TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    sa vai srúcaḥ sámmārṣṭi
Sentence: b    
tadyatsrúcaḥ sammā́rṣṭi yátʰā vaí devā́nāṃ cáraṇaṃ tadvā ánu manuṣyā̀ṇāṃ tásmādyadā́manuṣyā̀ṇām parivéṣaṇamúpakl̥ptam bʰavati

Verse: 2 
Sentence: a    
átʰa pā́trāṇi nírṇenijati
Sentence: b    
taírnirṇitya páriveviṣatyevaṃ vā́ eṣá devā́nāṃ yajñó bʰavati yácʰūtā́ni havī́ṃṣi kl̥ptāvédistéṣāmetā́nyeva pā́trāṇi yatsrúcaḥ

Verse: 3 
Sentence: a    
sa yátsammā́rṣṭi
Sentence: b    
nírṇenektyevaìnā etannírṇiktābʰiḥ prácarāṇī́ti tadvaì dvayénaivá devébʰyo nirṇénijatyékena manuṣyèbʰyo 'dbʰíśca bráhmaṇā ca devébʰya ā́po kuśā bráhma yájurékenaivá manuṣyèbʰyo 'dbʰírevaìvámvetannā́nā bʰavati

Verse: 4 
Sentence: a    
átʰa sruvamā́datte
Sentence: b    
tam prátapati prátyuṣṭaṃ rákṣaḥ prátyuṣṭā árātayo níṣṭaptaṃ rákṣo níṣṭaptā árātaya íti

Verse: 5 
Sentence: a    
devā́ ha vaí yajñáṃ tanvānāḥ
Sentence: b    
te 'surarakṣasebʰya āsaṃgā́dbibʰayā́ṃcakrustádyajñamukʰā́devaìtánnāṣṭrā rákṣāṃsyató 'pahanti

Verse: 6 
Sentence: a    
sa ityágrairantarataḥ sámmārṣṭi
Sentence: b    
ániśito 'si sapatnakṣidíti yatʰā́nuparato yájamānasya sapátnānkṣiṇuyā́devámetádāha vājínaṃ tvā vājedʰyā́yai sámmārjmī́ti yajñíyaṃ tvā yajñā́ya sámmārjmī́tyevaìtádāhaiténaiva sárvāḥ srúcaḥ sámmārṣṭi vājínīṃ tvéti srúcaṃ tūṣṇī́m prāśitraháraṇaṃ

Verse: 7 
Sentence: a    
sa ityágrairantaratáḥ sammārṣṭī́ti
Sentence: b    
mū́lairbāhyata ítīva vā́ ayám prāṇa ítīvodānáḥ prāṇodānā́vevaìtáddadʰāti tásmādítīvemā́ni lómānī́tīvemā́ni

Verse: 8 
Sentence: a    
sa vaí sammŕ̥jyasammr̥jya pratápya pratapya práyacʰati
Sentence: b    
yátʰāvamárśaṃ nirṇijyā́navamarśamuttamám parikṣāláyedevaṃ tattásmātpratápya pratapya práyacʰati

Verse: 9 
Sentence: a    
sa vaí sruvámevā́gre sámmārṣṭi
Sentence: b    
atʰétarāḥ srúco yóṣā vai srugvŕ̥ṣā sruvastásmādyadyápi bahvya iva stríyaḥ sārdʰaṃ yánti eva tāsvápi kumāraká iva púmānbʰávati eva tátra pratʰamá etyanūcyá ítarāstásmātsruvámevā́gre sámmārṣṭyatʰétarāḥ srúcaḥ

Verse: 10 
Sentence: a    
sa vai tátʰaiva sámmr̥jyāt
Sentence: b    
yátʰāgniṃ nābʰivyukṣedyátʰā yásmā áśanamāhariṣyantsyāttám pātranirṇéjanenābʰivyukṣédevaṃ tattásmādu tátʰaiva sámmr̥jyādyátʰāgniṃ nā̀bʰivyukṣetprā́ṅivaivòtkrámya

Verse: 11 
Sentence: a    
taddʰaíke
Sentence: b    
sruksammā́rjanānyagnā́vabʰyā́dadʰati vedasyāhā́bʰūvantsrúca ebʰiḥ sámamārjiṣuridaṃ vai kíṃcidyajñásya nédidám bahmā áśanamāhárettám pātranirṇéjanam pāyáyedevaṃ tattásmādu párāsyedevaìtāni

Verse: 12 
Sentence: a    
átʰa pátnīṃ sáṃnahyati
Sentence: b    
jagʰanārdʰo vā́ eṣá yajñásya yatpátnī prā́ṅme yajñástāyámāno yādíti yunáktyevaìnāmetádyuktā́ me yajñamánvāsātā íti

Verse: 13 
Sentence: a    
yóktreṇa sáṃnahyati
Sentence: b    
yóktreṇa hi yógyaṃ yuñjantyásti vai pátnyā amedʰyaṃ yádavācī́naṃ nā́bʰerátʰaitadā́jyamavekṣiṣyámāṇā bʰavati tádevā̀syā etadyóktreṇāntárdadʰātyátʰa médʰyenaivòttarārdʰanā́jyamávekṣate tásmātpátnīṃ sáṃnahyati

Verse: 14 
Sentence: a    
sa vā́ abʰivā́saḥ sáṃnahyati
Sentence: b    
óṣadʰayo vai vā́so varuṇyā̀ rájjustadóṣadʰīrevaìtádantárdadʰāti tátʰo haināmeṣā varuṇyā̀ rájjurná hinasti tásmādabʰivā́saḥ sáṃnahyati

