TITUS
Corpus of Khotanese Saka Texts
Part No. 128
Book: KT3
Khotanese Texts III
based
upon
the
edition
by
H
.W
.
Bailey
,
London
1965
Text: 1
Paragraph: 5r
Line: 1
āryāvalaukitteśvara
mästye
mu'lysdīje
ūce
jsa
maṃ
biśśä
baśde
karma
klaiśa
balysūśte
Line: 2
byąna
vasūja
,
binema
,
u
pahaiśa
āysda
yanä
hai
muhu
mahāsatva
Line: 3
cu
maṃ
halcä
anāstanī
saṃtsāri
cu
ttäña
ysīṃtha
cu
vā
haṃdarvā
ysaṃthvā
Line: 4
avamāvā
ysaṃthvā
aysä
karma
kiḍäyāne
baśde
yuḍe
īmä
ā
vā
haṃdarāṃ
Line: 5
parstä
īmä
yuḍe
ā
vā
haṃdarāṃ
ggīste
īmä
yuḍe
hā
nva
sīri
hämye
Paragraph: 5v
Line: 1
īmä
hamaye
baśdā
haṣkaude
īmä
ā
vā
haṃdarāṃ
parstä
īmä
haṣkaunde
,
drrai-padya
Line: 2
ttaraṃdarina
tcahauri-padya
biśāna
drrai-padya
aysmūna
,
dasau
karma-paha
Line: 3
bve
īmä
ā
vā
brrīye
rrāśäna
baśde
yuḍä
īmä
ā
ysurrä
Line: 4
rrāśäna
,
ā
jaḍī
rrāśäna
,
ā
are
jsa
,
ā
aysmū
bajevāme
jsa
,
ā
Line: 5
dīḍe
jsa
,
ā
bahauna
,
ā
tvarīsce
jsa
,
ā
buṃḍīna
,
ā
vā
drraiṇi
ratanāṃ
Paragraph: 6r
Line: 1
vīri
śä-nūhyä
aysmūna
,
ā
yaulyau
jsa
,
ā
vā
kṣārmä
pakṣäre
rrūyāme
jsa
Line: 2
ā
vā
mästa-gvāroñä
jsa
,
ā
vā
raṃbina
,
ā
byaṃdīna
,
ā
ṣkālśīna
,
ā
Line: 3
bihī
uysāñe
mañāme
jsa
,
ā
balysä
vīra
dātä
vīra
baudhisatvāṃ
Line: 4
vīra
ā
prrattyeka-buddhāṃ
ā
ṣṣāvāṃ
ā
mārā-pyarāṃ
vīri
,
ā
pīsāṃ
kalyāṇamätrāṃ
Line: 5
vīri
,
ā
ysanāṃ
busvārāṃ
hayūnāṃ
vīri
,
hamata
karma
kiḍyāne
Paragraph: 6v
Line: 1
yiḍe
īmä
haṃdarāṃ
parste
īmä
hā
hama-hauvi
hämye
īmä
ttä
harbiśśä
karma
Line: 2
vaña
aysä
gyastāṃ
balysāṃ
baña
u
bodhisatvāṃ
baña
,
dīśūṃ
pacase
ni
nä
pyūṃjūṃ
Line: 3
pyaṃtsāṣṭa
pathaṃka
vīra
viṣṭūṃ
nä
śśäri
yuḍęme
tta
khu
ṣi
cu
jaḍä
,
mūysaṃdai
,
aici
Line: 4
araṃñä
,
aggumā
,
khu
ṣä
īndä
tta
tta
aysä
yuḍeme
,
u
ne
ne
pātcä
yane
,
biśśe
drribāḍva
Line: 5
gyasta
balysa
byą̄ni
hämāṃde
u
biśśä
baudhisatva
u
biśä
ṣṣāvā
u
biśśä
balysą̄ni
Paragraph: 7r
Line: 1
śśāśani
parvālā
prroda-phārra
nāta
gyasta
dīve
nāva
yakṣa
aysura
svarṇa-pakṣarāya
Line: 2
ggandharva
kinara
u
mästa
