TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 3
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    samídʰāgníṃ duvasyata gʰr̥táir bodʰayatā́titʰim \
Sentence: b    
ā́smin havyā́ juhotana \\

Verse: 2 
Sentence: a    
súsamiddʰāya śocíṣe gʰr̥táṃ tīvráṃ juhotana \
Sentence: b    
agnáye jātávedase \\

Verse: 3 
Sentence: a    
táṃ tvā samídbʰir aṅgiro gʰr̥téna vardʰayāmasi \
Sentence: b    
br̥háccʰocā yaviṣṭya \\

Verse: 4 
Sentence: a    
úpa tvāgne havíṣmatīr gʰr̥tā́cīr yantu haryata \
Sentence: b    
juṣásva samídʰo máma \\

Verse: 5 
Sentence: a    
bʰū́r bʰúvaḥ svàḥ \
Sentence: b    
dyáur iva bʰūmnā́ pr̥tʰivī́va varimṇā́ \
Sentence: c    
tásyās te pr̥tʰivi devayajani pr̥ṣṭʰè gním annādám annā́dyāyā́ dadʰe \\

Verse: 6 
Sentence: a    
ā́yáṃ gáuḥ pŕ̥śnir akramīd ásadan mātáraṃ puráḥ \
Sentence: b    
pitáraṃ ca prayánt svàḥ \\

Verse: 7 
Sentence: a    
antáś carati rocanā́syá prāṇā́d ápānatī́ \
Sentence: b    
vy àkʰyan mahiṣó dívam \\

Verse: 8 
Sentence: a    
trim̐śád dʰā́ma rājati vā́k pataṅgā́ya dʰīyate \
Sentence: b    
práti vástor áha dyúbʰiḥ \\

Verse: 9 
Sentence: a    
agnír jyótir jyótir agníḥ svā́hā \
Sentence: b    
sū́ryo jyótir jyótiḥ sū́ryaḥ svā́hā \
Sentence: c    
agnír várco jyótir várcaḥ svā́hā \
Sentence: d    
sū́ryo várco jyótir várcaḥ svā́hā \
Sentence: e    
jyótiḥ sū́ryaḥ sū́ryo jyótiḥ svā́hā \\

Verse: 10 
Sentence: a    
sajū́r devéna savitrā́ sajū́ rā́tryéndravatyā \
Sentence: b    
juṣāṇó agnír vetu svā́hā \
Sentence: c    
sajū́r devéna savitrā́ sajū́ uṣáséndravatyā \
Sentence: d    
juṣāṇáḥ sū́ryo vetu svā́hā \\

Verse: 11 
Sentence: a    
upaprayánto adʰvaráṃ mántraṃ vocemāgnáye \
Sentence: b    
āré asmé ca śr̥ṇvaté \\

Verse: 12 
Sentence: a    
agnír mūrdʰā́ diváḥ kakút pátiḥ pr̥tʰivyā́ ayám \
Sentence: b    
apā́m̐ rétām̐si jinvati \\

Verse: 13 
Sentence: a    
ubʰā́ vām indrāgnī āhuvádʰyā ubʰā́ rā́dʰasaḥ sahá mādayádʰyai \
Sentence: b    
ubʰā́ dātā́rāv iṣā́m̐ rayīṇā́m ubʰā́ vā́jasya sātáye huve vām \\

Verse: 14 
Sentence: a    
ayáṃ te yónir r̥tvíyo yáto jātó árocatʰāḥ \
Sentence: b    
táṃ jānánn agna ārohā́tʰā no vardʰayā rayím \\

Verse: 15 
Sentence: a    
ayám ihá pratʰamó dʰāyi dʰātŕ̥bʰir hótā yájiṣṭʰo adʰvaréṣv ī́ḍyaḥ \
Sentence: b    
yám ápnavāno bʰŕ̥gavo virurucúr váneṣu citráṃ vibʰvàṃ viśé-viśe \\

Verse: 16 
Sentence: a    
asyá pratnā́m ánu dyútam̐ śukráṃ duduhre áhrayaḥ \
Sentence: b    
páyaḥ sahasrasā́m ŕ̥ṣim \\

