TITUS
Black Yajur-Veda: Manava-Srautasutra
Part No. 3
Previous part

Adhyaya: 3 
Khanda: 1 
Sutra: 1    hotaryavastʰite \\ agnaye samidʰyamānāyānubrūhi \\ ity uktvā [ hotuḥ ] praṇavepraṇave samidʰam ādadʰāti /

Sutra: 2    
ānuyājikīm̐ śiṣṭvā nedʰmasyātirecayati /

Sutra: 3    
idʰmasaṃnahanam̐ visram̐syaikagrantʰim̐ saṃmārgaṃ karoti /

Sutra: 4    
oḍʰāsu devatāsv apa upaspr̥śya vedenāgniṃ trir upavājayaty agram̐ vedyāḥ saṃmr̥jan /

Sutra: 5    
pūrṇasruvaṃ dʰruvāyām avanīya tasyopahatya vedopayāma uttaraṃ paridʰisaṃdʰim̐ sparśayitvottarārdʰe 'bʰyāhitasya prācīnaṃ manasā prajāpataye svāhā \\ iti jvalati juhoti /

Sutra: 6    
saṃpātena dʰruvām āpyāyya yatʰāstʰānam̐ sruvam̐ vedaṃ ca nidadʰāti //

Sutra: 7    
agnīt paridʰīm̐ś cāgniṃ ca tristriḥ saṃmr̥ḍḍʰi \\ iti preṣyati /

Sutra: 8    
āgnīdʰraḥ saṃmārgaṃ spʰyam upasam̐yamya yatʰāparidʰitam anulomaṃ triḥ saṃmārṣṭi //

Sutra: 9    
ājiṃ tvāgne sariṣyantam̐ sanim̐ saniṣyantaṃ devebʰyo havyam̐ vakṣyantam̐ vājinaṃ tvā vājajityāyai saṃmārjmi \\ agne vājaṃ jaya \\ ity r̥te spʰyād agnim upakṣipam̐s triḥ samunmārṣṭi /

Sutra: 10    
apaharati /

Sutra: 11    
uttānau pāṇī kr̥tvā juhūpabʰr̥tor agre sūyame me 'dya stam iti japati //

Sutra: 12    
juhv ehi \\ agniṣ ṭvā hvayati \ devān yakṣyāvo devayajyāyai \\ iti juhūm ādatta // upabʰr̥d ehi \ devas tvā savitā hvayati \ devān yakṣyāvo devayajyāyai \\ ity upabʰr̥tam /

Sutra: 13    
samādāya srucau \\ agnāviṣṇū vijihātʰām iti dakṣiṇātikrāmati /

Sutra: 14    
āspr̥ṣṭam̐ savyaṃ pādam avastʰāpayaty antarvedi dakṣiṇam̐ // viṣṇoḥ stʰāmāsi \\ iti japati /

Sutra: 15    
dakṣiṇaṃ paridʰisaṃdʰim̐ sparśayitvā dakṣiṇārdʰe 'bʰyāhitasya \\ ūrdʰvo adʰvaras \\ iti saṃtataṃ prāñcaṃ dīrgʰam r̥jum ūrdʰvam avicʰinnam āgʰāram āgʰārayati /

Sutra: 16    
prayājebʰyaḥ śiṣṭvā bʰūyiṣṭʰam ājyāhutīnāṃ juhoti /

Sutra: 17    
āgʰāryānuprāṇiti /

Sutra: 18a       
pāhi māgne duścaritāt\ ā sucaritādbʰaja /

Sutra: 18    
ity asam̐sparśayan srucāv atyākrāmati //

Sutra: 19    
saṃ jyotiṣā jyotir iti juhvā dʰruvāṃ triḥ samanakti / juhvāpyāyayati dʰruvām /

Sutra: 20    
yatʰāstʰānam̐ srucau sādayati //

Sutra: 21    
unnītam̐ rāye \\ iti dʰruvāyāḥ sruveṇonnayati // suvīrāya svāhā \\ iti juhūm āpyāyayati //

