TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 3
Previous part

Paragraph: 2 
Part I
Canto II


Verse: 1 
Sentence: 1    anyac cʰreyo 'nyad utaiva preyaḥ
   
anyad~ śreyaḥ~ anyad uta~ eva preyaḥ~
Sentence: 2    
te ubʰe nānārtʰe puruṣaṃ sinītas
   
te ubʰe nānā~-artʰe puruṣam~ sinītaḥ~
Sentence: 3    
tayoḥ śreya ādadānasya sādʰu bʰavati
   
tayos~ śreyaḥ~ ā-dadānasya sādʰu bʰavati
Sentence: 4    
hīyate 'rtʰād ya u preyo vr̥ṇīte
   
hīyate ~artʰād yaḥ~ u preyaḥ~ vr̥ṇīte

Verse: 2 
Sentence: 1    
śreyaś ca preyaś ca manuṣyam etaḥ
   
śreyaḥ~ ca preyaḥ~ ca manuṣyam etaḥ~
Sentence: 2    
tau samparītya vivinakti dʰīraḥ
   
tau sam-pari~-itya vivinakti dʰīraḥ~
Sentence: 3    
śreyo hi dʰīro 'bʰi preyaso vr̥ṇīte
   
śreyaḥ~ hi dʰīraḥ~ abʰi preyasaḥ~ vr̥ṇīte
Sentence: 4    
preyo mando yogakṣemād vr̥ṇīte
   
preyaḥ~ mandaḥ~ yoga-kṣemād vr̥ṇīte

Verse: 3 
Sentence: 1    
sa tvaṃ priyān priyarūpām̐ś ca kāmān abʰidʰyāyan naciketo 'tyasrākṣīḥ
   
sa tvam~ priyān priya-rūpān~ ca kāmān abʰi-dʰyāyan naciketaḥ~ ati~-asrākṣīḥ~
Sentence: 2    
naitāṃ sr̥ṅkāṃ vittamayīm avāpto
   
na~ etām~ sr̥ṅkām~ vitta-mayīm ava~-āptaḥ~
Sentence: 3    
yasyāṃ majjanti bahavo manuṣyāḥ
   
yasyām~ majjanti bahavaḥ~ manuṣyās~

Verse: 4 
Sentence: 1    
dūram ete viparīte viṣūcī avijñā ca vidyeti jñātā
   
dūram ete vi-pari~-ite viṣūcīḥ~ avijñā ca vidyā~ iti jñātā
Sentence: 2    
vidyābʰīpsinaṃ naciketasaṃ manye
   
vidyā~-abʰīpsinam~ naciketasam~ manye
Sentence: 3    
na tvā kāmā bahavo 'lolupanta
   
na tvā kāmāḥ~ bahavaḥ~ alolupanta

Verse: 5 
Sentence: 1    
avijñāyām antare vartamānāḥ
   
avijñāyām antare vartamānās~
Sentence: 2    
svayaṃdʰīrāḥ paṇḍitaṃmanyamānāḥ
   
svayam~-dʰīrās~ paṇḍitam~-manyamānāḥ~
Sentence: 3    
dandramyamāṇāḥ pariyanti mūḍʰā
   
dandramyamāṇās~ pari-yanti mūḍʰāḥ~
Sentence: 4    
andʰenaiva nīyamānā yatʰāndʰāḥ
   
andʰena~ eva nīyamānā yatʰā~ andʰās~

Verse: 6 
Sentence: 1    
na sāmparāyaḥ pratibʰāti bālaṃ pramādyantaṃ vittamohena mūḍʰam
   
na sāmparāyas~ prati-bʰāti bālam~ pra-mādyantam~ vitta-mohena mūḍʰam
Sentence: 2    
ayaṃ loko nāsti para iti mānī
   
ayam~ lokaḥ~ na~ asti paraḥ~ iti mānī
Sentence: 3    
punaḥ punar vaśam āpadyate me
   
punar~ punar vaśam ā-padyate me

Verse: 7 
Sentence: 1    
śravaṇāyāpi bahubʰir yo na labʰyaḥ
   
śravaṇāya~ api bahubʰir yaḥ~ na labʰyas~
Sentence: 2    
śr̥ṇvanto 'pi bahavo yaṃ na vidyuḥ
   
śr̥ṇvantas~ api bahavaḥ~ yam~ na vidyur~
Sentence: 3    
āścaryo vaktā
   
āścaryaḥ~ vaktā
Sentence: 4    
kuśalo 'sya labdʰā
   
kuśalaḥ~ asya labdʰā
Sentence: 5    
āścaryo jñātā kuśalānuśiṣṭaḥ
   
āścaryaḥ~ jñātā kuśala~-anu-śiṣṭas~

Verse: 8 
Sentence: 1    
na nareṇāvareṇa prokta eṣa suvijñeyo bahudʰā cintyamānaḥ
   
na nareṇa~ avareṇa pra~-ukta eṣa suvijñeyaḥ~ bahudʰā cintyamānaḥ~
Sentence: 2    
ananyaprokte gatir atra nāsti
   