śśaysde
tti
mä
biśśä
byāvani
hämāṃde
khu
aysä
ttäña
Line: 3
karyaustaña
,
dukhajaña
,
kāṣca-jseraña
,
saṃtsārīña
alavakaṃttera
u
Line: 4
ttäña
bārmaña
kaṣṭūṃ
u
kūri
paṃdā
pastātūṃ
uhu
jsaṃ
āspāta
,
thūṃ
pārahātī
Line: 5
,
thu
trāyāki
,
thu
ārūva
,
thu
paṃde
,
thu
pajsaṃ
thu
āspāta
āysda
ma
Paragraph: 7v
Line: 1
yani
hai
mahāsatva
muhu
ava'ste
haurāka
,
āryāvalaukteśvara
mästa
mu'ysjaṣṣauna
Line: 2
ma
ma
anāspetä
paśśa
pyū'
ma
jsa
ttä
mu'ysdyūna
salāva
u
baṃtve
ttī
vā
ṣa
Line: 3
dārañä
hvañā
tad
yathā
amaṭe
,
pramaṭe
,
vimaṭe
,
bharaṭe
,
saṃprrameyaṭe
,
Line: 4
ilini
,
cilini
,
kilini
,
ārauhaṇi
nirohaṇi
,
dharaṇi
,
patani
Line: 5
pani
,
avataraṇi
,
saṃtaraṇi
,
saṃvāraṇi
nivāraṇi
,
nivaraṇi
Paragraph: 8r
Line: 1
āvaraṇi
,
saṃvaraṇi
,
lepani
,
ālepani
,
natapha
,
naphana
Line: 2
naḍa
,
naḍanai
,
samr̥dhyaṃtu
me
aśāmana
pāripūrī
dhāraṇyeyaṃ
namau
āryāvalokitteśvara
Line: 3
,
mahākāruṇika
svāhā
//
ṣä
vā
ttye
dārañä
upavāysä
Line: 4
araṇyi
tsuñau
pūrātä
vara
āna
sāhāña
śśūki
haḍä
śye
ji
ne
vara
brūṃbe
Line: 5
hve'
ne
paśśą̄ñä
śśā
ṣṣava
śśo
haḍā
ṣa
dārañä
hvañā
ttäña
balśa
kuṣṭa
balysāna
Paragraph: 8v
Line: 1
śśarīra
u
kuṣṭa
āryāvalaukitteśvari
bodhisatvä
prrabiṃbai
aśtä
,
kapī
khāysä
hverai
Line: 2
u
kapī
khaśä
khāśāñä
khuī
ji
hauva
ī
tta
ttai
būna
spyau
jsa
,
cirauna
vara
pajsaṃ
Line: 3
tceri
abyaṃdi
māñāñä
ne
phari
pyāyāñä
cu
ttäña
ysīṃtha
anaṃttanarī
karmä
Line: 4
ne
yuḍe
īyä
ttänī
avalaukitteśvari
bodhisatvä
pyaṃtsä
viṣṭe
biśśī
ā
... .
Line: 5
bere
u
ci
ttye
ttiña
ysīṃtha
anaṃttanarī
karmä
yūḍä
ī
tye
vā
haṃdarye
haḍai
pyaṃtsä
väṣṭe
pātcī
bi
Paragraph: 9r
Line: 1
kye
ṣä
īyä
bisīvärāṣṣai
o
bisīvärāṣṣaiña
cu
tta
tta
kṣamīyä
se
aysä
amaṭe
dārañä
Line: 2
jsa
upavāysä
yanä
ttye
ṣa
ttädrą̄ma
būspāṃja
kūśą̄ña
kuṣṭa
balysāna
śśarīra
u
āryāvalokitteśvari
Line: 3
baudhisatvä
prrabiṃbai
aśtä
vara
mī
ttī
gvīhä
saṃna
kārṣa
padīmą̄ña
u
śī
caṃdaṃnai
Line: 4
śśāma
tcera
svena
ṣā
kārṣa
biśśūnī
pajsamäna
āysänāña
cu
buri
buḍari
.
