TITUS
Text collection: YVW 
White Yajur-Veda
Text: ParGS 
Pāraskara-Grhya-Sūtra

including the Pariśiṣṭas


On the basis of the edition by
M.G. Bākre,
Grihya-Sūtra by Pāraskar
with five commentaries,
Bombay: Munshiram Manoharlal Publishers 1982

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008 / 21.4.2012




[This is a preliminary edition only. J.G.]



pāraskaragr̥hyasūtram

śrīgaṇeśāya namaḥ


Prasna: 1 
Khanda: 1 
Sentence: 1    
atʰāto gr̥hyastʰālīpākānāṃ karma \1\
Sentence: 2    
parisamuhyopalipyollikʰyoddʰr̥tyābʰyukṣyāgnimupasamādʰāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārtʰavadāsādya pavitre kr̥tvā prokṣaṇīḥ saṃskr̥tyārtʰavatprokṣya nirupyājyamadʰiśritya paryagni kuryāt \2\
Sentence: 3    
sruvaṃ pratapya sammr̥jyābʰyukṣya punaḥ pratapya nidadʰyāt \3\
Sentence: 4    
ājyamudvāsyotpūyāvekṣya prokṣaṇīśca pūrvavadupayamanānkuśānādāya samidʰo 'bʰyādʰāya paryukṣya juhuyāt \4\
Sentence: 5    
eṣa eva vidʰiryatra kvaciddʰomaḥ \5\ \\1\\

Khanda: 2 
Sentence: 1    
āvasatʰyādʰānaṃ dārakāle \1\
Sentence: 2    
dāyādyakāla ekeṣām \2\
Sentence: 3    
vaiśyasya bahupaśorgr̥hādagnimāhr̥tya \3\
Sentence: 4    
cātuṣprāśyapacanavatsarvam \4\
Sentence: 5    
araṇipradānameke \5\
Sentence: 6    
pañcamahāyajñā iti śruteḥ \6\
Sentence: 7    
agnyādʰeyadevatābʰyaḥ stʰālīpākaṃ śrapayitvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti \7\
Sentence: 8    
tvanno 'gne satvanno 'gna imammevaruṇa tatvāyāmi ye te śatamayāścāgna uduttamaṃ bʰavatanna ityaṣṭau purastāt \8\
Sentence: 9    
evamupariṣṭātstʰālīpākasyāgnyādʰeyadevatābʰyo hutvā juhoti \9\
Sentence: 10    
sviṣṭakr̥te ca \10\
Sentence: 11    
ayāsyagnervaṣaṭ kr̥taṃ yatkarmaṇātyarīricaṃ devāgātu vida iti \11\
Sentence: 12    
barhirhutvā prāśnāti \12\
Sentence: 13    
tato brāhmaṇabʰojanam \13\ \\2\\

Khanda: 3 
Sentence: 1    
ṣaḍargʰyā bʰavantyācārya r̥tvigvaivāhyo rājā priyaḥ snātaka iti \1\
Sentence: 2    
pratisaṃvatsarānarhayeyuḥ \2\
Sentence: 3    
yakṣyamāṇāstvr̥tvijaḥ \3\
Sentence: 4    
āsanamāhāryāha sādʰu bʰavānāstāmarcayiṣyāmo bʰavantamiti \4\
Sentence: 5    
āharanti viṣṭaraṃ padyaṃ pādārtʰamudakamargʰamācamanīyaṃ madʰuparkaṃ dadʰimadʰugʰr̥tamapihitaṃ kāṃsye kāṃsyena \5\
Sentence: 6    
anyastristriḥ prāha viṣṭarādīni \6\
Sentence: 7    
viṣṭaraṃ pratigr̥hṇāti \7\
Sentence: 8    
varṣmo 'smi samānānāmudyatāmiva sūryaḥ \ imaṃ tamabʰitiṣṭʰāmi yo kaścābʰidāsatītyenamabʰyupaviśati \8\
Sentence: 9    
pādayoranyaṃ viṣṭara āsīnāya \9\
Sentence: 10    
savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati \10\
Sentence: 11    
brāhmaṇaśceddakṣiṇaṃ pratʰamam \11\
Sentence: 12    
virājo doho 'si virājo dohamaśīya mayi pādyāyai virājo doha iti \12\
Sentence: 13    
argʰaṃ pratigr̥hṇātyāpaḥ stʰa yuṣmābʰiḥ sarvānkāmānavāpnavānīti \13\
Sentence: 14    
ninayannabʰimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonimabʰigaccʰata \ ariṣṭā asmākaṃ vīrā parāsecimatpaya iti \14\
Sentence: 15    
ācāmatyāmāganyaśasā saṃsr̥ja varcasā \ taṃ kuru priyaṃ prajānāmadʰipatiṃ paśūnāmariṣṭiṃ tanūnāmiti \15\
Sentence: 16    
mitrasya tveti madʰuparkaṃ pratīkṣate \16\
Sentence: 17    
devasya tveti pratigr̥hṇāti \17\
Sentence: 18    
savye pāṇau kr̥tvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yatta āviddʰaṃ tatte niṣkr̥ntāmīti \18\
Sentence: 19    
anāmikāṅguṣṭʰena ca trirnirukṣayati \19\
Sentence: 20    
tasya triḥ prāśnāti yanmadʰuno madʰavyaṃ paramaṃ rūpamannādyam \ tenāhaṃ madʰuno madʰavyena parameṇa rūpeṇānnādyena paramo madʰavyo 'nnādo 'sānīti \20\
Sentence: 21    
madʰumatībʰirvā pratyr̥cam \21\
Sentence: 22    
putrāyāntevāsine vottarata āsīnāyoccʰiṣṭaṃ dadyāt \22\
Sentence: 23    
sarvaṃ prāśnīyāt \23\
Sentence: 24    
prāgvā 'sañcare ninayet \24\
Sentence: 25    
ācamya prāṇāntsaṃmr̥śati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvorbalamūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti \25\
Sentence: 26    
ācāntodakāya śāsamādāya gauriti triḥ prāha \26\
Sentence: 27    
pratyāha \ mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamr̥tasya nābʰiḥ \ pranuvocañcikituṣe janāya māgāmanāgāmaditiṃ vadʰiṣṭa \ mama cāmuṣya ca pāpmānaṃ hanomīti yadyālabʰeta \27\
Sentence: 28    
atʰa yadyutsisr̥kṣenmama cāmuṣya ca pāpmā hata omutsr̥jata tr̥ṇānyattviti brūyāt \28\
Sentence: 29    
na tvevāmāṃso 'rgʰaḥ syāt \29\
Sentence: 30    
adʰiyajñamadʰivivāhaṃ kurutetyeva brūyāt \30\
Sentence: 31    
yadyapyasakr̥tsaṃvatsarasya somena yajeta kr̥tārgʰyā evainaṃ yājayeyurnākr̥tārgʰyā iti śruteḥ \31\ \\3\\

Khanda: 4 
Sentence: 1    
catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti \1\
Sentence: 2    
pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti \2\
Sentence: 3    
upalipta uddʰatāvokṣite 'gnimupasamādʰāya \3\
Sentence: 4    
nirmantʰyameke vivāhe \4\
Sentence: 5    
udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gr̥hṇīyāt \5\
Sentence: 6    
triṣu triṣūttarādiṣu \6\
Sentence: 7    
svātau mr̥gaśirasi rohiṇyāṃ \7\
Sentence: 8    
tisro brāhmaṇasya varṇānupūrvyeṇa \8\
Sentence: 9    
dve rājanyasya \9\
Sentence: 10    
ekā vaiśyasya \10\
Sentence: 11    
sarveṣāṃ śūdrāmapyeke mantravarjam \11\
Sentence: 12    
atʰaināṃ vāsaḥ paridʰāpayati jarāṃ gaccʰa paridʰatsva vāso bʰavākr̥ṣṭīnāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ suvarccā rayiṃ ca putrānanusaṃvyayasvāyuṣmatīdaṃ paridʰatsva vāsa iti \12\
Sentence: 13    
atʰottarīyam \ akr̥ntannavayaṃ atanvata \ yāśca devīstantūnabʰito tatantʰa \ tāstvā devīrjarase saṃvyayasvāyuṣmatīdaṃ paridʰatsva vāsa iti \13\
Sentence: 14    
atʰainau samañjayati \ samañjantu viśvedevāḥ samāpo hr̥dayāni nau \ saṃmātariśvā saṃdʰātā samudeṣṭrī dadʰātu nāviti \14\
Sentence: 15    
pitrā prattāmādāya gr̥hītvā niṣkāmati \ yadaiṣi manasā dūraṃ diśo 'nu pavamāno \ hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotvityasāviti \15\
Sentence: 16    
atʰainau samīkṣayati \ agʰoracakṣurapatigʰnyedʰi śivā paśubʰyaḥ sumanāḥ suvarccāḥ \ vīrasūrddevakāmāsyonāśanno bʰava dvipade śaṃ catuṣpade \ somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ \ tr̥tīyo 'gniṣṭe patisturīyaste manuṣyajāḥ \ somo 'dadadgandʰarvāya gandʰarvo 'dadagnaye \ rayiṃ ca putrāścādādagnirmahyamatʰo imām \ naḥ pūṣā śivatamāmairaya na ūrū uśatī vihara \ yasyāmuśantaḥ praharāma śepaṃ yasyāmu kāmā bahavo niviṣṭyā iti \16\ \\4\\

Khanda: 5 
Sentence: 1    
pradakṣiṇamagniṃ paryāṇīyaike \1\
Sentence: 2    
paścādagnestejanīṃ kaṭaṃ dakṣiṇapādena pravr̥ttyopaviśati \2\
Sentence: 3    
anvārabdʰa āgʰārāvājyabʰāgau mahāvyāhr̥tayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakr̥cca \3\
Sentence: 4    
etannityaṃ sarvatra \4\
Sentence: 5    
prāṅmahāvyāhr̥tibʰyaḥ sviṣṭakr̥danyaccedājyāddʰaviḥ \5\
Sentence: 6    
sarvaprāyaścittaprājāpatyāntarametadāvāpastʰānaṃ vivāhe \6\
Sentence: 7    
rāṣṭrabʰr̥ta iccʰañjayābʰyātānāṃśca jānan \7\
Sentence: 8    
yena karmaṇerccʰeditivacanāt \8\
Sentence: 9    
cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ ca vijñātiśca manaśca śakvarīśca darśaśca paurṇamāsaṃ ca br̥hacca ratʰantaraṃ ca \ prajāpatirjayānindrāya vr̥ṣṇe prāyaccʰadugraḥ pr̥tanā jayeṣu \ tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babʰūva svāheti \9\
Sentence: 10    
agnirbʰūtānāmadʰipatiḥ samāvatvindro jyeṣṭʰānāṃ yamaḥ pr̥tʰivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ br̥haspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ sāmrājyānāmadʰipati tanmāvatu soma oṣadʰīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadʰipatayaste māvantu pitaraḥ pitāmahāḥ parevare tatāstatāmahāḥ \ iha māvantvasminbrahmaṇyasmin kṣatre 'syāmāśiṣyasyāṃ purodʰāyāmasminkarmaṇyasyāṃ devahūtyāṃ svāheti sarvatrānuṣajati \10\
Sentence: 11    
agniraitu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \ tadayaṃ rājā varuṇo 'numanyatāṃ yatʰeyaṃ strī pautramagʰannarodātsvāhā \ imāmagnistraāyatāṅgārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \ aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰivibudʰyatāmiyaṃ svāhā \ svastino agne diva āpr̥tʰivyā viśvānidʰehyayatʰā yajatra yadasyāṃ mahidivi jātaṃ praśastaṃ tadasmāsu draviṇaṃ dʰehi citraṃ svāhā \ sugannu pantʰāṃ pradiśanna ehi jyotiṣmadʰye hyajaranna āyuḥ \ apaitu mr̥tyuramr̥tanna āgādvaivasvato no abʰayaṃ kr̥ṇotu svāheti \11\
Sentence: 12    
paraṃ mr̥tyaviti caike prāśanānte \12\ \\5\\

Khanda: 6 
Sentence: 1    
kumāryā bʰrātā śamīpalāśamiśrām̐llājānañjalināñjalāvāvapati \1\
Sentence: 2    
tāñjuhoti saṃhatena tiṣṭʰatī aryamaṇaṃ devaṃ kanyā ' 'gnimayakṣata \ sano aryamā devaḥ preto muñcatu pateḥ svāhā \ iyaṃ nāryupabrūte lājānāvapantikā \ āyuṣmānastu me patiredʰantāṃ jñātayo mama svāhā \ imām̐llājānāvapāmyagnau samr̥ddʰikaraṇaṃ tava \ mama tubʰya ca saṃvananaṃ tadagniranumanyatāmiyaṃ svāheti \2\
Sentence: 3    
atʰāsyai dakṣiṇaṃ hastam gr̥hṇāti sāṅguṣṭʰaṃ gr̥bʰṇāmi te saubʰagatvāya hastaṃ mayāpatyā jaradaṣṭiryatʰā saḥ \ bʰago ' 'ryamā savitā purandʰirmahyaṃ tvā 'durgārhapatyāya devāḥ \ amo 'hamasmi tvaṃ tvamasyamo 'ham \ sāmāhamasmi r̥ktvaṃ dyaurahaṃ pr̥tʰivī tvaṃ tāvehi vivahāvahai sahareto dadʰāvahai prajāṃ prajanayāvahai putrānvindyāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śr̥ṇuyāma śaradaḥ śatamiti \3\ \\6\\

Khanda: 7 
Sentence: 1    
atʰaināmaśmānamārohayatyuttarato 'gnerdakṣiṇapādena ārohemamaśmānamaśmeva tvaṃ stʰirā bʰava \ abʰitiṣṭʰa pr̥tanyato 'vabādʰasva pr̥tanāyata iti \1\
Sentence: 2    
atʰa gātʰāṃ gāyati sarasvati predamava subʰage vājinīvatī \ yāṃ tvā viśvasya bʰūtasya prajāyāmasyāgrataḥ \ yasyāṃ bʰūtaṃ samabʰavadyasyāṃ viśvamidaṃ jagat \ tāmadya gātʰāṃ gāsyāmi strīṇāmuttamaṃ yaśa iti \2\
Sentence: 3    
atʰa parikrāmataḥ tubʰyamagre paryavahansūryāṃ vahatu saha \ punaḥ patibʰyo jāyāṃ dāgne prajayā saheti \3\
Sentence: 4    
evaṃ dviraparaṃ lājādi \4\
Sentence: 5    
caturtʰaṃ śūrpakuṣṭʰayā sarvāṃllājānāvapati bʰagāya svāheti \5\
Sentence: 6    
triḥ pariṇītāṃ prājāpatyaṃ hutvā \6\ \\7\\

Khanda: 8 
Sentence: 1    
atʰaināmudīcīṃ saptapadāni prakrāmayati ekamiṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobʰavāya pañca paśubʰyaḥ ṣaḍ r̥tubʰyaḥ sakʰe saptapadā bʰava māmanuvratā bʰava \1\
Sentence: 2    
viṣṇustvānayatviti sarvatrānuṣajati \2\
Sentence: 3    
niṣkramaṇaprabʰr̥tyudakumbʰaṃ skandʰe kr̥tvā dakṣiṇato 'gnervāgyataḥ stʰito bʰavati \3\
Sentence: 4    
uttarata ekeṣām \4\
Sentence: 5    
tata enāṃ mūrddʰanyabʰiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamāstāste kr̥ṇvantu bʰeṣajamiti \5\
Sentence: 6    
āpohiṣṭʰeti ca tisr̥bʰiḥ \6\
Sentence: 7    
atʰaināṃ sūryamudīkṣayati taccakṣuriti \7\
Sentence: 8    
atʰāsyai dakṣiṇāṃ samadʰihr̥dayamālabʰate mama vrate te hr̥dayaṃ dadʰāmi mama cittamanucittaṃ te astu mama vācamekamanā juṣasva prajāpatiṣṭvā niyunaktu mahyamiti \8\
Sentence: 9    
atʰaināmabʰimantrayate sumaṅgalīriyam vadʰūrimāṃ sameta paśyata saubʰāgyamasyai datvāyātʰāstaṃ viparetaneti \9\
Sentence: 10    
tāṃ dr̥ḍʰapuruṣa unmatʰya prāgvodagvā 'nugupta āgāra ānaḍuhe rohite carmaṇyupaveśayati iha gāvo niṣīdantvihāśvā iha pūruṣāḥ \ iho sahasradakṣiṇo yajña iha pūṣā niṣīdantviti \10\
Sentence: 11    
grāmavacanaṃ ca kuryuḥ \11\
Sentence: 12    
vivāhaśmaśānayorgrāmaṃ praviśatāditivacanāt \12\
Sentence: 13    
tasmāttayorgrāmaḥ pramānamiti śruteḥ \13\
Sentence: 14    
ācāryāya varaṃ dadāti \14\
Sentence: 15    
gaurbrāhmaṇasya varaḥ \15\
Sentence: 16    
grāmo rājanyasya \16\
Sentence: 17    
aśvo vaiśyasya \17\
Sentence: 18    
adʰiratʰaṃ śataṃ duhitr̥mate \18\
Sentence: 19    
astamite dʰruvaṃ darśayati \ dʰruvamasi dʰruvaṃ tvā paśyāmi dʰruvaidʰipoṣye mayi mahyaṃ tvādādabr̥haspatimaryā patyā prajāvatī saṃjīva śaradaḥ śatamiti \19\
Sentence: 20    
yadi na paśyetpaśyāmītyeva brūyāt \20\
Sentence: 21    
trirātramakṣārālavaṇāśinau syātāmadʰaḥ śayīyātāṃ saṃvatsaraṃ na mitʰunamupeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātramantataḥ \21\ \\8\\

