TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 3
Previous part

Paragraph: 3 
Sentence: v.1a    prāgvaṃśaṃ daśakaṃ kuryātpatnīśālāṃ catuḥśayām
Sentence: v.1b    
prāgvaṃśāttriṣu vedyanto vedyantāt prakrame sadaḥ \1\

Sentence: v.2a    
navakaṃ tu sado vidyāccatvāraḥ sadaso 'ntaram
Sentence: v.2b    
catvārastrikā havirdʰānamardʰadaśāstadantaram \2\

Sentence: v.3a    
padaṃ yūpāvaṭe mītvā śeṣamauttaravedikam
Sentence: v.3b    
āgnīdʰraṃ ṣaḍaratnyeva ṣaṭtriṃśatprakramā rajjuḥ \3\


Sentence: 4    
lakṣikā dvādaśa trikā \ vedisadohavirdʰānāni minotyevānupūrvaśaḥ pañcadaśakamekaviṃśakaṃ trikamaparam \ parato 'parastriko dvādaśasu ca pāśada ucyate \ some rajju nimānamuttamam \4\


Sentence: v.5a    
tripadā pārśvamānī syāttiryaṅmānī padaṃ bʰavet
Sentence: v.5b    
tasyākṣṇayā tu rajjuḥ kuryāddaśapadāṃ tayā \5\

Sentence: v.6a    
paśādardʰacaturdaśe navake tu tataḥ punaḥ
Sentence: v.6b    
ardʰacaturdaśaḥ pāśaḥ sadasaścʰedanamuttamam \6\


Sentence: 7    
nimāya rajjuṃ daśabʰī ratʰākṣairekādaśabʰiścoparabudʰnamātraistasyāścaturviṃśatibʰāgadʰeyamekādaśinīṃ prativedimāhuḥ \7\


Sentence: v.8a    
śikʰaṇḍinī cetkartavyā vedyantāddvyardʰamuddʰaret
Sentence: v.8b    
aṣṭāṅgulaṃ tadardʰaṃ syāddevya vedi prasiddʰaye
Sentence: v.8c    
taṃ prāñcaṃ tu samīkṣeta tāṃstu vidyāccʰikʰaṇḍinīm \8\

Sentence: v.9a    
pañcakaṃ saptaṃ caiva ekamekaṃ tataḥ punaḥ
Sentence: v.9b    
eṣā vediḥ samākʰyātā kaukilyāstvatʰa cārake \9\ \\3\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.