TITUS
Black Yajur-Veda: Taittiriya-Upanisad
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    āūṃ saha nāvavatu /
Sentence: b       
saha nau bʰunaktu /
Sentence: c       
saha vīryaṃ karavāvahai /
Sentence: d    
tejasvi nāvadʰītamastu vidviṣāvahai /
Sentence: e    
āūṃ śāntiḥ śāntiḥ śāntiḥ //
Sentence: f    
āūṃ brahmavidāpnoti param /
Sentence: g       
tadeṣā 'bʰuktā /
Sentence: h    
satyaṃ jñānamanantaṃ brahma /
Sentence: i       
yo veda nihitaṃ guhāyāṃ parame vyoman /
Sentence: j    
so 'śnute sarvān kāmān saha /
Sentence: k       
brahmaṇā vipaściteti //
Sentence: l    
tasmādvā etasmādātmana ākāśaḥ saṃbʰūtaḥ /
Sentence: m       
ākāśādvāyuḥ /
Sentence: n    
vāyoragniḥ /
Sentence: o       
agnerāpaḥ /
Sentence: p       
adabʰyaḥ pr̥tʰivī /
Sentence: q    
pr̥tʰivyā oṣadʰayaḥ /
Sentence: r       
oṣadʰībʰyonnam /
Sentence: s       
annātpuruṣaḥ /
Sentence: t    
sa eṣa puruṣo 'nnnarasamayaḥ /
Sentence: u    
tasyedameva śiraḥ /
Sentence: v       
ayaṃ dakṣiṇaḥ pakṣaḥ /
Sentence: w       
ayamuttaraḥ pakṣaḥ /
Sentence: x    
ayamātmā /
Sentence: y       
idaṃ puccʰaṃ pratiṣṭʰā /
Sentence: z    
tadapyeṣa śloko bʰavati // 1//


Sentence: aa 
iti pratʰamo 'nuvākaḥ //


Paragraph: 2 
Verse: 1 
Sentence: a    
annādvai prajāḥ prajāyante /
Sentence: b       
yāḥ kāśca pr̥tʰivīm̐śritāḥ /
Sentence: c    
atʰo annenaiva jīvanti /
Sentence: d       
atʰainadapi yantyantataḥ /
Sentence: e    
annam̐ hi bʰūtānāṃ jyeṣṭʰam /
Sentence: f       
tasmāt sarvauṣadʰamucyate /
Sentence: g    
sarvaṃ vai te 'nnamāpnuvanti /
Sentence: h       
ye 'nnaṃ brahmopāsate /
Sentence: i    
annam̐ hi bʰūtānāṃ jyeṣṭʰam /
Sentence: j       
tasmāt sarvauṣadʰamucyate /
Sentence: k    
annādbʰūtāni jāyante /
Sentence: l       
jātānyannena vardʰante /
Sentence: m    
adyate 'tti ca bʰūtāni /
Sentence: n       
tasmādannaṃ taducyata iti /
Sentence: o    
tasmādvā etasmādannarasamayāt /
Sentence: p       
anyo 'ntara ātmā prāṇamayaḥ /
Sentence: q    
tenaiṣa pūrṇaḥ /
Sentence: r       
sa eṣa puruṣavidʰa eva /
Sentence: s    
tasya puruṣavidʰatām /
Sentence: t       
anvayaṃ puruṣavidʰaḥ /
Sentence: u    
tasya prāṇa eva śiraḥ /
Sentence: v       
vyāno dakṣiṇaḥ pakṣaḥ /
Sentence: w    
apāna uttaraḥ pakṣaḥ /
Sentence: x       
ākāśa ātmā /
Sentence: y    
pr̥tʰivī puccʰaṃ pratiṣṭʰā /
Sentence: z       
tadapyeṣa śloko bʰavati // 1//


