TITUS
Text collection: YVW 
White Yajur-Veda
Text: KatySlbS 
Kāṭyāyana-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



Paragraph: 1 
Sentence: 1    
rajjusamāsaṃ vakṣyāmaḥ \1\
Sentence: 2    
same śaṅkuṃ nikʰāya śaṅkusammitayā rajjvā maṇḍalaṃ parilikʰya yatra lekʰayoḥ śaṅkvagraccʰāyā nipatati tatra śaṅkū nihanti prācī \ tadantaraṃ rajjvābʰyasya pāśau kr̥tvā śaṅkvoḥ pāśau pratimucya dakṣiṇāyamya madʰye śaṅkumevamuttarataḥ sodīcī \2\
Sentence: 3    
rajjvantayoḥ pāśau karoti \ śroṇyaṃsanirañcʰanasaṃkʰyāsamāsabʰaṅgeṣu lakṣaṇāni \ prācyantayoḥ śaṅku nihanti \ śroṇyoraṃsayośca \ śaṅkvoḥ pāśau pratimucya nirañcʰanena gr̥hītvā dakṣiṇapūrvāṃ diśaṃ haranti \ evamuttarataḥ \ viparyasyetarataḥ \ sa samādʰiḥ sarvatra \3\
Sentence: 4    
pramāṇamabʰyasyābʰyāsacaturtʰe lakṣṇaṃ karoti tannirañcʰanam \ akṣṇayā tiryaṅmānīśeṣa \4\
Sentence: 5    
pramāṇārdʰaṃ vābʰyasyābʰyāsaṣaṣṭʰe lakṣaṇaṃ karoti tannirañcʰanam \ akṣṇayā tiryaṅmāniśeṣaḥ \5\
Sentence: 6    
pramāṇārdʰe samacaturaśrasya śaṅkuḥ \ śāstravadardʰe dīrgʰacaturaśrasya \ śakaṭamukʰasya caivam \6\
Sentence: 7    
etena prāgvaṃśavedimānāni vyākʰyātāni \ śālāmānaṃ ca \ tatrodīcī prācīvat \ sadasaścaivam \7\
Sentence: 8    
aparimitaṃ pramāṇādbʰūyaḥ \8\
Sentence: 9    
pramāṇe śāstraṃ pramāṇaṃ nirhāsavivr̥ddʰyoḥ \ yogaśca \9\
Sentence: 10    
itarasyavitr̥tīye dakṣiṇata ityetadvakṣyāmaḥ \ gārhapatyāhavanīyayorantarālaṃ ṣaḍʰdʰā saptadʰā vāgantusamaṃ tredʰā vibʰajyāparavitr̥tīyalakṣaṇena dakṣiṇāyamya tasminnagniḥ \ viparyasyottarata utkaraḥ \10\
Sentence: 11    
apivāntaratribʰāgo 'nayā rajjvā purvārdʰe samacaturaśraṃ kr̥tvā śroṇyāmagniḥ \ viparyasyottarāṃsa utkaraḥ \11\ \\1\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.