TITUS
Text collection: YVW 
White Yajur-Veda
Text: ParGS 
Pāraskara-Grhya-Sūtra

including the Pariśiṣṭas


On the basis of the edition by
M.G. Bākre,
Grihya-Sūtra by Pāraskar
with five commentaries,
Bombay: Munshiram Manoharlal Publishers 1982

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008 / 21.4.2012




[This is a preliminary edition only. J.G.]



pāraskaragr̥hyasūtram

śrīgaṇeśāya namaḥ


Prasna: 1 
Khanda: 1 
Sentence: 1    
atʰāto gr̥hyastʰālīpākānāṃ karma \1\
Sentence: 2    
parisamuhyopalipyollikʰyoddʰr̥tyābʰyukṣyāgnimupasamādʰāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārtʰavadāsādya pavitre kr̥tvā prokṣaṇīḥ saṃskr̥tyārtʰavatprokṣya nirupyājyamadʰiśritya paryagni kuryāt \2\
Sentence: 3    
sruvaṃ pratapya sammr̥jyābʰyukṣya punaḥ pratapya nidadʰyāt \3\
Sentence: 4    
ājyamudvāsyotpūyāvekṣya prokṣaṇīśca pūrvavadupayamanānkuśānādāya samidʰo 'bʰyādʰāya paryukṣya juhuyāt \4\
Sentence: 5    
eṣa eva vidʰiryatra kvaciddʰomaḥ \5\ \\1\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.