Line: 5
śśīyä
aggari
ttaggarä
kāḍānasārä
bū'
padajsāñä
haṣṭa
vara
raysa
viśtāña
kurkumīnā
Paragraph: 9v
Line: 1
surā
prahaunä
paṃjsą̄ña
surai
kapī
hvīḍä
khīṣṭe
śtāka
śśärna
vasvena
parāhäna
uysānā
Line: 2
āysänāña
tta
tta
mī
tsuño
araṇyi
pūrā
śśūka
khvī
jä
ni
īñakä
śye
hve'
nä
kaśtä
,
ttī
Line: 3
mī
āstaṃ
māśtä
ąṣṭaṃ
vīra
balśa
nyāñä
odi
paṃjeśä
paṃjsa
haḍā
saṃ
ṣvīdä
tsāmāñä
Line: 4
codaśä
paṃjeśä
vīra
anahārä
māñāñä
,
ttī
paḍā
ttye
dārañä
jsa
dvī
āvarthä
hāṣṭa
Line: 5
100 8
jūna
śśā
kerṣa
niśśāña
u
śśā
beṃda
bera
//
namau
ratnatrayāya
,
namau
āryāvalokitteśvarāya
Paragraph: 10r
Line: 1
bodhisatvāya
mahāsatvāya
mahākāruṇikāya
namas
...
Line: 2
nāṃ
saryathedaṃ
sunākutmale
svāhā
//
khu
tvā
padaṃja
yuḍi
yaṃde
,
ttī
hvaṃnye
phari
jsa
ṣā
āyācana
Line: 3
hvañā
tcahau
jų̄na
bäśśä
daśvā
diśvāṣṭa
bū'
padajsą̄ñä
āryāvalaukitteśvarä
yserkä
Line: 4
baną̄ñä
paradīvāñä
tta
ṣṭāṃ
bū'
padajsą̄ñä
tta
ṣṭāṃ
herra
herra
tcahaurä
hālā
āyācana
Line: 5
hvañā
//
aurgga
īyä
muhu
jsa
punosari
jsa
biśśāni
gyastānä
balysānä
hālaiyāṣṭa
u
biśśāni
Paragraph: 10v
Line: 1
bodhisatvāni
hālaiyāṣṭa
namasūmä
aysä
namasūṃ
namasūṃ
,
naunda
naunda
ava'ste
haurāka
āryāvalokitteśvara
Line: 2
baudhisatva
mästa
balysūñavūysā
thu
cu
biśśāṃ
dukhauttāṃ
satvą̄ni
āspete
Line: 3
yanākī
biśśe
prrattiṃñä
nvā'yākī
,
biśśe
drrä-haṣkalī
ysamaśśaṃdai
bisāṃ
satvą̄nä
Line: 4
trāyākī
ggūchākī
parrījākī
,
paṃjvā
ggavā
gge'saṃdānu
satvāni
nyūjākī
nvā'ya
Line: 5
vā
avalokitteśvara
spāśśä
vā
muhu
mu'ysdyūni
pyāya
ma
jsa
haiśśä
bajāṣṣa
Paragraph: 11r
Line: 1
,
mista
bajāṣṣa
mulysdaṣṣauna
bajāṣṣa
,
hvarra
bajāṣṣa
,
ysaujsa
bajāṣṣa
, ..