Khanda: 9 
Sentence: 1    
upayamanaprabʰr̥tyaupāsanasya paricaraṇam \1\
Sentence: 2    
astamitānuditayordadʰnā taṇḍulairakṣatairvā \2\
Sentence: 3    
agnaye svāhā prajāpataye svāheti sāyam \3\
Sentence: 4    
sūryāya svāhā prajāpataye svāheti prātaḥ \4\
Sentence: 5    
pumāṃsau mitrāvaruṇau pumāṃsāvaśvināvubʰau pumānindraśca sūryaśca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbʰakāmā \5\ \\9\\

Khanda: 10 
Sentence: 1    
rājño 'kṣabʰede naddʰavimokṣe yānaviparyāse 'nyasyāṃ vyāpattau striyāścodvahane tamevāgnimupasamādʰāyājyaṃ saṃskr̥tyeharatiriti juhoti nānāmantrābʰyām \1\
Sentence: 2    
anyadyānamupakalpya tatropaveśayedrājānaṃ striyaṃ pratikṣatra iti yajñāntenātvāhārṣamiti caitayā \2\
Sentence: 3    
dʰuryau dakṣiṇā \3\
Sentence: 4    
prāyaścittiḥ \4\
Sentence: 5    
tato brāhmaṇabʰojanam \5\ \\10\\

Khanda: 11 
Sentence: 1    
caturtʰyāmapararātre 'bʰyantarato 'gnimupasamādʰāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭʰāpya stʰālīpākaṃ śrapayitvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti \1\
Sentence: 2    
agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi 'syai patigʰnī tanūstāmasyai nāśaya svāhā \ vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi 'syai prajāgʰnī tanūstāmasyai nāśaya svāhā \ sūryaprāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi 'syai paśugʰnī tanūstāmasyai nāśaya svāhā \ candra prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi 'syai gr̥hagʰnī tanūstāmasyai nāśaya svāhā \ gandʰarva prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi 'syai yaśogʰnī tanūstāmasyai nāśaya svāheti \2\
Sentence: 3    
stʰālīpākasya juhoti prajāpataye svāheti \3\
Sentence: 4    
hutvā hutvaitāsāmāhutīnāmudapātre saṃsravāntsamavanīya tata enāṃ mūrddʰanyabʰiṣiñcati \ yāte patigʰnī prajāgʰnī paśugʰnī gr̥hagʰnī yaśogʰnī ninditā tanūrjāragʰnīṃ tata enāṃ karomi jīrya tvaṃ mayā sahāsāviti \4\
Sentence: 5    
atʰaināṃ stʰālīpākaṃ prāśayati prāṇaiste prāṇāntsaṃdadʰābʰyastʰibʰirastʰīni māṃsairmāṃsāni tvacā tvacamiti \5\
Sentence: 6    
tasmādevaṃviccʰrotriyasya dāreṇa nopahāsamiccʰeduta hyevaṃvitparo bʰavati \6\
Sentence: 7    
tāmuduhya yatʰartu praveśanam \7\
Sentence: 8    
yatʰākāmī kāmamāvijanitoḥ saṃbʰavāmeti vacanāt \8\
Sentence: 9    
atʰāsyai dakṣiṇāṃ samadʰihr̥dayamālabʰate \ yatte susīme hr̥dayaṃ divi candramasi śritam \ vedāhaṃ tanmāṃ tadvidyātpaśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śr̥ṇuyāma śaradaḥ śatamiti \9\
Sentence: 10    
evamata ūrdʰvam \10\ \\11\\

Khanda: 12 
Sentence: 1    
pakṣādiṣu stʰālīpākaṃ śrapayitvā darśapūrṇamāsadevatābʰyo hutvā juhoti brahmaṇe prajāpataye viśvebʰyo devebʰyo dyāvāpr̥tʰivībʰyāmiti \1\
Sentence: 2    
viśvebʰyo devebʰyo baliharaṇaṃ bʰūtagr̥hyebʰya ākāśāya ca \2\
Sentence: 3    
vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebʰyo devebʰyaḥ svāhāgnaye sviṣṭakr̥te svāheti \3\
Sentence: 4    
bāhyataḥ strībaliṃ harati namaḥ striyai namaḥ puṃse vayase 'vayase namaḥ śuklāya kr̥ṣṇadantāya pāpīnāṃ pataye \ namaḥ ye me prajāmupalobʰayanti grāme vasanta uta 'raṇye tebʰyo namo 'stu balimebʰyo harāmi svasti me 'stu prajāṃ me dadatviti \4\
Sentence: 5    
śeṣamadbʰiḥ praplāvya tato brāhmaṇabʰojanam \5\ \\12\\

Khanda: 13 
Sentence: 1    
yadi garbʰaṃ na dadʰīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlamuttʰāpya caturtʰe 'hani snātāyāṃ niśāyāmudapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati \ iyamoṣadʰī trāyamāṇā sahamānā sarasvatī asyā ahaṃ br̥hatyāḥ putraḥ pituriva nāma jagrabʰamiti \1\ \\13\\

Khanda: 14 
Sentence: 1    
atʰa puṃsavanam \1\
Sentence: 2    
purā spandata iti māse dvitīye tr̥tīye \2\
Sentence: 3    
yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tadaharupavāsyāplāvyāhate vāsasī paridʰāpya nyagrodʰāvarohāñcʰuṅgām̐śca niśāyāmudapeṣaṃ piṣṭvā pūrvavadāsecanaṃ hiraṇyagarbʰo 'dbʰyaḥ saṃbʰr̥ta ityetābʰyām \3\
Sentence: 4    
kuśakaṇṭakaṃ somāṃśu caike \4\
Sentence: 5    
kūrmapittaṃ copastʰe kr̥tvā sa yadi kāmayeta vīryavāntsyā diti vikr̥tyainamabʰimantrayate suparṇo 'sīti prāgviṣṇukramebʰyaḥ \5\ \\14\\

Khanda: 15 
Sentence: 1    
atʰa sīmantonnayanam \1\
Sentence: 2    
puṃsavanavat \2\
Sentence: 3    
pratʰamagarbʰe māse ṣaṣṭʰe 'ṣṭame \3\
Sentence: 4    
tilamudgamiśraṃ stʰālīpākaṃ śrapayitvā prajāpaterhutvā paścādagnerbʰadrapīṭʰa upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribʰiśca darbʰapiñjūlaistryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantamūrdʰvaṃ vinayati bʰūrbʰuvaḥ svariti \4\
Sentence: 5    
pratimahāvyāhr̥tibʰirvā \5\
Sentence: 6    
trivr̥tamābadʰnāti \ ayamūrjāvato vr̥kṣa urjīva pʰalinī bʰaveti \6\
Sentence: 7    
atʰāha vīṇāgātʰinau rājānaṃ saṃgāyetām yo 'pyanyo vīratara iti \7\
Sentence: 8    
niyuktāmapyeke gātʰāmupodāharanti \ soma eva no rājemā mānuṣīḥ prajāḥ \ avimuktacakra āsīraṃstīre tubʰyamasāviti yāṃ nadīmupā vasitā bʰavati tasyā nāma gr̥hṇāti \8\
Sentence: 9    
tato brāhmaṇabʰojanam \9\ \\15\\

Khanda: 16 
Sentence: 1    
soṣyantīmadbʰirabʰyukṣati \ ejatu daśamāsya iti prāgyasyai ta iti \1\
Sentence: 2    
atʰāvarāvapatanam \ avaitu pr̥śniśevalaṃ śunejarāyvattave \ naiva māṃsena pīvasi na kasmiṃścanāyatanamavajarāyupadyatāmiti \2\
Sentence: 3    
jātasya kumārasyāccʰinnāyāṃ nāḍyāṃ medʰājananāyuṣye karoti \3\
Sentence: 4    
anāmikayā suvarṇāntarhitayā madʰugʰr̥te prājayati gʰr̥taṃ bʰūstvayi dadʰāmi bʰuvastvayi dadʰāmi svastvayi dadʰāmi bʰūrbʰuvaḥ svaḥ sarvaṃ tvayi dadʰāmīti \4\
Sentence: 5    
atʰāsyāyuṣyaṃ karoti \5\
Sentence: 6    
nābʰyāṃ dakṣiṇe karṇe japati agnirāyuṣmāntsa vanaspatibʰirāyuṣmāṃstena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ soma āyuṣmāntsa oṣadʰībʰirāyuṣmāṃstenatvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ brahmāyuṣmattadbrāhmaṇairāyuṣmattena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ devā āyuṣmantarate 'mr̥tenāyuṣmantastena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ r̥ṣaya āyuṣmantaste vratairāyuṣmantastena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ pitara āyuṣmantaste svadʰābʰirāyuṣmantastena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ yajña āyuṣmāntsa dakṣiṇābʰirāyuṣmāṃstena tvā ' 'yuṣā ' 'yuṣmantaṃ karomi \ samudra āyuṣmāntsa sravantībʰirāyuṣmāṃstena tvā ' 'yuṣā ' 'yuṣmantaṃ karomīti \6\
Sentence: 7    
tristristryāyuṣamiti ca \7\
Sentence: 8    
sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainamabʰimr̥śet \8\
Sentence: 9    
divasparītyetasyānuvākasyottamāmr̥caṃ pariśinaṣṭi \9\
Sentence: 10    
pratidiśaṃ pañca barāhmaṇānavastʰāpya brūyādimamanuprāṇiteti \10\
Sentence: 11    
pūrvo brūyātprāṇeti \11\
Sentence: 12    
vyānetidakṣiṇaḥ \12\
Sentence: 13    
apānetyaparaḥ \13\
Sentence: 14    
udānetyuttaraḥ \14\
Sentence: 15    
samāneti pañcama upariṣṭādavekṣamāṇo brūyāt \15\
Sentence: 16    
svayam kuryādanuparikrāmamavidyamāneṣu \16\
Sentence: 17    
sa yasmindeśe jāto bʰavati tamabʰimantrayate veda te bʰūmi hr̥dayaṃ divi candramasi śritam \ vedāhaṃ tanmāṃ tadvidyātpaśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śr̥ṇuyāma śaradaḥ śatamiti \17\
Sentence: 18    
atʰainamabʰimr̥śatyaśmā bʰava paraśurbʰava hiraṇyamasrutaṃ bʰava \ ātmā vai putranāmā 'si sa jīva śaradaḥ śatamiti \18\
Sentence: 19    
atʰāsya mātaramabʰimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanatʰāḥ \ tvaṃ vīravatī bʰava 'smānvīravato 'karaditi \19\
Sentence: 20    
atʰāsyai dakṣiṇaṃ stanaṃ prakṣālya prayaccʰatīmaṃ stanamiti \20\
Sentence: 21    
yaste stana ityuttarametābʰyām \21\
Sentence: 22    
udapātraṃ śirasto nidadʰātyāpo deveṣu jāgratʰa yatʰā deveṣu jāgratʰa \ evamasyāṃ sūtikāyāṃsaputrikāyāṃ jāgratʰeti \22\
Sentence: 23    
dvāradeśe sūtikāgnimupasamādʰāyottʰānātsaṃdʰivelayoḥ pʰalīkaraṇamiśrānsarṣapānagnāvāvapati śaṇḍāmarkkā upavīraḥ śauṇḍikeya ulūkʰalaḥ \ malimluco droṇāsaścyavano naśyatāditaḥ svāhā \ ālikʰannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbʰī śatruḥ pātrapāṇirnr̥maṇirhantrīmukʰaḥ sarṣapāruṇaścyavano naśyatāditaḥ svāheti \23\
Sentence: 24    
yadi kumāra upadravejjālena praccʰādyottarīyeṇa pitā 'ṅka ādʰāya japati kūrkuraḥ sukaūrkuraḥ kūrkuro bālabandʰanaḥ \ cecceccʰunaka sr̥ja namaste astu sīsaro lapetāpahvara tatsatyam \ yatte devā varamadaduḥ sa tvaṃ kumārameva vr̥ṇītʰāḥ \ cecceccʰunaka sr̥ja namaste astu sīsaro lapetāpahvara tatsatyam \ yatte saramā mātā sīsaraḥ pitā śyāmaśabalau bʰrātarau cecceccʰunaka sr̥ja namaste astu sīsaro lapetāpahvareti \24\
Sentence: 25    
abʰimr̥śati na nāmayati na rudati na hr̥ṣyati na glāyati yatra vayaṃ vadāmo yatra cābʰimr̥śāmasīti \25\ \\16\\

Khanda: 17 
Sentence: 1    
daśamyāmuttʰāpya brāhmaṇānbʰojayitvā pitā nāma karoti \1\
Sentence: 2    
dvyakṣaraṃ caturakṣaraṃ gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭʰānaṃ kr̥taṃ kuryānna taddʰitam \2\
Sentence: 3    
ayujākṣaramākārāntaṃ striyai taddʰitam \3\
Sentence: 4    
śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya \4\
Sentence: 5    
caturtʰe māsi niṣkramaṇikā \5\
Sentence: 6    
sūryamudīkṣayati taccakṣuriti \6\

Khanda: 18 
Sentence: 1    
proṣyetya gr̥hānupatiṣṭʰate pūrvavat \1\
Sentence: 2    
putraṃ dr̥ṣṭvā japati aṅgādaṅgātsaṃbʰavasi hr̥dayādadʰijāyase \ ātmā vai putranāmā 'si sa jīva śaradaḥ śatamiti \2\
Sentence: 3    
atʰāsya mūrddʰānamavajigʰrati \ prajāpateṣṭvā hiṃkāreṇāvajigʰrāmi sahasrāyuṣā 'sau jīva śaradaḥ śatamiti \3\
Sentence: 4    
gavāṃ tvā hiṃkāreṇeti ca triḥ \4\
Sentence: 5    
dakṣiṇe 'sya karṇe japati \ asme prayandʰi magʰavannr̥jīṣinnindrarāyoviśvavārasya bʰūreḥ \ asme śataṃ śarado jīvase dʰā asmai vīrāñccʰaśvata indra śiprinniti \5\
Sentence: 6    
indra śreṣṭʰāni draviṇāni dʰehi cittiṃ dakṣasya subʰagatvamasme \ poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svātmānaṃ vācaḥ sudinatvamahnāmiti savye \5\
Sentence: 7    
striyai tu mūrddʰānamevāvajigʰrati tūṣṇīm \6\ \\18\\

Khanda: 19 
Sentence: 1    
ṣaṣṭʰe māse 'nnaprāśanam \1\
Sentence: 2    
stʰālīpākaṃ śrapayitvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti \ no mandreṣamūrjaṃ duhānā dʰenurvāgasmānupasuṣṭutaitu svāheti \2\
Sentence: 3    
vājo no adyeti ca dvitīyām \3\
Sentence: 4    
stʰālīpākasya juhoti prāṇenānnamaśīya svāhā 'pānena gandʰānaśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti \4\
Sentence: 5    
prāśanānte sarvān rasāntsarvamannamekata uddʰr̥tyātʰainaṃ prāśayet \5\
Sentence: 6    
tūṣṇīṃ hanteti hantakāraṃ manuṣyā iti śruteḥ \6\
Sentence: 7    
bʰāradvājyāmāṃsena vākprasārakāmasya \7\
Sentence: 8    
kapiñjalamāṃsenānnādyakāmasya \8\
Sentence: 9    
matsyairjavanakāmasya \9\
Sentence: 10    
kr̥kaṣāyā āyuṣkāmasya \10\
Sentence: 11    
āṭyā brahmavarcasakāmasya \11\
Sentence: 12    
sarvaiḥ sarvakāmasya \12\
Sentence: 13    
anna paryāya tato brāhmaṇabʰojanamannaparyāya tato brāhmaṇabʰojanam \13\ \\19\\