ananyaprokte gatiḥ~ atra na~ asti
Sentence: 3    
aṇīyān hy atarkyam aṇupramāṇāt
   
aṇīyān hy atarkyam aṇu-pramāṇād~

Verse: 9 
Sentence: 1    
naiṣā tarkeṇa matir āpaneyā
   
na~ eṣā tarkeṇa matiḥ~ āpaneyā
Sentence: 2    
proktānyenaiva sujñānāya preṣṭʰa
   
proktā~ anyena~ eva sujñānāya preṣṭʰa
Sentence: 3    
yāṃ tvam āpaḥ
   
yām~ tvam āpas~
Sentence: 4    
satyadʰr̥tir batāsi
   
satya-dʰr̥tir bata~ asi
Sentence: 2    
tvādr̥ṅ no bʰūyān naciketaḥ praṣṭā
   
tvādr̥ṅ naḥ~ bʰūyān naciketas~ praṣṭā

Verse: 10 
Sentence: 1    
jānāmy ahaṃ śevadʰir ity
   
jānāmi~ aham~ śevadʰiḥ~ iti~
Sentence: 2    
anityaṃ
   
anityam~
Sentence: 3    
na hy adʰruvaiḥ prāpyate hi dʰruvaṃ tat
   
na hi~ adʰruvais~ pra~-āpyate hi dʰruvam~ tad~
Sentence: 4    
tato mayā nāciketaś cito 'gniḥ
   
tataḥ~ mayā nāciketaḥ~ citaḥ~ agniḥ~
Sentence: 5    
anityair dravyaiḥ prāptavān asmi nityam
   
anityaiḥ~ dravyais~ prāptavān asmi nityam

Verse: 11 
Sentence: 1    
kāmasyāptiṃ jagataḥ pratiṣṭʰāṃ krator ānantyam abʰayasya pāram stomamahad urugāyaṃ pratiṣṭʰāṃ dr̥ṣṭvā dʰr̥tyā dʰīro naciketo 'tyasrākṣīḥ
   
kāmasya~ āptim~ jagatas~ pratiṣṭʰām~ kratoḥ~ ānantyam a-bʰayasya pāram stoma-mahad uru-gāyam~ pra-tiṣṭʰām~ dr̥ṣṭvā dʰr̥tyā dʰīraḥ~ naciketaḥ~ ati~-asrākṣīs~

Verse: 12 
Sentence: 1    
taṃ durdarśaṃ gūḍʰam anupraviṣṭaṃ guhāhitaṃ gahvareṣṭʰaṃ purāṇam
   
tam~ duḥ~-darśam~ gūḍʰam anu-pra-viṣṭam~ guhā-hitam~ gahvare-ṣṭʰaṃ purāṇam
Sentence: 2    
adʰyātmayogādʰigamena devaṃ matvā
   
adʰyātma-yoga~-adʰigamena devam~ matvā
Sentence: 3    
dʰīro harṣaśokau jahāti
   
dʰīraḥ~ harṣa-śokau jahāti

Verse: 13 
Sentence: 1    
etac cʰrutvā samparigr̥hya martyaḥ pravr̥hya
   
etad~ śrutvā sam-pari-gr̥hya martyas~ pra-vr̥hya
Sentence: 2    
dʰarmyam aṇum etam āpya
   
dʰarmyam aṇum etam āpya
Sentence: 3    
sa modate
   
sa modate
Sentence: 4    
modanīyaṃ hi labdʰvā
   
modanīyam~ hi labdʰvā
Sentence: 5    
vivr̥taṃ sadma naciketasaṃ manye
   
vi-vr̥tam~ sadma naciketasam~ manye

Verse: 14 
Sentence: 1    
anyatra dʰarmād anyatrādʰarmāt
   
anyatra dʰarmād anyatra~ adʰarmāt
Sentence: 2    
anyatrāsmāt kr̥tākr̥tāt
   
anyatra~ asmād~ kr̥ta~-akr̥tād~
Sentence: 3    
anyatra bʰūtāc ca bʰavyāc ca
   
anyatra bʰūtād~ ca bʰavyād~ ca
Sentence: 4    
yat tat paśyasi
   
yad~ tad~ paśyasi
Sentence: 5    
tad vada
   
tad vada

Verse: 15 
Sentence: 1    
sarve vedā yat padam āmananti
   
sarve vedāḥ~ yad~ padam ā-mananti
Sentence: 2    
tapām̐si sarvāṇi ca yad vadanti
   
tapām̐si sarvāṇi ca yad vadanti
Sentence: 3    
yad iccʰanto brahmacaryaṃ caranti
   
yad iccʰantaḥ~ brahmacaryam~ caranti
Sentence: 4    
tat te padaṃ saṃgraheṇa bravīmy
   