Line: 2
māñaṃda
bajāṣina
,
brahmānä
gyastä
māñaṃda
,
karavīrai
murä
māñaṃda
,
śśära
bajāṣṣa
,
Line: 3
vasva
bajāṣṣa
,
pajsama-jsera
mästa
mulśdaṣṣauna
,
biśśāni
pva'ṇāṃ
niṣemāka
,
biśśe
Line: 4
jaḍīje
ttāḍe
naṣḍamāka
,
brūñaṃdā
rrūṃde
yanāka
,
bā'yāṃ
paśśāka
,
ttāḍe
jināka
Line: 5
,
satvāni
närvāñāṣṭa
rrahä
bāyāka
,
nyūjāka
āspāvä
yanāka
,
biśśą̄ni
Paragraph: 11v
Line: 1
satvą̄ni
anulaṃbāka
,
hye
yanāka
,
biśśāni
satvāni
iryāvahi
u
carye
anuvarrtāka
,
Line: 2
hai
hai
mahāsatva
mista
mulśdaṣṣauna
,
ava'ste
haurāka
,
avalokitteśvara
biśśāni
Line: 3
satvāni
biśyau
dukhyau
ggūchāka
,
hai
hai
mahāsatva
,
nvā'ya
vā
tvā
Line: 4
paḍāṃjsya
pratiña
byātai
yani
,
cu
thu
namau
ratnaggarbhä
gyastä
balysä
baña
rrispūri
Line: 5
ṣṭāna
dikhautta
satva
ce
saṃtsārīña
haṃtharkaña
kaṣṭa
,
vyaysanyau
jsa
ttrāysasta
Paragraph: 12r
Line: 1
bayasta
haysgamasta
pva'stā
satva
vainaiyā
nāvai
u
ysīnīya
se
aysä
Line: 2
mäḍānä
gyasta
balysa
daśvā
diśvā
biśśūnyau
vyaysanyau
jsa
haṃthrīya
pva'stā
satva
Line: 3
biśśūnyau
vyaysanyau
jsa
ggūchūṃ
u
parrījų̄mä
,
vaṃña
mī
hai
mahāsatva
tvā
prrattiṃña
Line: 4
nvā'ya
byā
yani
ma
anaṃdīśśä
ma
hāmuri
yana
ma
aña
yana
:
biśna
Line: 5
aysmūna
ṣṭāṃ
aysä
uhu
jsa
āspāta
barūṃ
ajsīraṇī
thu
mahāsatva
,
ttye
kiḍäna
Paragraph: 12v
Line: 1
maṃ
uhu
jsa
āspāva
,
ttrāstai
ra
thu
paḍā
ttiri
sarva-satva
uysnaura
khu
sīyvā
Line: 2
yservā
kūlvā
ggaṃgä
nyāvā
gruīcyau
sye
māñaṃda
u
ttrāyi
ṣṭāṃ
vaṃña
pąnye
kṣaṇi
Line: 3
avamāta
aṣumuḍa
sarva-satva
,
tcārañī
thu
hai
mahāsatva
khu
śśäña
kṣaṇa
Line: 4
biśye
saṃtsārīje
haṃtharke
jsa
u
saṃtsārīnaina
bārmaṃna
u
saṃtsārīnai
Line: 5
kāṣce
hīvī
vyihārna
biśśä
sarva-satva
parrījä
,
cu
ra
ye
vā
muhu
jsa
Paragraph: 13r
Line: 1
pulśtä
,
vaña
muhu
śśūka
ma
ni'ysānä
,
ma
ma
parbava
,
ma
ma
uysdvya
ma
..
