TITUS
Text collection: YVB 
Black Yajur-Veda
Text: VaikhGS 
Vaikhānasi-Grhya-Sūtra


On the basis of the edition by
W. Caland,
Vaikhānasasmārtasūtram,
The domestic rules of the Vaikhānasa School,
belonging to the Black Yajurveda,
critically edited,
Calcutta: Asiatic Society of Bengal 1927 /
Repr. New Delhi: Meharchhand Lachmandas 1989

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008 / 21.4.2012



[This is a preliminary edition only. J.G.]




vaikʰānasagr̥hyasūtram


Prasna: 1 
Khanda: 1 
Sentence: 1    
atʰa niṣekādisaṃskārānvyākʰyāsyāmaḥ \ r̥tusaṃgamanagarbʰādʰānapuṃsavanasīmantaviṣṇubalijātakarmottʰānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardʰanattauḍakopanayanapārāyaṇavratabandʰavisargopākarmasamāvartanapāṇigrahaṇānītyaṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajñaśceti pañcānāmaharaharanuṣṭʰānaṃ stʰālīpāka āgrayaṇamaṣṭakā piṇḍapitr̥yajño māsiśrāddʰaṃ caitryāśvayujīti sapta pākayajñāḥ agnyādʰeyamagnihotraṃ darśapūrṇamāsāvāgrayaṇeṣṭiścāturmāsyo nirūḍʰapaśubandʰaḥ sautrāmaṇīti sapta haviryajñāḥ agniṣṭomo 'tyagniṣṭoma uktʰyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbʰavanti niṣekādā jātakātsaṃskr̥tāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadʰyayanādbrāhmaṇo vedamadʰītya śārirairā pāṇigrahaṇātsaṃskr̥taḥ pākayajñairapi yajanśrotriyaḥ svādʰyāyapara āhitāgnirhaviryajñairapyanūttānaḥ somayajñairapi bʰrūṇaḥ saṃskārairetairupeto niyamayamābʰyāmr̥ṣikalpaḥ sāṅgacaturvedatapoyogādr̥ṣiḥ nārāyaṇaparāyaṇo nirdvandvo muniriti saṃskāraviśeṣātpūrvātpūrvātparovarīvāniti vijñāyate \1\
Sentence: 2    
atʰa cāturāśramiṇāṃ svānavidʰirabʰiṣekadivyavāyavyāgneyagurvanujñā iti pañcadʰā bʰavati nadītaṭākakūpānāmalābʰe pūrvasyottaramupatiṣṭʰate prāṅmukʰa udaṅmukʰo vākramya jalastʰaleṣvāsīnaḥ pāṇipādāvā maṇibandʰajānuto dakṣiṇādi pratyekaṃ prakṣālyākenāvastrāvamaviccʰinnamadrutamaśabdamabahirjānuhr̥dayaṃgamamudakaṃ gokarṇavatpāṇiṃ kr̥tvā brāhmeṇa tīrtʰena trirācamya dviraṅguṣṭʰamūlenāsyaṃ parimārṣṭyaṅguṣṭʰasyāgniḥ pradeśinyā vāyurmadʰyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭʰikasyendra ityadʰidevatā bʰavantyaṅguṣṭʰamadʰyamābʰyāṃ sarvatīrtʰairvā mukʰaṃ mārṣṭyaṅguṣṭʰānāmikābʰyāṃ cakṣuṣī aṅguṣṭʰapradeśinībʰyāṃ nāsikāmaṅguṣṭʰakaniṣṭʰikābʰyāṃ śrotre bʰujau tābʰyāmaṅguṣṭʰena hr̥dayamaṅgulibʰirnābʰiṃ cāṅguṣṭʰena pratyaṅgamapaśca spr̥ṣṭvā jaṅgʰayorvāme pāṇāvapyabʰyukṣya sarvābʰirmūrdʰānaṃ spr̥śatīndro 'hamubʰyābʰyāmiti karāvāpaḥ pādāvasminkula iti pādau ca tatʰā prakṣālyāpaḥ punantviti punastatʰācāmati r̥gvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trirapaḥ pītvātʰarvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridʰā mukʰaṃ mārṣṭi maheśvaraḥ prīṇātviti mūrdʰānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bʰujau viṣṇuḥ prīṇātviti hr̥dayamagniḥ prīṇātviti nābʰiṃ spr̥śatītyeke \2\
Sentence: 3    