Prasna: 2 
Khanda: 1 
Sentence: 1    
śrīḥ \ sāṃvatsarikasya cūḍākaraṇam \1\
Sentence: 2    
tr̥tīye 'pratihate \2\
Sentence: 3    
ṣoḍaśavarṣasya keśāntaḥ \3\
Sentence: 4    
yatʰāmaṅgalaṃ sarveṣām \4\
Sentence: 5    
brāhmaṇānbʰojayitvā mātā kumāramādāyāplāvyāhate vāsasī paridʰāpyāṅka ādʰāya paścādagnerupaviśati \5\
Sentence: 6    
anvārabdʰa ājyāhutīrhutvā prāśanānte śītāsvapsūṣṇā āsiñcatyuṣṇena vāya udakenehyadite keśānvapeti \6\
Sentence: 7    
keśaśmaśvriti ca keśānte \7\
Sentence: 8    
atʰātra navanītapiṇḍaṃ gʰr̥tapiṇḍaṃ dadʰno prāsyati \8\
Sentence: 9    
tata ādāya dakṣiṇaṃ godānamundati \ savitrā prasūtā daivyā āpa undantu te tanūṃ dīrgʰāyutvāya varcasa iti \9\
Sentence: 10    
tryepyā śalalyā vinīya trīṇi kuśataruṇānyantardadʰātyoṣadʰa iti \10\
Sentence: 11    
śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān \ tena brahmāṇo vapatedamasyāyuṣyañjaradaṣṭiryatʰāsaditi \11\
Sentence: 12    
sakeśāni praccʰidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dʰriyamāṇe \12\
Sentence: 13    
evaṃ dviraparaṃ tūṣṇīm \13\
Sentence: 14    
itarayoścondanādi \14\
Sentence: 15    
atʰa paścāttryāyuṣamiti \15\
Sentence: 16    
atʰottarato yena bʰūriścarā divaṃ jyokca paścāddʰi sūryam \ tena te vapāmi brahmaṇā jīvātave jīvanāya suślokyāya svastaya iti \16\
Sentence: 17    
triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati
Sentence: 18    
samukʰaṃ keśānte \17\
Sentence: 19    
yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñcʰindʰi śiro 'syāyuḥ pramoṣīḥ \18\
Sentence: 20    
mukʰamiti ca keśānte \19\
Sentence: 21    
tābʰiradbʰiḥ śiraḥ samudya nāpitāya kṣuraṃ prayaccʰati \ akṣuṇvanparivapeti \20\
Sentence: 22    
yatʰāmaṅgalaṃ keśaśeṣakaraṇam \21\
Sentence: 23    
anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidʰāya goṣṭʰe palvala udakānte ' 'cāryāya varaṃ dadāti \22\
Sentence: 24    
gāṃ keśānte \23\
Sentence: 25    
saṃvatsaraṃ brahmacaryamavapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātramantataḥ \24\ \\1\\

Khanda: 2 
Sentence: 1    
aṣṭavarṣaṃ brāhmaṇamupanayedgarbʰāṣṭame \1\
Sentence: 2    
ekādaśavarṣaṃ rājanyam \2\
Sentence: 3    
dvādaśavarṣaṃ vaiśyam \3\
Sentence: 4    
yatʰāmaṅgalaṃ sarveṣām \4\
Sentence: 5    
brāhmaṇānbʰojayettaṃ ca paryuptaśirasamalaṃkr̥tamānayanti \5\
Sentence: 6    
paścādagneravastʰāpya brahmacaryamāgāmiti vācayati brahmacāryasānīti ca \6\
Sentence: 7    
atʰainaṃ vāsaḥ paridʰāpayati yenendrāya br̥haspatirvāsaḥ paryadadʰādamr̥taṃ tena tvā paridadʰāmyāyuṣe dīrgʰāyutvāya balāya varcasa iti \7\
Sentence: 8    
mekʰalāṃ badʰnīte \ iyaṃ duruktam paribādʰamānā varṇaṃ pavitraṃ punatī ma āgāt \ prāṇāpānābʰyāṃ balamādadʰānā svasā devī subʰagā mekʰaleyamiti \8\
Sentence: 9    
yuvāsuvāsāḥ parivīta āgātsa u śreyānbʰavati jāyamānaḥ \ taṃ dʰīrāsaḥ kavaya unnayanti svādʰyo manasā devayanta iti \9\
Sentence: 10    
tūṣṇīṃ \10\
Sentence: 11    
yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsa hajaṃ purastāt \ āyuṣyamagryaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ \ yajñopavītamasi yajñasya tvā yajñopavītenopanahyāmītyatʰājinaṃ prayaccʰati mitrasyacakṣurddʰaruṇaṃ balīyastejo yasasvi stʰaviraṃ samiddʰaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadʰe 'hamiti daṇḍaṃ prayaccʰati \11\
Sentence: 12    
taṃ pratigr̥hṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dʰibʰūmyāṃ tamahaṃ punarādada āyuṣe brahmaṇe brahmavarcasāyeti \12\
Sentence: 13    
dīkṣāvadeke dīrgʰasatramupaitīti vaca nāt \13\
Sentence: 14    
atʰāsyādbʰirañcalinā 'ñjaliṃ pūrayati āpohiṣṭʰeti tisr̥bʰiḥ \14\
Sentence: 15    
atʰainaṃ sūryamudīkṣayati taccakṣuriti \15\
Sentence: 16    
atʰāsya dakṣiṇāṃ samadʰi hr̥dayamālabʰate \ mama vrate te hr̥dayaṃ dadʰāmi \ mama cittamanucittaṃ te astu mama vācamekamanā juṣasva br̥haspatiṣṭvā niyunaktu mahyamiti \16\
Sentence: 17    
ātʰāsya dakṣiṇaṃ hastaṃ gr̥hītvā ' 'ha ko nāmāsīti \17\
Sentence: 18    
asāvahaṃ bʰo \3\
Sentence: 19    
iti pratyāha \18\
Sentence: 20    
ātʰainamāha kasya brahmacāryasīti \19\
Sentence: 21    
bʰavata ityucyamāna indrasya brahmacāryasyagnirācāryastavāhamācāryastavāsāviti \20\
Sentence: 22    
atʰainaṃ bʰūtebʰyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmyadbʰyastvauṣadʰībʰyaḥ paridadāmi dyāvāpr̥tʰivībʰyāṃ tvā paridadāmi viśvebʰyastvā devebʰyaḥ paridadāmi sarvebʰyastvā bʰūtebʰyaḥ paridadāmyariṣṭyā iti \21\ \\2\\

Khanda: 3 
Sentence: 1    
pradakṣiṇamagniṃ parītyopaviśati \1\
Sentence: 2    
anvārabdʰa ājyāhutīrhutvā prāśanānte 'tʰainaṃ saṃśāsti brahmacāryasyapośāna karma kuru divā suṣuptʰā vācaṃ yaccʰa samidʰamādʰehyapośāneti \2\
Sentence: 3    
atʰā 'smai sāvitrīmamanvāhottarato 'gneḥ pratyaṅmukʰāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya \3\
Sentence: 4    
dakṣiṇatastiṣṭʰata āsīnāya vaike \4\
Sentence: 5    
paccʰorddʰarcaśaḥ sarvāṃ ca tr̥tīyena sahānuvartayan \5\
Sentence: 6    
saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe \6\
Sentence: 7    
sadyastveva gāyatrīṃ brāhmaṇāyānubrūyādāgneyo vai brāhmaṇa iti śruteḥ \7\
Sentence: 8    
triṣṭubʰaṃ rājanyasya \8\
Sentence: 9    
jagatīṃ vaiśyasya \9\
Sentence: 10    
sarveṣāṃ gāyatrīm \10\ \\3\\

Khanda: 4 
Sentence: 1    
atra samidādʰānam \1\
Sentence: 2    
pāṇinā 'gniṃ parisamūhati agne suśravaḥ suśravasaṃ kuru yatʰā tvamagne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yatʰā tvamagne devānāṃ yajñasya nidʰipā asyevamahaṃ manuṣyāṇāṃ vedasya nidʰipo bʰūyāsamiti \2\
Sentence: 3    
pradakṣiṇamagniṃ paryukṣyottiṣṭʰantsamidʰamādadʰāti agnaye samidʰamahārṣa br̥hate jātavedase \ yatʰā tvamagne samidʰā samidʰyasa evamahamāyuṣā medʰayā varccasā prajayā paśubʰirbrahmavarcasena samindʰe jīvaputro mamācāryo medʰāvyahamasānyanirākāriṣṇuryaśasvī tejasvī brahmavarcasyannādo bʰūyāsaṃ svāheti \3\
Sentence: 4    
evaṃ dvitīyāṃ tatʰā tr̥tīyām \4\
Sentence: 5    
eṣāta iti samuccayo \5\
Sentence: 6    
pūrvavatparisamūhanaparyukṣaṇe \6\
Sentence: 7    
pāṇī pratapya mukʰa vimr̥ṣṭe tanūpā agne 'si tanvaṃ me pāhyāyurdā agne 'syāyurme dehi vvarcodā agne 'si vvarco me dehi \ agne yanme tanvā ūnaṃ tanma āpr̥ṇa \7\
Sentence: 8    
medʰāṃ me devaḥ savitā ādadʰātu medʰāṃ me devī sarasvatī ādadʰātu medʰāmaśvinau devāvādʰattāṃ puṣkarasrajāviti \8\

Sentence: 9    
aṅgānyālabʰya japatyaṅgāni ca ma āpyāyantāṃ vākprāṇaścakṣuḥ śrotraṃyaśobalamiti tryāyuṣāṇi karoti bʰasmanā lalāṭe grīvāyāṃ dakṣiṇeṃse hr̥di ca tryāyuṣamiti pratimantram \\4\\

Khanda: 5 
Sentence: 1    
atra bʰikṣācaryacaraṇam \1\
Sentence: 2    
bʰavatpūrvāṃ brāhmaṇo bʰikṣeta \2\
Sentence: 3    
bʰavanmadʰyāṃ rājanyaḥ \3\
Sentence: 4    
bʰavadantyāṃ vaiśyaḥ \4\
Sentence: 5    
tisro 'pratyākʰyāyinyaḥ \5\
Sentence: 6    
ṣaḍdvādaśāparimitā \6\
Sentence: 7    
mātaraṃ pratʰamāmeke \7\
Sentence: 8    
ācāryāya bʰaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭʰedityeke \8\
Sentence: 9    
ahiṃsannaraṇyātsamidʰa āhr̥tya tasminnagnau pūrvavadādʰāya vācaṃ visr̥jate \9\
Sentence: 10    
adʰaḥśāyyakṣārālavaṇāśī syāt \10\
Sentence: 11    
daṇḍadʰāraṇamagniparicaraṇaṃ guruśuśrūṣā bʰikṣācaryā \11\
Sentence: 12    
madʰumāṃsamajjanoparyāsanastrīgamanānr̥tādattādānāni varjayet \12\
Sentence: 13    
aṣṭācatvāriṃśadvarṣāṇi vedabrahmacaryaṃ caret \13\
Sentence: 14    
dvādaśa dvādaśa prativedam \14\
Sentence: 15    
yāvadgrahaṇaṃ \15\
Sentence: 16    
vāsāṃsi śāṇakṣaumāvikāni \16\
Sentence: 17    
aiṇeyamajinamuttarīyaṃ brāhmaṇasya \17\
Sentence: 18    
rauravaṃ rājanyasya \18\
Sentence: 19    
ājaṃ gavyaṃ vaiśyasya \19\
Sentence: 20    
sarveṣāṃ gavyamasati pradʰānatvāt \20\
Sentence: 21    
mauñjī raśanā brāhmaṇasya \21\
Sentence: 22    
dʰanurjyā rājanyasya \22\
Sentence: 23    
maurvī vaiśyasya \23\
Sentence: 24    
muñjābʰāve kuśāśmantakabalvajānām \24\
Sentence: 25    
pālāśo brāhmaṇasya daṇḍaḥ \25\
Sentence: 26    
bailvo rājanyasya \26\
Sentence: 27    
audumbaro vaiśyasya \27\
Sentence: 28    
keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya gʰrāṇasaṃmito vaiśyasya sarve sarveṣām \28\
Sentence: 29    
ācāryeṇāhūta uttʰāya pratiśr̥ṇuyāt \29\
Sentence: 30    
śayānaṃ cedāsīna āsīnaṃ cettiṣṭʰaṃstiṣṭʰantaṃ cedabʰikrāmannabʰikrāmantaṃ cedabʰidʰāvan \30\
Sentence: 31    
sa evaṃ vartamano 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbʰavati \31\
Sentence: 32    
trayaḥ snātakā bʰavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti \32\
Sentence: 33    
samāpya vedamasamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ \33\
Sentence: 34    
samāpya vratamasamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ \34\
Sentence: 35    
ubʰayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātaka iti \35\
Sentence: 36    
ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bʰavati \36\
Sentence: 37    
ā dvāviṃśādrājanyasya \37\
Sentence: 38    
ā caturviṃśādvaiśyasya \38\
Sentence: 39    
ata ūrdʰvaṃ patitasāvitrīkā bʰavanti \39\
Sentence: 40    
nainānupanayeyurnādʰyāpayeyurna yājayeyurna caibʰirvyavahareyuḥ \40\
Sentence: 41    
kālātikrame niyatavat \41\
Sentence: 42    
tripuruṣaṃ patitasāvitrīkāṇāmapatye saṃskāro nādʰyāpanaṃ ca \42\
Sentence: 43    
teṣāṃ saṃskārepsurvrātyastomeneṣṭvā kāma madʰīyīranvyavahāryā bʰavantīti vacanāt \43\ \\5\\

Khanda: 6 
Sentence: 1    
vedaṃ samāpya snāyāt \1\
Sentence: 2    
brahmacaryaṃ 'ṣṭācatvāriṃśakam \2\
Sentence: 3    
dvādaśake 'pyeke \3\
Sentence: 4    
guruṇā 'nujñātaḥ \4\
Sentence: 5    
vidʰirvidʰeyastarkaśca vedaḥ \5\
Sentence: 6    
ṣaḍaṅgameke \6\
Sentence: 7    
na kalpamātre \7\
Sentence: 8    
kāmaṃ tu yājñikasya \8\
Sentence: 9    
upasaṃgr̥hya guruṃ samidʰo 'bʰyādʰāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātstʰitvā 'ṣṭānāmudakumbʰānām \9\
Sentence: 10    
ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohāskʰalo virujastanūdūṣurindriyahātānvijahāmi yo rocanastamiha gr̥hṇāmītyekasmādapo gr̥hītvā \10\
Sentence: 11    
tenābʰiṣiñcate \ tena māmabʰiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti \11\
Sentence: 12    
yena śriyamakr̥ṇutāṃ yenāvamr̥śatāṃ surām \ yenākṣyāvabʰyaṣiñcatāṃ yadvāṃ tadaśvinā yaśa iti \12\
Sentence: 13    
āpohiṣṭʰeti ca pratyr̥cam \13\
Sentence: 14    
tribʰistūṣṇīmitaraiḥ \14\
Sentence: 15    
uduttamamiti mekʰalāmunmucya daṇḍaṃ nidʰāya vāso 'nyatparidʰāyādityamupatiṣṭʰate \15\
Sentence: 16    
udyanbʰrājabʰr̥ṣṇurindro marudbʰirastʰātprātaryāvabʰirastʰāddaśasanirasi daśasaniṃ kurvāvidanmāgamaya \ udyanbʰrājabʰr̥ṣṇurindro marudbʰirastʰāddivā yāvabʰirastʰāccʰatasanirasi śatasaniṃ kurvāvidanmāgamaya \ udyanbʰrājabʰr̥ṣṇurindro marudbʰirastʰātsāyaṃyāvabʰirastʰātsahasrasanirasi sahasrasaniṃ kurvāvidanmāgamayeti \16\
Sentence: 17    
dadʰitilānvā prāśya jaṭālomanakʰāni saṃhr̥tyaudumbareṇa dantāndʰāveta \ annādyāya vyūhadʰvaṃ somo rājā 'yamāgamat \ sa me mukʰaṃ pramārkṣyate yaśasā ca bʰagena ceti \17\
Sentence: 18    
utsādya punaḥ snātvaā 'nulepanaṃ nāsikayormukʰasya copagr̥hṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti \18\
Sentence: 19    
pitaraḥ śundʰadʰvamiti pāṇyoravanejana dakṣiṇāniṣicyānulipya japet \ sucakṣā ahamakṣībʰyāṃ bʰūyāsaṃ suvarcā mukʰena \ suśrutkarṇābʰyāṃ bʰūyāsamiti \19\
Sentence: 20    
ahataṃ vāso dʰautaṃ 'mautreṇāccʰādayīta \ paridʰāsyai yaśodʰāsyai dīrgʰāyutvāya jaradaṣṭirasmi \ śataṃ ca jīvāmi śaradaḥ purūcīrāyaspoṣamabʰisaṃvyayiṣya iti \20\
Sentence: 21    
atʰottarīyam \ yaśasā dyāvāpr̥tʰivī yaśasendrābr̥haspatī \ yaśo bʰagaśca māvindadyaśo pratipadyatāmiti \21\
Sentence: 22    
ekañcetpūrvasyottaravargeṇa praccʰādayīta \22\
Sentence: 23    
sumanasaḥ pratigr̥hṇāti \ āharajjamadagniḥ śraddʰāyai medʰāyai kāmāyendriyāya \ ahaṃ pratigr̥hṇāmi yaśasā ca bʰagena ceti \23\
Sentence: 24    
atʰāvabadʰnīte yadyaśo 'psarasāmindraścakāra vipulaṃ pr̥tʰu \ tena saṅgratʰitāḥ sumanasa ābadʰnāmi yaśomayīti \24\
Sentence: 25    
uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti \25\
Sentence: 26    
alaṅkaraṇamasi bʰūyo 'laṅkaraṇaṃ bʰūyāditi karṇaveṣṭakau \26\
Sentence: 27    
vr̥trasyetyaṅkte 'kṣiṇī \27\
Sentence: 28    
rociṣṇurasītyātmānamādarśe prekṣate \28\
Sentence: 29    
cʰatraṃ pratigr̥hṇāti \ br̥haspateścʰadirasi pāpmano mantardʰehi tejaso yaśaso 'ntardʰehīti \29\
Sentence: 30    
pratiṣṭʰestʰo viśvato pātamityupānahau pratimuñcate \30\
Sentence: 31    
viśvābʰyo nāṣṭrābʰyasparipāhi sarvata iti vaiṇavaṃ daṇḍamādatte \31\
Sentence: 32    
dantaprakṣālanādīni nityamapi vāsaścʰatropānahaścāpūrvāṇi cenmantraḥ \32\ \\6\\

