TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 3
Previous part

Khanda: 3 
Sentence: 1    evameva daśamyāṃ kr̥tvā pitā mātā ca putrasya nāma dadʰyātām _ gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭānāntaṃ kr̥taṃ na taddʰitaṃ dvyakṣaraṃ caturakṣaram̐ tyaktvā piturnāmadʰeyāt nakṣatradevateṣṭanāmāno \1\
Sentence: 2    
dvināmā tu brāhmaṇaḥ \2\
Sentence: 3    
nāmaiva kanyāyāḥ _ akāravyavadʰānamākārāntamayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam \3\
Sentence: 4    
navanītena pāṇī pralipya somasya tvā dyumnanetyenamabʰimr̥śet \4\
Sentence: 5    
sarveṣu kumārakarmasvāgneyaḥ stʰālīpākaḥ prājāpatyo \5\
Sentence: 6    
sarvatrānādeśe 'gniḥ pum̐sāmaryamā strīṇām \6\
Sentence: 7    
sam̐vatsaraṃ mātāpitarau na mām̐samaśnīyātām \7\
Sentence: 8    
putrasya jātadante yajetāgniṃ gavā paśunā \8\
Sentence: 9    
viproṣitaḥ pratyetya putrasya mūrdʰānaṃ trirājigʰret _ paśūnāṃ tvā hiṅkāreṇābʰijigʰrāmīti \9\
Sentence: 10    
jātakarmavaddʰastāṅguliṃ praveṣṭya tenāsya karṇāvājapet \10\
Sentence: 11    
atʰainamabʰimantrayate _ aśmā bʰaveti \11\
Sentence: 12    
agnidʰanvantarī putravratī cʰāgameṣābʰyāmiṣṭvā dīrgʰāṇām̐ vyāhr̥tibʰiḥ kumāraṃ catuḥ prāśayet \ āyurdā deveti ca \12\
Sentence: 13    
kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam \ sarva r̥tavo vivāhe 'māgʰacaitrau māsau parihāpyottaraṃ ca naidāgʰam \13\
Sentence: 14    
anvārambʰayitvā ha vanam \14\


Sentence: col. 
iti vārāhagr̥hye tr̥tīyaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.