atʰāpo namaskr̥tyāvagāhya yāvadamanaśśaṅkamadbʰirmr̥dā ca gātraśuddʰiṃ kr̥tvā vastramā daśātsūditamiti nenekti gāyatryā prāgagrikamudagagrikaṃ vāstr̥ṇāti śuṣke tayaiva gr̥hṇīyādidamāpaḥ pravahatetyabʰigamya hiraṇyaśr̥ṅgamiti jalaṃ praṇamya samr̥dodakenāpaḥ punātvityabʰyukṣyedamāpaḥ śivā ityapo vigāhya susvātīdaṃ brahma punīmaha iti pavitraṃ gr̥hītvā brahma punātvityaṅgulyāṃ nikṣipya śatadʰāramiti jalaṃ gr̥hītvā payasvatīroṣadʰaya ityācamya bʰūragnaya ityupastʰānamādityasya citpatiriti tribʰiranāmikopāntābʰyāṃ samr̥dodakena triḥ pradakṣiṇamāvartya śiro mārṣṭyāpohiraṇyapavamānaiḥ prokṣayatyudvayamityādinādityamupastʰāya mahāvyāhr̥tyā jalamabʰimantrya karṇāvapidʰāyābʰimukʰamādityārdʰaṃ nimajjya r̥taṃ ca satyaṃ ca yāsu gandʰā iti trirāvartayannagʰamarṣaṇaṃ karoti tato mandaṃ niḥśvasya dʰautaṃ paridʰāyānupamr̥jya vāsaḥ prātaḥ sūryaścetyādinācamyāpohiṣṭʰādibʰirr̥gbʰistisr̥bʰiḥ prokṣya gāyatryāpo 'bʰimantryādityābʰimukʰaṃ vikṣipya pradakṣiṇaṃ karoti prāṇāyāmamekāvaraṃ kr̥tvāṣṭāvarāṃ sāvitrīmabʰyasya mitrasyetyādibʰirr̥gbʰistisr̥bʰistiṣṭʰansandʰyāmupāsīta madʰyāhna āpaḥ punantvityācamya tatʰā prokṣyodvayamityādibʰiryajurbʰistiṣṭʰannādityamupastʰāya tatʰā karoti sāyamagniścetyādinācamya tatʰā prokṣya yacciddʰītyādibʰiḥ sāmabʰirupāsyāsīnastatʰā karotyuditārkāṃ paścimārkāmiti ca sandʰye yatʰādiśaṃ tannāmādinā digdevatāḥ pit.r̥̄nsāpasavyaṃ brahmāṇaṃ codaṅmukʰo nārāyaṇādīnnamo 'ntenopatiṣṭʰeta \3\
Sentence: 4    
atʰācamya kaurukṣetramiti jalaṃ namaskr̥tya mahāvyāhr̥tyā jalamabʰimantrya hastena talatīrtʰakrameṇa kūpyābʰyaḥ svāhetyādibʰistarpayati bʰūpatiṃ tarpayāmi bʰuvanapatiṃ tarpayāmi bʰūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi yatʰādiśaṃ tannāmādinā digdevatāstarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirr̥tiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmyādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budʰaṃ tarpayāmi br̥haspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahām̐starpayāmi nakṣatrāṇi tarpayāmi tārām̐starpayāmi viśvāndevām̐starpayāmi sarvāśca devatāstarpayāmi vedām̐starpayāmi yajñām̐starpayāmi cʰandām̐si tarpayāmi svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bʰaradvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭʰaṃ tarpayāmi kaśyapaṃ tarpayāmi bʰr̥guṃ prācīnāvītī pitryāṇi karoti ūrmyodakānta iti pitr̥bʰyaḥ pitāmahebʰyaḥ prapitāmahebʰyo jñātivargebʰyaḥ pitr̥patnībʰyaḥ pitāmahapatnībʰyaḥ prapitāmahapatnībʰyo jñātivargapatnībʰyaḥ svadʰā namastarpayāmīti tarpayati atʰa nivītī bʰaumām̐starpayāmi bʰaumadivyām̐starpayāmi nāgām̐starpayāmi nāgadivyām̐starpayāmi yāvanto jalārtʰinastāvantaḥ pratigr̥hṇantvityapo visr̥jyācamya brahmayajñaṃ karoti śuddʰe deśe barhiraāstīrya brāhmamāsanamāstʰāya pavitrapāṇirbrahmāñjaliṃ kr̥tvā prāṅmukʰaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yatʰākāmaṃ naimittikamr̥taṃ ca satyaṃ ca devakr̥tasya yanme garbʰe taratsa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaramā tvāhārṣaṃ tvamagne pavasvādīnsvādʰāyamadʰīyīta saurībʰirr̥gbʰiryatʰākāmamādityaṃ copatiṣṭʰeta \4\
Sentence: 5    
aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇava japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ kr̥tvā pūrvavadācamanādīni kuryāddivaścyutairgāṅgeyairādʰāvaiḥ sātapairvarṣairvāsecanaṃ divyaṃ gavāṃ pādodgatairvāyunītaiḥ pāṃsubʰiḥ sparśanaṃ vāyavyaṃ bʰasmanā śuddʰena sarvāṅgamālepanamāgneyamāpo hi ṣṭʰeti mantreṇāgneyena tīrtʰenābʰyukṣaṇaṃ mantrasnānaṃ dakṣiṇapāṇermadʰyatalamāgneyaṃ tīrtʰaṃ kaniṣṭʰāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭʰayormadʰyaṃ paitr̥kamaṅguṣṭʰasya mūlaṃ brāhmaṃ daivena tīrtʰenopavītī daivikaṃ kāryamārṣeṇārṣaṃ paitr̥keṇa pitryaṃ sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrtʰenābʰyukṣaṇaṃ karoti dakṣiṇahastamuddʰatyopavītaṃ dʰārayedupavītī vāmamuddʰr̥tya prācīnāvītī kaṇṭʰasakte nivītī bʰavati snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate \5\
Sentence: 6    
atʰa puṇyāhaṃ pañcāvarāñcʰrotriyānāhūyābʰipūjayatyācāryaḥ karakaṃ dʰārāsvityadbʰirāpūryedamāpaḥ śivā ityapo 'bʰimantrya puṣpādyaiḥ sarvatīrtʰajalamityabʰyarcya prativācakān prāṅmukʰānudaṅmukʰātvā stʰāpayitvodaṅmukʰaḥ supuṇyāhaṃ karomīti ruṃkalpya svasti suprokṣitamastviti stʰānaṃ prokṣya prajāpatiḥ priyatāmityuktvā taiḥ priyatāmiti vācayati śāmyantu gʰorāṇītyuttarāntaṃ trirapaḥ srāvayati ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyuccʰataṃ jīvāṣṭau devā hiraṇyarūpa r̥dʰyāma stomamāhārṣaṃ tvāryamaṇaṃ somam̐ rājānamindrāvaruṇā śriye jāto guṅguryastvā hr̥dā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudʰāya dakṣiṇāvatāṃ bʰadraṃ karṇebʰiḥ śataminnvaditirdyaurityr̥tvijaḥ sarve vadeyuḥ \6\
Sentence: 7    
devā r̥ṣayaḥ pitaro grahā devya r̥ṣipatnyaḥ pitr̥patnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanaṃ puṇyāhaṃ śivamāyuṣyamarogyamavigʰnamacalamaiśvaryaṃ yatpāpaṃ tatpratihataṃ yaccʰreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstatʰāntaḥ prativacanaṃ śivā r̥tavaḥ santu śivāni nakṣatrāṇi bʰavantu sarvakarmasamr̥ddʰirastu sarvadʰanadʰānyasaṃpūrṇamastvityekaikamuktavantaḥ prativacanaṃ yatpuṇyaṃ svasti na r̥dʰyāsmeti pūrvoktāmitare 'nuvadanti yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātr̥gotranāmāntātparaṃ śarmāntaṃ nāma praṇavādi bʰavanto bruvantu puṇyāhaṃ svastyr̥ddʰyantaṃ pratyekaṃ tridʰā tridʰā yatʰāvibʰaktivācitamanuvācayeyuḥ āpohiraṇyapavamānaiḥ prokṣayati puṇyāhe kr̥te tadahaḥ puṇyaṃ bʰavatyādāvante puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bʰavanti svāṃkr̥to 'sīti dakṣiṇākālamuktavatsu gʰr̥tātparītyadbʰiryatʰāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti tvamagne yajñānām̐ hoteti tadādadīranyatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate \7\
Sentence: 8    
