TITUS
White Yajur-Veda: Isa-Upanisad
Part No. 9
Paragraph: MK8
{=
VSM
40,8} {=
IsUpK
8}
Verse: 1
Sentence: a
sá
páryagāc
chukrám
akāyám
avraṇám
sá
pári~-agāt
~
śukrám
akāyám
avraṇám
Sentence: b
asnāviráṃ
śuddhám
ápāpaviddham
asnāvirám
~
śuddhám
á-pāpa-viddham
Verse: 2
Sentence: a
kavír
manīṣī́
paribhū́ḥ
svayambhū́r
kavíḥ
~
manīṣī́
pari-bhū́ḥ
svayam-bhū́ḥ
~
Sentence: b
yāthātathyató
'rthān
vyàdadhāc
chāśvatī́bhyaḥ
sámābhyaḥ
yāthātathyatáḥ
~árthān
ví~-adadhāt
~
śāśvatī́bhyaḥ
sámābhyaḥ
//9//
This text is part of the
TITUS
edition of
White Yajur-Veda: Isa-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.