Verse: 17 
Sentence: a    
tanūpā́ agne si tanvàṃ me pāhi \
Sentence: b    
āyurdā́ agne sy ā́yur me dehi \
Sentence: c    
varcodā́ agne si várco me dehi \
Sentence: d    
ágne yán me tanvā̀ ūnáṃ tán me ā́ pr̥ṇa \\

Verse: 18 
Sentence: a    
índʰānās tvā śatám̐ hímā dyumántam̐ sám idʰīmahi \
Sentence: b    
váyasvanto vayaskŕ̥tam̐ sáhasvantaḥ sahaskŕ̥tam \
Sentence: c    
ágne sapatnadámbʰanam ádabdʰāso ádābʰyam \
Sentence: d    
cítrāvaso svastí te pārám aśīya \\

Verse: 19 
Sentence: a    
sáṃ tvám agne sū́ryasya várcasāgatʰāḥ sám ŕ̥ṣīṇām̐ stuténa \
Sentence: b    
sáṃ priyéṇa dʰā́mnā sám ahám ā́yuṣā sáṃ várcasā sáṃ prajáyā sám̐ rāyás póṣeṇa gmiṣīya \\

Verse: 20 
Sentence: a    
ándʰa stʰā́ndʰo vo bʰakṣīya máha stʰa máho vo bʰakṣīyórja stʰórjaṃ vo bʰakṣīya rāyás póṣa stʰa rāyás póṣaṃ vo bʰakṣīya \\

Verse: 21 
Sentence: a    
révatī rámadʰvam asmín yónāv asmín goṣṭʰè smíṃl lokè smín kṣáye \
Sentence: b    
iháivá sta mā́pagāta \\

Verse: 22 
Sentence: a    
sam̐hitā́si viśvarūpy ū̀rjā́ mā́viśa gaupatyéna \
Sentence: b    
úpa tvāgne divé-dive dóṣāvastar dʰiyā́ vayám \
Sentence: c    
námo bʰáranta émasi \\

Verse: 23 
Sentence: a    
rā́jantam adʰvarā́ṇāṃ gopā́m r̥tásya dī́divim \
Sentence: b    
várdʰamāṇam̐ své dáme \\

Verse: 24 
Sentence: a    
naḥ pitéva sūnávé gne sūpāyanó bʰava \
Sentence: b    
sácasvā naḥ svastáye \\

Verse: 25 
Sentence: a    
ágne tváṃ no ántama utá trātā́ śivó bʰavā varūtʰyàḥ \
Sentence: b    
vásur agnír vásúśravā áccʰānakṣi dyumáttamam̐ rayíṃ dāḥ \\

Verse: 26 
Sentence: a    
táṃ tvā śociṣṭʰa dīdivaḥ sumnā́ya nūnám īmahe sákʰibʰyaḥ \
Sentence: b    
no bodʰi śrudʰī́ hávam uruṣyā́ ṇo adʰāyatáḥ sámasmāt \\

Verse: 27 
Sentence: a    
íḍa éhy ádita éhi \
Sentence: b    
kā́myā éta \
Sentence: c    
máyi vaḥ kāmadʰáraṇaṃ bʰūyāt \\

Verse: 28 
Sentence: a    
somā́nam̐ sváraṇaṃ kr̥ṇuhí brahmaṇaspate \
Sentence: b    
kakṣī́vantaṃ auśijáḥ \\

Verse: 29 
Sentence: a    
revā́n amīvahā́ vasuvít puṣṭivárdʰanaḥ \
Sentence: b    
naḥ siṣaktu yás turáḥ \\

Verse: 30 
Sentence: a    
mā́ naḥ śám̐so áraruṣo dʰūrtíḥ prá ṇaṅ nártyasya \
Sentence: b    
rákṣā ṇo brahmaṇaspate \\

Verse: 31 
Sentence: a    
máhi trīṇā́m ávo stu dyukṣáṃ mitrásyāryamṇáḥ \
Sentence: b    
durādʰárṣaṃ váruṇasya \\

