃ ha vai nāma nāsmād anyaḥ /
      
FN Oertel: agner hotraṃ. p.22.

Line: 16  Verse: ai     
samāneṣu vasīyān bʰavati yasyaivam agnihotraṃ hūyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.