TITUS
Text collection: YVB 
Black Yajur-Veda
Text: TS 
Taittirīya-Saṃhitā


On the basis of the edition by
Albrecht Weber,
Die Taittirîya-Saṃhitâ,
Leipzig: Brockhaus 1871-1872
(Indische Studien, 11-12)

edited by Makoto Fushimi, Ōsaka;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.97 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Book: 1 
Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    iṣé tvorjé tvā
Sentence: 2=b    
vāyáva stʰopāyáva stʰa
Sentence: 3=c    
devó vaḥ savitā́ prā́rpayatu śréṣṭʰatamāya kármaṇe \
Sentence: 4=d    
ā́ pyāyadʰvam agʰniyā devabʰāgám ū́rjasvatīḥ páyasvatīḥ prajā́vatīr anamīvā́ ayakṣamā́s \
Sentence: 5=e    
mā́ va stená īśata mā́gʰáśaṁsas \
Sentence: 6=f    
rudrásya hetíḥ pári vo vr̥ṇaktu
Sentence: 7=g    
dʰruvā́ asmín gópatau syāta bahvī́s \
Sentence: 8=h    
yájamānasya paśū́n pāhi //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
yajñásya gʰoṣád asi
Sentence: 2=b    
prátyuṣṭaṁ rákṣaḥ prátyuṣṭā árātayaḥ
Sentence: 3=c    
préyám agād dʰiṣáṇā barhír ácʰa mánunā kr̥tā́ svadʰáyā vítaṣṭā / ā́ vahanti kaváyaḥ purástād devébʰyo júṣṭam ihá barhír āsáde //
Sentence: 4=d    
devā́nām pariṣūtám asi
Sentence: 5=e    
varṣávr̥ddʰam asi
Sentence: 6=f    
dévabarhir mā́ tvānváṅ mā́ tiryák
Sentence: 7=g    
párva te rādʰyāsam
Sentence: 8=h    
ā cʰettā́ te mā́ riṣam \
Sentence: 9=i    
dévabarhiḥ śatávalśaṃ roha sahásravalśāḥ //

Verse: 2 
Sentence: 1    
vayáṁ ruhema
Sentence: 2=k    
pr̥tʰivyā́ḥ sampŕ̥caḥ pāhi
Sentence: 3=l    
susambʰŕ̥tā tvā sám bʰarāmi
Sentence: 4=m    
ádityai rā́snāsīndrāṇyái saṃnáhanam
Sentence: 5=n    
pūṣā́ te grantʰíṃ gratʰnātu te mā́stʰāt \
Sentence: 6=o    
índrasya tvā bāhúbʰyām úd yacʰe bŕ̥haspáter mūrdʰnā́ harāmi
Sentence: 7=p    
urv àntárikṣam ánv ihi
Sentence: 8=q    
devaṃgamám asi //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
śúndʰadʰvaṃ dáivyāya kármaṇe devayajyā́yai
Sentence: 2=b    
mātaríśvano gʰarmò 'si
Sentence: 3=c    
dyáur asi pr̥tʰivy àsi
Sentence: 4=d    
viśvádʰāyā asi paraméṇa dʰā́mnā
Sentence: 5=e    
dŕ̥ṁhasva mā́ hvās \
Sentence: 6=f    
vásūnāṁ pavítram asi śatádʰāraṃ {F vásūnāṃ pavítram} {W vásūnām} {ASS vásūnāṃ pavítram} {BI vásūnāṃ pavítram} {GOLS vásūnāṃ pavítram} asi sahásradʰāram \
Sentence: 7=g    
hutá stokó hutó drapsás \
Sentence: 8=h    
agnáye br̥haté nā́kāya / svā́hā dyā́vāpr̥tʰivī́bʰyām \
Sentence: 9=k    
sā́ viśvā́yuḥ sā́ viśvávyacāḥ sā́ viśvákarmā
Sentence: 10=l    
sám pr̥cyadʰvam r̥tāvarīr ūrmíṇīr mádʰumattamā mandrā́ dʰánasya sātáye
Sentence: 11=m    
sómena tvā́ tanacmī́ndrāya dádʰi
Sentence: 12=n    
víṣṇo havyáṁ rakṣasva //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
kármaṇe vāṃ devébʰyaḥ śakeyam \
Sentence: 2=b    
véṣāya tvā
Sentence: 3=c    
prátyuṣṭaṁ rákṣaḥ prátyuṣṭā árātayas \
Sentence: 4=d    
dʰū́r asi
Sentence: 5=e    
{F dʰū́rva dʰū́rvantaṃ} {W } {ASS dʰū́rva dʰū́rvantaṃ} {BI dʰū́rva dʰū́rvantaṃ} {GOLS dʰū́rva dʰū́rvantaṃ} dʰū́rva táṃ 'smā́n dʰū́rvati táṃ dʰūrva yáṃ vayáṃ dʰū́rvāmas
Sentence: 6=f    
tváṃ devā́nāṃ asi sásnitamam pápritamaṃ júṣṭatamaṃ váhnitamaṃ devahū́tamam
Sentence: 7=g    
áhrutam asi havirdʰā́nam \
Sentence: 8=h    
dŕ̥ṁhasva mā́ hvās \
Sentence: 9=i    
mitrásya tvā cákṣuṣā prékṣe
Sentence: 10=k    
mā́ bʰér mā́ sáṃ viktʰā mā́ tvā //

