TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 3
Previous part

Sthanaka: 3  
Anuvaka: 1  
Line : 15  Pada: a     jyotir asi viśvarūpaṃ marutāṃ pr̥ṣatī

Pada: b     
devebʰyas tvā yajñiyebʰyo gr̥hṇāmi //

Line : 17  Pada: c     
tvam̐ soma tanūkr̥dbʰyo dveṣebʰyo 'nyakr̥tebʰyaḥ /

Line : 18  Pada: d     
uru yantāsi varūtʰam // svāhā

Line : 19  Pada: e     
juṣāṇo aptur ājyasya vetu svāhā //

Page: 23  
Line : 1  Pada: f     
agne naya supatʰā rāye asmān viśvāni deva vayunāni vidvān /

Line : 2  Pada: g     
yuyodʰy asmaj juhurāṇam eno bʰūyiṣṭʰāṃ te namauktiṃ vidʰema //

Line : 3  Pada: h     
uru viṣṇo vikramasvoru kṣayāya nas kr̥dʰi /

Line : 4  Pada: i     
gʰr̥taṃ gʰr̥tayone piba prapra yajñapatiṃ tira // svāhā \

Line : 5  Pada: j     
urv antarikṣaṃ vīhi \

Pada: k     
adityās tvag asi \

Pada: l     
adityās sadane sīda //

Pada: m     
deva savitar eṣa te somas

Line : 6  Pada: n     
taṃ rakṣasva

Pada: o     
tvā dabʰan \

Pada: p     
etat tvaṃ deva soma devān upāgās \

Line : 7  Pada: q     
idam ahaṃ manuṣyān

Pada: r     
saha prajayā saha rāyaspoṣeṇa

Pada: s     
namo devebʰyas

Pada: t     
svadʰā pitr̥bʰyas \

Line : 8  Pada: u     
nir druho nir varuṇasya pāśān mukṣīya

Pada: v     
svar abʰivyakʰyaṃ jyotir vaiśvānaram

Line : 9  Pada: w     
agne vratapā asme vratapās tve vratapā vratināṃ vratāni

Pada: x     
yāgne mama tanūs tvayy abʰūd iyam̐ mayi tava tanūr mayy abʰūd eṣā tvayi

Line : 10  Pada: y     
yatʰāyatʰaṃ no vratapā vratināṃ vratāni

Line : 11  Pada: z     
svāhā yajñaṃ manasi

Pada: aa     
svāhā divi

Pada: ab     
svāhā pr̥tʰivyām \

Line : 12  Pada: ac     
svāhorā antarikṣe

Pada: ad     
svāhā vāte

Pada: ae     
vāci visr̥je //


Anuvaka: 2  
Line : 13  Pada: a     
urú viṣṇo víkramasvorú kṣáyāya nas kr̥dʰi /

Line : 14  Pada: b     
gʰr̥táṃ gʰr̥tayone piba prápra yajñápatiṃ tira // svā́hā \

Line : 15  Pada: c     
áty anyā́n ágāṃ nā́nyā́n úpāgām \

Pada: d     
yā́n nā́jujoṣaṃ pári tā́n avr̥jam

Pada: e     
arvā́k tvā párebʰyo 'vidaṃ paró 'varebʰyas

Line : 16  Pada: f     
táṃ tvā juṣāmahe vánaspate devayajyā́yai júṣṭaṃ víṣṇave

Line : 17  Pada: g     
víṣṇave tvā

Pada: h     
devás tvā savitā́ mádʰvānaktu \

Pada: i     
óṣadʰe trā́yasvainam \

Line : 18  Pada: j     
svádʰite maínam̐ hím̐sīs \

Pada: k     
dyā́ṃ lekʰīs \

Pada: l     
antárikṣaṃ mā́ him̐sīḥ

Pada: m     
pr̥tʰivyā́ sáṃbʰava //

Line : 19  Pada: n     
vánaspate śatávalśo víroha sahásravalśā vayaṃ ruhema //

Line : 20  Pada: o     
yáṃ tvāyám̐ svádʰitis tétijānaḥ praṇinā́ya mahaté saúbʰagāya /