atʰāgnyāyatanaṃ prākpravaṇe vottarapravaṇe śuddʰe deśe gomayenopalipte śuddʰābʰiḥ sikatābʰiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yatʰālābʰonnataṃ stʰaṇḍilamagnyāyatanaṃ bʰavati paristaraṇabarhiṣaḥ pratidik pañcadaśa stʰaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstatʰaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridʰayaḥ pañcadaśadarbʰairgratʰitaṃ caturaṅgulāgraṃ dvyaṅgulagrantʰi hastamātraṃ prokṣaṇakūrcaṃ tatʰaiva dvādaśāṅgulamātraṃ pavitraṃ tatpramāṇā yājñikāḥ samidʰaḥ pātrasruvādayo yajñe proktā darbʰeṣu dvandvaṃ pātrādisaṃbʰārānuttare daivike pratyekaṃ dakṣiṇataḥ paitr̥ke saṃbʰarati nityahome 'gniśālāyāṃ mr̥dā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatāmūrdʰvavediṃ caturaṅgulivistāronnatāṃ tatparigatāmadʰovediṃ ca madʰye nimnaṃ ṣaḍaṅgulamagnikuṇḍaṃ kr̥tvāsmin gr̥hastʰo 'gnimaupāsanamādʰāya nityaṃ juhoti vanastʰasya śrāmaṇakāgreḥ kuṇḍamādʰānaviśeṣaṃ ca dʰarme vakṣyāmaḥ \8\
Sentence: 9    
atʰāgʰāravidʰānaṃ brāhmaṃ prāṅmukʰamāsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibʰiścaturdiśaṃ darbʰānukṣayeduddʰanyamānamiti madʰyapūrvāparayamāgninirr̥tisomeśānamaruto barhiṣā kʰanati tatʰā pūta hyātaneti ṣaḍrekʰā likʰitvāṣṭābandʰamiti vakritaṃ darbʰaṃ dakṣiṇapaścimasyāmutsr̥jya rekʰā gāyatryā prokṣya jātavedo bʰuvanasyetyaraṇiṃ gr̥hītvā matʰitaṃ laukikaṃ vāgnimādāyāhareta gʰr̥tapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidʰāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gr̥hṇāmītyabʰivandya karmaṇe vāmiti karau prakṣālayati idamāpaḥ śivā ityapo 'bʰimantryādite 'numanyasva dakṣiṇata vediṃ parimr̥jāmīti dakṣiṇavediṃ nairr̥tyādyantamanumate 'numanyasva paścimato vediṃ parimr̥jāmīti tatʰā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimr̥jāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimr̥jāmīti pūrvavediṃ cāgneyādyantamaṅgulīrāstīrya sādʰāvena pāṇinā kūrcena parimr̥jya gāyatryā vedīḥ prokṣayati brahmasomāvr̥tvijau varayitvādʰvaryuroṃ bʰūpate bʰuvanapata iti pratyekaṃ prekṣya tābʰyāmahaṃ bʰūpatirityukte brahman soma prokṣiṣyāmītyantaṃ tatʰoktvā punastābʰyāṃ prokṣetyuktastatʰā prokṣayati \9\
Sentence: 10    
pātrādādʰāvamādāya pavitre stʰa iti vedyāṃ barhiṣaḥ stʰāpayitvā tānparaśurasīti prokṣya samidʰo muktabandʰāḥ kr̥ṣṇo 'sīti vedirasīti vediṃ sruvādīnbarhiṣo barhirasi srugbʰya iti barhiṣo 'graṃ dive tveti madʰyamantarikṣāyeti mūlaṃ pr̥tʰivyai tveti prokṣayati poṣāya tvetyapo barhirbandʰane saṃsrāvya svadʰā pitr̥bʰya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyāmuttarāntamūrgbʰaveti srāvayedubʰābʰyāmiti pāṇī prakṣālayati pūṣā ta iti barhirbandʰaṃ visr̥jya mūlādūrdʰvamādityaṃ vyañjanamasītyabʰimr̥śya paścimato vedyadʰastāduttarāgramūrṇāmradasamiti darbʰaiḥ paristīrya svāsastʰaṃ devebʰya iti prāgagraṃ svāsane caikaṃ nidʰāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyāmuttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristr̥ṇātyuttarāgramaiśānyāmūrdʰvaṃ kr̥tvā gandʰarvo 'sīti paścimasyāmindrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidʰīnparidadʰāti \10\
Sentence: 11    