Verse: 2 
Sentence: 1    
hiṁsiṣam
Sentence: 2=l    
urú vā́tāya
Sentence: 3=m    
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyām pūṣṇó hástābʰyām agnáye júṣṭaṃ nír vapāmy agnī́ṣómābʰyām
Sentence: 4=n    
idáṃ devā́nām idám u naḥ sahá
Sentence: 5=o    
spʰātyái tvā nā́rātyai
Sentence: 6=p    
súvar abʰí kʰyeṣaṃ vaiśvānaráṃ jyótis \
Sentence: 7=q    
dŕ̥ṁhantāṃ dúryā dyā́vāpr̥tʰivyós \
Sentence: 8=r    
urv àntárikṣam ánv ihi \
Sentence: 9=s    
ádityās tvopástʰe sādayāmi \
Sentence: 10=t    
ágne havyáṁ rakṣasva //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
devó vaḥ savitót punātv ácʰidreṇa pávitreṇa vásoḥ sū́ryasya raśmíbʰis \
Sentence: 2=b    
ā́po devīr agrepuvo agreguvó 'gra imáṃ yajñáṃ nayatā́gre yajñápatiṃ dʰatta
Sentence: 3=c    
yuṣmā́n índro 'vr̥ṇīta vr̥tratū́rye yūyám índram avr̥ṇīḍʰvaṃ vr̥tratū́rye
Sentence: 4=d    
prókṣitā stʰa \
Sentence: 5=e    
agnáye vo júṣṭam prókṣāmy agnī́ṣómābʰyām \
Sentence: 6=f    
śúndʰadʰvaṃ dáivyāya kármaṇe devayajyā́yai \
Sentence: 7=g    
ávadʰūtaṁ rákṣó 'vadʰūtā árātayás \
Sentence: 8=h    
adityās tvág asi práti tvā //