Sutra: 22    
prāṇena prāṇaḥ saṃtatas \\ iti dʰruvāyām̐ sruvaṃ nidadʰāti /

Sutra: 23    
samidʰaḥ śakalam ādāyāvatiṣṭʰate /

Sutra: 24    
prakr̥ṣya dakṣiṇaṃ pādaṃ barhiṣas tr̥ṇam̐ saṃtatam upodyamya brahman pravarāyāśrāvayiṣyāmi \\ ity uktvo *\\ śrāvaya \\ ity āśrāvayati /
      
< uktvā

Sutra: 25    
spʰyasaṃmārgapāṇir āgnīdʰraḥ paścād utkarasyordʰvas tiṣṭʰann astu śrauṣaṭ \\ iti pratyāśrāvayati /

Sutra: 26    
pratyāśrute \\ agnir devo daivyo hotā devān yakṣad vidvām̐ś cikitvān manuṣvad bʰaratavad amuvad amuvat \\ ity ūrdʰvān yajamānasyarṣīn pravr̥ṇīta ekaṃ dvau trīn pañca // brahmaṇvad ā ca vakṣat \\ brāhmaṇā asya yajñasya prāvitāras \\ iti japati / hotrā viyuktas tasyopām̐śu nāma gr̥hītvā mānuṣas \\ ity uccaiḥ /

Sutra: 27    
śakalam agnāv adʰyasyati /

Sutra: 28    
yady abrāhmaṇo yajeta purohitasya pravareṇa pravr̥ṇīyāt /

Sutra: 29    
juhūm upabʰr̥to 'greṇāvadadʰyād uddʰarec ca /

Sutra: 30    
dakṣiṇena [ pādena ] dakṣiṇātikrāmati savyenodak /

Sutra: 31    
paridʰisaṃdʰī anvavahāram āsīna uttarato juhoti svāhākāravatīr vaṣaṭkāravatīr dakṣiṇataḥ prāgudaṅmukʰa ūrdʰvas tiṣṭʰan /

Sutra: 32    
āśrāvya na viceṣṭed ā homāt /

Sutra: 33    
samaṃ prativaṣaṭkāram̐ vaṣaṭkr̥te juhoti /

Sutra: 34    
mandreṇa svareṇājyabʰāgābʰyāṃ pracarati madʰyamenānuyājebʰya uttamenā śam̐yoḥ /


Khanda: 2 
Sutra: 1    
gʰr̥tavatī adʰvaryo \\ ity ucyamāne srucāv ādāya dakṣiṇātikrāmati /

Sutra: 2    
abʰikrāmam āśrāvaṃ pañca prayājān yajati // samidʰo yaja \\ iti pratʰamam \\ yaja yaja \\ ity uttarān /

Sutra: 3    
tribʰiḥ pracaryaupabʰr̥tasya juhvām ānīya samānatra juhoti /

Sutra: 4    
atyākramyābʰigʰārayati dʰruvāṃ dakṣiṇaṃ puroḍāśaṃ punar dʰruvām upām̐śuyājāyottaraṃ puroḍāśam̐ sāyaṃdohaṃ prātardoham upabʰr̥tam antataḥ /

Sutra: 5    
sruveṇāvadyati catuḥ pañcakr̥tvo jāmadagnyasyecʰan pañcāvattaṃ jāmadagnyam āmantrya kurvīta /

Sutra: 6    
ājyabʰāgau yajaty āgneyam uttarārdʰe saumyaṃ dakṣiṇārdʰe samāvanakṣṇayā /