Line: 2
nä
nä
thursūṃ
,
ma
ma
naṣkalja
,
ma
ma
naṣphaśta
miśtye
mulśdi
jsa
,
ma
ma
vatcīṃpha
usthaṃji
Line: 3
ma
biśśye
janavakāyä
baña
ma
ma
kṣera
maṃ
ni
ysära
tcauci
yana
vaṃña
maṃ
Line: 4
vaṣṭa
vīra
jsāṃ
ma
thursa
ma
nvaṃthi
ma
vanāsa
,
ma
parājsąñä
,
biśśäna
aysmūna
Line: 5
maṃ
uhu
jsa
āspāta
,
cirāmyau
aysä
hai
mahāsatva
biśśūnyau
karmyau
jsa
Paragraph: 13v
Line: 1
klaiśyau
āvaraṇyau
baśdyau
byanaṃggāryau
hiryau
āvrrye
īmä
cu
prracaina
aysä
ttiña
ttidrrāmäña
Line: 2
saṃtsārīña
bārmaña
kaṣṭä
īmä
u
kāṣcīnya
vyihera
kaṣṭä
īmä
u
pijsati
Line: 3
u
piṣkistūṃ
aysä
biśye
śśärate
jsa
iśvarīna
hvāṣṭauñä
jsa
u
dāna
u
piṣkästuṃ
Line: 4
biśyau
ysanyau
busvāryau
hayūnyau
jsa
,
u
piṣkästuṃ
aysä
ttye
mästye
hovi
Line: 5
tcamna
ye
biśśāni
draini
raną̄ni
uerä
padī
hamrraṣṭä
pārśä
pajsąmä
īndi
piṣkästūṃ
Paragraph: 14r
Line: 1
aysä
biśśāni
puñāni
kuśala-mūlāni
hīvye
carye
jsa
,
ni
maṃ
trāyākä
aśtä
Line: 2
ne
ārūva
,
ni
pajsaṃ
,
ni
paṃde
,
ni
pārahā
,
u
ni
āspāta
u
ne
cirau
,
thuṃ
ttrāyākī
Line: 3
,
thūṃ
ārūvai
thūṃ
pajsamī
,
thūṃ
paṃdetī
,
thūṃ
pārahātī
,
thu
āspātai
,
thūṃ
ysāhä
Line: 4
māñaṃdī
,
u
thū
cirau
māñaṃdī
,
thūṃ
pārajsākī
,
thūṃ
isthaṃjākī
āysda
ma
yani
Line: 5
,
hai
muhu
mahāsatva
,
ava'ste
haurāka
,
biśśāṃ
pva'ṇāṃ
niṣemāka
,
mästa
muśdaṣṣā
Paragraph: 14v
Line: 1
biśśāni
satvāni
āspāte
yanāka
,
rrūṃde
yanāka
,
hai
mista
mahā-kāruṇika
Line: 2
,
gyastūñäna
vasvena
tce'mäna
vā
muhu
vyavalauva
,
u
gyastūñäna
vasvena
Line: 3
ggū'na
mamāne
ttä
mu'ysdyūne
baṃtve
pyū'
,
u
pa'jsina
āśayäna
,
maṃ
kiḍäna
Line: 4
mästä
ādarä
yani
,
ttäna
ma
saṃtsārīnai
bārmaṃna
ttā
muhu
thyau
parrīja
biśśa-bāḍva
Line: 5
gyasta
ba'ysa
byauji
bāyūṃ
,
biśśe
ttā
tcahorä
haṣṭā
ysārä
dharma-skąndha
dātä
byauji
bāyūṃ
Paragraph: 15r
Line: 1
biśśe
ttā
baudhisatva
byauja
bāyūṃ
,
biśśe
ttyā
srautāvaṃna
sakr̥dāgāma
arahanda
Line: 2
prrattyeka-buddha
byauja
bāyūṃ
,
biśśe
ttā
riṣaya
sidha-vidyādhara
byauja
bāyūṃ
,
biśśe
Line: 3
ttā
brahmāni
āstaṃna
śśakr̥
dvāradirśvā
gyastakṣīrvā
gyasta
byauji
bāyūṃ
,
Line: 4
biśśe
ttā
āśärya
aśe
ūvāysā
ūvāysye
byauja
bāyūṃ
,
biśśe
ttā
śäratarana
Line: 5
sarvasatva
byauja
bāyūṃ
cu
rraṣṭä
pastāta
śśärye
hiri
prraysaṃna
īndä
uhu
.
