TITUS
White Yajur-Veda: Isa-Upanisad
Part No. 14
Paragraph: M13/K10
{=
VSM
40,13} {=
IsUpK
10}
Verse: 1
Sentence: a
anyád
evā́húr
vidyā́yā
anyád
evá
~
āhúr
vidyā́yāḥ
~
anyád
evā́húr
vidyáyā
_
anyád
evá
~
āhúr
vidyáyā
~
Sentence: b
anyád
āhur
ávidyāyāḥ
anyád
āhur
ávidyāyāḥ
_anyád
āhur
ávidyayā
anyád
āhur
á-vidyayā
Verse: 2
Sentence: a
íti
śuśruma
dhī́rāṇāṃ
íti
śuśruma
dhī́rāṇām
~
Sentence: b
yé
nas
tád
vicacakṣiré
yé
naḥ
~
tád
vi-cacakṣiré
//13//
\\10\\
This text is part of the
TITUS
edition of
White Yajur-Veda: Isa-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.