Khanda: 7 
Sentence: 1    
snātasya yamānvakṣyāmaḥ \1\
Sentence: 2    
kāmāditaraḥ \2\
Sentence: 3    
nr̥tyagītavāditrāṇi na kuryānna ca gaccʰet \3\
Sentence: 4    
kāmaṃ tu gītaṃ gāyati vaiva gīte ramata iti śruterhyaparam \4\
Sentence: 5    
kṣeme naktaṃ grāmāntaraṃ na gaccʰenna ca dʰāvet \5\
Sentence: 6    
udapānāvekṣaṇavr̥kṣārohaṇapʰalaprapatanasaṃdʰisarpaṇavivr̥tasnānaviṣamalaṅgʰanaśuktavadanasaṃdʰyādityaprekṣaṇabʰaikṣaṇāni na kuryāt na ha vai snātvā bʰikṣetāpaha vai snātvā bʰikṣāṃ jayatīti śruteḥ \6\
Sentence: 7    
varṣatyaprāvr̥to vrajet ayaṃ me vajraḥ pāpmānamapahanaditi \7\
Sentence: 8    
apsvātmānam nāvekṣeta \8\
Sentence: 9    
ajātalomnīṃ vipuṃsīṃ ṣaṇḍʰaṃ ca nopahaset \9\
Sentence: 10    
garbʰiṇīṃ vijanyeti brūyāt \10\
Sentence: 11    
sakulamiti nakulam \11\
Sentence: 12    
bʰagālamiti kapālam \12\
Sentence: 13    
maṇidʰanuritīndradʰanuḥ \13\
Sentence: 14    
gāṃ dʰayantīṃ parasmai nācakṣīta \14\
Sentence: 15    
urvarāyāmanantarhitāyāṃ bʰūmāvutsarpaṃstiṣṭʰanna mūtrapurīṣe kuryāt \15\
Sentence: 16    
svayaṃ praśīrṇena kāṣṭʰena gudaṃ pramr̥jīta \16\
Sentence: 17    
vikr̥taṃ vāso nāccʰādayīta \17\
Sentence: 18    
dr̥ḍʰavrato vadʰatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyamadʰyeṣyamāṇaḥ \18\ \\7\\

Khanda: 8 
Sentence: 1    
tisro rātrīrvrataṃ caret \1\
Sentence: 2    
amāṃsāśyamr̥ṇmayapāyī \2\
Sentence: 3    
strīśūdraśavakr̥ṣṇaśakuniśunāṃ cādarśanamasaṃbʰāṣā ca taiḥ \3\
Sentence: 4    
śavaśūdrasūtakānnāni ca nādyāt \4\
Sentence: 5    
mūtrapurīṣe ṣṭʰīvanaṃ cātape na kuryātsūryāccātmānaṃ nāntardadʰīta \5\
Sentence: 6    
taptenodakārtʰānkurvīta \6\
Sentence: 7    
avajyotya rātrau bʰojanam \7\
Sentence: 8    
satyavadanameva \8\
Sentence: 9    
dīkṣito 'pyātapādīni kuryātpravargyavāṃścet \9\ \\8\\

Khanda: 9 
Sentence: 1    
atʰātaḥ pañca mahāyajñāḥ \1\
Sentence: 2    
vaiśvadevādannātparyukṣya svāhākārairjuhuyādbrahmaṇe prajāpataye gr̥hyābʰyaḥ kaśyapāyānumataya iti \2\
Sentence: 3    
bʰūtagr̥hyebʰyo maṇike trīn parjanyāyādbʰyaḥ pr̥tʰivyai \3\
Sentence: 4    
dʰātre vidʰātre ca dvāryayoḥ \4\
Sentence: 5    
pratidiśaṃ vāyave diśāṃ ca \5\
Sentence: 6    
madʰye trīnbrahmaṇe 'ntarikṣāya sūryāya \6\
Sentence: 7    
viśvebʰyo devebʰyo viśvebʰyaśca bʰūtebʰyasteṣāmuttarataḥ \7\
Sentence: 8    
uṣase bʰūtānāṃ ca pataye param \8\
Sentence: 9    
pitr̥bʰyaḥ svadʰā nama iti dakṣiṇataḥ \9\
Sentence: 10    
pātraṃ nirṇijyottarāparasyāṃ diśi ninayedyakṣmaitatta iti \10\
Sentence: 11    
uddʰr̥tyāgraṃ brāhmaṇāyāvanejya dadyāddʰantata iti \11\
Sentence: 12    
yatʰā 'rhaṃ bʰikṣukānatitʰīṃśca saṃbʰajeran \12\
Sentence: 13    
bālajyeṣṭʰā gr̥hyā yatʰārhamaśnīyuḥ \13\
Sentence: 14    
paścād gr̥hapatiḥ patnī ca \14\
Sentence: 15    
pūrvo gr̥hapatiḥ \ tasmādu svāṣṭaṃ gr̥hapatiḥ pūrvo 'titʰibʰyo 'śnīyāditi śruteḥ \15\
Sentence: 16    
aharahaḥ svāhā kuryādannābʰāve kenacidākāṣṭʰāddevebʰyaḥ pitr̥bʰyo manuṣyebʰyaścodapātrāt \16\ \\9\\

Khanda: 10 
Sentence: 1    
atʰāto 'dʰyāyopākarma \1\
Sentence: 2    
oṣadʰīnāṃ prādurbʰāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena \2\
Sentence: 3    
ājyabʰāgāviṣṭvājyāhutīrjuhoti \3\
Sentence: 4    
pr̥tʰivyā agnaya ityr̥gvede \4\
Sentence: 5    
antarikṣāya vāyava iti yajurvede \5\
Sentence: 6    
dive sūryāyeti sāmavede \6\
Sentence: 7    
digbʰyaścandramasa ityatʰarvavede \7\
Sentence: 8    
brahmaṇe cʰandobʰyaśceti sarvatra \8\
Sentence: 9    
prajāpataye devebʰya r̥ṣibʰyaḥ śraddʰāyai medʰāyai sadasaspataye 'numataya iti ca \9\
Sentence: 10    
etadeva vratādeśanavisargeṣu \10\
Sentence: 11    
sadasaspatimityakṣatadʰānāstriḥ \11\
Sentence: 12    
sarve 'nupaṭʰeyuḥ \12\
Sentence: 13    
hutvāhutvaudumbaryastisrastisraḥ samidʰa ādadʰyurārdrāḥ sapalāśā gʰr̥tāktāḥ sāvitryā \13\
Sentence: 14    
brahmacāriṇaśca pūrvakalpena \14\
Sentence: 15    
śannobʰavaṃtvityakṣatadʰānā akʰādantaḥ prāśnīyuḥ \15\
Sentence: 16    
dadʰikrāvṇa iti dadʰi bʰakṣayeyuḥ \16\
Sentence: 17    
sa yāvantaṃ gaṇamiccʰettāvatastilānākarṣapʰalakena juhuyātsāvitryā śukrajyotirityanuvākena \17\
Sentence: 18    
prāśanānte pratyaṅmukʰebʰya upaviṣṭebʰya ?kāramuktvā triśca sāvitrīmadʰyāyādīnprabrūyāt \18\
Sentence: 19    
r̥ṣimukʰāni bahvr̥cānām \19\
Sentence: 20    
parvāṇi cʰandogānām \20\
Sentence: 21    
sūktānyatʰarvaṇānām \21\
Sentence: 22    
sarve japanti sahano 'stu sahano 'vatu sahana idaṃ vīryavadastu brahma \ indrastadveda yena yatʰā na vidviṣāmaha iti \22\
Sentence: 23    
trirātraṃ nādʰīyīran \23\
Sentence: 24    
lomanakʰānāmanikr̥ntanam \24\
Sentence: 25    
eke prāgutsargāt \25\ \\10\\

Khanda: 11 
Sentence: 1    
vāte 'māvāsyāyāṃ sarvānadʰyāyaḥ \1\
Sentence: 2    
śrāddʰāśane colkāvaspʰūrjadbʰūmicalanāgnyutpāteṣvr̥tusandʰiṣu cākālam \2\
Sentence: 3    
utsr̥ṣṭeṣvabʰradarśane sarvarūpe ca trirātraṃ trisangʰyaṃ \3\
Sentence: 4    
bʰuktvā ' 'rdrapāṇirudake niśāyāṃ saṃdʰivelayorantaḥśave grāme 'ntardivākīrtye \4\
Sentence: 5    
dʰāvato 'bʰiśastapatitadarśanāścaryābʰyudayeṣu ca tatkālam \5\
Sentence: 6    
nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabʰolūkaśr̥gālasāmaśabdeṣu śiṣṭācarite ca tatkālam \6\
Sentence: 7    
gurau prete 'pobʰyaveyāddaśarātraṃ coparamet \7\
Sentence: 8    
satānūnaptriṇi sabrahmacāriṇi ca trirātram \8\
Sentence: 9    
ekarātramasabrahmacāriṇi \9\
Sentence: 10    
ardʰaṣaṣṭʰānmāsānadʰītyotsr̥jeyuḥ \10\
Sentence: 11    
ardʰasaptamānvā \11\
Sentence: 12    
atʰemāmr̥caṃ japanti ubʰā kavī yuvā yo no dʰarmaḥ parāpatat \ parisakʰyasya dʰarmiṇo visakʰyāni visr̥jāmaha iti \12\
Sentence: 13    
trirātraṃ sahoṣya vipratiṣṭʰeran \13\ \\11\\

Khanda: 12 
Sentence: 1    
pauṣasya rohiṇyāṃ madʰyamāyāṃ 'ṣṭakāyāmadʰyāyānutsr̥jeran \1\
Sentence: 2    
udakāntaṃ gatvā 'dbʰirdevāṃścʰandāṃsi vedānr̥ṣīnpurāṇācāryān gandʰarvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pit.r̥̄nācāryānsvāṃśca tarpayeyuḥ \2\
Sentence: 3    
sāvitrīṃ caturanudrutya viratāḥ sma iti prabrūyuḥ \3\
Sentence: 4    
kṣapaṇaṃ pravacanaṃ ca pūrvavat \4\ \\12\\

Khanda: 13 
Sentence: 1    
puṇyāhe lāṅgalayojanaṃ jyeṣṭʰayā vendradaivatyam \1\
Sentence: 2    
indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃsītāmanumatiṃ ca dadʰnā taṇḍulairgandʰairakṣatairiṣṭvā 'naḍuho madʰugʰr̥te prāśayet \2\
Sentence: 3    
sīrāyuñjantīti yojayet \3\
Sentence: 4    
śunaṃsupʰālā iti kr̥ṣet pʰālaṃ ' 'labʰeta \4\
Sentence: 5    
navā 'gnyupadeśādvapanānuṣaṅgācca \5\
Sentence: 6    
agyamabʰiṣicyākr̥ṣṭaṃ tadākr̥ṣeyuḥ \6\
Sentence: 7    
stʰālīpākasya pūrvavaddevatā yajedubʰayorvrīhiyavayoḥ pravapansī tāyajñe ca \7\
Sentence: 8    
tato brāhmaṇabʰojanam \8\ \\13\\

Khanda: 14 
Sentence: 1    
atʰātaḥ śravaṇākarma \1\
Sentence: 2    
śrāvaṇyāṃ paurṇamāsyām \2\
Sentence: 3    
stʰālīpākaṃ śrapayitvā 'kṣatadʰānāścaikakapālam puroḍāśaṃ dʰānānāṃ bʰūyasīḥ piṣṭvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutī juhoti \3\
Sentence: 4    
apaśvetapadājahi pūrveṇa cāpareṇa ca \ sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndʰavaiḥ svāhā \4\
Sentence: 5    
na vai śvetasyādʰyācāre 'hirdadarśa kaṃcana \ śvetāya vaidarvyāya namaḥ svāheti \5\
Sentence: 6    
stʰālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābʰyaśceti \6\
Sentence: 7    
dʰānāvantamiti dʰānānām \7\
Sentence: 8    
gʰr̥tāktānsaktūnsarpebʰyo juhoti \8\
Sentence: 9    
āgneyapāṇḍupārtʰivānāṃ sarpāṇāmadʰipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadʰipataye svāhā 'bʰibʰūḥsauryadivyānāṃ sarpāṇāmadʰipataye svāheti \9\
Sentence: 10    
sarvahutamekakapālaṃ dʰruvāya bʰaumāya svāheti \10\
Sentence: 11    
prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ stʰaṇḍilamupalipyolkāyāṃ dʰriyamāṇāyāṃ 'ntarāgamatetyuktvā vāgyataḥ sarpānavanejayati \11\
Sentence: 12    
āgneyapāṇḍupārtʰivānāṃ sarpāṇāmadʰipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadʰipate 'vanenikṣvābʰibʰūḥ sauryadivyānāṃ sarpāṇāmadʰipate 'vanenikṣveti \12\
Sentence: 13    
yatʰā 'vaniktaṃ darvyopagʰātaṃ saktūnsarpebʰyo baliṃ harati \13\
Sentence: 14    
āgneyapāṇḍupārtʰivānāṃ sarpāṇāmadʰipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadʰipata eṣa te balirabʰibʰūḥ sauryadivyānāṃ sarpāṇāmadʰipata eṣa te baliriti \14\
Sentence: 15    
avanaejya pūrvavatkaṅkataiḥ pralikʰati \15\
Sentence: 16    
āgneyapāṇḍupārtʰivānāṃ sarpāṇāmadʰipate pralikʰasva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadʰipate pralikʰasvābʰibʰūḥ sauryadivyānāṃ sarpāṇāmadʰipate pralikʰasveti \16\
Sentence: 17    
añjanānulepanaṃ srajaścāñjasvānulimpasva srajo 'pinahyasveti \17\
Sentence: 18    
saktuśeṣaṃ stʰaṇḍile nyupyodapātreṇopaninīyopatiṣṭʰate namo 'stu sarpebʰya iti tisr̥bʰiḥ \18\
Sentence: 19    
sa yāvatkāmayeta na sarpā abʰyupeyuriti tāvatsantatayodadʰārayā niveśanaṃ triḥ pariṣiñcanparīyādapaśvetapadā jahīti dvābʰyām \19\
Sentence: 20    
darvīṃ śūrpaṃ prakṣālya pratapya prayaccʰati \20\
Sentence: 21    
dvāradeśe mārjayanta āpohiṣṭʰeti tisr̥bʰiḥ \21\
Sentence: 22    
anuguptametaṃ saktuśeṣaṃ nidʰāya tato 'stamite 'stamite 'gniṃ paricarya darvyopagʰātaṃ saktūnsarpebʰyo baliṃ haredāgrahāyaṇyāḥ \22\
Sentence: 23    
taṃ harantaṃ nāntareṇa gaccʰeyuḥ \23\
Sentence: 24    
darvyācamanaṃ prakṣālya nidadʰāti \24\
Sentence: 25    
dʰānā prāśnantyasaṃsyūtāḥ \25\
Sentence: 26    
tato brāhmaṇabʰojanam \26\ \\14\\

Khanda: 15 
Sentence: 1    
prauṣṭʰapadyāmindrayajñaḥ \1\
Sentence: 2    
pāyasamaindraṃ śrapayitvā 'pūpāṃścāpūpaiḥ stīrtvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhotīndrāyendrāṇyā ajāyaikapade 'hirbudʰnyāya prauṣṭʰapadābʰyaśceti \2\
Sentence: 3    
prāśanānte marudbʰyo baliṃ haratyahutādo maruta iti śruteḥ \3\
Sentence: 4    
āśvattʰeṣu palāśeṣu maruto 'śvattʰe tastʰuriti vacanāt \4\
Sentence: 5    
śukrajyotiriti pratimantram \5\
Sentence: 6    
vimukʰena ca \6\
Sentence: 7    
manasā \7\
Sentence: 8    
nāmānyeṣāmetānīti śruteḥ \8\
Sentence: 9    
indraṃ daivīriti japati \9\
Sentence: 10    
tato brāhmaṇabʰojanam \10\ \\15\\