tad~ te padam~ saṃgraheṇa bravīmi~
Sentence: 5    
om ity etat
   
om iti~ etad~

Verse: 16 
Sentence: 1    
etad dʰy evākṣaraṃ brahma
   
etad ~hi~ eva~ akṣaram~ brahma
Sentence: 2    
etad dʰy evākṣaraṃ param
   
etad ~hi~ eva~ akṣaraṃ param
Sentence: 3    
etad dʰy evākṣaraṃ jñātvā
   
etad ~hi~ eva~ akṣaram~ jñātvā
Sentence: 4    
yo yad iccʰati
   
yaḥ~ yad iccʰati
Sentence: 5    
tasya tat
   
tasya tad~

Verse: 17 
Sentence: 1    
etad ālambanaṃ śreṣṭʰam
   
etad ālambanam~ śreṣṭʰam
Sentence: 2    
etad ālambanaṃ param
   
etad ālambanam~ param
Sentence: 3    
etad ālambanaṃ jñātvā
   
etad ālambanam~ jñātvā
Sentence: 4    
brahmaloke mahīyate
   
brahma-loke mahīyate

Verse: 18 
Sentence: 1    
na jāyate mriyate vipaścin
   
na jāyate mriyate vipaścid~
Sentence: 2    
nāyaṃ kutaścin
   
na~ ayam~ kutaḥ~-cid~
Sentence: 3    
na babʰūva kaścit
   
na babʰūva kaḥ~-cid~
Sentence: 4    
ajo nityaḥ śāśvato 'yaṃ purāṇo
   
ajas nityaḥ~ śāśvataḥ~ ayam~ purāṇaḥ~
Sentence: 5    
na hanyate hanyamāne śarīre
   
na hanyate hanyamāne śarīre

Verse: 19 
Sentence: 1    
hantā cen manyate hantuṃ
   
hantā ced~ manyate hantum~
Sentence: 2    
hataś cen manyate hatam
   
hataḥ~ ced~ manyate hatam
Sentence: 3    
ubʰau tau na vijānīto
   
ubʰau tau na vi-jānītaḥ~
Sentence: 4    
nāyaṃ hanti
   
na~ ayam~ hanti
Sentence: 5    
na hanyate
   
na hanyate

Verse: 20 
Sentence: 1    
aṇor aṇīyān
   
aṇoḥ~ aṇīyān
Sentence: 2    
mahato mahīyān
   
mahataḥ~ mahīyān
Sentence: 3    
ātmāsya jantor nihito guhāyām
   
ātmā~ asya jantoḥ~ ni-hitaḥ~ guhāyām
Sentence: 4    
tam akratuḥ paśyati vītaśoko dʰātuprasādān mahimānam ātmanaḥ
   
tam akratus~ paśyati vīta-śoko dʰātu-prasādād~ mahimānam ātmanas~

Verse: 21 
Sentence: 1    
āsīno dūraṃ vrajati
   
āsīnaḥ~ dūram~ vrajati
Sentence: 2    
śayāno yāti sarvataḥ
   
śayānaḥ~ yāti sarvatas~
Sentence: 3    
kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati
   
kaḥ~ tam~ madāmadam~ devam~ mad anyaḥ~ jñātum arhati

Verse: 22 
Sentence: 1    
aśarīraṃ śarīreṣv
   
aśarīram~ śarīreṣu~
Sentence: 2    
anavastʰeṣv avastʰitam
   
anavastʰeṣu~ ava-stʰitam
Sentence: 3    
mahāntaṃ vibʰum ātmānaṃ matvā
   
mahāntam~ vibʰum ātmānam~ matvā
Sentence: 4    
dʰīro na śocati
   
dʰīraḥ~ na śocati

Verse: 23 
Sentence: 1    
nāyam ātmā pravacanena labʰyo na medʰayā na bahunā śrutena
   
na~ ayam ātmā pravacanena labʰyaḥ~ na medʰayā na bahunā śrutena
Sentence: 2    
yam evaiṣa vr̥ṇute
   
yam eva~ eṣa vr̥ṇute
Sentence: 3    
tena labʰyaḥ
   
tena labʰyaḥ~
Sentence: 4    
tasyaiṣa ātmā vivr̥ṇute tanuṃ svām
   
tasya~ eṣa ātmā vi-vr̥ṇute tanum~ svām

Verse: 24 
Sentence: 1    
nāvirato duścaritān nāśānto nāsamāhitaḥ
   
na~ avirataḥ~ duscaritād~ nāśāntaḥ~ na~ asamāhitaḥ~ na~
Sentence: 2    
nāśāntamānaso vāpi prajñānenainam āpnuyāt
   
aśāntamānaso ~ api prajñānena~ enam āpnuyāt

Verse: 25 
Sentence: 1    
yasya brahma ca kṣatraṃ ca ubʰe bʰavata odanaḥ
   
yasyā brahma ca kṣatram~ ca ubʰe bʰavataḥ~ odanaḥ~
Sentence: 2    
mr̥tyur yasyopasecanaṃ
   
mr̥tyuḥ~ yasya~ upasecanam~
Sentence: 3    
ka ittʰā veda yatra saḥ
   
kaḥ~ ittʰā veda yatra sas~


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.