Verse: 15 
Sentence: a    
sa sáṃnahyati
Sentence: b    
ádityai rā́snāsī́tīyaṃ vaí pr̥tʰivyáditiḥ sèyáṃ devā́nām patnyesā vā́ etásya pátnī bʰavati tádasyā etadrā́snāmevá karóti na rájjuṃ híro vai rā́snā tā́mevā̀syā etatkaroti

Verse: 16 
Sentence: a    
sa vai grantʰím kuryāt
Sentence: b    
varuṇyò vaí grantʰirváruṇo ha pátnīṃ gr̥hṇīyādyádgrantʰíṃ kuryāttásmānná grantʰíṃ karoti

Verse: 17 
Sentence: a    
ūrdʰvámevódgūhati
Sentence: b    
víṣṇorveṣyò 'sī́ti vai paścātprā́cī devā́nāṃ yajñamánvāsīteyaṃ vaí pr̥tʰivyáditiḥ sèyáṃ devā́nām pátnī paścātprā́cī devā́nāṃ yajñamánvāste táddʰemā́mabʰyā́rohetsā pátnī kṣiprè 'múṃ lokámiyāttátʰo ha pátnī jyógjīvati tádasyā́ evaìtanníhnute tátʰo haināmiyaṃ hinasti tásmādu dakṣiṇata ivaivā́nvāsīta

Verse: 18 
Sentence: a    
atʰā́jyamávekṣate
Sentence: b    
yoṣā vai pátnī réta ā́jyam mitʰunámevaìtátprajánanaṃ kriyate tásmādā́jyamáveksate

Verse: 19 
Sentence: a    
sāvekṣaté
Sentence: b    
'dabdʰena tvā cákṣuṣāvapaśyāmītyanārttena tvācakṣuṣā́vapaśyāmī́tyevaìtádāhāgnérjihvā̀sī́ti yadā vā́etádagnau júhvatyátʰāgnérjihvā́ ivóttiṣṭʰanti tásmādāhāgnérjihvásī́ti suhū́rdevébʰya íti sādʰú devébʰya ítyevaìtádāha dʰā́mne dʰāmne me bʰava yájuṣe yajuṣa íti sárvasmaí me yajñā́yaidʰī́tyevaìtadāha

Verse: 20 
Sentence: a    
atʰā́jyamādā́ya prā́ṅudā́harati
Sentence: b    
tádāhavanīyé 'dʰiśrayati yásyāhavanī́ye havīṃṣi śrapáyanti sárvo me yajñá āhavanī́ye śr̥tò 'sadityátʰa yádamutrā́gre 'dʰiśráyati pátnīṃ hyavakāśayiṣyanbʰávati na hi tádavakálpate yátsāmí pratyggʰáretpátnīmávakāśayiṣyāmītyátʰa yatpátnīṃ nā̀vakāśáyedantáriyāddʰa yajñātpátnīṃ tátʰo ha yajñātpátnīṃ nā̀ntáreti tásmādu sārdʰámevá vilā́pya prā́gudā́haratyavakā́śya pátnīṃ yásyo pátnī na bʰávatyágra eva tásyāhavanīyé 'dʰiśrayati tattáta ā́datte tadantarvedyā́sādayati

Verse: 21 
Sentence: a    
tádāhuḥ
Sentence: b    
nā̀ntarvedyā́sādayedáto vaí devā́nām pátnīḥ sámyājayantyávasabʰā áha devā́nām pátnīḥ karóti paraḥpúṃso hāsya pátnī bʰavatī́ti tádu hovāca yā́jñavalkyo yatʰādiṣṭam pátnyā astu kastadā́driyeta yátparaḥpuṃsā́ pátnī syādyátʰā yajño védiryajña ā́jyaṃ yajñā́dyajña nírmimā íti tásmādantarvédyevā́sādayet

Verse: 22 
Sentence: a    
prókṣaṇīṣu pavítre bʰavataḥ
Sentence: b    
te táta ā́datte tā́bʰyāmā́jyamútpunātyéko vā́ utpávanasya bándʰurmédʰyamevaìtátkaroti

Verse: 23 
Sentence: a    
sa útpunāti
Sentence: b    
savitústvā prasava útpunāmyácʰidreṇa pavítreṇa sū́ryasya raśmíbʰirítí so sā́veva bándʰuḥ

Verse: 24 
Sentence: a    
atʰā́jyaliptābʰyām pavitrābʰyam
Sentence: b    
prókṣaṇīrútpunāti savitúrvaḥ prasava útpu ... bándʰuḥtadyadā́jyaliptābʰyām pavítrābʰyām
Sentence: c    
prókṣanīrutpunāti tádapsu páyo dadʰāti tádidámapsu páyo hitámidaṃ hi yadā várṣatyatʰaúṣadʰayo jāyanta óṣadʰīrjagdʰvā̀páḥ pītvā táta eṣa rásaḥ sámbʰavati tásmādu rásasyo caivá sarvatvāya

Verse: 25 
Sentence: a    
atʰā́jyamávekṣate
Sentence: b    
taddʰaíke yájamānamávakʰyāpayanti tádu hovāca yā́jñavaklyaḥ katʰaṃ nu svayámadʰvaryávo bʰávanti katʰáṃ svayaṃ nā́nvāhuryátra bʰū́yasya ivāśíṣaḥ kriyánte katʰaṃ nveṣāmátraivá śraddʰā́ bʰavatī́ti yāṃ vai kā́ṃ ca yajñá r̥tvíja āśíṣamāśā́sate yájamānasyaiva tásmādadʰvaryúrevā́vekṣeta