Khanda: 16 
Sentence: 1    
āśvayujyāṃ pr̥ṣātakāḥ \1\
Sentence: 2    
pāyasamaindraṃ śrapayitvā dadʰimadʰugʰr̥tamiśraṃ juhotīndrāyendrāṇyā aśvibʰyāmāśvayujyai paurṇamāsyai śarade ceti \2\
Sentence: 3    
prāśanānte dadʰipr̥ṣātakamañjalinā juhoti ūnaṃme pūryatāṃ pūrṇaṃme vyagātsvāheti \3\
Sentence: 4    
dadʰimadʰugʰr̥tamiśramamātyā avekṣanta āyātvindra ityanuvākena \4\
Sentence: 5    
mātr̥bʰirvatsānsaṃsr̥jya tāṃ rātrimāgrahāyaṇīṃ ca \5\
Sentence: 6    
tato brāhmaṇabʰojanam \6\ \\16\\

Khanda: 17 
Sentence: 1    
atʰa sītāyajñaḥ \1\
Sentence: 2    
vrīhiyavānāṃ yatra yatra yajeta tanmayaṃ stʰālīpākaṃ śrapayet \2\
Sentence: 3    
kāmādījāno 'nyatrāpi vrīhiyavayorevānyataraṃ stʰālīpākaṃ śrapayet \3\
Sentence: 4    
na pūrvacoditatvātsaṃdehaḥ \4\
Sentence: 5    
asaṃbʰavādvinivr̥ttiḥ \5\
Sentence: 6    
kṣetrasya purastāduttarato śucau deśe kr̥ṣṭe pʰalānuparodʰena \6\
Sentence: 7    
grāme vobʰayasaṃprayogādavirodʰāt \7\
Sentence: 8    
yatra śrapayiṣyannupalipta uddʰatāvokṣite 'gnimupasamādʰāya tanmiśrairdarbʰaiḥ stīrtvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti \8\
Sentence: 9    
pr̥tʰivī dyauḥ pradiśo diśo yasmai dyubʰirāvr̥tāḥ tamihendramupahvaye śivā naḥ santu hetayaḥ svāhā \ yanme kiṃcidupepsitamasminkarmaṇi vr̥trahan \ tanme sarvaṃ samr̥dʰyatāṃ jīvataḥ śaradaḥ śataṃ svāhā \ saṃpattirbʰūtirbʰūmirvr̥ṣṭirjyaiṣṭʰyaṃ śraiṣṭʰyaṃ śrīḥ prajāmihāvatu svāhā \ yasyā bʰāve vaidikalaukikānāṃ bʰūtirbʰavati karmaṇām \ indrapatnīmupahvaye sītāṃ me tvannapāyinī bʰūyātkarmaṇi karmaṇi svāhā \ aśvāvatī gomatī sūnr̥tāvatī bibʰarti prāṇabʰr̥to atandritā \ kʰalamālinīmurvarāmasminkarmaṇyupahvaye dʰruvāṃ me tvanapāyinī bʰūyātsvāheti \9\
Sentence: 10    
stʰālīpākasya juhoti sītāyai yajāyai śamāyai bʰūtyā iti \10\
Sentence: 11    
mantravatpradānamekeṣām \11\
Sentence: 12    
svāhākārapradānā iti śrutervinivr̥ttiḥ \12\
Sentence: 13    
staraṇaśeṣaṣu sītāgoptr̥bʰyo baliṃ harati purastādye ta āsate sudʰanvāno niṣaṅgiṇaḥ \ te tvā purastādgopāyantvapramattā anapāiyano nama eṣāṃ karomyahaṃ balimebʰyo harāmīmamiti \13\
Sentence: 14    
atʰa dakṣiṇato 'nimiṣā varmiṇa āsate \ te tvā dakṣiṇato gopāyantvapramatā anapāyino nama eṣāṃ karomyahaṃ balimebʰyo harāmīmamiti \14\
Sentence: 15    
atʰa paścāt ābʰuvaḥ prabʰuvo bʰūtirbʰūmiḥ pārṣṇiḥ śunaṅkuriḥ \ te tvā paścādgopāyantvapramattā anapāyino nama eṣāṃ karomyahaṃ balimebʰyo harāmīmamiti \15\
Sentence: 16    
atʰottarato bʰīmā vāyusamā jave \ te tvottarataḥ kṣetre kʰale gr̥he 'dʰvani gopāyantvapramattā anapāyino nama eṣāṃ karomyahaṃ balimebʰyo harāmīmamiti \16\
Sentence: 17    
prakr̥tādanyasmādājyaśeṣeṇa ca pūrvavadbalikarma \17\
Sentence: 18    
striyaścopayajerannācaritatvāt \18\
Sentence: 19    
saṃstʰite karmaṇi brāhmaṇānbʰojayetsaṃstʰite karmaṇi brāhmaṇānbʰojayet \19\ \\17\\

Prasna: 3 
Khanda: 1 
Sentence: 1    
śrīḥ \ anāhitāgnernavaprāśanam \1\
Sentence: 2    
navaṃ stʰālīpākaṃ śrapayitvājyabʰāgāviṣṭvājyāhutī juhoti \ śatāyudʰāya śatavīryāya śatotaye abʰimātiṣāhe \ śataṃ yo naḥ śarado 'jījānindro neṣadati duritāni viśvā svāhā \ ye catvāraḥ patʰayo devayānā antarādyāvāpr̥tʰivī viyanti \ teṣāṃ yo 'jyānimajījimāvahāttasmai no devāḥ paridʰatteha sarve svāheti \2\
Sentence: 3    
stʰālīpākasyāgrayaṇadevatābʰyo hutvā juhoti sviṣṭakr̥te ca sviṣṭamagne abʰitat pr̥ṇīhi viśvāṃśca devaḥ pr̥tanā aviṣyat \ sugannu pantʰāṃ pradiśanna ehi jyotiṣmaddʰayehyajaranna āyuḥ svāheti \3\
Sentence: 4    
atʰa prāśnāti \ agniḥ pratʰamaḥ prāśnātu sa hi veda yatʰā haviḥ \ śivā asmabʰyamoṣadʰīḥ kr̥ṇotu viśvacarṣaṇiḥ \ bʰadrānnaḥ śreyaḥ samanaiṣṭa devāstvayāvaśena samaśīmahi tvā \ sa nomayo 'bʰūḥ pito āviśasva śaṃtokāya tanuve syona iti \4\
Sentence: 5    
annapatīyayā \5\
Sentence: 6    
atʰa yavānāmetamutyaṃ madʰunā saṃyutam \ yavaṃ sarasvatyā adʰivanāya cakr̥ṣuḥ indra āsītsīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti \6\
Sentence: 7    
tato brāhmaṇabʰojanam \7\ \\1\\

Khanda: 2 
Sentence: 1    
mārgaśīrṣyāṃ paurṇamāsyāmāgrahāyaṇīkarma \1\
Sentence: 2    
stʰālīpākaṃ śrapayitvā śravaṇavadājyāhutī hutvā 'parā juhoti \ yāṃ janāḥ pratinandanti rātrīṃ dʰenumivāyatīm \ saṃvatsarasya patnī no astu sumaṅgalī svāhā \ saṃvatsarasya pratimā tāṃ rātrīmupāsmahe \ prajāṃ suvīryāṃ kr̥tvā dīrgʰamāyurvyaśnavai svāhā \ saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kr̥ṇute br̥hannamaḥ \ teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā \ grīṣmo hemanta utano vasantaḥ śivā varṣā abʰayā śarannaḥ \ teṣāmr̥tūnāṃ śataśāradānāṃ nivāta eṣāmabʰaye vasema svāheti \2\
Sentence: 3    
stʰālīpākasya juhoti \ somāya mr̥gaśirase mārgaśīrṣyai paurṇamāsyai hemantāya ceti \3\
Sentence: 4    
prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabʰr̥tyāmārjanāt \4\
Sentence: 5    
mārjanānta utsr̥ṣṭo balirityāha \5\
Sentence: 6    
paścādagneḥ srastaramāstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yatʰākaniṣṭʰamuttarataḥ \6\
Sentence: 7    
dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākʰāsītāloṣṭʰāśmano nidʰāyāgnimīkṣamāṇo japati \ ayamagnirvīratamo 'yaṃ bʰagavattamaḥ sahasrasātamaḥ \ suvīryo 'yaṃ śraiṣṭʰye dadʰātu nāviti \7\
Sentence: 8    
paścādagneḥ prāñcamañjaliṃ karoti \8\
Sentence: 9    
daivīṃ nāvamiti tisr̥bʰiḥ \ srastaramārohanti \9\
Sentence: 10    
brahmāṇamāmantrayate brahmanpratyavarohāmeti \10\
Sentence: 11    
brahmānujñātāḥ pratyavarohanti aāyuḥ kīryaśo balamannādyaṃ prajāmiti \11\
Sentence: 12    
upetā japanti \ suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidʰīyatānnaḥ \ śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti \12\
Sentence: 13    
syonā pr̥tʰivi no bʰaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti \13\
Sentence: 14    
upodutiṣṭʰanti udāyuṣā svāyuṣotparjanyasya vr̥ṣṭyā pr̥tʰivyāḥ saptadʰāmabʰiriti \14\
Sentence: 15    
evaṃ dviraparaṃ brahmānujñātāḥ \15\
Sentence: 16    
adʰaḥ śayīraṃścaturo māsānyatʰeṣṭaṃ \16\ \\2\\

Khanda: 3 
Sentence: 1    
ūrddʰvamāgrahāyaṇyāstisro 'ṣṭakāḥ \1\
Sentence: 2    
aindrī vaiśvadevī prājāpatyā pitryeti \2\
Sentence: 3    
apūpamāṃsaśākairyatʰāsaṃkʰyam \3\
Sentence: 4    
pratʰamā 'ṣṭakā pakṣāṣṭamyām \4\
Sentence: 5    
stʰālīpākaṃ śrapayitvā ' 'jyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti \ triṃśatsvasāra upayanti niṣkr̥taṃ samānaṃ ketuṃ pratimuñcamānāḥ \ r̥tūṃstanvate kavayaḥ prajānatīrmadʰye cʰandasaḥ pariyanti bʰāsvatīḥ svāhā \ jyotiṣmatī pratimuñcate nabʰo rātrī devī sūryasya vratāni \ vipaśyanti paśavo jāyamānā nānārūpā māturasyā upastʰe svāhā \ ekāṣṭakā tapasā tapyamānā jajāna garbʰaṃ mahimānamindram \ tena dasyūnvyasahanta devā hantā 'surāṇāmabʰavaccʰacībʰiḥ svāhā \ anānujāmanujāṃ māmakartta satyaṃ vadantyanviccʰa etat \ bʰūyāsamasya sumatau yatʰā yūyamanyāvo anyāmati prayukta svāhā \ abʰūnmama sumatau viśvavedā āṣṭa pratiṣṭʰāmavidaddʰi gādʰam \ bʰūyāsamasya sumatau yatʰā yūyamanyāvo anyāmati prayukta svāhā \ pañca vyuṣṭīranu pañcadohā gāṃ pañcanāmnīmr̥tavo 'nupañca \ pañca diśaḥ pañcadaśena klr̥ptāḥ samānamūrdʰnīradʰilokamekaṃ svāhā \ r̥tasya garbʰaḥ pratʰamā vyūṣiṣyapāmekā mahimānaṃ bibʰarti \ sūryasyaikā carati niṣkr̥teṣu gʰarmasyaikā savitaikāṃ niyaccʰatu svāhā \ pratʰamā vyauccʰatsā dʰenurabʰavadyame \ naḥ payasvatī dʰukṣvottarāmuttarāṃ samāṃsvāhā \ śukrar̥ṣabʰā nabʰasā jyotiṣāgādviśvarūpā śabalī agnikatuḥ \ samānamartʰaṃ svapasyamānā bibʰratī jarāmajarauṣa āgāḥ svāhā \ r̥tūnāṃ patnī pratʰameyamāgādahnāṃ netrī janitrī prajānām \ ekā satī bahudʰoṣo vyauccʰatsā 'jīrṇā tvaṃ jarayasi sarvamanyatsvāheti \5\
Sentence: 6    
stʰālīpākasya juhoti śāntā pr̥tʰivī śivamantarikṣaṃ śanno dyaurabʰayaṃ kr̥ṇotu \ śanno diśaḥ pradiśa ādiśo no 'horātre kr̥ṇutaṃ dīrgʰamāyurvyaśnavai svāhā \ āpo marīcīḥ paripāntu sarvato dʰātā samudro apahantu pāpam \ bʰūtaṃ bʰaviṣyadakr̥ntadviśvamastu me brahmābʰiguptaḥ surakṣitaḥ syāṃ svāhā \ viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu \ ūrjaṃ prajāmamr̥taṃ dīrgʰamāyuḥ prajāpatirmayi parameṣṭʰī dadʰātu naḥ svāheti ca \6\
Sentence: 7    
aṣṭakāyai svāheti \7\
Sentence: 8    
madʰyamā gavā \8\
Sentence: 9    
tasyai vapāṃ juhoti vaha vapāṃ jātavedaḥ pitr̥bʰya iti \9\
Sentence: 10    
śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasaktʰisavyābʰyāṃ parivr̥te piṇḍapitr̥yajñavat \10\
Sentence: 11    
strībʰyaścopasecanaṃ ca karṣūṣu surayā tarpaṇena cāñjanānulepanaṃ srajaśca \11\
Sentence: 12    
ācāryāyāntevāsibʰyaścānapatyebʰya iccʰan \12\
Sentence: 13    
madʰyāvarṣe ca turīyā śākāṣṭakā \13\ \\3\\

Khanda: 4 
Sentence: 1    
atʰātaḥ śālākarma \1\
Sentence: 2    
puṇyāhe śālāṃ kārayet \2\
Sentence: 3    
tasyā avaṭamabʰijuhotyacyutāya bʰaumāya svāheti \3\
Sentence: 4    
stambʰamuccʰrayati imāmuccʰrayāmi bʰuvanasya nābʰiṃ vasordʰārāṃ prataraṇīṃ vasūnām \ ihaiva dʰruvāṃ niminomi śālāṃ kṣeme tiṣṭʰatu gʰr̥tamukṣamāṇā \ aśvāvatī gomatī sūnr̥tāvatyuccʰrayasva mahate saubʰagāya \ ātvā śiśurākrandatvā gāvo dʰenavo vāśyamānāḥ \ ātvā kumārastaruṇa āvatso jagadaiḥ saha \ ātvā parisrutaḥ kumbʰa ādadʰnaḥ kalaśairupa \ kṣemasya patnī br̥hatī suvāsā rayiṃ no dʰehi subʰage suvīryam \ aśvāvadgomadūrjasvat parṇaṃ vanaspateriva \ abʰinaḥ pūryatāṃ rayiridamanuśreyo vasāna iti caturaḥ prapadyate \4\
Sentence: 5    
abʰyantarato 'gnimupasamādʰāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭʰāpya stʰālīpākaṃ śrapayitvā niṣkramya dvārasamīpe stʰitvā brahmāṇamāmantrayate brahman praviśāmīti \5\
Sentence: 6    
brahmānujñātaḥ praviśatyr̥taṃ prapadye śivaṃ prapadya iti \6\
Sentence: 7    
ājyaṃ saṃskr̥tyeharatirityājyāhutī hutvā 'parā juhoti \ vāstoṣpate pratijānīhyasmānsvāveśo anamīvo bʰavānaḥ \ yattvemahe prati tanno juṣasva śaṃ no bʰava dvipade śaṃ catuṣpade svāhā \ vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \ ajarāsaste sakʰye syāma piteva putrānprati tanno juṣasva śanno bʰava dvipade śaṃ catuṣpade svāhā \ vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gaātumatyā \ pāhi kṣema uta yoge varanno yūyampāta svastibʰiḥ sadā naḥ svāhā \ amīvahā vāstoṣpateviśvārūpāṇyāviśan \ sakʰā suśeva edʰi naḥ svāheti \7\
Sentence: 8    
stʰālīpākasya juhoti \ agnimindraṃ br̥haspatiṃ viśvāndevānupahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā \ sarpadevajanāntsarvān himavantaṃ sudarśanam \ vasūṃśca rudrānādityānīśānaṃ jagadaiḥ saha \ etāntsarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā \ pūrvāhṇamaparāhṇaṃ cobʰau madʰyaṃdinā saha \ pradoṣamarddʰarātraṃ ca vyuṣṭāṃ devīṃ mahāpatʰām \ etāntsarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā \ kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadʰīṃśca vanaspatīn \ etāntsarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā \ dʰātāraṃ ca vidʰātāraṃ nidʰīnāṃ ca patiṃ saha \ etāntsarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā \ syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī \ sarvāśca devatāḥ svāheti \8\
Sentence: 9    
prāśanānte kāṃsye saṃbʰārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadʰi madʰu gʰr̥taṃ kuśānyavāṃścāsanopastʰāneṣu prokṣet \9\
Sentence: 10    
pūrve sandʰāvabʰimr̥śati \ śrīśca tvā yaśaśca pūrve sandʰau gopāyetāmiti \10\
Sentence: 11    
dakṣiṇe saṃdʰāvabʰimr̥śati \ yajñaśca tvā dakṣiṇā ca dakṣiṇe sandʰau gopāyetāmiti \11\
Sentence: 12    
paścime saṃdʰāvabʰimr̥śati \ anna ca tvā brāhmaṇāśca paścime sandʰau gaopāyetāmiti \12\
Sentence: 13    
uttare saṃdʰāvabʰimr̥śati \ ūrkca tvā sūnr̥tā cottare sandʰau gopāyetāmiti \13\
Sentence: 14    
niṣkramya diśa upatiṣṭʰate \ ketā ca suketā ca purastādgopāyetāmityagnirvai ketādityaḥ suketā tau prapadye tābʰyāṃ namo 'stu tau purastādgopāyetāmiti \14\
Sentence: 15    
atʰa dakṣiṇato gopāyamānaṃ ca mārakṣamāṇā ca dakṣiṇato gopāyetāmityaharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābʰyāṃ namo 'stu te dakṣiṇato gopāyetāmiti \15\
Sentence: 16    
atʰa paścāt dīdiviśca bʰā jāgr̥viśca padcādgopāyetāmityannaṃ vai dīdiviḥ prāṇo jāgr̥vistau prapadye tābʰyāṃ namo 'stu tau paścādgopāyetāmiti \16\
Sentence: 17    
atʰottarato 'svapnaśca mānavadrāṇaścottarato gopāyetāmiti candramā asvapno vāyuranavadrānastau prapadye tābʰyāṃ namostu tau mottarato gopāyetāmiti \17\
Sentence: 18    
niṣṭʰitāṃ prapadyate dʰarmastʰūṇā jājaṃ śrīratūpamahorātre dvārapʰalake \ indrasya gr̥hā vasumanto varūtʰinastānahaṃ prapadye saha prajayā paśubʰiḥ saha \ yanme kiṃcidastyupahūtaḥ sarvagaṇasakʰāyasādʰusaṃvr̥taḥ \ tāṃ tvā śāle 'riṣṭavīrā gr̥hānnaḥ santu sarvata iti \18\
Sentence: 19    
tato brāhmaṇabʰojanam \19\ \\4\\