Sutra: 7    
dʰrauvasyāvadāya

Sutra: 7a       
āpyāyatāṃ dʰruvā gʰr̥tena \ yajñam̐ yajñaṃ prati devayadbʰyaḥ /

Sutra: 7c       
sūryāyā ūdʰar aditer upastʰe\ utso bʰava yajamānasya dʰenuḥ //

Sutra: 7    
ity avadāyāvadāyājyastʰālyā dʰruvāṃ pratyāpyāyayati //

Sutra: 8    
agnaye 'nubrūhi \\ ity anuvācayati /

Sutra: 9    
anuvākyāyāḥ praṇavena sam̐srutyāśrāvayati /

Sutra: 10    
pratyāśrute \\ agnim̐ yaja \\ iti preṣyati /

Sutra: 11    
evam̐ saumyena pracarati /

Sutra: 12    
upastīryāpa upaspr̥śya dakṣiṇasya madʰyāt \\ bʰair \ sam̐viktʰās \\ tvā him̐siṣam \\ bʰaratam uddʰarema \ vanuṣanty avadānāni te pratyavadāsyāmi \ namas te astu \ him̐sīr ity abʰiparigr̥hṇan sam̐hatābʰyām aṅgulībʰyām aṅguṣṭʰena cāṅguṣṭʰaparvamātrāṇy avadānāny avadyati madʰyāt pūrvārdʰād dvitīyaṃ / paścārdʰāt tr̥tīyam̐ yadi pañcāvadānasya /

Sutra: 13    
avattam abʰigʰārya

Sutra: 13a       
yad avadānāni te 'vadyan \ vilomākārṣam ātmanaḥ /

Sutra: 13c       
ājyena pratyanajmi tat * \ tat ta āpyāyatāṃ punaḥ //
      
FN Ed omits tat.

Sutra: 13    
iti puroḍāśaṃ pratyabʰidʰārayati //

Sutra: 14    
agnaye 'nubrūhi \\ ity anuvācayati /

Sutra: 15    
āśrāvya \\ agnim̐ yaja \\ iti preṣyati /

Sutra: 16    
antarājyabʰāgāvāhutīḥ prāgudīcīr apāyātayati /

Sutra: 17    
dʰrauvasyāvadāyopām̐śuyājāv agnīṣomīyaṃ paurṇamāsyāṃ vaiṣṇavam amāvāsyāyām upām̐śu devate nirdiśati /

Sutra: 18    
evam uttarasyāvadāya yatʰādevataṃ pracarati /

Sutra: 19    
saṃnayata upastīrya yatʰāvadānam̐ samavadyati puroḍāśasya dohayoś ca \\ indrāyānubrūhi \\ ity anuvācayati mahendrāya \\ iti /

Sutra: 20    
sāṃnāyyacarupaśupuroḍāśānāṃ pārśvena juhuyād dravāṇāṃ prasravaṇena / vyākʰyātaṃ pracaraṇam /

Sutra: 21a       
r̥ṣabʰam̐ vājinam̐ vayam\ pūrṇamāsam̐ havāmahe /

Sutra: 21c       
sa no dohatām̐ suvīram\ rāyaspoṣam̐ sahasriṇam //

Sutra: 21    
pūrṇamāsāya surādʰase svāhā \\ iti paurṇamāsyām̐ sruveṇa juhoti /

Sutra: 21a       
amāvāsyā subʰagā suśevā \ dʰenur iva bʰūya āpyāyamānā /

Sutra: 21c       
no dohatām̐ suvīram\ rāyaspoṣam̐ sahasriṇam //

Sutra: 21    
amāvāsyāyai surādʰase svāhā \\ ity amāvāsyāyām /

Sutra: 22    
sviṣṭakr̥te samavadyaty uttarārdʰātmakr̥d dvimātraṃ / dvir yadi pañcāvadānasya /

Sutra: 23    
avattaṃ dvir abʰigʰārya nāta ūrdʰvam̐ havīm̐ṣi pratyabʰigʰārayati //

Sutra: 24    
agnaye sviṣṭakr̥te 'nubrūhi \\ ity anuvācayati /

Sutra: 25    
āśrāvya [ pratyāśrute ] agniṃ sviṣṭakr̥tam̐ yaja \\ iti preṣyati /

Sutra: 26    
asam̐saktam uttarārdʰapūrvārdʰe juhoti /

Sutra: 27    
atyākramya yatʰāstʰānam̐ srucau sādayati /


Khanda: 3 
Sutra: 1    
prāśitraharaṇam uttarasya paścāt paridʰisaṃdʰer vyuhyauṣadʰīr avokṣite sādayati /