Paragraph: 15v
Line: 1
raṃ
byauja
bāyūṃ
haspījūṃ
viñavūṃ
avaśśä
thu
ttyāṃ
kiḍna
yana
hai
mahāsatva
mästa
mulysjaṣṣauna
Line: 2
ava'ste
haurāka
āryāvalokitteśvara
mistye
mulśdīṃji
ūci
jsa
maṃ
biśśä
baśde
Line: 3
karma
klaiśa
balysūśtä
byąna
vasūja
binema
u
pahaiśa
//
āysda
ma
yani
Line: 4
hai
muhu
mahāsatva
cu
maṃ
halci
anāstanī
saṃtsāri
cu
ttiña
ysīṃtha
cu
vā
Line: 5
haṃdarvā
ysaṃthvā
avamāvā
ysaṃthvā
aysä
karma
kiḍäyāne
baśde
yuḍe
īmä
Paragraph: 16r
Line: 1
ā
vā
haṃdarāṃ
parstemä
īmä
yuḍe
ā
vā
haṃdarāṃ
gīstemä
īmä
yuḍe
hā
nva
sīri
Line: 2
himyęmä
īmä
,
hamaye
baśdā
haṣkaunde
īmi
ā
vā
haṃdarāṃ
parstä
īmä
haṣkaunde
Line: 3
drrai
padya
ttaraṃdarina
tcahau
padya
biśāna
drai
padya
aysmūna
,
dasau
kuśala
Line: 4
karmapaha
bveṃ
īmä
ā
vā
brrīye
rrāśäna
baśdā
yuḍeṃ
īmä
,
ā
ysurre
rrāśäna
Line: 5
,
ā
are
jsa
,
ā
aysmū
bajevāme
jsa
ā
dīḍe
jsa
,
ā
bahauna
,
ą̄
tvatarīscäte
Paragraph: 16v
Line: 1
jsa
,
ā
bţṇḍīna
,
ā
vā
drraini
ranāṃ
vīra
śi-nauhyi
aysmūna
,
ā
yaulyau
jsa
,
ā
vā
kṣārmä
Line: 2
pakṣäre
rrūyāme
jsa
,
ā
vā
mista-gvārauñe
jsa
,
ā
vā
raṃbina
,
ā
byaṃdīna
,
ā
ṣkālśīna
Line: 3
,
ā
bihī
uysāñe
mañeme
jsa
,
ā
balysä
vīra
dātä
vīra
ā
Line: 4
baudhisatvą̄nä
vīra
,
ā
pratyeka-saṃbuddhą̄ni
vīra
,
ā
ṣṣāvą̄ni
vīra
,
ā
mārā-pyarą̄ni
Line: 5
vīra
,
ā
pīsāṃ
kalyą̄ṇa-mätrāṃ
vīra
,
ā
ysanāṃ
busvārāṃ
hayūnāṃ
vīra
Paragraph: 17r
Line: 1
hamayä
karma
käḍyāne
yuḍemä
īmä
ā
vā
haṃdarāṃ
parstemä
īmä
hā
hama-hauvi
hamye
Line: 2
īmä
,
ttä
harbiśśä
karma
vaña
aysä
gyastāni
balysāni
baña
u
bodhisatvą̄nä
baña
Line: 3
dīśų̄mä
pacase
ni
pyūṃjūṃ
pyaṃtsāṣṭa
pathaṃka
vīra
väṣṭūmä
nä
śśärä
yuḍemä
tta
Line: 4
khu
ṣä
cu
jaḍä
mūysaṃdai
aicä
,
ataraṃñä
aggumātä
khu
ṣä
īndä
tta
tta
aysä
yuḍemä
u
Line: 5
nä
ne
pātcä
pātcä
yanūṃ
,
biśśūṃ
dri-bāḍva
gyasta
balysa
byą̄na
hämānde
,
u
biśśä
baudhisatva
Paragraph: 17v
Line: 1
u
biśśi
ṣāvā
u
biśśä
balysāni
śśāśani
parvālā
prroda-phārra
gyasta
nāgga
yakṣa
aysura
Line: 2
ggandharva
känara