Khanda: 5 
Sentence: 1    
atʰāto maṇikāvadʰānam \1\
Sentence: 2    
uttarapūrvasyāṃ diśi yūpavadavaṭaṃ kʰātvā kuśānāstīryākṣatānariṣṭakāṃścānyāni cābʰimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti \2\
Sentence: 3    
apa āsiñcati \ āpo revatīḥ kṣayatʰā hi vasvaḥ kratuṃ ca bʰadraṃ bibʰr̥tʰāmr̥taṃ ca \ rāyaśca stʰa svapatyasya patnī sarasvatī tadgr̥ṇate vayodʰāditi \3\
Sentence: 4    
āpohiṣṭʰeti ca tisr̥bʰiḥ \4\
Sentence: 5    
tato brāhmaṇabʰojanam \5\ \\5\\

Khanda: 6 
Sentence: 1    
atʰātaḥ śīrṣarogabʰeṣajam \1\
Sentence: 2    
pāṇī prakṣālya bʰruvau mimārṣṭi \ cakṣurbʰyāṃ śrotrābʰyāṃ godānāccʰubukādahi \ yakṣmaṃ śīrṣaṇyaṃrarāṭādvivr̥hāmīmamiti \ arddʰaṃ cedavabʰedaka virūpākṣa śvetapakṣa mahāyaśaḥ \ atʰo citrapakṣa śiro māsyābʰi tāpsīditi \3\
Sentence: 3    
kṣemyo hyeva bʰavati \4\ \\6\\

Khanda: 7 
Sentence: 1    
utūlaparimehaḥ \1\
Sentence: 2    
svapato jīvaviṣāṇe svaṃ mūtramāsicyāpasalavi triḥ pariṣiñcanparīyāt \ pari tvā gireraha parimātuḥ parisvasuḥ paripitrośca bʰrātrośca sakʰyebʰyo visr̥jāmyaham \ utūla parimīḍʰo 'si parimīḍʰaḥ kva gamiṣyasīti \2\
Sentence: 3    
sa yadi bʰramyāddāvāgnimupasamādʰāya gʰr̥tāktāni kuśeṇḍvāni juhuyāt \ pari tvā hvalano hvalanirvr̥ttendravīrudʰaḥ \ indrapāśena sitvā mahyaṃ muktvā 'tʰā nyamānayediti \3\
Sentence: 4    
kṣemyohyeva bʰavati \4\ \\7\\

Khanda: 8 
Sentence: 1    
śūlagavaḥ \1\
Sentence: 2    
svargyaḥ paśavyaḥ putryo dʰanyo yaśasya āyuṣyaḥ \2\
Sentence: 3    
aupāsanamaraṇyaṃ hr̥tvā vitānaṃ sādʰayitvā raudraṃ paśumālabʰeta \3\
Sentence: 4    
sāṇḍam \4\
Sentence: 5    
gaurvā śabdāt \5\
Sentence: 6    
vapāṃ śrapayitvā stʰālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ stʰālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bʰavāya mahādevāyeśānāyeti ca \6\
Sentence: 7    
vanaspatiḥ
Sentence: 8    
viṣṭakr̥dante \7\
Sentence: 9    
digvyāgʰāraṇam \9\
Sentence: 10    
vyāgʰāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bʰavānyā agniṃ gr̥hapatimiti \10\
Sentence: 11    
lohitaṃ pālāśeṣu kūrceṣu rudrāyasenābʰyo baliṃ harati yāste rudra purastātsenāstābʰya eṣa balistābʰyaste namo yāste rudra dakṣiṇataḥ senāstābʰya eṣa balistābʰyaste namo yāste rudra paścātsenāstābʰya eṣa balistābʰyaste namo yāste rudrottarataḥ senāstābʰya eṣa balistābʰyaste namo yāste rudropariṣṭātsenāstābʰya eṣa balistābʰyaste namo yāste rudrādʰastātsenāstābʰya eṣa balistābʰyaste nama iti \11\
Sentence: 12    
ūvadʰyaṃ lohitaliptamagnau prāsyatyadʰo nikʰanati \12\
Sentence: 13    
anuvātaṃ paśumavastʰāpya rudrairupatiṣṭʰate pratʰamottamābʰyāṃ 'nuvākābʰyām \13\
Sentence: 14    
naitasya paśorgrāmaṃ haranti \14\
Sentence: 15    
etenaiva goyajño vyākʰyātaḥ \15\
Sentence: 16    
pāyasenānartʰaluptaḥ \16\
Sentence: 17    
tasya tulyavayā gaurdakṣiṇā \17\ \\8\\

Khanda: 11 
Sentence: 1    
atʰa vr̥ṣotsargaḥ \1\
Sentence: 2    
goyajñena vyākʰyātaḥ \2\
Sentence: 3    
kārtikyāṃ paurṇamāstʰāṃ revatyāṃ vāśvayujasya \3\
Sentence: 4    
madʰyegavāṃ susamiddʰamagniṃ kr̥tvājyaṃ saṃskr̥tyeharatiriti ṣaṭ juhoti pratimantram \4\
Sentence: 5    
pūṣā anvetu naḥ pūṣā rakṣatvarvataḥ \ pūṣā vvājaṃ sanotu naḥ svāhā iti pauṣṇasya juhoti \5\
Sentence: 6    
rudrān japitvaikavarnaṃ dvivarṇaṃ yo yūtʰaṃ cʰādayayi yaṃ yūtʰaṃ cʰādayedrohito vaiva syātsarvāṅgairupeto jīvavatsāyāḥ payasvinyāḥ putro yūtʰe ca rūpasvittamaḥ syāttamalaṃkr̥tya yūtʰe mukʰyāścatasro vatsataryastāścālaṃkr̥tya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīścaratʰa priyeṇa \ naḥ sāptajanuṣā 'subʰagā rāyaspoṣeṇa samiṣā mademetyetayaivotsr̥jeran \6\
Sentence: 7    
nabʰyastʰamabʰimantrayate mayobʰūrityanuvākaśeṣeṇa \7\
Sentence: 8    
sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇānbʰojayet \8\
Sentence: 9    
paśumapyeke kurvanti \9\
Sentence: 10    
tasya śūlagavena kalpo vyākʰyātaḥ \10\ \\11\\

Khanda: 12 
Sentence: 1    
atʰodakakarma \1\
Sentence: 2    
advivarṣe prete mātāpitrorāśaucam \2\
Sentence: 3    
śaucamevetareṣām \3\
Sentence: 4    
ekarātraṃ trirātraṃ \4\
Sentence: 5    
śarīramadagdʰvā nikʰananti \5\
Sentence: 6    
antaḥsūtake cedottʰānādāśaucaṃ sūtakavat \6\
Sentence: 7    
nātrodakakarma \7\
Sentence: 8    
dvivarṣaprabʰr̥ti pretamāśmaśānātsarve 'nugaccʰeyuḥ \8\
Sentence: 9    
yamagātʰāṃ gāyanto yamasūktam ca japanta ityeke \9\
Sentence: 10    
yadyupeto bʰūmijoṣaṇādisamānamāhitāgnerodakāntasya gamanāt \10\
Sentence: 11    
śālāgninā dahantyenamāhitaścet \11\
Sentence: 12    
tūṣṇīṃ grāmāgninetaram \12\
Sentence: 13    
saṃyuktaṃ maitʰunaṃ vodakam yācerannudakaṃ kariṣyāmaha iti \13\
Sentence: 14    
kurudʰvaṃ caivaṃ punarityaśatavarṣe prete \14\
Sentence: 15    
kurudʰvamityevetarasmin \15\
Sentence: 16    
sarve jñātayo 'pobʰyavayantyāsaptamātpuruṣāddaśamādvā \16\
Sentence: 17    
samānagrāmavāse yāvatsaṃbandʰamanuramareyuḥ \17\
Sentence: 18    
ekavastrāḥ prācīnāvītinaḥ \18\
Sentence: 19    
savyasyānāmikayā 'panodyāpanaḥ śośucadagʰamiti \19\
Sentence: 20    
dakṣiṇāmukʰā nimajjanti \20\
Sentence: 21    
pretāyodakam sakr̥tprasiñcantyañjalinā 'sāvetatta udakamiti \21\
Sentence: 22    
uttīrṇāñccʰucau deśe śāḍvalavatyupaviṣṭāṃstatraitānapavadeyuḥ \22\
Sentence: 23    
anavekṣamāṇā grāmamāyānti rītībʰūtāḥ kaniṣṭʰapūrvāḥ \23\
Sentence: 24    
niveśanadvāre picumandapatrāṇi vidaśyācamyodakamagniṃ gomayaṃ gaurasarṣapāṃstailamālabʰyāśmānamākramya praviśanti \24\
Sentence: 25    
trirātraṃ brahmacāriṇo 'dʰaḥśāyino na kiñcana karma kurna praku \25\
Sentence: 26    
krītvā labdʰvā divaivānnamaśnīyuramāṃsam \26\
Sentence: 27    
pretāya piṇḍaṃ dattvā 'vanejanadānapratyavanejaneṣu nāmagrāham \27\
Sentence: 28    
mr̥nmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadʰyuḥ pretātrasnāhīti \28\
Sentence: 29    
trirātraṃ śāvamāśaucam \29\
Sentence: 30    
daśarātramityeke \30\
Sentence: 31    
na svādʰyāyamadʰīyīran \31\
Sentence: 32    
nityāni nivarteranvraitānavarjam \32\
Sentence: 33    
śālāgnau caike \33\
Sentence: 34    
anya etāni kuryuḥ \34\
Sentence: 35    
pretasparśino grāmaṃ na praviśeyurānakṣatradarśanāt \35\
Sentence: 36    
rātrau cedādityasya \36\
Sentence: 37    
praveśanādi samānamitaraiḥ \37\
Sentence: 38    
pakṣaṃ dvau ' 'śaucam \38\
Sentence: 39    
ācārye caivam \39\
Sentence: 40    
mātāmahayośca \40\
Sentence: 41    
strīṇāṃ cāprattānām \41\
Sentence: 42    
prattānāmitare kurvīran \42\
Sentence: 43    
tāśca teṣām \43\
Sentence: 44    
proṣitaścetpreyāccʰravaṇaprabʰr̥ti kr̥todakāḥ kālaśeṣamāsīran \44\
Sentence: 45    
atītaścedekarātraṃ trirātraṃ \45\
Sentence: 46    
atʰa kāmodakānyr̥tvikśvaśurasakʰisaṃbandʰimātulabʰāgineyānām \46\
Sentence: 47    
prattānāṃ ca \47\
Sentence: 48    
ekādaśyāmayugmānbrāhmaṇānbʰojayitvā māṃsavat \48\
Sentence: 49    
pretāyoddiśya gāmapyeke gʰnanti \49\
Sentence: 50    
piṇḍakaraṇe pratʰamaḥ pit.r̥̄ṇāṃ pretaḥ syātputravāṃścet \50\
Sentence: 51    
nivarteta caturtʰaḥ \51\
Sentence: 52    
saṃvatsaraṃ pr̥tʰageke \52\
Sentence: 53    
nyāyastu na caturtʰaḥ piṇḍo bʰavatīti śruteḥ \53\
Sentence: 54    
aharaharannamasmai brāhmaṇāyodakumbʰaṃ ca dadyāt \54\
Sentence: 55    
piṇḍamapyeke nipr̥ṇanti \55\ \\10\\

Khanda: 13 
Sentence: 1    
paśuścedāplāvyāgāmagreṇāgnīnparītya palāśaśākʰāṃ nihanti \1\
Sentence: 2    
parivyayaṇopākaraṇaniyojanaprokṣaṇānyāvr̥tā kuryādyaccānyat \2\
Sentence: 3    
paripaśavye hutvā tūṣṇīmaparāḥ pañca \3\
Sentence: 4    
vapoddʰaraṇam cābʰigʰārayeddevatāṃ cādiśet \4\
Sentence: 5    
upākaraṇaniyojanaprokṣaṇeṣu stʰālīpāke caivam \5\
Sentence: 6    
vapāṃ hutvā 'vadānānyavadyati \6\
Sentence: 7    
sarvāṇi trīṇi pañca \7\
Sentence: 8    
stʰālīpākamiśrāṇyavadānāni juhoti \8\
Sentence: 9    
paśvaṅgaṃ dakṣiṇā \9\
Sentence: 10    
yaddevate taddaivataṃ yajettasmai ca bʰāgaṃ kuryāttaṃ ca brūyādimamanuprāpayeti \10\
Sentence: 11    
nadya ntare nāvaṃ kārayennavā \11\ \\11\\

Khanda: 12 
Sentence: 1    
atʰāto 'vakīrṇiprāyaścittam \1\
Sentence: 2    
amāvāsyāyāṃ catuṣpatʰe gardabʰaṃ paśumālabʰate \2\
Sentence: 3    
nirr̥tiṃ pākayajñena yajeta \3\
Sentence: 4    
apsvavadānahomaḥ \4\
Sentence: 5    
bʰūmau paśupuroḍāśaśrapaṇam \5\
Sentence: 6    
tāṃ cʰaviṃ paridadʰīta \6\
Sentence: 7    
ūrdʰvabālāmityeke \7\
Sentence: 8    
saṃvatsaraṃ bʰikṣācaryam caretsvakarma parikīrtayan \8\
Sentence: 9    
atʰāparamājyāhutī juhoti .. kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā \ kāmābʰidrugdʰo 'smyabʰidrugdʰosmikāmakāmāya svāheti \9\
Sentence: 10    
atʰopatiṣṭʰate saṃ siñcantu marutaḥ samindraḥ saṃbr̥haspatiḥ \ saṃ māyamagniḥ siñcatu prajayā ca dʰanena ceti \10\
Sentence: 11    
etadeva prāyaścittam \11\ \\12\\

Khanda: 13 
Sentence: 1    
atʰātaḥ sabʰāpraveśanam \1\
Sentence: 2    
sabʰāmabʰyeti sabʰāṅgirasi nādirnāmāsi tviṣirnāmāsi tasyai te nama iti \2\
Sentence: 3    
atʰa praviśati sabʰā ca māsamitiścobʰe prajāpaterduhitarau sacetasau \ yo na vidyādupa sa tiṣṭʰetsa cetano bʰavatu śaṃsatʰe jana iti \3\
Sentence: 4    
parṣadametya japedabʰibʰūrahamāgamavirāḍaprativāśyāḥ \ asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti \4\
Sentence: 5    
sa yadi manyeta kruddʰo 'yamiti tamabʰimantrayate ta eṣā rarāṭyā tanūrmanyoḥ krodʰasya nāśanī \ tāndevā brahmacāriṇo vinayantu sumedʰasaḥ \ dyaurahaṃ pr̥tʰivī cāhaṃ tau te krodʰaṃ nayāmasi garbʰamaśvataryasahāsāviti \5\
Sentence: 6    
atʰa yadi manyeta drugdʰo 'yamiti tamabʰimantrayate tāṃ te vācamāsya ādatte hr̥daya ādadʰe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tatsatyamadʰaro mattāṃdyasveti \6\
Sentence: 7    
etadeva vaśīkaraṇam \7\ \\13\\