Verse: 2 
Sentence: 1    
pr̥tʰivī́ vettu \
Sentence: 2=i    
adʰiṣávaṇam asi vānaspatyám práti tvā́dityās tvág vettu \
Sentence: 3=k    
agnés tanū́r asi vācó visárjanam
Sentence: 4=l    
devávītaye tvā gr̥hṇāmi \
Sentence: 5=m    
ádrir asi vānaspatyáḥ
Sentence: 6=n    
idáṃ devébʰyo havyáṁ suśámi śamiṣva \
Sentence: 7=o    
íṣam ā́ vadórjam ā́ vada
Sentence: 8=p    
dyumád vadata
Sentence: 9=q    
vayáṁ saṃgʰātáṃ jeṣma
Sentence: 10=r    
varṣávr̥ddʰam asi
Sentence: 11=s    
práti tvā varṣávr̥ddʰaṃ vettu
Sentence: 12=t    
párāpūtaṁ rákṣaḥ párāpūtā árātayas \
Sentence: 13=u    
rákṣasām bʰāgò 'si
Sentence: 14=v    
vāyúr vo vinaktu
Sentence: 15=w    
devó vaḥ savitā́ híraṇyapāṇiḥ práti gr̥hṇātu //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
ávadʰūtaṁ rákṣó 'vadʰūtā árātayas \
Sentence: 2=b    
ádityās tvág asi práti tvā pr̥tʰivī́ vettu
Sentence: 3=c    
divá skambʰanír asi práti tvā́dityās tvág vettu
Sentence: 4=d    
dʰiṣáṇāsi parvatyā́ práti tvā divá skambʰanír vettu
Sentence: 5=e    
dʰiṣáṇāsi pārvateyī́ práti tvā parvatír vettu
Sentence: 6=f    
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyām pūṣṇó hástābʰyām ádʰi vapāmi
Sentence: 7=g    
dʰānyàm asi dʰinuhí devā́n
Sentence: 8=h    
prāṇā́ya tvāpānā́ya tvā vyānā́ya tvā
Sentence: 9=i    
dīrgʰā́m ánu prásitim ā́yuṣe dʰām \
Sentence: 10=k    
devó vaḥ savitā́ híraṇyapāṇiḥ práti gr̥hṇātu //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
dʰŕ̥ṣṭir asi bráhma yacʰa \
Sentence: 2=b    
ápāgne 'gním āmā́daṃ jahi níṣ kravyā́daṁ sedʰā́ devayájaṃ vaha
Sentence: 3=c    
nírdagdʰaṁ rákṣo nírdagdʰā árātayas \
Sentence: 4=d    
dʰruvám asi pṛtʰivī́ṃ dr̥ṁhā́yur dr̥ṁha prajā́ṃ dr̥ṁha sajātā́n asmái yájamānāya páry ūha
Sentence: 5=e    
dʰartám asy antárikṣaṃ dr̥ṁha prāṇáṃ dr̥ṁhāpāṇáṃ dr̥ṁha sajātā́n asmái yájamānāya páry ūha
Sentence: 6=f    
dʰarúṇam asi dívaṃ dr̥ṁha cákṣuḥ //