vāyavyāmuttarāgramūrdʰvaṃ karoti sūryastveti prācyāmuttarāntamupariṣṭādityūrdʰvamadʰastānnāgā ityadʰaśca pariṣicya vītihotramityagnyālaye samidʰāvagnīśayordiśorūrdʰvāgne nidadʰāti paristīryamityādinaindrādyamudagantamārṣeṇāpo dattvā sr̥tāsītyādibʰirdakṣiṇādi tenaiva prāgantamuttarāntaṃ ca pariṣicya taruṇāsītyāgneyādīśānāntaṃ pradakṣiṇamāgneyāntamadbʰiḥ pariṣiñcati vānaspatyo 'sīti praṇidʰī prakṣālya pr̥tʰivyāpo grahīṣyāmīti sākṣatamadbʰirāpūrya vasūnāṃ pavitramityudagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gr̥hītvā devo vaḥ saviteti trirutpūya tatʰā nidadʰāti brahmannapa iti somāya iti ca brahmasomāvr̥tvijau pratyekaṃ prekṣya tābʰyāṃ tatʰā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidʰī nidʰāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet \11\
Sentence: 12    
bʰūḥ sruvaṃ gr̥hṇāmīti sruvaṃ gr̥hītvā varṣiṣṭʰe adʰi nāka iti vedyadʰastātsamidʰau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdʰamiti paryagniṃ kr̥tvā niṣṭaptamiti samidʰornidadʰyādaditirasyacʰidretyājyastʰālīṃ gr̥hītvottare bʰūtakr̥taḥ stʰopoḍʰamityaṅgāraṃ nyasya sagarāḥ stʰeti vinyasya mahīnāmiti pacati pūrvavatpavitreṇa trirutpūyājyastʰālyāḥ pr̥ṣṭʰabʰasmedaṃ viṣṇuriti vedena śodʰayitvodbʰavaḥ stʰodahamiti barhirdagdʰvāṅgāramantaritamityājyasya darśayati dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carustʰālīmadʰiśritya darbʰolkena paktvāvatārayati pavitreṇājyaṃ pātre trirutpūya gʰarmo 'sīti grantʰiṃ visr̥jyottarapaścime nidʰāyādbʰiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti vītihotramiti samidagraṃ gʰr̥tāktaṃ vāyavye 'gnau stʰāpayitvā devasya tveti sruveṇa homyaṃ dvidʰā viharati \12\
Sentence: 13    
dakṣiṇapraṇidʰau brāhmeṇa tīrtʰena prajāpatipurogānādāhayāmītyuttarapraṇidʰau daivenāgnyādīnaupāsanayajñaṃ yajñadaivataviśvāndevānsarvadevānāvāhayāmītyantaṃ paitr̥ke vaiśvadevayajñaṃ yajñadaivataviśvāndevānāvāhayāmītyantamāvāhayedyatʰāvāhanaṃ sruveṇājyamūrdʰva nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti tr̥pyadʰidvayena dvidʰāgnau homyaṃ darśayitvāgnirjyotirdvayena samidulkena dvidʰā dahati samidasi svāheti samidʰaṃ juhoti sruveṇājyaṃ gr̥hītvāmr̥tamasīti anuttānamantaritamityuttānaṃ pratyuṣṭamityanuttānaṃ homyaṃ pradakṣiṇamabʰimantryājyaṃ gr̥hītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdʰāya citpatistvādibʰistribʰireva tridʰāgnau saṃvapati \13\
Sentence: 14    
gāyatryā samidʰaḥ prokṣyaikaviṃśatirāhutipramāṇāḥ karasaṃpūrṇā samidʰo gr̥hītvā mūlāgrābʰyāṃ gʰr̥taṃ sparśayitvābʰyarcyākṣatājyacarubʰirimā me agna iti mūlamadʰyāgrāṇi spr̥śannadʰo nītvordʰvabʰāge madʰye ca saṃdadʰāti daivena tīrtʰena dakṣiṇasyāmadbʰiḥ prāgantamadite 'numanyasveti paścimasyāmuttarāntamanumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantamāgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati ṣaṣṭim̐ śatetyabʰimantryāyaṃ ta idʰma itīdʰmānasaṃkulāñcʰaro 'ṅgāre 'gnau juhuyādyasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dʰyāyannirvapedyatʰā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodʰā ityetā hutaṃ gr̥hītvā raśmayaścatasraḥ pr̥śnau saṃdadʰīransa ha śuddʰāmr̥tavahā cinuhī divyā lokapāvanītyetābʰiścandramasamāpyāyayatyasau nu rājā soma āpyāyito mūlagāmī vapāyanyamr̥todgārī surapriyetyetābʰiramr̥tena tāṃ devatāṃ tarpayati \14\