Khanda: 14 
Sentence: 1    
atʰāto ratʰārohaṇam \1\
Sentence: 2    
yuṅkteti ratʰaṃ saṃpreṣya yukta iti prokte sāvirāḍityetya cakre abʰimr̥śati \2\
Sentence: 3    
ratʰantaramasīti dakṣiṇam \3\
Sentence: 4    
br̥hadasītyuttaram \4\
Sentence: 5    
vāmadevyamasīti kūbarīm \5\
Sentence: 6    
hastenopastʰamabʰimr̥śati aṅkau nyaṅkāvabʰito ratʰaṃ yau dʰvāntaṃ vātāgramanusaṃcarantam \ dūrehetirindriyavānpatatri te no 'gnayaḥ paprayaḥ pārayantviti \6\
Sentence: 7    
namo māṇicarāyeti dakṣiṇaṃ dʰuryaṃ prājati \7\
Sentence: 8    
aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇānmadʰye abʰikramya pit.r̥̄n \8\
Sentence: 9    
na strībrahmacāriṇau sāratʰī syātām \9\
Sentence: 10    
muhūrtamatīyāya japediharatiriharamadʰvam \10\
Sentence: 11    
eke māstviharatiriti ca \11\
Sentence: 12    
sa yadi durbalo ratʰaḥ syāttamāstʰāya japedayaṃ vāmaśvinā ratʰo durge māstaroriṣaditi \12\
Sentence: 13    
sa yadi bʰrabʰyātstambʰamupaspr̥śya bʰūmiṃ japedeṣa vāmaśvinā ratʰo durge māstaroriṣaditi \13\
Sentence: 14    
tasya na kācanārttirna riṣṭirbʰavati \14\
Sentence: 15    
yātvā 'dʰvānaṃ vimucya ratʰaṃ yavasodake dāpayedeṣa u ha vāhanasyāpanhava iti śruteḥ \15\ \\14\\

Khanda: 15 
Sentence: 1    
atʰāto hastyārohaṇam \1\
Sentence: 2    
etya hastinamabʰimr̥śati hastiyaśasamasi hastivarcasamasīti \2\
Sentence: 3    
atʰārohatīndrasya tvā vajreṇābʰitiṣṭʰāmi svasti saṃpārayeti \3\
Sentence: 4    
etenaivāśvārohaṇaṃ vyākʰyātam \4\
Sentence: 5    
uṣṭramārokṣyannabʰimantrayate tvāṣṭro 'si tvaṣṭr̥daivatyaḥ svasti saṃpārayeti \5\
Sentence: 6    
rāsabʰamārokṣyannabʰimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti saṃpārayeti \6\
Sentence: 7    
pantʰānam abʰimantrayate namo rudrāya patʰiṣade svasti sampārayeti \7\
Sentence: 8    
catuṣpatʰamabʰimantrayate namo rudrāya patʰiṣade svasti saṃpārayeti \7\
Sentence: 9    
nadīmuttariṣyannabʰimantrayate namo rudrāyāpsuṣade svasti saṃpārayeti \8\
Sentence: 10    
nāvamārokṣyannabʰimantrayate sunāvamiti \9\
Sentence: 11    
uttariṣyannabʰimantrayate sutrāmāṇamiti \10\
Sentence: 12    
vanamabʰimantrayate namo rudrāya vanasade svasti saṃpārayeti \11\
Sentence: 13    
girimabʰimantrayate namo rudrāya giri ṣadesvasti saṃpārayeti \12\
Sentence: 14    
śmaśānamabʰimantrayate namo rudrāyaṃ pitr̥ṣade svasti saṃpārayeti \13\
Sentence: 15    
goṣṭʰamabʰimantrayate mano rudrāya śakr̥tpiṇḍasade svasti saṃpārayeti \14\
Sentence: 16    
yatra cānyatrāpi namo rudrāyetyeva brūyādrudro hyevedaṃ sarvamiti śruteḥ \15\
Sentence: 17    
sicā 'vadʰūto 'bʰimantrayate sigasi na vajro 'si namaste 'astu māhiṃsīriti \16\
Sentence: 18    
stanayitnumabʰimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ \ śivā nastāḥ santu yāstvaṃ sr̥jasi vr̥trahanniti \17\
Sentence: 19    
śivāṃ vāśyamānāmabʰimantrayate śivo nāmeti \18\
Sentence: 20    
śakuniṃ vāśyamānamabʰimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama \ yamadūta namaste 'stu kiṃtvākārkkāriṇo bravīditi \19\
Sentence: 21    
lakṣaṇyaṃ vr̥kṣamabʰimantrayate tvā 'śanirmā paraśurmā vāto rājapreṣito daṇḍaḥ \ aṅkurāste prarohantu nivāte tvā 'bʰivarṣatu \ agniṣṭemūlaṃ māhiṃsītsvasti te 'stu vanaspate svastime 'stu vanaspata iti \20\
Sentence: 22    
sa yadi kiṃcillabʰeta tatpratigr̥hṇāti dyaustvā dadātu pr̥tʰivī tvā pratigr̥hṇātviti 'sya na dadataḥ kṣīyate bʰūyasī ca pratigr̥hītā bʰavati \22\
Sentence: 23    
atʰa yadyodanaṃ labʰeta tatpratigr̥hya dyaustveti tasya dviḥ prāśnāti brahmā tvā 'śnātu brahmā tvā prāśnātviti \21\
Sentence: 24    
atʰa yadi mantʰaṃ labʰeta taṃ pratigr̥hya dyaustveti tasya triḥ prāśnāti brahmā tvā 'śnātu brahmā tvā prāśnātu brahmā tvā pibatviti \22\ \\15\\

Khanda: 16 
Sentence: 1    
atʰāto 'dʰītyādʰītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇa jihvā me madʰu yadvacaḥ \ karṇābʰyāṃ bʰūriśuśruve tvaṃ hārṣīḥ śrutaṃ mayi \ brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭʰānamasi brahmakośosi sanirasi śāntirasyanirākaraṇamasi brahmakośaṃ me viśa \ vācā tvā pidadʰāmi vācā tvā pidadʰāmīti svarakaraṇakaṇṭʰyaurasadantyauṣṭʰyagrahaṇadʰāraṇoccāraṇaśaktirmayi bʰavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam \ yanme śrutamadʰītaṃ tanme manasi tiṣṭʰatu tiṣṭʰatu \23\




Prasna: Par. 
pariśiṣṭāni


Khanda: (1) 
Sentence: 0    
atʰāto vāpīkūpataḍāgārāmadevatāyatanānāṃ pratiṣṭʰāpanaṃ vyākʰyāsyāmaḥ \ tatrodagayana āpūryamāṇapakṣe puṇyāhe titʰivāranakṣatrakaraṇe ca guṇānvite tatra vāruṇaṃ yavamayaṃ caruṃ śrapayitvājyabʰāgāviṣṭvā ' 'jyāhutīrjuhoti tvaṃ no agna imaṃ mevaruṇa tatvāyābʰi yete śatamayāścāgna uduttamamuruṃ hi rājā varuṇasyottabʰbʰanamagneranīkamiti daśarcaṃ hutvā stʰālīpākasya juhotyagnaye svāhā somāya svāhā varuṇāya svāhā yajñāya svāhogrāya svāhā bʰīmāya svāhā śatakratave svāhā vyuṣṭyai svāhā svargāya svāheti yatʰoktaṃ sviṣṭakr̥t prāśanānte jalacarāṇi kṣiptvā 'laṃkr̥tya gāṃ tārayitvā puruṣasūktaṃ japannācāryāya varaṃ datvā karṇaveṣṭakau vāsāṃsi dʰenurdakṣiṇā tato brāhmaṇabʰojanam

Sentence: 1    
atʰātaḥ śaucavidʰiṃ vyākʰyāsyāmo dūraṃ gatvā dūrataraṃ gatvā yajñopavītaṃ śirasi dakṣiṇakarṇe dʰr̥tvā tr̥ṇamantardʰāna kr̥tvopaviśyāhanītyuttarato niśāyāṃ dakṣiṇata ubʰayoḥ saṃdʰyayorudaṅmukʰo nāgnau na gosamīpe nāpsu nāge vr̥kṣamūle catuṣpatʰe gavāṅgoṣṭʰe devabrāhmaṇasaṃnidʰau dahanabʰūmiṃ bʰasmāccʰannaṃ deśaṃ pʰālakr̥ṣṭabʰūmiṃ ca varjayitvā mūtrapurīṣe kuryāt \ tataḥ śiśnaṃ gr̥hītvottʰāyādbʰiḥ śaucaṃ gandʰalepaharaṃ vidadʰyāt \ liṅge deyā sakr̥nmr̥dvai trivāraṃ gude daśadʰā vāmapāṇāvubʰayoḥ saptavāraṃ mr̥ttikāṃ dadyāt \ karayoḥ pādayoḥ sakr̥tsakr̥deva mr̥ttikā deyeti śaucaṃ gr̥hastʰānāṃ dviguṇam brahmacāriṇāṃ triguṇaṃ vanastʰānāṃ caturguṇam yatīnāmiti \ yaddivā vihitaṃ śaucaṃ tadardʰaṃ niśāyā bʰavati mārge cettadardʰamārttaścedyatʰāśakti kuryāt \1\

Sentence: 2    
prakṣālitapāṇipādaḥ śucau deśa upaviśya nityaṃ baddʰaśikʰī yajñopavītī prāgudaṅmukʰo bʰūtvā jānvormadʰye karau kr̥tvā 'śūdrānītodakairdvijātayo yatʰākramaṃ hr̥tkaṇṭʰatālugairācāmanti \ na tadʰinnoṣṭʰena na viralāṅgulibʰirna tiṣṭʰannaiva hasannāpi pʰenabudbudayutam \ brahmatīrtʰena triḥ pibet dviḥ parimr̥jet \ brāhmaṇasya dakṣiṇahaste pañcatīrtʰāni bʰavanti aṅguṣṭʰamūle brahmatīrtʰaṃ kaniṣṭʰikāṃgulimūle prajāpatitīrtʰaṃ tarjanyaṅguṣṭʰamadʰyamūle pitr̥tīrtʰamaṅgulyagre devatīrtʰaṃ madʰye 'gnitīrtʰamityetāni tīrtʰāni bʰavanti \2\

Sentence: 3    
pratʰamaṃ yatpibati tena r̥gvedaṃ prīṇāti dvitīyaṃ yatpibati tena yajurvedaṃ prāṇāti tr̥tīyaṃ yatpibati tena sāmavedaṃ prīṇāti caturtʰaṃ yadi pibettenātʰarvavedetihāsapurāṇāni prīṇāti yadaṅgulibʰyaḥ sravati tena nāgayakṣakuberāḥ sarve vedāḥ prīṇanti yatpādābʰyukṣaṇaṃ pitarastena prīṇanti yanmukʰamupaspr̥śatyagnistena prīṇāti yannāsike upaspr̥śati vāyustena prīṇāti yaccakṣurupaspr̥śati sūryastena prīṇāti yaccʰrotramupaspr̥śati diśastena prīṇanti yannābʰimupaspr̥śati brahmā tena prīṇāti yaddʰr̥dayamupaspr̥śati tena paramātmā prīṇāti yaccʰira upaspr̥śati rudrastena prīṇāti yadbāhū upaspr̥śati viṣṇustena prīṇāti madʰyamānāmikayā mukʰaṃ tarjanyaṅguṣṭʰena nāsikāṃ madʰyamāṅguṣṭʰena cakṣuṣī anaāmikāṅguṣṭʰena śrotraṃ kaniṣṭʰikāṅguṣṭʰena nābʰiṃ hastena hr̥dayam sarvāṅgulibʰiḥ śira ityasau sarvadevamayo brāhmaṇo dehināmityāha ityevaṃ śaucavidʰiṃ kr̥tvā bra hmaloke mahīyate brahmaloke mahīyate ityāha bʰagavān kātyāyanaḥ


Sentence: col. 
iti kātyāyanakr̥taṃ pariśiṣṭaśaucasūtraṃ samāptam



Khanda: (2) 
Sentence: 1    
atʰāto nityasnānaṃ nadyādau mr̥dgomayakuśatilasumanasa āhr̥tyodakāntaṃ gatvā śucau deśe stʰāpya prakṣālya pāṇipādaṃ kuśopagraho baddʰaśikʰī yajñopavītyācamyoruṃhīti toyamāmantryāvartayedyeteśatamiti sumitriyāna ityapo 'ñjalinādāya durmitriyā iti dveṣyaṃ prati niṣiñcetkaṭiṃ bastyūrū jaṅgʰe caraṇau karau mr̥dā tristriḥ prakṣālyācamya namasyodakamālabʰedaṅgāni mr̥dedaṃ viṣṇuriti sūryābʰimukʰo nimajjodāpo asmāniti snātvodidābʰya ityunmajya nimajyonmajyācamya gomayena vilimpenmānastoka iti tato 'bʰiṣiñcedimamme varuṇeti catasr̥bʰirmāpa uduttama muñcantvavabʰr̥tʰetyante caitannimajyonmajyācamya darbʰaiḥ pāvayedāpo hiṣṭʰeti tisr̥bʰiridamāpo haviṣmatīrddevīrāpa iti dvābʰyāmapodevādrupadādiva śanno devīrapāṃ rasamapodevīḥ punantumeti navabʰiścitpatirmetyoṅkāreṇa vyāhr̥tibʰirgāyatryā cādāvante cāntarjale 'gʰamarṣaṇaṃ trirāvarttayed drupadādivāyaṅgauriti tr̥caṃ prāṇāyāmaṃ saśirasamomiti viṣṇorvā smaraṇam \\1\\

Sentence: 2    
uttīrya dʰaute vāsasī paridʰāya mr̥dorūkarau prakṣālyācamya trirāyamyāsūn puṣpāṇyambumiśrāṇyūrddʰvaṃ kṣiptvordʰvabāhuḥ sūryamudīkṣannudvayamudutyaṃ citraṃ taccakṣuriti gāyatryā ca yatʰāśakti vibʰrāḍityanuvākapuruṣasūktaśivasaṅkalpamaṇḍalabrāhmaṇairityupastʰāya pradakṣiṇīkr̥tya namaskr̥tyopaviśet darbʰeṣu darbʰapāṇiḥ svādʰyāyaṃ ca yatʰāśaktyādāvārabʰya vedam \\2\\

Sentence: 3    
tatastarpayedbrahmāṇaṃ pūrvaṃ viṣṇuṃ rudraṃ prajāpatiṃ devāṃścʰandāṃsi vedānr̥ṣīn purāṇācāryān gandʰarvānitarācāryāntsaṃvatsaram ca sāvayavaṃ devīrapsaraso devānugānnāgānsāgarānparvatānsarito manuṣyān yakṣān rakṣāṃsi piśācāntsuparṇān bʰūtāni paśūn vanaspatīnoṣadʰīrbʰūtagrāmaścaturvidʰastr̥pyatāmiti ?kārapūrvaṃ tato nivītī manuṣyān \ sanakaṃ ca sanandanaṃ tr̥tīyaṃ ca sanātanam \ kapilamāsuriñcaiva voḍʰuṃ pañcaśikʰaṃ tatʰā \ tato 'pasavyaṃ tilamiśraṃ kavyavāḍanalaṃ somaṃ yamamaryamaṇamagniṣvāttān somapo barhiṣado yamāṃścaike \ yamāya dʰarmarājāya mr̥tyave cāntakāya ca \ vaivasvatāya kālāya sarvabʰūtakṣayāya ca \ audumbarāya dadʰnāya nīlāya parameṣṭʰine \ vr̥kodarāya citrāya citraguptāya vai nama iti ekaikasya tilairmiśrāṃstrīṃstrīndadyājjalāñjalīn \ yāvajjīvakr̥taṃ pāpaṃ tatkṣaṇādeva naśyati jīvatpitr̥ko 'pyetānanyāṃścetara udīratāmaṅgirasa āyantuna ūrjjaṃvahantī pitr̥bʰyo yeceha madʰuvvātā iti tr̥cañjapan prasiñcettr̥pyadʰvamiti trirnamova ityuktvā mātāmahānāṃ caivaṃ guruśiṣyartvigjñātibāndʰavā na tarpitā dehādrudʰiraṃ pibanti vāso niṣpīḍyācamya brāhmavaiṣṇavaraudrasāvitramaitravāruṇaistalliṅgairarcayedadr̥śraṃ haṃsa ityupastʰāya pradakṣiṇīkr̥tya diśaśca devatāśca namaskr̥tyopaviśya brahmāgnipr̥tʰivyoṣadʰivāgvācaspativiṣṇumahadbʰyo 'dbʰyo 'pāṃpataye varuṇāya nama iti sarvatra saṃvarcaseti mukʰaṃ vimr̥ṣṭe devāgātuvida iti visarjayedeṣa snānavidʰireṣa snānavidʰiḥ \3\


