TITUS
Text collection: YVW 
White Yajur-Veda
Text: KatySlbS 
Kāṭyāyana-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



Paragraph: 1 
Sentence: 1    
rajjusamāsaṃ vakṣyāmaḥ \1\
Sentence: 2    
same śaṅkuṃ nikʰāya śaṅkusammitayā rajjvā maṇḍalaṃ parilikʰya yatra lekʰayoḥ śaṅkvagraccʰāyā nipatati tatra śaṅkū nihanti prācī \ tadantaraṃ rajjvābʰyasya pāśau kr̥tvā śaṅkvoḥ pāśau pratimucya dakṣiṇāyamya madʰye śaṅkumevamuttarataḥ sodīcī \2\
Sentence: 3    
rajjvantayoḥ pāśau karoti \ śroṇyaṃsanirañcʰanasaṃkʰyāsamāsabʰaṅgeṣu lakṣaṇāni \ prācyantayoḥ śaṅku nihanti \ śroṇyoraṃsayośca \ śaṅkvoḥ pāśau pratimucya nirañcʰanena gr̥hītvā dakṣiṇapūrvāṃ diśaṃ haranti \ evamuttarataḥ \ viparyasyetarataḥ \ sa samādʰiḥ sarvatra \3\
Sentence: 4    
pramāṇamabʰyasyābʰyāsacaturtʰe lakṣṇaṃ karoti tannirañcʰanam \ akṣṇayā tiryaṅmānīśeṣa \4\
Sentence: 5    
pramāṇārdʰaṃ vābʰyasyābʰyāsaṣaṣṭʰe lakṣaṇaṃ karoti tannirañcʰanam \ akṣṇayā tiryaṅmāniśeṣaḥ \5\
Sentence: 6    
pramāṇārdʰe samacaturaśrasya śaṅkuḥ \ śāstravadardʰe dīrgʰacaturaśrasya \ śakaṭamukʰasya caivam \6\
Sentence: 7    
etena prāgvaṃśavedimānāni vyākʰyātāni \ śālāmānaṃ ca \ tatrodīcī prācīvat \ sadasaścaivam \7\
Sentence: 8    
aparimitaṃ pramāṇādbʰūyaḥ \8\
Sentence: 9    
pramāṇe śāstraṃ pramāṇaṃ nirhāsavivr̥ddʰyoḥ \ yogaśca \9\
Sentence: 10    
itarasyavitr̥tīye dakṣiṇata ityetadvakṣyāmaḥ \ gārhapatyāhavanīyayorantarālaṃ ṣaḍʰdʰā saptadʰā vāgantusamaṃ tredʰā vibʰajyāparavitr̥tīyalakṣaṇena dakṣiṇāyamya tasminnagniḥ \ viparyasyottarata utkaraḥ \10\
Sentence: 11    
apivāntaratribʰāgo 'nayā rajjvā purvārdʰe samacaturaśraṃ kr̥tvā śroṇyāmagniḥ \ viparyasyottarāṃsa utkaraḥ \11\ \\1\\

Paragraph: 2 
Sentence: 1    
aṅgulai ratʰasaṃmitāyāḥ pramāṇam \ tatrāṣṭāśītiśatamīṣā \ catuḥśatamakṣaḥ \ ṣaḍaśītiryugam \ catvāro 'ṣṭakāḥ śamyā \1\
Sentence: 2    
paitr̥kyāṃ dvipuruṣaṃ samacaturaśraṃ kr̥tvā karaṇīmadʰye śaṅkavaḥ sa samādʰiḥ \2\
Sentence: 3    
karaṇī tatkaraṇī tiryaṅmānī pārśvamānyakṣṇayā ceti rajjavaḥ \3\
Sentence: 4    
padaṃ tiryaṅmānī tripadā pārśvamānī tasyākṣṇyā rajjurdaśakaraṇī \4\
Sentence: 5    
evaṃ dvipadā tiryaṅmānī ṣaṭpadā pārśvamānī tasyākṣṇayā rajjuścatvāriṃśatkaraṇī \5\
Sentence: 6    
upadiṣṭaṃ yugapramāṇaṃ śamyāpramāṇaṃ ca darśanāt \6\
Sentence: 7    
dīrgʰacaturaśrasyākṣṇayā rajjustiryaṅmānī pārśvamānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karotīti kṣetrajñānam \7\
Sentence: 8    
samacaturaśrasyākṣṇayā rajjurdvikaraṇī \8\
Sentence: 9    
karaṇīṃ tr̥tīyena vardʰayettacca svacaturtʰenātmacatustr̥ṃśonena saviśeṣa iti viśeṣaḥ \9\
Sentence: 10    
pramāṇaṃ tiryak dvikaraṇyāyāmastasyākṣṇayā rajjustrikaraṇī \10\
Sentence: 11    
tr̥tīyakaraṇyetena vyākʰyātā \ pramāṇavibʰāgastu navadʰā karaṇītr̥tīyaṃ navabʰāgaḥ \ navabʰāgāstrayastr̥tīyakaraṇī \11\
Sentence: 12    
sautrāmaṇyāṃ prakramārtʰā \ tr̥tīyakaraṇī samāsārtʰā \12\
Sentence: 13    
tulyapramāṇānāṃ samacaturasrāṇāmuktaḥ samāsaḥ \ nānāpramāṇasamāse hrasīyasaḥ karaṇyā varṣīyaso 'paccʰindyāttasyākṣṇayā rajjurubʰe samasyatīti samāsaḥ \13\ \\2\\