Sutra: 2    
tasmin prāśitram avadyati dakṣiṇasya madʰyād yavamātram aṅguṣṭʰenopamadʰyamayā cādāyābʰigʰārayati /

Sutra: 3    
niṣṭapyeḍāpātrīṃ tasyām upastīryeḍāyai dvirdvir avadyati stʰavīyo daivatebʰyaḥ /

Sutra: 4    
dakṣiṇasya bʰakṣān avadyati /

Sutra: 5    
dakṣiṇasya dakṣiṇārdʰād avadāya pūrvārdʰād yajamānabʰāgam aṇuṃ dīrgʰam ājyalepe paryasya vede nidadʰāti / madʰyād dvitīyam aiḍam̐ saṃbʰindann avadānāni /

Sutra: 6    
dʰrauvasyāvadāyānupūrvam itareṣām /

Sutra: 7    
iḍām abʰigʰārya pratyaṅṅ āsīno hotre prayacʰati /

Sutra: 8    
antareṇa hotāram iḍāṃ cādʰvaryur dakṣiṇātikrāmati /

Sutra: 9    
paripragr̥hṇāti hotānanusr̥jan hotur aṅguliparvaṇī anakty antaram agre 'tʰa bāhyam /

Sutra: 10    
hotuḥ pāṇau dvir lepenopastr̥ṇāti /

Sutra: 11    
avadānam̐ hotā randʰayati / tad anyac ca lepād upastīrya lepād dvir abʰigʰārayati /

Sutra: 12    
upahūyamānāyām r̥tvijo 'nvārabʰante yajamānaś ca /

Sutra: 13    
upahūtāṃ pr̥tʰak pāṇyor āgnīdʰrāyāvadyati /

Sutra: 14    
saṃpreṣyati / ya uttaratas tān dakṣiṇataḥ parīta \\ iti brūyād ye dakṣiṇatas tān uttarataḥ parīta \\ iti /

Sutra: 15    
upahūtāṃ prāśnanty r̥tvijo yajamānaś ca /

Sutra: 16    
hotā pratʰamo bʰakṣayate pr̥tʰivyās tvā dātrā prāśnāmi \\ antarikṣasya tvā dātrā prāśnāmi \ divas tvā dātrā prāśnāmi \ diśāṃ tvā dātrā prāśnāmi \\ iti prāśnāty āgnīdʰraḥ /

Sutra: 17    
śākʰāpavitram̐ visram̐sya hotāgnihotrahavaṇyām avadʰāyāntarvedi nidadʰāti /

Sutra: 18    
tatrāpohiṣṭʰīyaṃ japanto mārjayante /

Sutra: 19    
brahmabʰāgam̐ stʰavīyām̐sam̐ yajamānabʰāgād avadāyājyalepe paryasya vede nidadʰāti /

Sutra: 20    
dakṣiṇaṃ [ puroḍāśaṃ ] caturantaṃ kr̥tvā barhiṣi sādayati /

Sutra: 21    
abʰimr̥ṣṭaṃ pātryāṃ nidadʰāti /

Sutra: 22    
prāśitraharaṇam agreṇāhavanīyaṃ paryāhr̥tya brahmaṇe prayacʰati /

Sutra: 23    
vedena bʰāgau paryāhr̥tya brahmaṇe prayacʰati yajamānāya ca /

Sutra: 24    
pratiparyāhr̥tya yatʰāstʰānam̐ vedaṃ nidadʰāti /

Sutra: 25    
dakṣiṇāgnāv odanam̐ śr̥taṃ mahāntam abʰigʰāryāpareṇa srugdaṇḍān udañcam udvāsayati / dohau pātrīṃ ca /


Khanda: 4 
Sutra: 1    
ānuyājikīm̐ samidʰam ādāya brahman prastʰāsyāmaḥ [ iti brahmāṇam āmantrya ] samidʰam ādʰāyāgnīt paridʰīm̐ś cāgniṃ ca sakr̥tsakr̥t saṃmr̥ḍḍʰi \\ iti preṣyati /