Sentence: aa 
iti dvitīyo 'nuvākaḥ //


Paragraph: 3 
Verse: 1 
Sentence: a    
prāṇaṃ devā anu prāṇanti /
Sentence: b       
manuṣyāḥ paśavaśca ye /
Sentence: c    
prāṇo hi bʰūtānāmāyuḥ /
Sentence: d       
tasmāt sarvāyuṣamucyate /
Sentence: e    
sarvameva ta āyuryanti /
Sentence: f       
ye prāṇaṃ brahmopāsate /
Sentence: g    
prāṇo hi bʰūtānāmāyuḥ /
Sentence: h       
tasmāt sarvāyuṣamucyata iti /
Sentence: i    
tasyaiṣa eva śārīra ātmā /
Sentence: j       
yaḥ pūrvasya /
Sentence: k    
tasmādvā etasmāt prāṇamayāt /
Sentence: l       
anyo 'ntara ātmā manomayaḥ /
Sentence: m    
tenaiṣa pūrṇaḥ /
Sentence: n       
sa eṣa puruṣavidʰa eva /
Sentence: o    
tasya puruṣavidʰatām /
Sentence: p       
anvayaṃ puruṣavidʰaḥ /
Sentence: q    
tasya yajureva śiraḥ /
Sentence: r       
r̥gdakṣiṇaḥ pakṣaḥ /
Sentence: s       
sāmottaraḥ pakṣaḥ /
Sentence: t    
ādeśa ātmā /
Sentence: u       
atʰarvāṅgirasaḥ puccʰaṃ pratiṣṭʰā /
Sentence: v    
tadapyeṣa śloko bʰavati // 1//


Sentence: w 
iti tr̥tīyo 'nuvākaḥ //


Paragraph: 4 
Verse: 1 
Sentence: a    
yato vāco nivartante /
Sentence: b       
aprāpya manasā saha /
Sentence: c    
ānandaṃ brahmaṇo vidvān /
Sentence: d       
na bibʰeti kadācaneti /
Sentence: e    
tasyaiṣa eva śārīra ātmā /
Sentence: f       
yaḥ pūrvasya /
Sentence: g    
tasmādvā etasmānmanomayāt /
Sentence: h       
anyontara ātmā vijñānamayaḥ /
Sentence: i    
tenaiṣa pūrṇaḥ /
Sentence: j       
sa eṣa puruṣavidʰa eva /
Sentence: k    
tasya puruṣavidʰatām /
Sentence: l    
anvayaṃ puruṣavidʰaḥ /
Sentence: m       
tasya śraddʰaiva śiraḥ /
Sentence: n    
r̥taṃ dakṣiṇaḥ pakṣaḥ /
Sentence: o    
satyamuttaraḥ pakṣaḥ /
Sentence: p       
yoga ātmā /
Sentence: q       
mahaḥ puccʰaṃ pratiṣṭʰā /
Sentence: r    
tadapyeṣa śloko bʰavati // 1//


Sentence: s 
iti caturtʰo 'nuvākaḥ //


Paragraph: 5 
Verse: 1 
Sentence: a    
vijñānaṃ yajñaṃ tanute /
Sentence: b       
karmāṇi tanute 'pi ca /
Sentence: c    
vijñānaṃ devāḥ sarve /
Sentence: d    
brahma jyeṣṭʰamupāsate /
Sentence: e       
vijñānaṃ brahma cedveda /
Sentence: f    
tasmaccenna pramādyati /
Sentence: g       
śarīre pāpmano hitvā /
Sentence: h    
sarvānkāmānsamaśnuta iti /
Sentence: i       
tasyaiṣa eva śārīra ātmā /
Sentence: j    
yaḥ pūrvasya /
Sentence: k       
tasmādvā etasmādvijñānamayāt /
Sentence: l    
anyo 'ntara ātmā ' 'nandamayaḥ /
Sentence: m       
tenaiṣa pūrṇaḥ /
Sentence: n    
sa eṣa puruṣavidʰa eva /
Sentence: o       
tasya puruṣavidʰatām /
Sentence: p    
anvayaṃ puruṣavidʰaḥ /
Sentence: q       
tasya priyameva śiraḥ /
Sentence: r       
modo dakṣiṇaḥ pakṣaḥ /
Sentence: s    
pramoda uttaraḥ pakṣaḥ /
Sentence: t       
ānanda ātmā /
Sentence: u       
brahma puccʰaṃ pratiṣṭʰā /
Sentence: v    
tadapyeṣa śloko bʰavati // 1//


Sentence: w 
iti pañcamo 'nuvākaḥ //


Paragraph: 6 
Verse: 1 
Sentence: a    
asanneva sa bʰavati /
Sentence: b       
asadabrahmeti veda cet /
Sentence: c    
asti brahmeti cedveda /
Sentence: d       
santamenaṃ tato viduriti /
Sentence: e    
tasyaiṣa eva śārīra ātmā /
Sentence: f       
yaḥ pūrvasya /
Sentence: g    
atʰāto 'nupraśnāḥ /
Sentence: h       
utāvidvānamuṃ lokaṃ pretya /
Sentence: i    
kaścana gaccʰatī3
Sentence: j    
āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3u /
Sentence: k       
so 'kāmayata /
Sentence: l    
bahu syāṃ prajāyeyeti /
Sentence: m       
sa tapo 'tapyata /
Sentence: n       
sa tapastaptvā /
Sentence: o    
idam̐ sarvamasr̥jata /
Sentence: p       
yadidaṃ kiñca /
Sentence: q       
tatsr̥ṣṭvā /
Sentence: r    
tadevānuprāviśat /
Sentence: s       
tadanupraviśya /
Sentence: t       
sacca tyaccābʰavat /
Sentence: u    
niruktaṃ cāniruktaṃ ca /
Sentence: v       
nilayanaṃ cānilayanaṃ ca /
Sentence: w    
vijñānaṃ cāvijñānaṃ ca /
Sentence: x       
satyaṃ cānr̥taṃ ca satyamabʰavat /
Sentence: y    
yadidaṃ kiñca /
Sentence: z       
tatsatyamityācakṣate /
Sentence: aa    
tadapyeṣa śloko bʰavati // 1//


Sentence: ab 
iti ṣaṣṭʰo 'nuvākaḥ //


Paragraph: 7 
Verse: 1 
Sentence: a    
asadvā idamagra āsīt /
Sentence: b       
tato vai sadajāyata /
Sentence: c    
tadātmānam̐ svayamakuruta /
Sentence: d    
tasmāttatsukr̥tamucyata iti /
Sentence: e       
yadvai tat sukr̥tam /
Sentence: f       
raso vai saḥ /
Sentence: g    
rasam̐ hyevāyaṃ labdʰvā ' 'nandī bʰavati /
Sentence: h       
ko hyevānyātkaḥ
Sentence: i    
prāṇyāt /
Sentence: j       
yadeṣa ākāśa ānando na syāt /
Sentence: k    
eṣa hyevā ' 'nandayāti /
Sentence: l    
yadā hyevaiṣa etasminnadr̥śye 'nātmye 'nirukte 'nilayane 'bʰayaṃ
Sentence: m    
pratiṣṭʰāṃ vindate /
Sentence: n       
atʰa so 'bʰayaṃ gato bʰavati /
Sentence: o    
yadā hyevaiṣa etasminnudaramantaraṃ kurute /
Sentence: p    
atʰa tasya bʰayaṃ bʰavati /
Sentence: q       
tatveva bʰayaṃ viduṣo 'manvānasya /
Sentence: r    
tadapyeṣa śloko bʰavati // 1//


Sentence: s 
iti saptamo 'nuvākaḥ //


Paragraph: 8 
Verse: 1 
Sentence: a    
bʰīṣā 'smādvātaḥ pavate /
Sentence: b       
bʰīṣodeti sūryaḥ /
Sentence: c    
bʰīṣā 'smādagniścendraśca /
Sentence: d       
mr̥tyurdʰāvati pañcama iti /
Sentence: e    
saiṣā ' 'nandasya mīmām̐sā bʰavati /
Sentence: f    
yuvā syātsādʰuyuvā 'dʰyāyakaḥ /
Sentence: g    
āśiṣṭʰo dr̥ḍʰiṣṭʰo baliṣṭʰaḥ /
Sentence: h    
tasyeyaṃ pr̥tʰivī sarvā vittasya pūrṇā syāt /
Sentence: i    
sa eko mānuṣa ānandaḥ /
Sentence: j       
te ye śataṃ mānuṣā ānandāḥ // 1//

Verse: 2 
Sentence: a    
sa eko manuṣyagandʰarvāṇāmānandaḥ /
Sentence: b       
śrotriyasya cākāmahatasya /
Sentence: c    
te ye śataṃ manuṣyagandʰarvāṇāmānandāḥ /
Sentence: d    
sa eko devagandʰarvāṇāmānandaḥ /
Sentence: e       
śrotriyasya cākāmahatasya /
Sentence: f    
te ye śataṃ devagandʰarvāṇāmānandāḥ /
Sentence: g    
sa ekaḥ pitr̥ṇāṃ ciralokalokānāmānandaḥ /
Sentence: h    
śrotriyasya cākāmahatasya /
Sentence: i    
te ye śataṃ pitr̥ṇāṃ ciralokalokānāmānandāḥ /
Sentence: j    
sa eka ājānajānāṃ devānāmānandaḥ // 2//

Verse: 3 
Sentence: a    
śrotriyasya cākāmahatasya /
Sentence: b    
te ye śataṃ ājānajānāṃ devānāmānandāḥ /
Sentence: c    
sa ekaḥ karmadevānāṃ devānāmānandaḥ /
Sentence: d    
ye karmaṇā devānapiyanti /
Sentence: e       
śrotriyasya cākāmahatasya /
Sentence: f    
te ye śataṃ karmadevānāṃ devānāmānandāḥ /
Sentence: g    
sa eko devānāmānandaḥ /
Sentence: h       
śrotriyasya cākāmahatasya /
Sentence: i    
te ye śataṃ devānāmānandāḥ /
Sentence: j       
sa eka indrasyā ' 'nandaḥ // 3//

Verse: 4 
Sentence: a    
śrotriyasya cākāmahatasya /
Sentence: b       
te ye śatamindrasyā ' 'nandāḥ /
Sentence: c    
sa eko br̥haspaterānandaḥ /
Sentence: d       
śrotriyasya cākāmahatasya /
Sentence: e    
te ye śataṃ br̥haspaterānandāḥ /
Sentence: f       
sa ekaḥ prajāpaterānandaḥ /
Sentence: g    
śrotriyasya cākāmahatasya /
Sentence: h       
te ye śataṃ prajāpaterānandāḥ /
Sentence: i    
sa eko brahmaṇa ānandaḥ /
Sentence: j       
śrotriyasya cākāmahatasya // 4//

Verse: 5 
Sentence: a    
sa yaścāyaṃ puruṣe /
Sentence: b       
yaścāsāvāditye /
Sentence: c       
sa ekaḥ /
Sentence: d    
sa ya evam̐vit /
Sentence: e       
asmāllokātpretya /
Sentence: f    
etamannamayamātmānamupasaṅkrāmati /
Sentence: g    
etaṃ prāṇamayamātmānamupasaṅkrāmati /
Sentence: h    
etaṃ manomayamātmānamupasaṅkrāmati /
Sentence: i    
etaṃ vijñānamayamātmānamupasaṅkrāmati /
Sentence: j    
etamānandamayamātmānamupasaṅkrāmati /
Sentence: k    
tadapyeṣa śloko bʰavati // 5//


Sentence: l 
ityaṣṭamo 'nuvākaḥ //


Paragraph: 9 
Verse: 1 
Sentence: a    
yato vāco nivartante /
Sentence: b       
aprāpya manasā saha /
Sentence: c    
ānandaṃ brahmaṇo vidvān /
Sentence: d    
na bibʰeti kutaścaneti /
Sentence: e       
etam̐ ha vāva na tapati /
Sentence: f    
kimaham̐ sādʰu nākaravam /
Sentence: g       
kimahaṃ pāpamakaravamiti /
Sentence: h    
sa ya evaṃ vidvānete ātmānam̐ spr̥ṇute /
Sentence: i    
ubʰe hyevaiṣa ete ātmānam̐ spr̥ṇute /
Sentence: j       
ya evaṃ veda /
Sentence: k    
ityupaniṣat // 1//


Sentence: l 
iti navamo 'nuvākaḥ //
Sentence: m 
iti brahmānandavallī samāptā //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.