Sentence: 15    
sruveṇājyaṃ srāvayanparidʰī spr̥ṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairr̥tyādīśānāntamindrāya svāhetyāgʰārau juhuyāccakṣuṣī buddʰvāgnaye svāhā somāya svāhetyājyabʰāgāvuttaradakṣiṇayorjuhoti yukto vaheti paścimādisaumyāntaṃ tiraścīti saumyādīndrāntaṃ sam̐rādʰanye devyai svāhetīndrādiyāmyāntaṃ prasādʰanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madʰyamāsyamiti buddʰvā tatra vyāhr̥tīrjuhoti tadagnimukʰamiti brahmavādino vadanti satyenetyabʰimr̥śyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābʰyām̐ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubʰyaḥ svāhā marudbʰyaḥ svāhā rudrebʰyaḥ svāhā viṣṇave svāhā br̥haspataye svāhā mitrāya svāhā varuṇāya svāhādityebʰyaḥ svāhāśvibʰyām̐ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebʰyo devebʰyaḥ svāhā sarvadevebʰyaḥ svāhetyantaṃ hutvā darvyābʰigʰārya caruṃ sāvitryā gr̥hītvā juhvā vyāhr̥tīrjuhoti ato devā idaṃ viṣṇurityājyaṃ samr̥ddʰyai juhuyātpaitr̥ke vaiśvadevayajñāya svāhā yajñadaivataviśvebʰyo devebʰyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāditi sarvahomānāmādirāgʰāro vijñāyate \15\
Sentence: 16    
atʰa sāmānyataḥ kriyāyā homamantrāḥ dʰātā dadātu no rayiṃ dʰātā prajāyā dʰātā dadātu no rayiṃ prācīṃ dʰātā dadātu dāśuṣe 'nu no 'dyānumatiranvidanumate tvamā vājasya samāvavarttyanumanyatāṃ yasyāmidaṃ rākāmaham̐ yāste rāke sinīvāli supāṇiḥ kuhūmahum̐ kuhūrdevānāmiti dʰātādi ṣoḍaśa \16\
Sentence: 17    
imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsyayāsanniti pañca vāruṇaṃ prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca br̥hacca ratʰaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ agnirbʰūtānāmadʰipatiḥ sa māvatvindro jyeṣṭʰānāṃ yamaḥ pr̥tʰivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ br̥haspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānāmadʰipatiṃ tanmāvatu soma oṣadʰīnam̐ savitā prasavānām̐ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadʰipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ityaṣṭādaśāgnirbʰūtādayo 'bʰyātānāḥ \17\
Sentence: 18    
r̥tāṣāḍr̥tadʰāmāgnirgandʰarvastasyauṣadʰayo 'psarasa ūrjo nāmeti sam̐hito viśvasāmā sūryo gandʰarvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiścandramā gandʰarvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bʰujyuḥ suparṇo yajño gandʰarvastasya dakṣiṇā apsarasastavā nāmeti prajāpatirviśvakarmā mano gandʰarvastasyarksāmānyapsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandʰarvastasyāpo 'psaraso mudā nāmeti bʰuvanasya pata iti parameṣṭʰyadʰipatirmr̥tyurgandʰarvastasya viśvamapsaraso bʰuvo nāmeti sukṣitiḥ subʰūtirbʰadrakr̥tsuvarvānparjanyo gandʰarvastasya vidyuto 'psaraso ruco nāmeti dūrehetiramr̥ḍayo mr̥tyurgandʰarvastasya prajā apsaraso bʰīruvo nāmeti cāruḥ kr̥paṇakāśī kāmo gandʰarvastasyādʰayo 'psarasaḥ śocayantīrnāmeti sa no bʰuvanasya pata iti r̥tāṣāḍr̥tādi bʰuvanasya sa na iti varjayitvā pratyekaṃ tābʰyo 'ntā rāṣṭrabʰr̥to dvādarśeti prājāpatyādi mūlahomo babʰūvapaitr̥kayaccʰānte vyāhr̥tiḥ \18\