Sutra: 2    
āgnīdʰraḥ saṃmārgam̐ spʰyam upasam̐yamya yatʰāparidʰitam anulomam̐ sakr̥t saṃmārṣṭi \\ ājiṃ tvāgne sasr̥vām̐sam̐ sanim̐ sasanivām̐saṃ devebʰyo havyam ohivām̐sam̐ vājinaṃ tvā vājajitam̐ saṃmārjmi \\ agne vājam ajair ity agnim /

Sutra: 3a       
yo devānām asi śreṣṭʰas\ ugras tanticaro vr̥ṣā /

Sutra: 3c       
mr̥ḍa tvam asmabʰyam̐ rudra\ etad astu hutaṃ tava / svāhā //

Sutra: 3    
iti saṃmārjam̐ visram̐syābʰyukṣyāgnāv adʰyasyati /

Sutra: 4    
aupabʰr̥taṃ juhvām ānīyāśrāvaṃ trīn anuyājān yajati // devān yaja \\ iti pratʰamam̐ yaja yaja \\ ity uttarau / samidʰaḥ pratīcaḥ /

Sutra: 5    
paśvārdʰād uttamena prāñcāv anusaṃbʰinatti /

Sutra: 6    
atyākramya yatʰāstʰānam̐ srucau sādayati /

Sutra: 7    
yajamānas \\ vājasya prasavena \\ iti dakṣiṇenottānena pāṇinā juhūm̐ saprastarām udgr̥hṇāti \\ atʰā sapatnān indro me \\ iti nīcā savyenopabʰr̥taṃ nigr̥hṇāti \\ udgrābʰaś ca nigrābʰaś ca \\ iti vyudgr̥hṇāti //

Sutra: 8    
atʰā sapatnān indrāgnī me \\ iti vyudūhati prācīṃ juhūṃ prastarātpratīcīm upabʰr̥taṃ / bahirvedi nirasyati /

Sutra: 9    
abʰyukṣya pratyāsādayati na juhūm prastare /

Sutra: 10    
juhvānakti paridʰīn vasur asi \\ iti madʰyamam upāvasur asi \\ iti dakṣiṇam \\ viśvāvasur asi \\ ity uttaram /

Sutra: 11    
madʰyame sruco 'gram̐ saṃdʰāya srugdaṇḍe prastarasyāgrāṇy upasam̐yamyāśrāvayati /

Sutra: 12    
pratyāśrute \\ iṣitā daivyāhotāro bʰadravācyāya preṣito mānuṣaḥ sūktavākāya \ sūktā brūhi \\ iti preṣyati /

Sutra: 13    
prastaram apādatte //

Sutra: 14    
yajamāne prāṇāpānau dadʰāmi \\ iti barhiṣi vidʰr̥tī pratyavasr̥jati \\ āyuṣe tvā \\ iti tr̥ṇam̐ sam̐sr̥jati //

Sutra: 15    
aptubʰī rihāṇā vyantu vayas \\ iti srukṣu prastaram anakty agrāṇi juhvāṃ madʰyāny upabʰr̥ti mūlāni dʰruvāyām /

Sutra: 16    
tūṣṇīṃ juhvām agrāṇy aktvā vaśā pr̥śnir bʰūtvā \\ ity anatiharan prastarasyāgrāṇy ādīpayati //

Sutra: 17    
āśāste 'yam̐ yajamānas \\ ity ucyamāne saha śākʰayā prastaram anupraharati //