Verse: 2 
Sentence: 1    
dr̥ṁha śrótraṃ dr̥ṁha sajātā́n asmái yájamānāya páry ūha
Sentence: 2=g    
dʰármāsi díśo dr̥ṁha yóniṃ dr̥ṁha prajā́ṃ dr̥ṁha sajātā́n asmái yájamānāya páry ūha
Sentence: 3=h    
cíta stʰa prajā́m asmái rayíṃ asmái sajātā́n asmái yájamānāya páry ūha
Sentence: 4=i    
bʰŕ̥gūṇām áṅgirasāṃ tápasā tapyadʰvam \
Sentence: 5=k    
yā́ni gʰarmé kapā́lāny upacinvánti vedʰásaḥ / pūṣṇás tā́ny ápi vratá indravāyū́ muñcatām //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
sáṃ vapāmi
Sentence: 2=b    
sám ā́po adbʰír agmata sám óṣadʰayo rásena
Sentence: 3=c    
sáṁ revátīr jágatībʰir mádʰumatīr mádʰumatībʰiḥ sr̥jyadʰvam
Sentence: 4=d    
adbʰyáḥ pári prájātā stʰa sám adbʰíḥ pr̥cyadʰvam \
Sentence: 5=e    
jánayatyai tvā sáṃ yaumi \
Sentence: 6=f    
agnáye tvāgnī́ṣómābʰyām
Sentence: 7=g    
makʰásya śíro 'si
Sentence: 8=h    
gʰarmò 'si viśvā́yus \
Sentence: 9=i    
urú pratʰasvorú te yajñápatiḥ pratʰatām \
Sentence: 10=k    
tvácaṃ gr̥hṇīṣva \
Sentence: 11=l    
antáritaṁ rákṣo 'ntáritā árātayas \
Sentence: 12=m    
devás tvā savitā́ śrapayatu várṣaiṣṭʰe ádʰi nā́ke \
Sentence: 13=n    
agnís te tanúvam mā́ti dʰāk \
Sentence: 14=o    
ágne havyáṁ rakṣasva
Sentence: 15=p    
sám bráhmaṇā pr̥cyasva \
Sentence: 16=q    
ekatā́ya svā́hā dvitā́ya svā́hā tritā́ya svā́hā //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
ā́ dade \
Sentence: 2=b    
índrasya bāhúr asi dákṣiṇaḥ sahásrabʰr̥ṣṭiḥ śatátejās \
Sentence: 3=c    
vāyúr asi tigmátejāḥ
Sentence: 4=d    
pŕ̥tʰivi devayajany óṣadʰyās te mū́lam mā́ hiṁsiṣam
Sentence: 5=e    
ápahato 'ráruḥ pr̥tʰivyái
Sentence: 6=f    
vrajáṃ gacʰa gostʰā́nam \
Sentence: 7=g    
várṣatu te dyáur
Sentence: 8=h    
badʰāná deva savitaḥ paramásyām parāváti śaténa pā́śair 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ mauk \
Sentence: 9=i    
ápahato 'ráruḥ pr̥tʰivyái devayájanyai
Sentence: 10=k    
vrajám //

Verse: 2 
Sentence: 1    
gacʰa gostʰā́nam \
Sentence: 2=l    
várṣatu te dyáur
Sentence: 3=m    
badʰāná deva savitaḥ paramásyām parāváti śaténa pā́śair 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ mauk \
Sentence: 4=n    
ápahato 'ráruḥ pr̥tʰivyā́ ádevayajanas \
Sentence: 5=o    
vrajáṃ gacʰa gostʰā́nam \
Sentence: 6=p    
várṣatu te dyáus \
Sentence: 7=q    
badʰāna deva savitaḥ paramásyām parāváti śaténa pā́śair 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ //

Verse: 3 
Sentence: 1    
mauk \
Sentence: 2=r    
arárus te dívaṃ mā́ skān
Sentence: 3=s    
vásavas tvā pári gr̥hṇantu gāyatréṇa cʰándasā rudrā́s tvā pári gr̥hṇantu tráiṣṭubʰena cʰándasādityā́s tvā pári gr̥hṇantu jā́gatena cʰándasā
Sentence: 4=t    
devásya savitúḥ savé kárma kr̥ṇvanti vedʰásas \
Sentence: 5=u    
r̥tám asy r̥tasádanam asy r̥taśrī́r asi
Sentence: 6=v    
dʰā́ asi svadʰā́ asi \
Sentence: 7=w    
urvī́ cā́si vásvī cāsi
Sentence: 8=x    
purā́ krūrásya visŕ̥po virapśinn udādā́ya pr̥tʰivī́ṃ jīrádānur yā́m áirayañ candrámasi svadʰā́bʰis tā́ṃ dʰī́rāso anudŕ̥śya yajante //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
prátyuṣṭaṁ rákṣaḥ prátyuṣṭā árātayas \
Sentence: 2=b    
agnér vas téjiṣṭʰena téjasā níṣ ṭapāmi
Sentence: 3=c    
goṣṭʰám mā́ nír mr̥kṣaṃ vājínaṃ tvā sapatnasaháṁ sám mārjmi
Sentence: 4=d    
vā́cam prāṇáṃ cákṣuḥ śrótram prajā́ṃ yónim mā́ nír mr̥kṣam vājínīṃ tvā sapatnasāhī́ṁ sám mārjmi \
Sentence: 5=e    
āśā́sānā saumanasám prajā́ṁ sáubʰāgyaṃ tanū́m / agnér ánuvratā bʰūtvā́ sáṃ nahye sukr̥tā́ya kám \
Sentence: 6=f    
suprajásas tvā vayáṁ supátnīr úpa //