svarṇa-pakṣa-rāya
u
mästa
śśaysde
ttä
maṃ
biśśä
byāni
hämānde
khu
Line: 3
aysä
ttäña
karyaustaña
,
dukhajaña
,
kāṣca-jseraña
,
saṃtsārīña
alava-kaṃttera
Line: 4
u
ttäña
bārmaña
kaṣṭūṃ
u
kūri
paṃdā
pastātūṃ
uhu
jsaṃ
āspāta
,
thuṃ
pārahātī
Line: 5
,
thuṃ
trāyākī
thuṃ
ārūvai
,
thuṃ
paṃdā-rāysī
balysūśtāṣṭa
,
thuṃ
pajsaṃ
āspātai
Paragraph: 18r
Line: 1
,
āysda
ma
yani
hai
hai
mahāsatva
muhu
ava'ste
haurāka
āryāvalaukätteśvara
Line: 2
mahā-kāruṇaka
,
mästa
mulysjaṣṣauna
ma
ma
anāspetä
paśa
,
ma
ma
ttäjsera
ma
ma
ggupha
Line: 3
ma
ma
ahamañä
se
ttädä
karmaustä
ttädi
ahaura
hauḍai
,
ttädi
parvā-jseri
,
ttäde
Line: 4
naṣkrrīyä
gyastāni
balysāni
pajsīma
baudhisatvāni
haṃkhīśa
ttye
prracaina
jsa
aysä
Line: 5
vaña
uhu
āspāta
nāse
ṣṭāṃ
,
cirāme
vaska
ṣā
mulysdi
huṣṣāñāña
īyä
ttrāma
Paragraph: 18v
Line: 1
huṣṣāñuṃ
vaska
mai
pāraṃja
,
cirāme
ṣi
prrayaugä
īyä
,
cirāma
ṣi
ādari
īyä
Line: 2
cve
ṣi
daśta
saṃñä
īyä
khve
thāka
īyä
,
cve
ttädirä
śśärä
byātarja
u
ttädi
śśära
ggumātä
Line: 3
khu
ye
biśna
padīna
yseri
mulysdyūni
dukhauttä
ttrāyä
vaṃñe
maṃ
vaṣṭa
vīra
bāḍä
Line: 4
ātä
,
ttrāya
ma
maṃni
ysära
tcauṃci
yana
,
spāśśä
ma
uysdya
ma
pūya
vā
,
vyavalova
Line: 5
vā
kāmye
buddhakṣetträ
āye
,
samanvāhara
vā
kāmye
deśāttari
āye
..
Paragraph: 19r
Line: 1
tvī
ṣṭāṃ
hamaye
gyastūñyau
tce'mañyau
biśye
dri-haṣkalī
ysamaśśaṃdai
benda
vajsase
muhu
jsa
Line: 2
ji
dukhauttyeri
karmaustyeri
niśtä
ttrāysa
baya
haysgame
kāṣce
upadrrava
auysa
muysdyūnauñä
Line: 3
dukhittoñä
biśśä
padya
pharāka
pacaḍa
āchā
biśśä
ttä
dukha
maṃ
benda
vaunīha
Line: 4
byondādi
,
paṃjsa
anaṃttanarya
karma
yuḍemä
,
saddharma
prrakṣīvai
āryūpavādai
Line: 5
maṃ
ttā
mūlāvatta
u
biśśä
padya
hamayä
pharākvā
ysaṃthvā
hauri
nä
hauḍemä
Paragraph: 19v
Line: 1
ra
hauḍāṃdä
ttyāṃ
ra
byąni
yuḍemä
,
harbiśśä
vaṃña
ttä
karma
dukha
ārra
..... .
Line: 2
te
benda
nijsāndä
,
śama-dūvą̄ni
rrāśa
hämyemä
,
narya-vāla
ma
nr̥hīśśāṃdi
,
śamä
.
Line: 3
dīśta
kaṣṭūm
,
cve
vaