TITUS
Text collection: YVB 
Black Yajur-Veda
Text: SvUp. 
Śvetāśvatara-Upaniṣad


On the basis of the edition by
Thomas Oberlies,
Die Śvetāśvatara-Upaniṣad. Einleitung, Edition und Übersetzung,
in: WZKS 32, 1988, 35-62 / 39, 1995, 61-102 / 40, 1996, 123-160 / 42, 1998, 77-138

electronically prepared by
Thomas Oberlies and Oskar von Hinüber,
Freiburg 1998.
TITUS version by Jost Gippert,
Frankfurt a/M, 15.10.1999 / 1.6.2000 / 7.12.2008





Adhyaya: 1 
Strophe: 1 


brahmavādino vadanti:


Verse: a    
kiṃkāraṇaṃ brahma kutaḥ sma jātā   jīvāma kena kva ca sampratiṣṭʰāḥ /
Verse: c    
adʰiṣṭʰitāḥ kena sukʰetareṣu   vartāmahe brahmavido vyavastʰām //

Strophe: 2 
Verse: a    
kālaḥ svabʰāvo niyatir yadr̥ccʰā   bʰūtāni yoniḥ puruṣeti cintyam /
Verse: c    
saṃyoga eṣāṃ na tv ātmabʰāvād   ātmā hy anīśaḥ sukʰaduḥkʰahetoḥ //

Strophe: 3 
Verse: a    
te dʰyānayogānugatā apaśyan   devātmaśaktiṃ svaguṇair nigūḍʰām /
Verse: c    
yaḥ kāraṇāni nikʰilāni tāni   kālātmayuktāny +adʰitiṣṭʰat' ekaḥ //

Strophe: 4 
Verse: a    
tam ekanemiṃ trivr̥taṃ ṣoḍaśāntaṃ   śatārdʰāraṃ viṃśatipratyarābʰiḥ /
Verse: c    
aṣṭakaiḥ ṣaḍbʰir viśvarūpaikapāśaṃ   trimārgabʰedaṃ dvinimittaikamoham //

Strophe: 5 
Verse: a    
pañcasroto'mbuṃ pañcayonyugravaktrāṃ   pañcaprāṇormiṃ pañcabuddʰyādimūlāṃ /
Verse: c    
pañcāvartāṃ pañcaduḥkʰaugʰavegāṃ   pañcāśadbʰedāṃ pañcaparvām adʰīmaḥ //

Strophe: 6 
Verse: a    
sarvājīve sarvasaṃstʰe br̥hante   tasmin haṃso bʰrāmyate brahmacakre /
Verse: c    
pr̥tʰag ātmānaṃ preritāraṃ ca matvā   juṣṭas tatas tena amr̥tatvam eti //

Strophe: 7 
Verse: a    
udgītam etat paramaṃ tu brahma   tasmiṃs trayaṃ svapratiṣṭʰākṣaraṃ ca /
Verse: c    
atrāntaraṃ brahmavido viditvā   līnā brahmaṇi tatparā yonimuktāḥ //

Strophe: 8 
Verse: a    
saṃyuktam etat kṣaram akṣaraṃ ca   vyaktāvyaktaṃ bʰarate viśvam īśaḥ /
Verse: c    
anīśaś cātmā badʰyate bʰoktr̥bʰāvāj   jñātvā devaṃ mucyate sarvapāśaiḥ //

Strophe: 9 
Verse: a    
jñājñau dvau ajāv īśanīśau   ajā hi ekā bʰoktr̥bʰogārtʰayuktā /
Verse: c    
anantaś cātmā viśvarūpo hy akartā   trayaṃ yadā vindate brahma-m-etat //

Strophe: 10 
Verse: a    
kṣaraṃ pradʰānam amr̥tākṣaraṃ haraḥ   kṣarātmānāv īśate deva ekaḥ /
Verse: c    
tasyābʰidʰyānād yojanāt tattvabʰāvād   bʰūyaś cānte viśvamāyānivr̥ttiḥ //

Strophe: 11 
Verse: a    
jñātvā devaṃ sarvapāśāpahāniḥ   kṣīnaiḥ kleśair janmamr̥tyuprahāṇiḥ /
Verse: c    
tasyābʰidʰyānāt tr̥tṣyaṃ dehabʰede   viśvaiśvaryaṃ kevala āptakāmaḥ //

Strophe: 12 
Verse: a    
etaj jñeyaṃ nityam evātmasaṃstʰaṃ   nātaḥ paraṃ veditavyaṃ hi kiṃcit /
Verse: c    
bʰoktābʰogyaṃ preritāraṃ ca matvā   sarvaṃ proktaṃ trividʰaṃ brahma-m-etat //

Strophe: 13 
Verse: a    
vahner yatʰā yonigatasya mūrtir   na dr̥śyate naiva ca liṅganāśaḥ /
Verse: c    
sa bʰūya evendʰanayonigr̥hyas   tadvobʰayaṃ vai praṇavena dehe //

Strophe: 14 
Verse: a    
svadeham araṇiṃ kr̥tvā   praṇavaṃ cottarāraṇiṃ /
Verse: c    
dʰyānanirmatʰanābʰyāsād   devaṃ paśyen nigūḍʰavat //

Strophe: 15-16 
Verse: a    
tileṣu tailaṃ dadʰanīva sarpir   āpaḥ srotaḥsu araṇīṣu cāgniḥ /
Verse: c    
evam ātmā ātmani gr̥hyate 'sau   satyenainaṃ tapasā yo 'nupaśyati //
Verse: e    
sarvavyāpinam ātmānaṃ   kṣīre sarpir ivārpitam /
Verse: g    
ātmavidyātapomūlaṃ   tad brahmopaniṣatparaṃ, tad brahmopaniṣatparam //


Scʰluß: SS, SVOS iti śvetāśvaropaniṣadi, NSP iti śvetāśvaropaniṣatsu (ALS om.)



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.