Verse: 2 
Sentence: 1    
sedima / ágne sapatnadámbʰanam ádabdʰāso ádābʰyam
Sentence: 2=g    
imáṃ ṣyāmi váruṇasya pā́śaṃ yám ábadʰnīta savitā́ sukétaḥ / dʰātúś ca yónau sukr̥tásya loké syonám me sahá pátyā karomi
Sentence: 3=h    
sám ā́yuṣā sám prajáyā sám agne várcasā púnaḥ / sám pátnī pátyāháṃ gacʰe sam ātmā́ tanúvā máma
Sentence: 4=i    
mahīnā́m páyo 'sy óṣadʰīnāṁ rásas tásya 'kṣīyamāṇasya níḥ //

Verse: 3 
Sentence: 1    
vapāmi
Sentence: 2=k    
mahīnā́m páyo 'sy óṣadʰīnāṁ rásó 'dabdʰena tvā cákṣuṣā́vekṣe suprajāstvā́ya
Sentence: 3=l    
téjo 'si téjo 'nu préhy agnís te téjo mā́ nait \
Sentence: 4=m    
agnér jihvā́si subʰū́r devā́nām \
Sentence: 5=n    
dʰā́mnedʰāmne devébʰyo yájuṣeyajuṣe bʰava
Sentence: 6=o    
śukrám asi jyótir asi téjo 'si
Sentence: 7=p    
devó vaḥ savitót punātv ácʰidreṇa pavítreṇa vásoḥ sū́ryasya raśmíbʰiḥ
Sentence: 8=q    
śukráṃ tvā śukrā́yāṃ dʰā́mnedʰāmne devébʰyo yájuṣeyajuṣe gr̥hṇāmi
Sentence: 9=r    
jyótis tvā jyótiṣy arcís tvārcíṣi dʰā́mnedʰāmne devébʰyo yájuṣeyajuṣe gr̥hṇāmi

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
kŕ̥ṣṇo 'sy ākʰareṣṭʰò 'gnáye tvā svā́hā
Sentence: 2=b    
védir asi barhíṣe tvā svā́hā
Sentence: 3=c    
barhír asi srugbʰyás tvā svā́hā
Sentence: 4=d    
divé tvāntárikṣāya tvā pr̥tʰivyái tvā
Sentence: 5=e    
svadʰā́ pitŕ̥bʰya ū́rg bʰava barhiṣádbʰyas \
Sentence: 6=f    
ūrjā́ pr̥tʰivī́ṃ gacʰata
Sentence: 7=g    
víṣṇo stū́po 'si \
Sentence: 8=h    
ū́rṇāmradasaṃ tvā str̥ṇāmi svāsastʰáṃ devébʰyas \
Sentence: 9=i    
gandʰarvò 'si viśvā́vasur víśvasmād ī́ṣato yájamānasya paridʰír iḍá īḍitás \
Sentence: 10=k    
índrasya bāhúr asi //