Paragraph: 3 
Sentence: 1    
caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettāvadubʰayato 'paccʰidya śaṅkū nikʰāya pārśvamānīṃ kr̥tvā pārśvamānīsammitāmakṣṇayāṃ tatropasaṃharati sa samāse 'paccʰedaḥ karaṇyeṣa nirhrāsaḥ \1\
Sentence: 2    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣan madʰye tiryagapaccʰidyānyataradvibʰajyetaratpurastāddakṣiṇataścopadadʰyāccʰeṣamāgantunā purayettasyokto nirhrāsaḥ \2\
Sentence: 3    
atidīrgʰaṃ cettiryaṅmānyāpaccʰidyāpaccʰidyaikasamāsena samasya śeṣaṃ yatʰāyogamupasaṃharedityekaḥ samāsaḥ \3\
Sentence: 4    
samacaturaśraṃ dīrgʰacaturaśraṃ cikīrṣanmadʰye 'kṣṇayā 'paccʰidya tacca vibʰajyānyataratpurastāduttarataścopadadʰyādviṣamaṃ cedyatʰāyogamupasaṃharediti vyāsaḥ \4\
Sentence: 5    
pramāṇaṃ caturaśramādeśādanyat \5\
Sentence: 6    
dvipramāṇā catuḥkaraṇī tripramāṇa navakaraṇī catuḥpramāṇā ṣoḍaśakaraṇī \6\
Sentence: 7    
yāvatpramāṇā rajjurbʰavati tāvantastāvanto vargā bʰavanti tānsamasyet \7\
Sentence: 8    
ardʰapramāṇena pādapramāṇaṃ vidʰīyate \ tr̥tīyena navamoṃ 'śaḥ \ caturtʰena ṣoḍaśī kalā \8\
Sentence: 9    
eṣa nirhrāsastasya purastāduktaṃ śāstram \9\
Sentence: 10    
yāvatpramāṇā rajjurbʰavatīti vivr̥ddʰe hrāso bʰavati \10\
Sentence: 11    
caturaśraṃ maṇḍalaṃ cikīrṣanmadʰyādaṃse nipātya pārśvataḥ parilikʰya tatra yadatiriktaṃ bʰavati tasya tr̥tīyena saha maṇḍalaṃ parilikʰet sa samādʰiḥ \11\
Sentence: 12    
maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambʰaṃ pañcadaśabʰāgān kr̥tvā dvāvuddʰareccʰeṣaḥ karaṇī \12\ \\3\\

Paragraph: 4 
Sentence: 1    
droṇacidratʰacakracitkaṅkacitpraugacidubʰayataḥ praugaḥ samuhyapurīṣa ityagnayaḥ \1\
Sentence: 2    
droṇe yāvānagniḥ sapakṣapuccʰaviśeṣastāvaccaturaśraṃ kr̥tvā droṇadaśamavibʰāgo vr̥ntamityeke \ taddaśamenāpaccʰidyāpaccʰidyaikasamāsena samasya nirhr̥tya sarvamagniṃ tatʰākr̥tiṃ kr̥tvā purastātpaścādvopadadʰyāt \ maṇḍale 'pyevam \2\
Sentence: 3    
prauge yāvānagniḥ sapakṣapuccʰaviśeṣastāvaddviguṇaṃ caturaśraṃ kr̥tvā yaḥ purastātkaraṇīmadʰye śaṅkuryau ca śroṇyoḥ so 'gniḥ \3\
Sentence: 4    
ubʰayataḥ prauge tāvadeva dīrgʰacaturaśraṃ kr̥tvā karaṇīmadʰyeṣu śaṅkavaḥ sa samādʰiḥ \4\
Sentence: 5    
praugaṃ caturaśraṃ cikīrṣanmadʰye prāñcamapaccʰidya viparyasyetarata upadʰāya dīrgʰacaturaśrasamāsena samasyet sa samādʰiḥ \5\
Sentence: 6    
ubʰayataḥ praugaṃ cenmadʰye tiryagapaccʰidya pūrvavatsamasyet \6\
Sentence: 7    
etenaiva trikarṇasamāso vyākʰyātaḥ \ pañcakarṇānāṃ ca \ prauge 'paccʰidyaikakarṇānāṃ \ dvikarṇānāṃ samacaturaśre 'paccʰidya \7\ \\4\\