Line : 21  Pada: p     
áccʰinnarāyam̐ suvīraḥ //


Anuvaka: 3  
Page: 24  
Line : 1  Pada: a     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām ā́dade \

Line : 2  Pada: b     
idám aháṃ rákṣaso grīvā́ ápikr̥ntāmi \

Pada: c     
idám aháṃ nas samānó 'samāno 'rātīyáti tásya grīvā́ ápikr̥ntāmi

Line : 3  Pada: d     
pr̥tʰivyaí tvā \

Pada: e     
antárikṣāya tvā

Pada: f     
divé tvā

Line : 4  Pada: g     
śúndʰantāṃ lokā́ḥ pitr̥ṣádanās \

Pada: h     
yávo 'si

Pada: i     
yā́vayāsmád dvéṣam \

Pada: j     
yāváyā́rātim \

Line : 5  Pada: k     
pitr̥ṣádanaṃ tvā lokám ā́str̥ṇāmi

Pada: l     
svāveśò 'sy agregā́ netr̥̄ṇā́m \

Pada: m     
vánaspátis tvā́dʰiṣṭʰāsyati

Line : 6  Pada: n     
tásya vittāt \

Pada: o     
gʰr̥téna dyāvāpr̥tʰivī ā́pr̥ṇetʰām \

Pada: p     
devás tvā savitā́ mádʰvānaktu

Line : 7  Pada: q     
supippalā́ óṣadʰīs kr̥dʰi

Pada: r     
dyā́m ágreṇāspr̥kṣas \

Line : 8  Pada: s     
ā́ntárikṣaṃ mádʰyenāprāḥ

Pada: t     
pr̥tʰivī́m úpareṇādr̥m̐hīḥ //

Line : 9  Pada: u     
tā́ vāṃ vā́stūny uśmasi gámadʰyai yátra gā́vo bʰū́riśr̥ṅgā ayā́saḥ /

Line : 10  Pada: v     
átrā́ha tád urugāyásya víṣṇoḥ paramáṃ padám ávabʰāti bʰū́ri //

Line : 11  Pada: w     
víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé /

Line : 12  Pada: x     
índrasya yújyaḥ sákʰā //

Line : 13  Pada: y     
brahmavániṃ tvā kṣatravániṃ devavánim̐ sajātavániṃ rāyaspoṣavániṃ páryūhāmi

Line : 14  Pada: z     
bráhma dr̥m̐ha

Pada: aa     
kṣatráṃ dr̥m̐ha

Pada: ab     
prajā́ṃ dr̥m̐ha

Pada: ac     
rāyáspóṣaṃ dr̥m̐ha //

Line : 15  Pada: ad     
tád víṣṇoḥ paramáṃ padám̐ sádā paśyanti sūráyaḥ /

Line : 16  Pada: ae     
divī̀va cákṣur ā́tatam //

Line : 17  Pada: af     
parivī́r asi

Pada: ag     
pári tvā daívīr víśo vyayantām \

Pada: ah     
párīmáṃ rā́yo manuṣyàm

Pada: ai     
antárikṣasya sā́nū́peṣa

Line : 18  Pada: aj     
dyā́ṃ te dʰūmó gaccʰatu \

Pada: ak     
antárikṣam arcíḥ

Pada: al     
pr̥tʰivī́ṃ bʰásma svā́hā //


Anuvaka: 4  
Line : 20  Pada: a     
iṣe tvā \

Pada: b     
upāvīr asi \

Pada: c     
upa devān daivīr viśaḥ prāgur vahnīn * uśijas \
      
FN emended. Ed.: vahnaya. Raghuvira, KpS, xxiv. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 84. Mittwede, Textkritische Bemerkungen, p. 45