Verse: 2 
Sentence: 1    
dákṣiṇo yájamānasya paridʰír iḍá īḍitás \
Sentence: 2=l    
mitrā́váruṇau tvottaratáḥ pári dʰattāṃ dʰruvéṇa dʰármaṇā yájamānasya paridʰír iḍá īḍitáḥ
Sentence: 3=m    
sū́ryas tvā purástāt pātu kásyāś cid abʰíśastyās \
Sentence: 4=n    
vītíhotraṃ tvā kave dyumántaṁ sám idʰīmahy ágne br̥hántam adʰvaré
Sentence: 5=o    
viśó yantré stʰas \
Sentence: 6=p    
vásūnāṁ rudrā́ṇām ādityā́nāṁ sádasi sīda
Sentence: 7=q    
juhū́r upabʰŕ̥d dʰruvā́si gʰr̥tā́cī nā́mnā priyéṇa nā́mnā priyé sádasi sīda \
Sentence: 8=r    
etā́ asadant sukr̥tásya loké
Sentence: 9=s    
tā́ viṣṇo pāhi
Sentence: 10=t    
pāhí yajñám pāhí yajñápatim pāhí mā́ṃ yajñaníyam //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
bʰúvanam asi pratʰasva \
Sentence: 2=b    
ágne yáṣṭar idáṃ námaḥ /
Sentence: 3=c    
júhv éhy agnís tvā hvayati devayajyā́yai \
Sentence: 4=d    
úpabʰr̥d éhi devás tvā savitā́ hvayati devayajyā́yai \
Sentence: 5=e    
ágnāviṣṇū mā́ vām áva kramiṣam \
Sentence: 6=f    
jihātʰām mā́ sáṃ tāptam \
Sentence: 7=g    
lokám me lokakr̥tau kr̥ṇutam \
Sentence: 8=h    
víṣṇo stʰā́nam asi \
Sentence: 9=i    
itá índro akr̥ṇod vīryā̀ṇi
Sentence: 10=k    
samārábʰyordʰvó adʰvaró divispŕ̥śam
Sentence: 11=l    
áhruto yajñó yajñápates \
Sentence: 12=m    
índrāvānt svā́hā
Sentence: 13=n    
br̥hád bʰā́ḥ
Sentence: 14=o    
pāhí māgne dúścaritād ā́ súcarite bʰaja
Sentence: 15=p    
makʰásya śíro 'si sáṃ jyótiṣā jyótir aṅktām //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
vā́jasya prasavénodgrābʰéṇód agrabʰīt / átʰā sapátnāṁ índro me nigrābʰéṇā́dʰarāṁ akaḥ //
Sentence: 2=b    
udgrābʰáṃ ca nigrābʰáṃ ca bráhma devā́ avīvr̥dʰan / átʰā sapátnān indrāgnī́ me viṣūcī́nān vyàsyatām //
Sentence: 3=c    
vásubʰyas tvā rudrébʰyas tvādityébʰyas tvā \
Sentence: 4=d    
aktáṁ ríhāṇā viyántu váyaḥ
Sentence: 5=e    
prajā́ṃ yónim mā́ nír mr̥kṣam
Sentence: 6=f    
ā́ pyāyantām ā́pa óṣadʰayas \
Sentence: 7=g    
marútām pŕ̥ṣataya stʰa
Sentence: 8=h    
divám //

Verse: 2 
Sentence: 1    
gacʰa táto no vŕ̥ṣṭim éraya \
Sentence: 2=i    
āyuṣpā́ agne 'sy ā́yur me pāhi
Sentence: 3=k    
cakṣuṣpā́ agne 'si cákṣur me pāhi
Sentence: 4=l    
dʰruvā́si
Sentence: 5=m    
yám paridʰím paryádʰattʰā ágne deva paṇíbʰir vīyámāṇas táṃ ta etám ánu jóṣam bʰarāmi néd eṣá tvád apacetáyātai
Sentence: 6=n    
yajñásya pā́tʰa úpa sám itam \
Sentence: 7=o    
saṁsrāvábʰāgā stʰeṣā́ br̥hántaḥ prastareṣṭʰā́ barhiṣádaś ca //