Sutra: 18    
agnīd gamaya \\ iti preṣyati /

Sutra: 19    
prastaram āgnīdʰras triḥ pāṇinā gamayati //

Sutra: 20    
anuprahara \ sam̐vadasva \\ iti cāha //

Sutra: 21    
tato no vr̥ṣṭyāvata \\ iti tr̥ṇam agnāv adʰyasyati //

Sutra: 22    
pratiṣṭʰāsi \\ iti pr̥tʰivīm ālabʰate /

Sutra: 23a       
punar yamaś cakṣur adāt \ punar agniḥ punar bʰagaḥ /

Sutra: 23c       
punar me aśvinā yuvam\ cakṣur ādʰattam akṣṇoḥ //

Sutra: 23    
iti cakṣuṣī abʰimr̥śati /

Sutra: 24    
apa upaspr̥śya madʰyamaṃ paridʰim anvārabʰya agān agnīt \\ ity āha \\ agan \\ ity āgnīdʰraḥ // śrāvaya \\ ity adʰvaryuḥ // śrauṣaṭ \\ ity āgnīdʰraḥ //

Sutra: 25    
svagā daivyāhotr̥bʰyaḥ \ svastir mānuṣebʰyaḥ \ śam̐yor brūhi \\ iti preṣyati //

Sutra: 26    
tañ śam̐yor āvr̥ṇīmahe \\ ity ucyamāne madʰyamaṃ dakṣiṇaṃ cādāya /

Sutra: 26a       
yaṃ paridʰiṃ paryadʰattʰās\ agne deva paṇibʰir vīyamānaḥ /

Sutra: 26c       
taṃ ta etam anu joṣaṃ bʰarāmi \ ned eṣa yuṣmad apacetayātai //

Sutra: 26    
yajñasya pātʰa upasamitam ity adʰastāt prastarasyākṣṇayopakarṣati /

Sutra: 27    
upabʰr̥to 'graṃ juhvām ādʰāya sam̐srāvabʰāgāḥ stʰa \\ iti paridʰīn abʰijuhoti //

Sutra: 28    
gʰr̥tācyau stʰo yajamānasya dʰuryau pātam iti vedyam̐sayoḥ srucau vimuñcati / kastambadeśe yato yuñjānas tato vimuñcāmi \\ iti vimuñcati /

Sutra: 29    
na vimukte barhiṣi pratyāsādayati /

Sutra: 30    
sruvaṃ juhūṃ cādāyādʰvaryuḥ pratyupakrāmati barhiṣas tr̥ṇam̐ vedaṃ ca hotā / ājyastʰālīm āgnīdʰraḥ paścād gārhapatyasya prāktūle tr̥ṇe sādayati /

Sutra: 31    
antareṇa hotāram agniṃ cādʰvaryuḥ pratyupakrāmati /

Sutra: 32    
madʰye hotāsīno dʰvānena patnīḥ sam̐yājayati /


Khanda: 5 
Sutra: 1    
vedopayāmo 'vadyan somāyānubrūhi \\ ity anuvācayati /

Sutra: 2    
uttarārdʰe somam̐ yajati dakṣiṇārdʰe tvaṣṭāram /

Sutra: 3    
pariśrityāhavanīyato devānāṃ patnīr yajati /

Sutra: 4    
purastād * devapatnīnām̐ sinīvālīṃ paśukāmasya yajed upariṣṭād rākām̐ vīrakāmasya kuhūṃ pratiṣṭʰākāmasya //
      
FN emended. Ed.: purāstād.

Sutra: 5    
saṃ patnī patyā sukr̥teṣu gacʰatām iti patnyanvārambʰam̐ sruveṇa juhoti /

Sutra: 6    
pariśrayaṇam upoddʰr̥tyāgniṃ gr̥hapatim̐ yajati sviṣṭakr̥tstʰāne /

Sutra: 7    
daśakr̥tvo 'vadāya hotānanusr̥jan hotur aṅguliparvaṇī anakti bāhyam agre 'tʰāntaram /

Sutra: 8    
hotuḥ pāṇau dvir lepenopastr̥ṇāti /

Sutra: 9    
avadānam̐ hotā randʰayati / tad anyac ca lepād upastīrya lepād dvir abʰigʰārayati /

Sutra: 10    
upahūyamānāyāṃ patny anvārabʰata āgnīdʰraś ca /

Sutra: 11    
upahūtāṃ prāśnīto hotāgnīdʰraś ca /

Sutra: 12    
dakṣiṇāgnāv idʰmaparivāsanāny upasamādʰāya caturgr̥hīta ājye pʰalīkaraṇāny opya sarasvatī veśayamani \\ iti juhoti /