Verse: 26 
Sentence: a    
'vekṣate
Sentence: b    
satyamr̥ vai cákṣuḥ satyaṃ hi vai cákṣustásmādyádidānīṃ dvaú vivádamānāveyā́tāmahámadarśamahámaśrauṣamíti evá brūyā́dahámadarśamíti tásmā eva śráddadʰyāma tátsatyénaivaìtatsámardʰayati

Verse: 27 
Sentence: a    
'vekṣate
Sentence: b    
téjo 'si śukrámasyamŕ̥tamasī́ti eṣá satyá eva mántrastéjā hyètácʰukraṃ hyètádamŕ̥taṃ hyètattátsatyénaivaìtatsámardʰayati

Paragraph: 2 
Verse: 1 
Sentence: a    
púruṣo vaí yajñaḥ
Sentence: b    
púruṣasténa yajño yádenam púruṣastanutá eṣa vaí tāyámāno yāvāneva púruṣastāvānvídʰīyate tásmātpúruṣo yajñaḥ

Verse: 2 
Sentence: a    
tásyeyamevá juhū́ḥ
Sentence: b    
iyámupabʰŕ̥dātmaìvá dʰruvā tadvā́ ātmána evèmā́ni sárvāṇyáṅgāni prábʰavanti tásmādu dʰruvā́yā eva sárvo yajñaḥ prábʰavati

Verse: 3 
Sentence: a    
prāṇá evá sruvaḥ
Sentence: b    
'yám prāṇaḥ sárvāṇyaṅgānyanusáṃcarati tásmādu sruvaḥ sárvā ánu srucaḥ sáṃcarati

Verse: 4 
Sentence: a    
tásyāsā́veva dyaúrjuhūḥ
Sentence: b    
átʰedámantárikṣamupabʰŕ̥diyámevádʰruvā tadvā́ asyā́ evème sárve lokāḥ prábʰavanti tásmādu dʰruvā́yā eva sárvo yajñaḥ prábʰavati

Verse: 5 
Sentence: a    
ayámevá sruvo 'yam pávate
Sentence: b    
'yámimāṃtsárvāṃllokānánupavate tásmādu sruvaḥ sárvā ánu srúcaḥ sáṃcarati

Verse: 6 
Sentence: a    
eṣá yajñastāyámāno
Sentence: b    
devebʰyastāyata r̥túbʰyaścʰándobʰyo yáddʰavistáddevā́nāṃ yatsómo rājā yátpuroḍā́śastattádādíśya gr̥hṇātyamúṣme tvā júṣṭaṃ gr̥hṇāmī́tyevámu haitéṣām

Verse: 7 
Sentence: a    
átʰa yānyā́jyāni gr̥hyánte
Sentence: b    
r̥túbʰyaścaiva tā́ni cʰándobʰyaśca gr̥hyante tattadánādiśyā́jyasyaivá rūpéṇa gr̥hṇāti sa vai catúrjuhvā́m gr̥hṇātyaṣṭau kŕ̥tva upabʰŕ̥ti

Verse: 8 
Sentence: a    
sa yáccatúrjuhvā́ṃ gr̥hṇāti
Sentence: b    
r̥túbʰyastádgr̥hṇāti prayājébʰyo hi tádgr̥hṇā́tyr̥távo prayājāstattadánādiśyā́jyasyaivá rūpeṇa gr̥hṇātyájāmitāyai jāmí ha kuryādyádvasantā́ya tvā grīṣmā́ya tvéti gr̥hṇīyāttásmādánādiśyā́jyasyaivá rūpéṇa gr̥hṇāti

Verse: 9 
Sentence: a    
átʰa yádaṣṭau kŕ̥tva upabʰŕ̥ti gr̥hṇāti
Sentence: b    
cʰándobʰyastádgr̥hṇātyanuyājébʰyo hi tadgr̥hṇā́ti cʰándāṃsi hyánuyājāstattadánādiśyā́jyasyaivá rūpeṇa gr̥hṇātyájāmitāyai jāmí ha kuryādyádgāyatryaí tvā tríṣṭubʰe tvéti gr̥hṇīyāttásmādánādiśyā́jyasyaivá rūpeṇa gr̥hṇāti

Verse: 10 
Sentence: a    
átʰa yáccatúrdʰruvā́yāṃ gr̥hṇāti
Sentence: b    
sárvasmai tádyajñā́ya gr̥hṇāti tattadánādiśyā́jyasyaivá rūpéṇa gr̥hṇāti kásmā u hyā̀diśedyátaḥ sárvābʰya evá devátābʰyo 'vadyáti tásmādánādiśyā́jyasyaivá rūpéṇa gr̥hṇāti

Verse: 11 
Sentence: a    
yájamāna evá juhūmánu
Sentence: b    
'smā arātīyáti upabʰŕ̥tamánvattaìvá juhūmánvādya upabʰŕ̥tamánvattaìvá juhū́rādyá upabʰr̥tsa vaí catúrjuhvā́ṃ gr̥hṇā́tyaṣṭau kŕ̥tva upabʰŕ̥ti

Verse: 12 
Sentence: a    
sa yáccatúrjuhvā́ṃ gr̥hṇāti
Sentence: b    
attā́ramevaìtatpárimitataraṃ kánīyāṃsaṃ karotyátʰa yádaṣṭau kŕ̥tva upabʰŕ̥ti gr̥hṇā́tyādyámevaìtadáparimitataram bʰūyāṃsaṃ karoti taddʰi sámr̥ddʰaṃ yátrāttā kánīyānādyò bʰū́yān