Sentence: col. 
iti śrīkātyāyanoktaṃ trikaṇḍikāsūtraṃ samāptam



Khanda: (3) 
Sentence: 1    
śrāddʰasūtram aparapakṣe śrāddʰaṃ kurvītorddʰvaṃ caturtʰyā yadahaḥ saṃpadyeta tadaharbrāhmaṇānāmantrya pūrvedyurvā snātakāneke yatīn gr̥hastʰān sādʰūnvā śrotriyān vr̥ddʰānanavadyāntsvakarmastʰānabʰāve 'pi śiṣyāntsvācārān dvirnagnaśuklaviklidʰaśyāvadantaviddʰaprajananavyādʰitavyaṅgiśvitrikuṣṭʰikunakʰivarjamanindyenāmantrito nāpakrāmedāmantrito 'nyadannaṃ na pratigr̥hṇīyātsnātāñccʰucīnācāntānprāṅmukʰānupaveśya daive yugmānayugmānyatʰāśakti pitrye ekaikasyodaṅmukʰāndvau daive trīn pitrya ekaikamubʰayatra mātāmahānāñcaivaṃ tantram vaiśvadevikam \ śraddʰānvitaḥ śrāddʰaṃkurvīta śākenāpi nāparapakṣamatikrāmenmāsi māsi vośanamiti śruteratadahaḥ śucirakrodʰano 'tvarito 'pramattaḥ satyavādī syādadʰvamaitʰuna śramasvādʰyāyānvarjayedāvāhanādi vāgyata oposparśanādāmantritāścaivam \\1\\

Sentence: 2    
daivapūrvaṃ śrāddʰaṃ piṇḍapitr̥yajñavadupacāraḥ pitrye dviguṇāstu darbʰāḥ pavitrapāṇirdadyādāsīnaḥ sarvatra praśneṣu paṅktimūrddʰanyaṃ pr̥ccʰati sarvānvāsaneṣu darbʰānāstīrya viśvāndevānāvāhayiṣya iti pr̥ccʰatyāvāhayetyanujñāto viśvedevāsa āgatetyanayā ' 'vāhyāvakīrya viśvedevāḥ śr̥ṇutemamiti japitvā pit.r̥̄nāvāhayiṣya iti pr̥ccʰatyāvāhayetyanujñāta uśantastvetyanayā ' 'vāhyāvakīryāyantu na iti japitvā yajñiyavr̥kṣacamaseṣu pavitrāntarhiteṣvekaikasminnapa āsiñcati śannodevīrityekaikasminneva tilānāvapati tilo 'si somadaivatyo gosavo devanirmitaḥ \ pratnamadbʰiḥ pr̥ktaḥ svadʰayā pit.r̥̄m̐llokān prīṇāhi naḥ svāheti sauvarṇarājataudumbarakʰaḍgamaṇimayānāṃ pātrāṇāmanyatameṣu yāni vidyante patrapuṭeṣu vaikaikasyaikaikena dadāti sapavitreṣu hasteṣu divyā āpaḥ payasā saṃbabʰūvuryā āntarikṣā uta pārtʰavīryāḥ \ hiraṇyavarṇā yajñiyāstā na āpaḥ śivāḥ śaṃsyonāḥ suhavā bʰavantvityasāveṣate 'rgʰa iti pratʰame pātre saṃsravāntsamavanīya pitr̥bʰyaḥ stʰānamasīti nyubjaṃ pātraṃ nidadʰātyatra gandʰapuṣpa dʰūpadīpavāsasāṃ ca pradānam \\2\\

Sentence: 3    
uddʰr̥tya gʰr̥tāktamannaṃ pr̥ccʰatyagnau kariṣya iti kuruṣvetyanujñātaḥ piṇḍapitr̥yajñavaddʰutvā hutaśeṣaṃ datvā pātramālabʰya japati pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brāhmaṇasya mukʰe amr̥te amr̥taṃ juhomi svāheti vaiṣṇavyarcā yajuṣā 'ṅguṣṭʰamanne 'vagāhyāpahatā iti tilānprakīryoṣṇaṃ sviṣṭamannaṃ dadyāccʰaktyā vāśnatsu japedvyāhr̥tipūrvāṅgāyatrīṃ sapraṇavāṃ sakr̥ttrirvā rākṣogʰnīḥ pitryamantrānpuruṣasūktamapratiratʰamanyāni ca pavitrāṇi tr̥ptān jñātvā 'nnaṃ prakīrya sakr̥tsakr̥dapo datvā pūrvavadgāyatrīñjapitvā madʰumatīrmadʰumadʰviti ca tr̥ptāḥ stʰeti pr̥ccʰati tr̥ptāḥ sma ityanujñātaḥ śeṣamannamanujñāpya sarvamannamekatoddʰr̥tyoccʰiṣṭasamīpe darbʰeṣu trīṃstrīn piṇḍānavanejya dadyādācānteṣvityeka ācānteṣūdakaṃ puṣpāṇyakṣatānakṣayyodakaṃ ca dadyādagʰorāḥ pitaraḥ santu santvityukte gotraṃ no vardʰatāṃ vardʰatāmityukte dātāro no 'bʰivardʰantāṃ vedāḥ santatireva ca \ śraddʰā ca no māvyagamadbahudʰeyaṃ ca no 'stvityāśiṣaḥ pratigr̥hya svadʰāvācanīyāntsapavitrān kuśānāstīrya svadʰāṃ vācayiṣya iti pr̥ccʰati vācyatāmityanujñātaḥ pitr̥bʰyaḥ pitāmahebʰyaḥ prapitāmahebʰyo mātāmahebʰyaḥ pramātāmahebʰyo vr̥ddʰapramātāmahebʰyaśca svadʰocyatāmityastu svadʰetyucyamāne svadʰāvācanīyeṣvapo niṣiñcati ūrjjamityuttānaṃ pātraṃ kr̥tvā yatʰāśakti dakṣiṇāṃ dadyād brāhmaṇebʰyo viśvedevāḥ prīyantāmiti daive vācayitvā vājevājevateti visr̥jayāmāvājasyetyanuvrajya pradakṣiṇīkr̥tyopaviśet \\3\\

Sentence: 4    
atʰaikoddiṣṭameko 'rgʰa ekaṃ pavitramekaḥ piṇḍo nāvāhanaṃ nāgnaukaraṇaṃ nātra viśvedevāḥ svaditamiti tr̥ptipraśnaḥ \ susvaditamitītare brūyurupatiṣṭʰatāmityakṣayya stʰāne 'bʰiramyatāmiti visargo 'bʰiratāḥ sma itītare \\4\\

Sentence: 5    
tataḥ saṃvatsare pūrṇe tripakṣe dvādaśāhe yadaharvā vr̥ddʰirāpadyeta catvāri pātrāṇi satilagandʰodakāni pūrayitvā trīṇi pit.r̥̄ṇāmekaṃ pretasya \ pretapātraṃ pitr̥pātreṣvāsiñcati ye samānā iti dvābʰyām \ etenaiva piṇḍo vyākʰyātaḥ \ ata ūrddʰaṃ saṃvatsare saṃvatsare pretāyānnaṃ dadyāt yasminnahani pretaḥ syāt \\5\\

Sentence: 6    
ābʰyudayike pradakṣiṇamupacāraḥ pūrvāhṇe pitryamantravarjaṃ japa r̥javo darbʰā yavaistilārtʰāḥ saṃpannamiti tr̥ptipraśnaḥ susaṃpannamitītare brūyurdadʰibadarākṣatamiśrāḥ piṇḍā nāndīmukʰān pit.r̥̄nāvāhayiṣya iti pr̥ccʰatyāvāhayetyanujñāto nāndīmukʰāḥ pitaraḥ prīyantāmityakṣayyastʰāne nāndīmukʰān pit.r̥̄nvācayiṣya iti pr̥ccʰati vācyatāmityanujñāto nāndīmukʰāḥ pitaraḥ pitāmahāḥ prapitāmahā mātāmahāḥ pramātāmahā vr̥dvapramātāmahāśca prīyantāmiti na svadʰāṃ prayuñjīta yugmānāśayedatra \\6\\

Sentence: 7    
atʰa tr̥ptirgrāmyābʰiroṣadʰībʰirmāsaṃ tr̥ptistadabʰāva āraṇyābʰirmūlapʰalairoṣadʰībʰirvā sahānnenottarāstarpayanti cʰāgosrameṣānālabʰya krītvā labdʰvā na svayaṃmr̥tānāhr̥tya pacenmāsadvayaṃ tu matsyairmāsatrayaṃ tu hāriṇena catur 'aurabʰreṇa pañca śākunena ṣaṭ cʰāgena sapta kaurmeṇāṣṭau vārāheṇa nava meṣamāṃsena daśa māhiṣeṇaikādaśa pārṣatena saṃvatsaraṃ tu gavyena payasā pāyasena rdʰrīṇasamāṃsena dvādaśa varṣāṇi \\7\\

Sentence: 8    
atʰākṣayyatr̥ptiḥ kʰaḍgamāṃsaṃ kālaśākaṃ lohaccʰāgamāṃsaṃ madʰu mahāśalko varṣāsu magʰāśrāddʰaṃhasticcʰāyāyāñca mantrādʰyāyinaḥ pūtāḥ śākʰādʰyāyī ṣaḍaṅgavijjyeṣṭʰasāmago gāyatrīsāramātro 'pi pañcāgniḥ snātakastriṇāciketastrimadʰustrisuparṇī droṇapāṭʰako brahmoḍʰāputro vāgīśvaro yājñikaśca niyojyā abʰāve 'pyekaṃ vedavidaṃ paṅktimūrdʰani niyuñjyāt āsahasrātpaṅktiṃ punātīti vacanāt \\8\\

Khanda: (4) 
Sentence: 1    
atʰa kāmyāni bʰavanti striyo 'pratirūpāḥ pratipadi dvitīyāyāṃ strījanmāśvāstr̥tīyāyāṃ caturtʰyāṃ kṣudrapaśavaḥ putrāḥ pañcamyāṃ dyūtarddʰiḥ ṣaṣṭʰyāṃ kr̥ṣiḥ saptamyāṃ vāṇijyamaṣṭamyāmekaśapʰaṃ navamyāṃ daśamyāṃ gāvaḥ paricārakā ekādaśyāṃ dʰanadʰānyāni dvādaśyāṃ kupyaṃ hiraṇyaṃ jñātiśraiṣṭʰyaṃ ca trayodaśyāṃ yuvānastatra mriyante śastrahatasya caturddaśyāmamāvāsyāyāṃ sarvamityamāvāsyāyāṃ sarvamiti \\1\\

Khanda: (5) 
Sentence: 1    
bʰojanasūtram vande śrīdakṣiṇāmūrttiṃ saccidānandavigraham \ sarvārtʰānāṃ pradātāraṃ śivādehārdʰadʰāriṇam \1\

Sentence: 2    
atʰātaḥ śrutismr̥tīranusr̥tya bʰojanavidʰiṃ vyākʰyāsyāmaḥ \ ācānto dʰr̥tottarīyavastro dʰr̥taśrīkʰaṇḍagandʰapuṇḍro bʰojanaśālāmāgatya gomayenopalipya śucau deśe vihitapīṭʰādʰiṣṭʰito nityaṃ prāṅmukʰo na dakṣiṇāmukʰo na pratyaṅmukʰo na vidiṅmukʰaḥ \ śrīkāmaścetpratyaṅmukʰaḥ satyakāmaścedudaṅmukʰo yaśaskāmaśceddakṣiṇāmukʰo jīvanmātr̥kavarjaṃ hastapādāsyeṣu pañcasvārdro nīvāracūrṇairgomr̥dā bʰasmanodakena maṇḍalaṃ kuryāt \ catuṣkoṇaṃ brāhmaṇasya trikoṇaṃ kṣatriyasya maṇḍalākr̥ti vaiśyasyābʰyukṣaṇaṃ śūdrasya yatʰā cakrāyudʰo viṣṇustrailokyaṃ parirakṣati \ evaṃ maṇḍalabʰasmaitatsarvabʰūtāni rakṣatviti \ tatra bʰūmau nihitapātre 'nne pariviṣṭe pitunnustoṣamityannaṃ stutvā mānastoke namovaḥ kirikebʰyo namaḥ śaṃbʰavāyetyabʰimantrya prokṣayet satyaṃtvartena pariṣiñcāmīti prātarr̥taṃ tvā satyena pariṣiñcāmīti sāyam \ tejo 'si śukramasyamr̥tamasīti yajuṣā 'nnamabʰimr̥śyāgnirasmītyātmānamagniṃ dʰyātvā bʰūpataye bʰuvanapataye bʰūtānāṃ pataya iti citrāya citraguptāya sarvebʰyo bʰūtebʰyo nama iti divā praṇavādikaiḥ svāhānamontairmantraiḥ pratimantraṃ balīn haret antaścarasi bʰūteṣu guhāyāṃ viśvatomukʰaḥ \ tvaṃ brahma tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkarastvaṃ viṣṇoḥ paramaṃ padam \ amr̥topastaraṇamasi svāheti viṣṇumantramabʰidʰyāyannācamyānnamamr̥taṃ dʰyāyan maunī hastacāpalyādirahito mukʰe pañca prāṇāhutīrjuhoti \1\

Sentence: 3    
prāṇāya svāhā 'pānāya svāhā vyānāya svāhā samānāya svāhodānāya svāheti kramaṃ yājñavalkyo manyata udānāya svāheti śaunakabaudʰāyanau \ yājñavalkyoditakramo vājasaneyinām \ dantairnopaspr̥śet \ jihvayā grasedaṅguṣṭʰapradeśinīmadʰyamābʰiḥ pratʰamāmaṅguṣṭʰamadʰyamānāmikābʰirdvitīyāmaṅguṣṭʰānāmikākaniṣṭʰikābʰistr̥tīyāṃ kaniṣṭʰikātarjanyaṅguṣṭʰaiścaturtʰīṃ sarvābʰiraṅgulībʰiḥ sāṅguṣṭʰābʰiḥ pañcamīm \ aṅguṣṭʰānāmikāgrāhyānne naitā āhutaya iti hārītavyākʰyātāraḥ \ sarvābʰiretā iti baudʰāyanaḥ \ maunaṃ tyaktvā prāgdravarūpamaśnīyānmadʰye kaṭʰinamante punardravāśī syānmadʰuraṃ pūrvaṃ lavaṇāmlau madʰye kaṭutiktādikān paścādyatʰāsukʰaṃ bʰuñjīta bʰuñjāno vāmahastenānnaṃ na spr̥śenna pādau na śiro na basti na parābʰojanaṃ spr̥śedevaṃ yatʰāruci bʰuktvā bʰuktaśeṣamannamādāya madbʰuktoccʰiṣṭaśeṣaṃ ye bʰuñjate pitaro 'dʰamāḥ \ teṣāmannaṃ mayā dattamakṣayyamupatiṣṭʰatu iti pitr̥tīrtʰena datvā 'mr̥tāpidʰānamasi svāheti hastagr̥hītānāmapāmardʰaṃ pītvā 'rdʰaṃ bʰūmau nikṣipet \ raurave pūyanilaye padmārbudanivāsinām \ artʰināṃ sarvabʰūtānāmakṣayyamupatiṣṭʰatviti tasmāddeśādapasr̥tya gaṇḍūṣaśalākādibʰistarjanīvarjamāsyaṃ śodʰayet \2\

Sentence: 4    
na bʰāryādarśane 'śnīyānna bʰāryayā saha na saṃdʰyayorna madʰyaānhe nārdʰarātre nāyajñopavītī ' 'rdraśirā nādravāsā naikavāsā na śayāno na tāmrabʰājane na bʰinne na rājatasauvarnaśaṅkʰaspʰāṭikakāṃsyabʰājanavarjaṃ na lauhe na mr̥nmaye na saṃdʰisaṃstʰite na bʰuvi na pāṇau na sarvabʰojī syātkiṃcidbʰojyaṃ parityajedanyatra gʰr̥tapāyasadadʰisaktupalalamadʰubʰyaḥ sādʰvācānto dakṣiṇapādāṅguṣṭʰe pāṇiṃ niḥsrāvayedaṅguṣṭʰamātraḥ puruṣo aṅguṣṭʰaṃ ca samāśritaḥ \ īśaḥ sarvasya jagataḥ prabʰuḥ prīṇātu viśvabʰugiti śvātrāḥ pītā iti nābʰimālabʰeta amr̥tā ityataḥ prāgagastyaṃ vainateyaṃ ca śaniṃ ca vaḍavānalam \ āhārapariṇāmārtʰaṃ smaredbʰīmaṃ ca pañcamamityudaramālabʰya śaryātiṃ ca sukanyāṃ ca cyavanaṃ śakramaśvinau \ bʰojanānte smarennityaṃ tasya cakṣurna hīyata iti smr̥tvā mukʰaśuddʰiṃ kuryānnamo bʰagavate vājasaneyāya yājñavalkyāya namo bʰagavate vājasaneyāya yājñavalkyāya \\3\\

Khanda: (6) 
Sentence: 1    
atʰa śrī6yogīśvaradvādaśanāmāni vande 'haṃ maṅgalātmānaṃ bʰāsvantaṃ vedavigraham yājñavalkyaṃ muniśreṣṭʰaṃ jiṣṇuṃ hariharaprabʰam \1\

Sentence: 2    
jitendriyaṃ jitakrodʰaṃ sadā dʰyānaparāyaṇam ānandanilayaṃ vande yogānandaṃ munīśvaram \2\

Sentence: 3    
evaṃ dvādaśa nāmāni trisaṃdʰyaṃ yaḥ paṭʰennaraḥ yogīśvaraprasādena vidyāvāndʰanavān bʰavet \\3\\


Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.