TITUS
White Yajur-Veda: Katyayana-Sulba-Sutra
Part No. 6
Previous part

Paragraph: 6 
Sentence: 1    yatʰāgni vedīṣṭakāpramāṇaṃ varddʰata ityetadvakṣyāmaḥ \1\
Sentence: 2    
yākaraṇī caturdaśaprakramānsaṅkṣipati triṃśca prakramasaptamabʰāgān sa ekaśatavidʰe prakramaḥ \2\
Sentence: 3    
dvitīye saptasu prakrameṣu prakramamavadʰāya tasya saptamabʰāgena prakramārtʰaḥ \3\
Sentence: 4    
prakrameṇa saptamabʰāgena prakramārtʰaḥ \4\
Sentence: 5    
evamaikaśatavidʰāt \5\
Sentence: 6    
nāntaḥpātyagārhapatyayorvr̥ddʰirbʰavati tāvadeva yonirbʰavati na vai jātaṃ garbʰaṃ yoniranuvardʰata iti śrutervr̥ddʰeratyantaṃ pratiṣedʰaḥ \6\
Sentence: 7    
yāvatpramāṇāni samacaturaśrāṇyekīkartuṃ cikīrṣedekonāni tāni bʰavanti tiryagdviguṇānyekata ekādʰikāni tryasrirbʰavati tasyeṣustatkaroti \7\
Sentence: 8    
yatʰāyūpaṃ vedivarddʰanamityetadvakṣyāmaḥ \8\
Sentence: 9    
rajjurekādaśoparavānsaṅkṣipati daśa ca ratʰākṣāṃstasyā yaścaturviṃśo bʰāgaḥ sa prakramaḥ \9\
Sentence: 10    
tena vediṃ nirmāya dvādaśāṅgulaṃ purastādapaccʰidya tadyūpāvatyāccʰaṅkoḥ purastātprāñcamavadʰāya tasmin yūpānminoti \10\
Sentence: 11    
pārśvayorvā 'rdʰamantarvedīti śruterarddʰakāniti \11\
Sentence: 12    
eke pratʰamottamau prakr̥tivat \12\
Sentence: 13    
saiṣā śikʰaṇḍinī vediḥ \13\ \\6\\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.