Verse: 13 
Sentence: a    
sa vaí catúrjuhvā́ṃ gr̥hṇan
Sentence: b    
bʰūya ā́jyaṃ gr̥hṇātyaṣṭau kŕ̥tva upabʰŕ̥ti gr̥hṇankánīya ā́jyaṃ gr̥hṇāti

Verse: 14 
Sentence: a    
sa yáccatúrjuhvā́ṃ gr̥hṇan
Sentence: b    
bʰū́ya ā́jyaṃ gr̥hṇātyattā́ramevaìtatpárimitataraṃ kánīyāṃsaṃ kurvaṃstásminvīryám bálaṃ dadʰātyátʰa yádaṣṭau kŕ̥tva upabʰr̥ti gr̥hṇankánīya ā́jyaṃ gr̥hṇā́tyādyámevaìtadaparimitataram bʰū́yāṃsaṃ kurvaṃstámavīryamábalīyāṃsaṃ karoti tásmāduta rā́jāpārāṃ víśam prāvasāyā́pyekaveśmánaivá jinā́ti tvadyátʰā tvatkāmáyate tátʰā sacata eténo ha tádvīryèṇa yájjuhvām bʰū́ya ā́jyaṃ gr̥hṇā́ti sa yájjuhvā́ṃ gr̥hṇāti juhvaìva tájjuhoti yádupabʰŕ̥ti gr̥hṇāti juhvaiva tájjuhoti

Verse: 15 
Sentence: a    
tádāhuḥ
Sentence: b    
kásmā u tárhyupabʰŕ̥ti gr̥hṇīyādyádupabʰŕ̥tā juhotī́ti sa yáddʰopabʰr̥tā juhuyātpŕ̥tʰaggʰaivèmā́ḥ prajā́ḥ syurnaìvā̀ttā syānnā̀dyáḥ syādátʰa yattájjuhvèvá samānīya juhóti tásmādimā víśaḥ kṣatríyasyaiva váśe sati vaíśyam paśáva úpatiṣṭanté 'tʰa yattájjuhvèva samānī́ya juhóti tasmādyadòtá ksatríyaḥ kāmáyaté 'tʰāha vaíśya máyi yátte paro níhitaṃ tadā́haréti táṃ jinā́ti tvadyátʰā tvatkāmáyate tátʰā sacata eténo hatádvīryèṇa

Verse: 16 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
cʰándobʰya ā́jyāni gr̥hyante sa yáccatúrjuhvā́ṃ gr̥hṇā́ti gāyatryai tádgr̥hṇātyátʰa yádaṣṭau kŕ̥tva upabʰŕ̥ti gr̥hṇāti triṣṭubjagatī́bʰyāṃ tádgr̥hṇātyátʰa yáccatúrdʰruvā́yāṃ gr̥hṇā́tyanuṣṭúbʰe tádgr̥hṇāti vāgvā́ anuṣṭúbvāco vā́ idaṃ sárvam prábʰavati tásmādu dʰruvā́ya eva sárvā yajñaḥ prábʰavatīyam vā́ anuṣṭúbasyai vā́ idaṃ sárvam prábʰavati tásmādu dʰruvā́yā eva sárvo yajñaḥ prábʰavati

Verse: 17 
Sentence: a    
gr̥hṇāti
Sentence: b    
dʰā́ṃ nā́māsi priyáṃ devā́nāmítyetadvaí devā́nām priyátamaṃ dʰā́ma yadā́jyaṃ tásmādāha dʰā́ma nāmāsi priyáṃ devā́nāmityánādʰr̥ṣṭaṃ devayájanamasī́ti vájro hyā́jyaṃ tásmādāhā́nādʰr̥ṣṭaṃ devayájanamasī́ti

Verse: 18 
Sentence: a    
eténa yájuṣā
Sentence: b    
sakŕ̥jjuhvā́ṃ gr̥hṇāti trístūṣṇī́meténaiva yájuṣā sakŕ̥dupabʰŕ̥ti gr̥hṇā́ti sapta kŕ̥tvastūṣṇī́meténaiva yájuṣā sakŕ̥ddʰruv:!yāṃ gr̥hṇāti trístūsṇīṃ tádāhustrístrireva yájuṣā gr̥hṇīyātrivr̥ddʰí yajña íti tádu sakŕ̥tsakr̥devā́tro hyèva trírgr̥hītáṃ sampádyate


Paragraph: 3 
Verse: 1 
Sentence: a    
prókṣaṇīradʰvaryurā́datte
Sentence: b    
idʰmámevā́gre prókṣati kŕ̥ṣṇo 'syākʰareṣṭʰò 'gnaye tvā júṣṭam prókṣāmī́ti tanmédʰyamevaítádagnáye karoti

Verse: 2 
Sentence: a    
átʰa védim prókṣati
Sentence: b    
védirasi barhíṣe tvā júṣṭām prókṣāmi tanmedʰyāmevaìtádbarhíṣe karoti

Verse: 3 
Sentence: a    
átʰāsmai barhiḥ práyacʰati
Sentence: b    
tátpurástādgrantʰyā́sādayati tatprókṣati barhírasi srugbʰyástvā júṣṭam prókṣāmi tanmédʰyamevaìtátsrugbʰyáḥ karoti

Verse: 4 
Sentence: a    
átʰa yāḥ prókṣaṇyaḥ pariśiṣyánte
Sentence: b    
tā́bʰiróṣadʰīnām mū́lānyupanínayatyádityai vyúndanamasī́tīyaṃ vaí pr̥tʰivyáditistádasyā́ evaítadóṣadʰīnām mū́lānyúponatti tā́ imā́ ārdrámūlā óṣadʰayastásmādyadyápi śúṣkāṇyágrāṇi bʰávantyārdrā́ṇyeva mū́lāni bʰavanti

Verse: 5 
Sentence: a    
átʰa visráṃsya grantʰím
Sentence: b    
purástātprastaráṃ gr̥hṇāti víṣṇo stupò 'sīti yajño vai víṣṇustásyeyámeva śíkʰā stupá etā́mevā́sminnetáddadʰāti purástādgr̥hṇāti purástāddʰyáyaṃ stupastásmātpurástādgr̥hṇāti

Verse: 6 
Sentence: a    
átʰa saṃnáhanaṃ vísraṃsayati
Sentence: b    
prákl̥ptaṃ haivā̀sya strī víjāyata íti tásmātsaṃnáhanaṃ vísraṃsayati taddákṣiṇāyāṃ śróṇau nídadʰāti nīvírhaivā̀syaiṣā́ dakṣiṇatá iva hī̀yáṃ nīvistásmāddákṣiṇāyāṃ śróṇau nídadʰāti tatpúnarabʰícʰādayatyabʰícʰanneva hī̀yáṃ nīvistásmātpúnarabʰícʰādayati

Verse: 7 
Sentence: a    
átʰa barhí str̥ṇāti
Sentence: b    
ayaṃ vaí stupáḥ prastaró 'tʰa yānyávāñci lómāni tā́nyevā̀sya yadítaram barhistā́nyevā̀sminnetáddadʰāti tásmādbarhí str̥ṇāti

Verse: 8 
Sentence: a    
yóṣā vai védiḥ
Sentence: b    
tā́metáddevā́śca paryā́sate cemé brāhmaṇā́ḥ śuśruvā́ṃso 'nūcānāstéṣvevaìnāmetátparyā́sīneṣvánagnāṃ karotyanagnátāyā eva tásmādbarhí str̥ṇāti

Verse: 9 
Sentence: a    
yā́vatī vai védiḥ
Sentence: b    
tā́vatī pr̥tʰivyóṣadʰayo barhistádasyā́mevaìtátpr̥tʰivyāmóṣadʰīrdadʰāti tā́ imā́ asyā́m pr̥tʰivyāmóṣadʰayaḥ prátiṣṭʰitāstásmādbarhí str̥ṇāti

Verse: 10 
Sentence: a    
tadvaí bahuláṃ str̥ṇīyādítyāhuḥ yátra vā́ asyaí bahulátamā óṣadʰayastádasyā upajīvanī́yatamaṃ tásmādbahuláṃ str̥ṇīyādíti tadvai tádāhartáryevā́dʰi trivr̥̀tstr̥ṇāti trivr̥ddʰí yajñó 'tʰo ápi pravárhaṃ str̥ṇīyātstr̥ṇánti barhírānuṣagíti tŕ̥ṣiṇābʰyánūktamádʰaramūlaṃ str̥ṇātyádʰaramūlā iva hī̀mā́ asyā́m pr̥tʰivyāmóṣadʰayaḥ prátiṣṭʰitāstásmādádʰaramūlaṃ str̥ṇāti

Verse: 11 
Sentence: a    
str̥ṇāti
Sentence: b    
ū́rṇamradasaṃ tvā str̥ṇāmi svāsastʰā́ṃ devébʰya íti sādʰvī́ṃ devébʰya ítyevaìtádāha yadāhórṇamradasaṃ tvéti svāsastʰā́ṃ devébʰya íti svāsádāṃ devébʰya ítyevaìtádāha

Verse: 12 
Sentence: a    
átʰāgníṃ kalpayati
Sentence: b    
śíro vaí yajñásyāhavanī́yaḥ pūrvó 'rdʰo vai śíraḥ pūrvārdʰámevaìtádyajñásya kalpayatyupáryupari prastaráṃ dʰāráyaṅkalpayatyayaṃ vaí stupáḥ prastará etámevā̀sminnetatprátidadʰāti tásmādupáryupari prastaráṃ dʰāráyaṅkalpayati

Verse: 13 
Sentence: a    
átʰa paridʰīnpáridadʰāti
Sentence: b    
tadyátparidʰī́nparidádʰāti yátra vaí devā ágre 'gníṃ hotrā́ya prā́vr̥ṇata táddʰovāca na vā́ ahámidamútsahe yádvo hótā syāṃ yádvo havyaṃ váheyaṃ trīnpū́rvānprā́vr̥ḍʰvaṃ te prādʰanviṣustānnu 'vakalpayatā́tʰa vā́ahametadútsākṣye yádvo hótā syāṃ yádvo havyaṃ váheyamiti tatʰéti tā́nasmā etānávākalpayaṃstá ete paridʰáyaḥ

Verse: 14 
Sentence: a    
hovāca
Sentence: b    
vájro vai tā́nvaṣaṭkāraḥ prā́vr̥ṇagvájrādvaí vaṣaṭkārā́dbibʰemi yánmā vájro vaṣaṭkāro pravr̥ñjyā́detaírevá māpáridʰatta tátʰā vájro vaṣaṭkāro na právarkṣyatī́ti tatʰéti támetaiḥ páryadadʰustaṃ na vájro vaṣaṭkāraḥ prā́vr̥ṇaktádvarmaìvaìtádagnáye nahyati yádetaíḥ paridádʰāti