Sutra: 13    
tasyāṃ punar gr̥hītvā piṣṭalepaṃ dviravattam abʰigʰārya

Sutra: 13a       
ulūkʰale musale yat kapāle\ upalāyāṃ dr̥ṣadi dʰārayiṣyati /

Sutra: 13c       
avapruṣo vipruṣaḥ sam̐sr̥jāmi \ viśve devā havir idaṃ juṣantāṃ / svāhā //

Sutra: 13    
iti [ juhoti ] /

Sutra: 14    
vedena nirmr̥jyājyasyāvadāya \\ aindropānasyakehamanaso veśān kuru sumanasaḥ sajātān svāhā \\ iti grāmakāmasya juhoti /

Sutra: 15    
patnyai vedaṃ prayacʰati // vedo 'si \ vedo ābʰara \\ iti japati //

Sutra: 16    
tr̥ptāhaṃ tr̥ptas tvam iti pratigr̥hṇāty upastʰe putrakāmā nidadʰīta /

Sutra: 17a       
imam̐ viṣyāmi varuṇasya pāśam\ yaj jagrantʰa savitā satyadʰarmā /

Sutra: 17c       
dʰātuś ca yonau sukr̥tasya loke\ ariṣṭāṃ saha patyā dadʰātu //

Sutra: 17    
iti yoktrapāśam̐ viṣāya sayoktram añjaliṃ kurute /

Sutra: 18a       
sam āyuṣā saṃ prajayā \ sam agne varcasā punaḥ /

Sutra: 18c       
saṃ patnī patyāhaṃ gacʰe \ sam ātmā tanvā mama //

Sutra: 18    
ity udakāñjaliṃ ninīya mukʰaṃ vimr̥ṣṭe /

Sutra: 19    
hotā vedam̐ str̥ṇāti gārhapatyād adʰi saṃtatam āhavanīyāt //

Sutra: 20    
ayāś cāgne 'si \\ iti dʰrauvasya sakr̥davattaṃ juhoti /

Sutra: 21    
sakr̥d dʰruvām āpyāyya barhiṣo darbʰamuṣṭim apādāyāntarvedy ūrdʰvas tiṣṭʰan devā gātuvidas \\ iti dʰruvayā saṃtatam̐ samiṣṭayajur juhoty ā mantrasya samāpanāt prāksvāhākārād darbʰamuṣṭim anupraharati //

Sutra: 22    
yāni gʰarme kapālāni \\ ity etayā kapālāni vimuñcati /

Sutra: 23    
saṃkʰyāyodīcīnāny udvāsayati ye gʰarme \\ iti dve yad gʰarme \\ ity ekam //

Sutra: 24    
ko vo vimuñcati \\ iti praṇītā manasā vimucyāgreṇāhavanīyaṃ paryāhr̥tya poṣāya tvā \\ ity antarvedi nidadʰāti //

Sutra: 25    
divi śilpam avatatam ity etayā barhir anupraharati /

Sutra: 26a       
str̥ṇīta barhiḥ paridʰatta vedim\ jāmiṃ him̐sīr anu śayānā /

Sutra: 26c       
darbʰaiḥ str̥ṇīta haritaiḥ suparṇair \ niṣkā hy ete yajamānasya bradʰnam //

Sutra: 26    
iti hotr̥ṣadanair vedim̐ saṃcʰādayati //

Sutra: 27    
brāhmaṇām̐s tarpaya \\ iti preṣyati /

Sutra: 28    
paurṇamāsīm̐ sam̐stʰāpyendrāya vaimr̥dʰāyaikādaśakapālaṃ nirvaped abʰrātr̥vyavān tatra yatʰākāmaṃ dadyāt /

Sutra: 29    
pravr̥ttau vikalpo nopakramya viramet /

Sutra: 30    
adityā gʰr̥te carur amāvāsyām iṣṭvā paśukāmaḥ paśukāmaḥ /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.