Sentence: 19    
atʰānte homamantrāḥ yadasyāgnaye sviṣṭakr̥te 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebʰyo devebʰyaḥ sarvābʰyo devatābʰyaḥ sarvatraivāgnaye sviṣṭakr̥te vāstupata iti sviṣṭākāro yanma ātmanaḥ punaragniścakṣuriti mindāhutī iṣṭebʰya ityādi daśānte vyāhr̥tirityr̥ddʰiḥ āśrāvitaṃ brahma yadakarmeti kr̥tāntaṃ yatpramatto mano jyotirayāścāgne yadasminsvasti no yata indra iti viccʰinnamadʰo 'syedʰiṣīmahi svāhā bailvaṃ samidasi tejo 'si tejo mayi dʰehi svāhā pālāśaṃ yamasya dʰīmahi mr̥tyorme pāhi svāhā naiyagrodʰaṃ sūryasya dʰīmahi cakṣurme pāhi svāhā āśvattʰaṃ somasya dʰīmahi cittaṃ me pāhi svāhā audumbaraṃ vāyordʰīmahi prāṇānme pāhi svāhā śamīṃ brahmaṇo dʰīmahi buddʰiṃ me pāhi svāhā kʰādiramiti sapta samidʰaḥ sapta te agne r̥tudʰā neti pūrṇāhutī agnirbʰuktamityupajuhvāmājyaṃ gr̥hītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti tato vāmena sruvaṃ gr̥hītvā dakṣiṇenājyapātraṃ saṃgr̥hyāgnerupari dʰārayannājyaśeṣamindrāya svāheti juhuyāt \19\
Sentence: 20    
tatpātreṇādʰāvamādāya sruveṇāntaritamagnistr̥pyatvityupāgni paścimato vedistr̥pyatviti vedyāṃ dyaustr̥pyatvityākāśe pr̥tʰivī tr̥pyatviti bʰūmau brahmādyāstr̥pyantāmiti dakṣiṇasyāṃ tarpayati praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gr̥hītvauṣadʰivanaspatigandʰarvāpsarasaścaiva tr̥pyantāmityuttarasyāṃ vedyāṃ tarpayati tatʰottarasyāṃ praṇītāyāṃ sāpasavyamapo gr̥hītvā paitr̥keṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tr̥pyantāmiti dakṣiṇasyāṃ tarpayati prāsāvīrityantaiścaturbʰiḥ pravāhaṇaṃ kr̥tvā dakṣiṇādipraṇidʰyorupāntāṅguṣṭʰānāmikābʰiḥ pavitramakṣataṃ gr̥hītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitamasīti praṇidʰimuttarāṃ cālayitvā tadādʰāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśyudīcyāṃ diśyūrdʰvāyāṃ diśyadʰodʰarādʰarairiti yatʰādiśaṃ pariṣicya māhaṃ prajāmiti gr̥hītvā dakṣiṇapraṇidʰau svalpamādʰāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidʰyāṃ jalamudakapātre srāvayati āpohiṣṭʰādinā tadadbʰiḥ prokṣya praṇidʰī visarjayati \20\
Sentence: 21    
punardevebʰyo havyaṃ vahetyagnerdarśanena sruvaṃ visr̥jya varṣiṣṭʰā gahvareṣṭʰo 'grimiti varṣiṣṭʰasamidʰau juhuyādūrdʰvaṃ yajñaṃ nayatamityūrdʰvasamidʰau paścimataḥ paridʰimapanayetyevaṃ dakṣiṇata uttarataśca paridʰīn paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti śudʰyantāṃ pitr̥ṣadanam̐ śudʰyantāṃ devasadanamityaviccʰinnamāstīrya nairr̥te dahedaviccʰinnena brahmavarcasāyeti bʰūtiḥ smeti bʰasma gr̥hītvā lalāṭahr̥dbāhukaṇṭʰādīnādityaḥ somo nama ityūrdʰvāgramālipyāpo hi ṣṭʰeti prokṣya oṃ ca me svara iti bālakr̥taṃ veti cāgniṃ pūrvavadādityaṃ copastʰāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopastʰāya praṇāmaṃ kuryāditi kriyānte homaḥ oṃ ca me kʰara iti laukikāgnivisarjanamiti vijñāyate \21\


Sentence: col. 
pratʰamaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.