Verse: 15 
Sentence: a    
u haitá ūcuḥ
Sentence: b    
idámu cédasmā́nyajñe yuṅktʰā́stvevā́smā́kamápi yajñé bʰāga íti
Verse: 16 
Sentence: a    
tatʰéti devā́ abruvan
Sentence: b    
yádbahiṣparidʰí skantsyáti tádyuṣmā́su hutamátʰa yádva upáryupari hoṣyánti tádvo 'viṣyatī́ti sa yádagnau júhvati tádenānavatyátʰa yádenānupáryupari júhvati tádenānavatyátʰam yádbahiṣparidʰi skándati tádeteṣu hutaṃ tásmādu ha nā́ga iva skannáṃ syādimāṃ vai te prā́viśanyadvā́ idaṃkíṃca skándatyasyā́meva tatsárvam prátitiṣṭʰati

Verse: 17 
Sentence: a    
skannámabʰímr̥śati
Sentence: b    
bʰúvapataye svā́hā bʰúvanapataye svā́hā bʰūtā́nām pataye svāhétyetā́ni vai téṣāmagnī́nāṃ nā́māni yadbʰúvapatirbʰúvanapatirbʰūtā́nām pátistadyátʰā váṣaṭkr̥taṃ hutámevámasyaitéṣvagníṣu bʰavati

Verse: 18 
Sentence: a    
taddʰaíke
Sentence: b    
idʰmásyaivaìtā́nparidʰīnpáridadʰāti tádu tátʰā kuryādánavakl̥ptā ha tásyaité bʰavanti yā́nidʰmásya paridádʰātyabʰyādʰā́nāya hyèvèdʰmaḥ kriyáte tásyo haivaìté 'vakl̥ptā bʰavanti yásyaitā́nanyā́nāháranti paridʰáya íti tásmādanyā́nevā́hareyuḥ

Verse: 19 
Sentence: a    
te vai pālāśāḥ syuḥ
Sentence: b    
brahma vai palāśo brahmāgniragnayo hi tasmātpālāśāḥ syuḥ

Verse: 20 
Sentence: a    
yádi pā́lāśānná vindet
Sentence: b    
átʰo ápi vaíkaṅkatā syuryádi vaíkaṅkatānná vindedátʰo ápi kārṣmaryamáyāḥ syuryádi kārṣmaryamáyānná vindedátʰo ápi vailvā́ḥ syurátʰo kʰādirā átʰo aúdumbarā ete vr̥kṣā́ yajñíyāstásmādetéṣāṃ vr̥kṣā́ṇām bʰavanti

Paragraph: 4 
Verse: 1 
Sentence: a    
te vā́ ārdrā́ḥ syuḥ
Sentence: b    
etaddʰyèṣāṃ jīvámeténa sátejasa eténa vīryávantastásmādārdrā́ḥ syuḥ

Verse: 2 
Sentence: a    
madʰyamámevā́gre
Sentence: b    
paridʰiṃ páridadʰāti gandʰarvástvā viśvā́vasuḥ páridadʰātu víśvasyā́riṣṭyai yájamānasya paridʰírasyagníriḍá īḍita íti

Verse: 3 
Sentence: a    
átʰa dákṣiṇām páridadʰāti
Sentence: b    
índrasya bāhúrasi dákṣiṇo víśvasya áriṣṭyai yájamānasya paridʰirasyagníriḍá īḍita íti

Verse: 4 
Sentence: a    
atʰóttaram páridadʰāti
Sentence: b    
mitrāváruṇau tvottarataḥ páridʰattāṃ dʰruvéṇa dʰármaṇā víśvasyā́riṣṭyai yájamānasya paridʰírasyagníriḍá īḍita ityagnáyo hi tásmādāhāgníriḍa īḍita íti

Verse: 5 
Sentence: a    
átʰa samídʰamabʰyā́dadʰāti
Sentence: b    
madʰyamámevā́gre paridʰimúpaspr̥ṣati ténaitānágre sámindʰé 'tʰāgnā́vabʰyā́dadʰāti téno agním pratyákṣaṃ sámindʰé

Verse: 6 
Sentence: a    
so 'bʰyā́dadʰāti
Sentence: b    
vītíhotraṃ tvā kave dyumántaṃ sámidʰīmahi ágne br̥hántamadʰvara ítyetáyā gāyatryā́ gāyatrī́mevaìtatsámindʰe sā́ gāyatrī sámiddʰānyā́ni cʰándāṃsi sámindʰe cʰándāṃsi sámiddʰānidevébʰyo yajñáṃ vahanti

Verse: 7 
Sentence: a    
átʰa yā́ṃ dvitī́yāṃ samídʰamabʰyā́dadʰāti
Sentence: b    
vasantámeva táyā sámindʰe vasantaḥ sámiddʰo 'nyā́nr̥tūṃtsámindʰa r̥távaḥ sámiddʰāḥ prajā́śca prajanáyantyóṣadʰīśca pacanti 'bʰyādadʰāti samídasī́ti samiddʰí vasantáḥ

Verse: 8 
Sentence: a    
átʰābʰyādʰā́ya japati
Sentence: b    
sū́ryastvā́ purástātpātu kásyāścidabʰíśastyā íti gúptyai vā́ abʰítaḥ paridʰáyo bʰávantyátʰaitatsū́ryamevá purástādgoptā́raṃ karoti nétpurástānnāṣṭrā rákṣām\syabʰyavacárāníti sū́ryo nāṣṭrā́ṇāṃ rákṣasāmapahantā́

