TITUS
White Yajur-Veda: Paraskara-Grhya-Sutra
Part No. 2
Previous part

Khanda: 2 
Sentence: 1    āvasatʰyādʰānaṃ dārakāle \1\
Sentence: 2    
dāyādyakāla ekeṣām \2\
Sentence: 3    
vaiśyasya bahupaśorgr̥hādagnimāhr̥tya \3\
Sentence: 4    
cātuṣprāśyapacanavatsarvam \4\
Sentence: 5    
araṇipradānameke \5\
Sentence: 6    
pañcamahāyajñā iti śruteḥ \6\
Sentence: 7    
agnyādʰeyadevatābʰyaḥ stʰālīpākaṃ śrapayitvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti \7\
Sentence: 8    
tvanno 'gne satvanno 'gna imammevaruṇa tatvāyāmi ye te śatamayāścāgna uduttamaṃ bʰavatanna ityaṣṭau purastāt \8\
Sentence: 9    
evamupariṣṭātstʰālīpākasyāgnyādʰeyadevatābʰyo hutvā juhoti \9\
Sentence: 10    
sviṣṭakr̥te ca \10\
Sentence: 11    
ayāsyagnervaṣaṭ kr̥taṃ yatkarmaṇātyarīricaṃ devāgātu vida iti \11\
Sentence: 12    
barhirhutvā prāśnāti \12\
Sentence: 13    
tato brāhmaṇabʰojanam \13\ \\2\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.