Verse: 32 
Sentence: a    
nahí téṣām amā́ caná nā́dʰvasu vāraṇéṣu \
Sentence: b    
ī́śe ripúr agʰáśam̐saḥ \\

Verse: 33 
Sentence: a    
putrā́so áditeḥ prá jīváse mártyāya \
Sentence: b    
jyótir yáccʰanty ájasram \\

Verse: 34 
Sentence: a    
kadā́ caná starī́r asi néndra saścasi dāśúṣe \
Sentence: b    
upópén magʰavan bʰū́ya ín te dā́naṃ devásya pr̥cyate \\

Verse: 35 
Sentence: a    
tát savitúr váreṇyaṃ bʰárgo devásya dʰīmahi \
Sentence: b    
dʰíyo naḥ pracodáyat \\

Verse: 36 
Sentence: a    
pári te dūḍábʰo rátʰo smā́m̐ aśnotu viśvátaḥ \
Sentence: b    
yéna rákṣasi dāśúṣaḥ \\

Verse: 37 
Sentence: a    
bʰū́r bʰúvaḥ svàḥ suprajā́ḥ prajā́bʰi syām̐ suvī́ro vīráiḥ supóṣaḥ póṣaiḥ \
Sentence: b    
nárya prajā́ṃ me pāhi \
Sentence: c    
śám̐sya paśū́n me pāhi \
Sentence: d    
átʰarya pitúṃ me pāhi \\

Verse: 38 
Sentence: a    
ā́ganma viśvávedasam asmábʰyaṃ vasuvíttamam \
Sentence: b    
ágne samrāḍ abʰí dyumnám abʰí sáha ā́ yaccʰasva \\

Verse: 39 
Sentence: a    
ayám agnír gr̥hápatir gā́rhapatyaḥ prajā́yā vasuvíttamaḥ \
Sentence: b    
ágne gr̥hapate bʰí dyumnám abʰí sáha ā́ yaccʰasva \\

Verse: 40 
Sentence: a    
ayám agníḥ purīṣyò rayimā́n puṣṭivárdʰanaḥ \
Sentence: b    
ágne purīṣyābʰí dyumnám abʰí sáha ā́ yaccʰasva \\

Verse: 41 
Sentence: a    
gŕ̥hā mā́ bibʰīta mā́ vepadʰvam ū́rjaṃ bibʰrata émasi \
Sentence: b    
ū́rjaṃ bíbʰrad vaḥ sumánāḥ sumedʰā́ gr̥hā́n áimi mánasā módamānaḥ \\

Verse: 42 
Sentence: a    
yéṣām adʰyéti pravásan yéṣu saumanasó bahúḥ \
Sentence: b    
gr̥hā́n úpa hvayāmahe no jānantu jānatáḥ \\

Verse: 43 
Sentence: a    
úpahūtā ihá gā́va úpahūtā ajāváyaḥ \
Sentence: b    
átʰo ánnasya kīlā́la úpahūto gr̥héṣu naḥ \
Sentence: c    
kṣémāya vaḥ śā́ntyai prá padye śivám̐ śagmám̐ śamyóḥ śamyóḥ \\

Verse: 44 
Sentence: a    
pragʰāsíno havāmahe marútaś ca riśā́dasaḥ \
Sentence: b    
karambʰéṇa sajóṣasaḥ \\

Verse: 45 
Sentence: a    
yád grā́me yád áraṇye yát sabʰā́yāṃ yád índriye \
Sentence: b    
yád énaś cakr̥mā́ vayám idáṃ tád áva yajāmahe svā́hā \\

Verse: 46 
Sentence: a    
ṣū́ ṇa indrā́tra pr̥tsú deváir ásti ṣmā te śuṣminn avayā́ḥ \
Sentence: b    
maháś cid yásya mīḍʰúṣo yavyā́ havíṣmato marúto vándate gī́ḥ \\

Verse: 47 
Sentence: a    
ákran kárma karmakŕ̥taḥ sahá vācā́ mayobʰúvā \
Sentence: b    
devébʰyaḥ kárma kr̥tvā́staṃ préta sacābʰuvaḥ \\