Verse: 9 
Sentence: a    
atʰa yāmevāmr̥ṃ tr̥tīyāṃ samidʰamabʰyādadʰāti
Sentence: b    
anuyājeṣu brāhmaṇameva tayā samindʰe sa brāhmaṇaḥ samiddʰo devebʰyo yajñaṃvahati

Verse: 10 
Sentence: a    
átʰa stīrṇāṃ védimupā́vartate
Sentence: b    
sa dve tŕ̥ṇe ādā́ya tiráścī nídadʰāti savitúrbā́hū stʰa ítyayaṃ vaí stupáḥ prastaró'tʰā́syaite bʰrúvāvevá tiráścī nídadʰāti tásmādimé tiráścyau bʰrúvau kṣatraṃ vaí prastaro víśa ítaram barhíḥ kṣatrásya caivá viśáśca vídʰr̥tyai tásmāttiraścī nídadʰāti tásmādveva vídʰr̥tī nā́ma

Verse: 11 
Sentence: a    
tátprastaráṃ str̥ṇāti
Sentence: b    
ū́rṇamradasaṃ tvā str̥ṇāmi svāsastʰáṃ devébʰya íti sādʰúṃ devébʰya ítyevaìtádāha yadāhórṇamradasaṃ tvéti svāsastʰáṃ devébʰya íti svāsádaṃ devébʰya ítyevaìtádāha

Verse: 12 
Sentence: a    
támabʰinídadʰāti
Sentence: b    
ā́ tvā vásavo rudrā́ ādityā́ḥ sadantvítyete vaí trayā́ devā yadvásavo rudrā́ ādityā́ ete tvā́sīdantvítyevaìtádāhābʰiníhita evá savyéna pāṇínā bʰávati

Verse: 13 
Sentence: a    
átʰa dakṣiṇéna juhūm prátigr̥hṇāti
Sentence: b    
nédihá purā́ nāṣṭrārákṣāṃsyāviśāníti brāhmaṇo hi rákṣasāmapahantā tásmādabʰiníhita evá savyéna pāṇínā bʰávati

Verse: 14 
Sentence: a    
átʰa juhūm prátigr̥hṇāti
Sentence: b    
gʰr̥tā́cyasi juhūrnāmnéti gʰr̥tā́cīhí juhūrhi nā́mnā sédám priyéṇa dʰā́mnā priyaṃ sáda ā́sīdéti gʰr̥tā́cyasyupabʰr̥nnāmnétyupabʰŕ̥taṃ gʰr̥tā́cī hyùpabʰr̥ddʰi nāmnā sèdám priyéṇa dʰā́mnā priyaṃ sáda ā́sīdéti gʰr̥tā́cyasi dʰruvā nāmnéti dʰruvā́ṃ gʰr̥tā́cī dʰruvā hi nā́mnāsèdám priyéṇa dʰā́mnā priyaṃ sáda ā́sīdéti priyéṇa dʰā́mnā priyaṃ sáda ā́sīdéti yádanyáddʰavíḥ

Verse: 15 
Sentence: a    
sa vā́ upári juhū́ṃ sādáyati
Sentence: b    
adʰa ítarāḥ srúcaḥ kṣatraṃvaí juhūrvíśa ítarāḥ srúcaḥ kṣátramèvaitádviśa úttaraṃ karoti tásmāduparyā́sīnaṃ kṣatríyamadʰástādimā́ḥ prajā úpāsate tásmādupárijuhū́ṃ sādáyatyadʰa ítarāḥ srúcaḥ

Verse: 16 
Sentence: a    
so 'bʰímr̥śati
Sentence: b    
dʰruvā́ asadanníti dʰruvā hyásadannr̥tásya yónāvíti yajño vā́ r̥tásya yóniryajñe hyásadaṃstā́ viṣṇo pāhi pāhí yajñám pāhí yajñápatimíti tadyájamānamāha pāhi mā́ṃ yajñanyámíti tadápyātmā́naṃ yajñānnā̀ntáreti yajño vai víṣṇostádyajñā́yaivaìtatsárvam páridadāti gúptyai tásmādāha tā́ viṣṇo pāhī́ti


Paragraph: 5 
Verse: 1 
Sentence: a    
indʰé ha vā́ etádadʰvaryuḥ
Sentence: b    
idʰménāgniṃ tásmādidʰmo nā́ma sámindʰesāmidʰenī́bʰirhótā tásmātsāmidʰenyò nā́ma

Verse: 2 
Sentence: a    
āha
Sentence: b    
agnáye samidʰyámānāyā́nubrūhī́tyagnáye hyètátsamidʰyámānāyānvā́ha

Verse: 3 
Sentence: a    
tádu haíka āhuḥ
Sentence: b    
agnáye samidʰyámānāya hotaránubrūhī́ti tádu tátʰā brūyādáhotā vā́ eṣá purā́ bʰavati yadaìvaìnam pravr̥ṇīté 'tʰa hótā tásmādu brūyādagnáye samidʰyámānāyā́nubrū́hītyeva

Verse: 4 
Sentence: a    
ā́gneyīránvāha
Sentence: b    
sváyaivaìnametāddevátāyā sámindʰe gāyatrīránvāha gāyatraṃ vā́ agneścʰándaḥ svénaivaìnametacʰándasāsámindʰe vīryáṃ gāyatrī bráhma gāyatrī́ vīryèṇaivaìnametatsámindʰe

Verse: 5 
Sentence: a    
ékādaśā́nvāha
Sentence: b    
ékādaśākṣarā vaí triṣṭubbráhma gāyatrī́ kṣatráṃ triṣṭúbetā́bʰyāmevaìnametádubʰā́bʰyāṃ vī́ryābʰyāṃ sámindʰe tásmādékādaśā́nvāha

Verse: 6 
Sentence: a    
sa vai tríḥ pratʰamā́manvā́ha
Sentence: b    
tríruttamā́ṃ trivŕ̥tprāyaṇā yajñā́strivŕ̥dudayanāstásmāttríḥ pratʰamā́manvā́ha tríruttamāṃ

Verse: 7 
Sentence: a    
tāḥ páñcadaśa sāmidʰenyáḥ sáṃpadyante pañcadaśo vai vájro vīryáṃ vájro vīryámevaìtátsāmidʰenī́rabʰisáṃpādayati tásmādetā́svanūcyámānāsu yáṃ dviṣyāttámangúṣṭʰābʰyāmávabādʰetedámahámamumávabādʰa íti tádenameténa vájreṇā́vabādʰate

Verse: 8 
Sentence: a    
páñcadaṣa vā́ ardʰamāsya rā́trayaḥ
Sentence: b    
ardʰamāsaśo vaí saṃvatsaro bʰávanneti tadrā́trīrāpnoti

Verse: 9 
Sentence: a    
pañcadaśānā́mu vaí gāyatrī́ṇām
Sentence: b    
trī́ṇi ca śatā́ni ṣasṭíścākṣárāṇi trī́ṇi ca vaí śatā́ni ṣaṣṭíṣca saṃvatsarasyā́hāni tadáhānyāpnoti tádvevá saṃvatsarámāpnoti

Verse: 10 
Sentence: a    
saptádaśa sāmidʰenīḥ
Sentence: b    
íṣṭya ánubrūyādupāṃśu tásyai devátāyai yajati yásyā íṣṭaṃ nirvápati dvā́daśa vai mā́sāḥ saṃvatsarásya páñcartáva eṣá evá prajā́patiḥ saptadaśaḥ sárvaṃ vaí prajā́patistatsarveṇaiva taṃ kā́mamánaparādʰaṃ rādʰnoti yásmai kā́māyéṣṭiṃ nirvápatyupāṃśú devátām yajatyániruktaṃ vā́ upāṃśu sárvaṃ ániruktaṃ tatsárveṇaiva taṃ kā́mamánaparādʰaṃ rādʰnóti ṣvásmai kā́māyéṣṭʰiṃ nirvápatyeṣa íṣṭerupacāraḥ

Verse: 11 
Sentence: a    
ékaviṃśatiṃ sāmidʰenī
Sentence: b    
ápi darśapūrṇamāsáyoránubrūyādítyāhurdvā́daśa vai mā́sāḥ saṃvatsarásya páñcartávastráyo lokāstádviṃśatíreṣá evaìkaviṃśo eṣa tápati saìṣā gátireṣā́ pratiṣṭʰā tádetāṃ gátimetā́m pratiṣṭʰā́ṃ gacʰati tásmādékaviṃśatimánubrūyāt

Verse: 12 
Sentence: a    
tā́ haitā́ gatáśrerevā́nubrūyāt
Sentence: b    
icʰenna śréyāṃtsyāṃna pā́pīyāníti yādŕ̥śāya haivá satè 'nvāhústādŕ̥ṅvā haivá bʰavati pā́pīyānvā yásyaiváṃ vidúṣa etā́ anvāhuḥ eṣā́ mīmāṃsaìva na tvèvaìtā ánūcyante

Verse: 13 
Sentence: a    
trírevá pratʰamāṃ tríruttamāmánavānannánubrūyāt
Sentence: b    
tráyo vā́ imé lokāstádimā́nevaìtállokā́ṃtsaṃtanótīmā́ṃllokā́ṃtspr̥ṇute tráya ime púruṣe prāṇā́ etámevā̀sminnetatsáṃtatamávyavacʰinnaṃ dadʰātyetádanuvácanam

Verse: 14 
Sentence: a    
sa yā́vadasya vácaḥ syā́t
Sentence: b    
evámevā́nuvivakṣettásyaitásya paricakṣītá sāmyávānyādánavānannanuvívakṣaṃstatkárma vívr̥hyeta sā́ paricakṣā

Verse: 15 
Sentence: a    
sa yádyetannòdāśáṃseta
Sentence: b    
apyékaikāmevā́navānannánubrūyāttadékaikayaivèmā́ṃllokā́ṃtsaṃtanotyékaikayemā́ṃllokā́ṃtspr̥ṇuté 'tʰa yátprāṇaṃ dádʰāti gāyatrī vaí prāṇaḥ sa yátkr̥tsnāṃ gāyatrī́manvā́ha tátkr̥tsnáṃ prāṇáṃ dadʰāti tásmādékaikāmevā́navānannánubrūyāt

Verse: 16 
Sentence: a    
vai sáṃtatā ávyavacʰinnā ánvāha
Sentence: b    
saṃvatsarásyaivaìtádahorātrā́ṇi sáṃtanoti tā́nīmā́ni saṃvatsarásyāhorātrā́ṇi sáṃtatānyávyavacʰinnāni páriplavante dviṣatá u caivaìtadbʰrā́tr̥vyāya nòpastʰā́naṃ karotyupastʰā́naṃ ha kuryādyadásaṃtatāanubrūyāttásmādvai sáṃtatā ávyavacʰinnā ánvāha

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.