Pada: d     
br̥haspate dʰāryā vasūni

Line : 21  Pada: e     
havyā te svadan *
      
FN emended. Ed.: asvadan. Mittwede, Textkritische Bemerkungen, p. 45

Pada: f     
deva tvaṣṭar vasu raṇa

Pada: g     
revatī ramadʰvam

Pada: h     
agner janitram asi

Page: 25  
Line : 1  Pada: i     
vr̥ṣaṇau stʰas \

Pada: j     
urvaśy asi \

Pada: k     
āyur asi

Pada: l     
purūravā asi

Pada: m     
gāyatraṃ cʰando 'nuprajāyasva

Line : 2  Pada: n     
traiṣṭubʰaṃ cʰando 'nuprajāyasva

Pada: o     
jāgataṃ cʰando 'nuprajāyasva //

Line : 3  Pada: p     
bʰavataṃ nas samanasau samokasā arepasau /

Line : 4  Pada: q     
him̐siṣṭaṃ yajñapatiṃ yajñaṃ jātavedasau

Pada: r     
śivau bʰavatam adya naḥ //

Line : 5  Pada: s     
agnā agniś carati praviṣṭa r̥ṣīṇāṃ putro adʰirāja eṣaḥ /

Line : 6  Pada: t     
sa gāyatryā triṣṭubʰā jagatyānuṣṭubʰā devebʰyo havyaṃ vahatu prajānan //


Anuvaka: 5  
Line : 7  Pada: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade \

Line : 8  Pada: b     
r̥tasya tvā devahaviḥ pāśena pratimuñcāmy amuṣmai juṣṭam \

Pada: c     
dʰarṣā * *
      
mānuṣam̐ < mānuṣān
      
FN N.B. saṃdʰi, cf. KpS.

Line : 9  Pada: d     
adbʰyas tvauṣadʰībʰyas \

Pada: e     
anu tvā mātā manyatām anu pitānu bʰrātā sagarbʰyas \

Line : 10  Pada: f     
anu sakʰā sayūtʰyas \

Pada: g     
āvaha devān devāyate * yajamānāya \
      
FN emended. Ed.: devayate. see note 3. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 45

Pada: h     
apāṃ perur asi

Pada: i     
svāttam̐ havyaṃ devebʰyo gʰr̥tavat

Line : 11  Pada: j     
saṃ te vāyuḥ prāṇena gaccʰatām \

Pada: k     
saṃ yajatrair aṅgāni

Pada: l     
saṃ yajñapatir āśiṣā //


Anuvaka: 6  
Line : 13  Pada: a     
gʰr̥tenāktau paśuṃ trāyetʰām \

Pada: b     
revati predʰā yajñapatim āviśa \

Pada: c     
uro antarikṣa sajūr devena vātena \

Line : 14  Pada: d     
asya haviṣas tmanā yaja

Pada: e     
sam asya tanvā bʰava

Pada: f     
varṣīyo varṣīyaso yajñaṃ yajñapatau dʰās \

Line : 15  Pada: g     
namas ta ātāna \

Pada: h     
anarvā prehi

Pada: i     
gʰr̥tasya kulyām anu saha prajayā saha rāyaspoṣeṇa

Line : 16  Pada: j     
devīr āpaś śuddʰā yūyaṃ devān yūḍʰvam \

Line : 17  Pada: k     
śuddʰā vayaṃ pariviṣṭāḥ pariveṣṭāro bʰūyāsma *
      
FN emended. Ed.: vo bʰūyāsma. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 132. Mittwede, Textkritische Bemerkungen, p. 45