Verse: 48 
Sentence: a    
ávabʰr̥tʰa nicumpuṇa nicerúr asi nicumpuṇáḥ \
Sentence: b    
áva deváir devákr̥tam éno yāsiṣam áva mártyair mártyakr̥tam \
Sentence: c    
pururā́vṇo deva riṣás pāhi \\

Verse: 49 
Sentence: a    
pūrṇā́ darvi párā pata súpūrṇā púnar ā́ pata \
Sentence: b    
vasnéva krīṇāvahā íṣam ū́rjam̐ śatakrato \\

Verse: 50 
Sentence: a    
dehí me dádāmi te me dʰehi te dadʰe \
Sentence: b    
nihā́raṃ ca hárāsi me nihā́raṃ níharāṇi te svā́hā \\

Verse: 51 
Sentence: a    
ákṣann ámīmadanta hy áva priyā́ abʰūṣata \
Sentence: b    
ástoṣata svábʰānavo víprā níviṣṭʰayā matī́ yójā nv ìndra te hárī \\

Verse: 52 
Sentence: a    
susaṃdŕ̥śaṃ tvā vayáṃ mágʰavan vandiṣīmáhi \
Sentence: b    
prá nūnáṃ pūrṇábandʰura stutó yāsi váśām̐ ánu yójā nv ìndra te hárī \\

Verse: 53 
Sentence: a    
máno nv ā́hvamahe nārāśám̐sena stómena \
Sentence: b    
pitr̥̄ṇā́ṃ ca mánmabʰiḥ \\

Verse: 54 
Sentence: a    
ā́ na etu mánaḥ púnaḥ krátve dákṣāya havíṣe \
Sentence: b    
jyók ca sū́ryaṃ dr̥śé \\

Verse: 55 
Sentence: a    
púnar naḥ pitaro máno dádātu dáivyo jánaḥ \
Sentence: b    
jīváṃ vrā́tam̐ sacemahi \\

Verse: 56 
Sentence: a    
vayám̐ soma vraté táva mánas tanū́ṣu bíbʰrataḥ \
Sentence: b    
prajā́vantaḥ sacemahi \\

Verse: 57 
Sentence: a    
eṣá te rudra bʰāgáḥ sahá svásrā́mbikayā táṃ juṣasva svā́hā \
Sentence: b    
eṣá te rudra bʰāgá ākʰús te paśúḥ \\

Verse: 58 
Sentence: a    
áva rudrámad īmahy áva deváṃ tryàmbakam \
Sentence: b    
yátʰā no vásyasas kárad yád yátʰā naḥ śréyasas kárad yád yátʰā no vyavasāyáyāt \\

Verse: 59 
Sentence: a    
bʰeṣajám asi bʰeṣajáṃ gávé śvāya púruṣāya bʰeṣajám \
Sentence: b    
sukʰáṃ meṣā́ya meṣyái \\

Verse: 60 
Sentence: a    
tryàmbakaṃ yajāmahe sugandʰíṃ puṣṭivárdʰanam \
Sentence: b    
urvārukám iva bándʰanān mr̥tyór mukṣīya mā́mŕ̥tāt \
Sentence: c    
tryàmbakaṃ yajāmahe sugandʰíṃ pativédanam \
Sentence: d    
urvārukám iva bándʰanād itó mukṣīya mā́mútaḥ \\

Verse: 61 
Sentence: a    
etát te rudrāvasáṃ téna paró mū́javató tīhi \
Sentence: b    
ávatatadʰanvā pínākāvasaḥ káttivāsā áhim̐san naḥ śivó tīhi \\

Verse: 62 
Sentence: a    
tryāyuṣáṃ jamádagneḥ kaśyápasya tryāyuṣám \
Sentence: b    
yád devéṣu tryāyuṣáṃ tán no astu tryāyuṣám \\

Verse: 63 
Sentence: a    
śivó nā́māsi svádʰitis te pitā́ námas te astu mā́ him̐sīḥ \
Sentence: b    
vartayāmy uṣe nnā́dyāya prájánanāya rāyás póṣāya suprajāstvā́ya suvī́ryāya \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.