Paragraph: 5 
Sentence: 1    
uttareṣu puruṣoccayenaikaśatavidʰādityetadvakṣyāmaḥ \1\
Sentence: 2    
ādyo 'gnirdviguṇastriguṇo bʰavatīti sarvasamāsaḥ \2\
Sentence: 3    
ekaviṃśatividʰo bʰavatīti puruṣābʰyāsaḥ \3\
Sentence: 4    
puruṣābʰyāse yāvānagniḥ sapakṣapuccʰaviśeṣastāvaccaturaśraṃ kr̥tvā tasminpuruṣapramāṇamavadadʰyāt \4\
Sentence: 5    
samastaṃ pañcadaśabʰāgānkr̥tvā dvāvekasamāsena samasyet sa puruṣaḥ \5\
Sentence: 6    
pañcavibʰāgena br̥hatī tasya daśamavibʰāgena pādamātrī bʰavati \6\
Sentence: 7    
puruṣaṃ pañcamenobʰayato 'paccʰidya pañcavibʰāgansamasya tr̥tīyaṃ nirhr̥tya tasminpuruṣapramāṇe 'vadadʰyādityaparam \7\
Sentence: 8    
pañcadaśavibʰāgo 'ṣṭāṅgulam \8\
Sentence: 9    
pañcāratnirdaśavitastirviṃśatiśatāṅgulaḥ puruṣa ityetasmāddvādaśāṅgulaṃ padamiti ca \9\
Sentence: 10    
puruṣaṃ saptamenobʰayato 'paccʰidya saptabʰāgānsamasya sasaptamabʰāgamaṅgulaṃ nirhr̥tya puruṣapramāṇe 'vadadʰyādityaparam \10\
Sentence: 11    
nāratnivitastīnāṃ samāso vidyate saṃkʰyāyogāditi śruteḥ \11\ \\5\\

Paragraph: 6 
Sentence: 1    
yatʰāgni vedīṣṭakāpramāṇaṃ varddʰata ityetadvakṣyāmaḥ \1\
Sentence: 2    
yākaraṇī caturdaśaprakramānsaṅkṣipati triṃśca prakramasaptamabʰāgān sa ekaśatavidʰe prakramaḥ \2\
Sentence: 3    
dvitīye saptasu prakrameṣu prakramamavadʰāya tasya saptamabʰāgena prakramārtʰaḥ \3\
Sentence: 4    
prakrameṇa saptamabʰāgena prakramārtʰaḥ \4\
Sentence: 5    
evamaikaśatavidʰāt \5\
Sentence: 6    
nāntaḥpātyagārhapatyayorvr̥ddʰirbʰavati tāvadeva yonirbʰavati na vai jātaṃ garbʰaṃ yoniranuvardʰata iti śrutervr̥ddʰeratyantaṃ pratiṣedʰaḥ \6\
Sentence: 7    
yāvatpramāṇāni samacaturaśrāṇyekīkartuṃ cikīrṣedekonāni tāni bʰavanti tiryagdviguṇānyekata ekādʰikāni tryasrirbʰavati tasyeṣustatkaroti \7\
Sentence: 8    
yatʰāyūpaṃ vedivarddʰanamityetadvakṣyāmaḥ \8\
Sentence: 9    
rajjurekādaśoparavānsaṅkṣipati daśa ca ratʰākṣāṃstasyā yaścaturviṃśo bʰāgaḥ sa prakramaḥ \9\
Sentence: 10    
tena vediṃ nirmāya dvādaśāṅgulaṃ purastādapaccʰidya tadyūpāvatyāccʰaṅkoḥ purastātprāñcamavadʰāya tasmin yūpānminoti \10\
Sentence: 11    
pārśvayorvā 'rdʰamantarvedīti śruterarddʰakāniti \11\
Sentence: 12    
eke pratʰamottamau prakr̥tivat \12\
Sentence: 13    
saiṣā śikʰaṇḍinī vediḥ \13\ \\6\\


Paragraph: col. 
iti kātyāyanaśulbasūtra

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.