Pada: l     
prāṇaṃ te him̐siṣam \

Line : 18  Pada: m     
cakṣus te him̐siṣam \

Pada: n     
śrotraṃ te him̐siṣam \

Pada: o     
vācaṃ te him̐siṣam \

Pada: p     
yat te krūrataraṃ yad āstʰitaṃ tat ta etena kalpatām \

Line : 19  Pada: q     
tat te him̐siṣam \

Pada: r     
caritrām̐s te him̐siṣam \

Line : 20  Pada: s     
nābʰiṃ te him̐siṣam \

Pada: t     
meḍʰraṃ te him̐siṣam \

Pada: u     
pāyuṃ te him̐siṣam \

Page: 26  
Line : 1  Pada: v     
devebʰyaś śundʰasva

Pada: w     
sam * adbʰyas \
      
FN Mittwede, Textkritische Bemerkungen, p. 45

Pada: x     
oṣadʰe trāyasvainam \

Pada: y     
svadʰite mainam̐ him̐sīs \

Line : 2  Pada: z     
rakṣasāṃ bʰāgo 'si \

Pada: aa     
idam ahaṃ rakṣo 'vabādʰe \

Pada: ab     
idam ahaṃ rakṣo 'dʰamaṃ tamo nayāmi \

Line : 3  Pada: ac     
iṣe tvorje

Pada: ad     
gʰr̥tena dyāvāpr̥tʰivī prorṇuvātʰām \

Pada: ae     
devebʰyaś śundʰasva

Pada: af     
devebʰyaś śumbʰasva \

Line : 4  Pada: ag     
amuṣmai tvā juṣṭām

Pada: ah     
urv antarikṣaṃ vīhi

Pada: ai     
vāyo ve * ṣṭokānām \
      
FN Mittwede, Textkritische Bemerkungen, p. 46

Pada: aj     
pratyuṣṭaṃ rakṣaḥ

Line : 5  Pada: ak     
pratyuṣṭārātir

Pada: al     
devebʰyas svāhā

Pada: am     
svāhā devebʰyaḥ

Pada: an     
prayutā dveṣām̐si

Pada: ao     
svāhordʰvanabʰasaṃ mārutaṃ gaccʰatam //


Anuvaka: 7  
Line : 7  Pada: a     
reḍ asi \

Pada: b     
agnis tvā śrīṇātu \

Pada: c     
āpas samariṇan

Pada: d     
vātasya tvā dʰrājyai pūṣṇo ram̐hyā ūṣmaṇo 'vyatʰiṣyā apām oṣadʰīnāṃ rohiṣyai \

Line : 8  Pada: e     
aindraḥ prāṇo aṅgeaṅge nidīdʰyat \

Line : 9  Pada: f     
aindro vyāno aṅgeaṅge nidīdʰyat * \
      
FN Mittwede, Textkritische Bemerkungen, p. 46

Pada: g     
aindro 'pāno aṅgeaṅge nidīdʰyat * //
      
FN Mittwede, Textkritische Bemerkungen, p. 46

Line : 11  Pada: h     
deva tvaṣṭar bʰūri te sam̐sametu salakṣma yad viṣurūpaṃ babʰūva /

Line : 12  Pada: i     
devatrā yantam avase sakʰāyam anu tvā mātā pitaro madantu //

Line : 13  Pada: j     
gʰr̥taṃ gʰr̥tapāvānaḥ pibata

Pada: k     
vasāṃ vasapāvānaḥ * pibata \
      
FN emended. Ed.: vasāpāvānaḥ. Mittwede, Textkritische Bemerkungen, p. 46

Pada: l     
antarikṣasya havir asi

Line : 14  Pada: m     
svāhā tvā vātāya

Pada: n     
diśaḥ pradiśa ādiśo vidiśa uddiśo diśas

Line : 15  Pada: o     
svāhā digbʰyas \

Pada: p     
namo digbʰyaḥ //


Anuvaka: 8  
Line : 16  Pada: a     
samudráṃ gaccʰa svā́hā \

Pada: b     
antárikṣaṃ gaccʰa svā́hā

Pada: c     
devám̐ savitā́raṃ gaccʰa svā́hā \

Line : 17  Pada: d     
ahorātré gaccʰa svā́hā

Pada: e     
mitrā́váruṇau gaccʰa svā́hā

Pada: f     
dyā́vāpr̥tʰivī́ gaccʰa svā́hā

Line : 18  Pada: g     
cʰándo gaccʰa svā́hā

Pada: h     
sómaṃ gaccʰa svā́hā

Pada: i     
yajñáṃ gaccʰa svā́hā

Line : 19  Pada: j     
nábʰo gaccʰa svā́hā \

Pada: k     
agníṃ vaiśvānaráṃ gaccʰa svā́hā

Pada: l     
máno me hā́rdi yaccʰa

Pada: m     
putráṃ náptāram * aśīya \
      
FN emended. Ed.: naptāram.

Page: 27  
Line : 1  Pada: n     
óṣadʰībʰyas svā́hā //

Pada: o     
dʰā́mnodʰāmno rājann itó varuṇa no muñca

Line : 2  Pada: p     
yád ā́po ágʰnyā váruṇeti śapāmahe

Pada: q     
táto varuṇa no muñca //

Line : 3  Pada: r     
úd uttamáṃ varuṇa pā́śam asmád ávādʰamáṃ madʰyamám̐ śratʰāya /

Line : 4  Pada: s     
átʰā vayám āditya vraté távā́nāgaso áditaye syāma //

Line : 5  Pada: t     
sumitrā́ ṇa ā́po óṣadʰayo bʰavantu

Pada: u     
durmitrā́s tásmai santu 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ //

Line : 7  Pada: v     
dvīpé rā́jño váruṇasya gr̥hó hiraṇyáyo mitáḥ /

Line : 8  Pada: w     
táto dʰr̥távrato rā́jā dʰā́mnodʰāmna ihá muñcatu //


Anuvaka: 9  
Line : 9  Pada: a     
haviṣmatīr imā āpo haviṣmān devo adʰvaraḥ /

Line : 10  Pada: b     
haviṣmāṃ āvivāsati haviṣmān astu sūryaḥ //

Line : 11  Pada: c     
agner vo 'pannagr̥hasya sadasi sādayāmi

Pada: d     
sumnāyavas sumnyāya sumnaṃ * dʰatta \
      
FN emended. Ed.: sumnyaṃ. Mittwede, Textkritische Bemerkungen, p. 46

Line : 12  Pada: e     
indrāgnyor bʰāgadʰeyīs stʰa

Pada: f     
mitrāvaruṇayor bʰāgadʰeyīs stʰa

Pada: g     
viśveṣāṃ devānāṃ bʰāgadʰeyīs stʰa

Line : 13  Pada: h     
somasya vasatīvarīr

Pada: i     
hr̥de tvā

Pada: j     
manase tvā

Pada: k     
dive tvā

Pada: l     
sūryāya tvā \

Line : 14  Pada: m     
ūrdʰvam imam adʰvaraṃ divi deveṣu hotrā yaccʰa

Pada: n     
soma rājan viśvāḥ prajā upāvaroha

Line : 15  Pada: o     
viśvās tvā prajā upāvarohantu //

Line : 16  Pada: p     
śr̥ṇotv agnis samidʰā havaṃ me śr̥ṇvantv āpo dʰiṣaṇāś ca devīḥ /

Line : 17  Pada: q     
śr̥ṇota grāvāṇo viduṣo nu yajñam̐ śr̥ṇotu devas savitā havaṃ me //

Line : 18  Pada: r     
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebʰyo devatrā dāta śukrapebʰyo yeṣāṃ bʰāgas stʰa svāhā

Line : 19  Pada: s     
kārṣy asi

Pada: t     
samudrasya vo 'kṣityā unnaye //

Line : 21  Pada: u     
saṃ vo dadʰātu varuṇo mitro agnis sam indras saṃ br̥haspatiḥ /

Line : 22  Pada: v     
tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā yajamānāya draviṇaṃ dadʰātu * //
      
FN Raghuvira, KpS, xxiv: dadʰāta. Mittwede, Textkritische Bemerkungen, p. 46

Page: 28  
Line : 1  Pada: w     
yatʰādʰuraṃ dʰuro * dʰūrbʰiḥ kalpantām //
      
FN emended. Ed.: yatʰādʰūran dʰūro. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 46

Line : 2  Pada: x     
yam agne pr̥tsu martyam avā vājeṣu yaṃ junāḥ /

Line : 3  Pada: y     
sa yantā śaśvatīr iṣaḥ // svāhā

Line : 4  Pada: z     
vasūnāṃ rudrāṇām ādityānāṃ pannejanīs stʰa //

Pada: aa     
vasavo rudrā ādityā etā vaḥ pannejanīs

Line : 5  Pada: ab     
samudraṃ gandʰarveṣṭʰām anvātiṣṭʰatʰa vātasya patmann īḍitā

Line : 6  Pada: ac     
vāmī te saṃdr̥śi viśvaṃ reto dʰiṣīya tava vāmy anu saṃdr̥śi //


Anuvaka: 10  
Line : 8  Pada: a     
nigrābʰyās stʰa devaśrutaś śukrāś śukrabʰr̥tas \

Pada: b     
āyur me tarpayata

Pada: c     
prāṇaṃ me tarpayata

Line : 9  Pada: d     
vyānaṃ me tarpayata \

Pada: e     
apānaṃ me tarpayata

Pada: f     
cakṣur me tarpayata

Pada: g     
śrotraṃ me tarpayata

Line : 10  Pada: h     
vācaṃ me tarpayata \

Pada: i     
ātmānaṃ me tarpayata

Pada: j     
prajāṃ me tarpayata

Pada: k     
gr̥hān me tarpayata

Line : 11  Pada: l     
paśūn me tarpayata

Pada: m     
gaṇān me tarpayata

Pada: n     
tr̥ptā tarpayata

Pada: o     
prītā prīṇīta

Line : 12  Pada: p     
te me vitr̥ṣan

Pada: q     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade

Line : 13  Pada: r     
grāvāsy adʰvarakr̥d * devebʰyas \
      
FN emended. Ed.: grāvādʰvarakr̥d. Mittwede, Textkritische Bemerkungen, p. 47

Pada: s     
ūrdʰvam imam adʰvaraṃ kr̥dʰy uttamena pavinā \

Line : 14  Pada: t     
indrāya suṣuttamam \

Pada: u     
madʰumantaṃ payasvantam

Pada: v     
indrāya tvābʰimātigʰne \

Pada: w     
indrāya tvā sahode \

Line : 15  Pada: x     
indrāya tvā vasumate \

Pada: y     
indrāya tvā rudravate \

Pada: z     
indrāya tvādityavate \

Line : 16  Pada: aa     
agnaye tvā rāyaspoṣade

Pada: ab     
viṣṇave tvā

Pada: ac     
śyenāya tvā somabʰr̥te

Pada: ad     
viṣṇave tvā

Line : 17  Pada: ae     
yat te soma divi jyotir

Pada: af     
yat pr̥tʰivyāṃ yad urā antarikṣe

Pada: ag     
tenāsmai yajñapataya uru rāye * kr̥dʰi \
      
FN Mittwede, Textkritische Bemerkungen, p. 47

Line : 18  Pada: ah     
adʰi dʰātre vocas \

Pada: ai     
śvātrās stʰa vr̥traturo rādʰogūrtā amr̥tasya patnīs

Line : 19  Pada: aj     
devīr devatremaṃ yajñaṃ kr̥tvopahūtās somasya pibata

Line : 20  Pada: ak     
bʰair

Pada: al     
saṃviktʰās * \
      
FN emended. Ed.: saṃvittʰā. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 47

Pada: am     
dʰiṣaṇe vīḍite * vīḍayetʰām
      
FN emended. Ed (VC): vīte. Mittwede, Textkritische Bemerkungen, p. 47

Pada: an     
ūrjaṃ dadʰātʰām

Pada: ao     
ūrjam asmāsu dʰattam \

Page: 29  
Line : 1  Pada: ap     
vām̐ him̐siṣam \

Pada: aq     
yuvam asmān him̐siṣṭam \

Pada: ar     
prāg apāg udag adʰarāk tās tvā diśa ādʰāvantu \

Line : 2  Pada: as     
amba nisvara

Pada: at     
sam arir vidaḥ //


Line : 3  Pada: au     
iti śrīyajuṣi kāṭʰake carakaśākʰāyāmiṭʰimikāyāṃ jyotirikaṃ nāma tr̥tīyaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.