Verse: 3 
Sentence: 1    
devā́ imā́ṃ vā́cam abʰí víśve gr̥ṇánta āsádyāsmín barhíṣi mādayadʰvam
Sentence: 2=p    
agnér vām ápannagr̥hasya sádasi sādayāmi
Sentence: 3=q    
sumnā́ya sumninī sumné dʰattam \
Sentence: 4=r    
dʰurí dʰuryàu pātam
Sentence: 5=s    
ágne 'dabdʰāyo 'śītatanopāhí mādyá diváḥ pāhí prásityai pāhí dúriṣṭyai pāhí duradmanyái pāhí dúścaritāt \
Sentence: 6=t    
áviṣaṃ naḥ pitúṃ kr̥ṇu suṣádā yóniṁ svā́hā
Sentence: 7=u    
dévā gātuvido gātúṃ vittvā́ gātúm ita
Sentence: 8=v    
mánasas pata imáṃ no deva devéṣu yajñáṁ svā́hā vācí svā́hā vā́te dʰāḥ //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
ubʰā́ vām indrāgnī āhuvádʰyā ubʰā́ rā́dʰasaḥ sahá mādayádʰyai / ubʰā́ dātā́rāv iṣā́ṁ rayīṇā́m ubʰā́ vā́jasya sātáye huve vām //
Sentence: 2=b    
áśravaṁ bʰūridā́vattarā vāṃ víjāmātur utá gʰā syālā́t / átʰā sómasya práyatī yuvábʰyām índrāgnī stómaṃ janayāmi návyam //
Sentence: 3=c    
índrāgnī navatím púro dāsápatnīr adʰūnutam / sākám ékena kármaṇā //
Sentence: 4=d    
śúciṃ stómaṃ návajātaṃ adyéndrāgnī vr̥trahaṇā juṣétʰām //

Verse: 2 
Sentence: 1    
ubʰā́ vāṁ suhávā jóhavīmi tā́ vā́jaṁ sadyá uśaté dʰéṣṭʰā //
Sentence: 2=e    
vayám u tvā patʰas pate rátʰaṃ vā́jasātaye / dʰiyé pūṣann ayujmahi //
Sentence: 3=f    
patʰáspatʰaḥ páripatiṃ vacasyā́ kā́mena kr̥tó abʰy ā̀naḍ arkám / no rāsac cʰurúdʰaś candrā́grā dʰíyaṃ dʰiyaṁ sīṣadʰāti prá pūṣā́ //
Sentence: 4=g    
kṣétrasya pátinā vayáṃ hiténava jayāmasi / gā́m áśvam poṣayitnv ā́ naḥ //

Verse: 3 
Sentence: 1    
mr̥ḍātīdŕ̥śe //
Sentence: 2=h    
kṣétrasya pate mádʰumantam ūrmíṃ dʰenúr iva páyo asmā́su dʰukṣva / madʰuścútaṃ gʰr̥tám iva súpūtam r̥tásya naḥ pátayo mr̥ḍayantu //
Sentence: 3=i    
ágne náya supátʰā rāyé asmā́n víśvāni deva váyunāni vidvā́n / yuyodʰy àsmáj juhurāṇám éno bʰū́yiṣṭʰāṃ te námauktiṃ vidʰema //
Sentence: 4=k    
ā́ devā́nām ápi pántʰām aganma yác cʰaknávāma tád ánu právoḍʰum / agnír vidvā́nt yajāt //

Verse: 4 
Sentence: 1    
séd u hótā adʰvarā́nt r̥tū́n kalpayāti //
Sentence: 2=l    
yád vā́hiṣṭʰaṃ tád agnáye br̥hád arca vibʰāvaso / máhiṣī́va tvád rayís tvád vā́jā úd īrate //
Sentence: 3=m    
ágne tvám pārayā návyo asmā́nt svastíbʰir áti durgā́ṇi víśvā / pū́ś ca pr̥tʰvī́ bahulā́ na urvī́ bʰávā tokā́ya tánayāya śáṃ yóḥ //
Sentence: 4=n    
tvám agne vratapā́ asi devá ā́ mártyeṣv ā́ / tváṃ yajñéṣv ī́ḍyaḥ //
Sentence: 5=o    
yád vo vayám praminā́ma vratā́ni vidúṣāṃ devā áviduṣṭarāsaḥ / ágniṣ ṭád víśvam ā́ pr̥ṇāti vidvā́n yébʰir devā́ṃ r̥túbʰiḥ kalpáyāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.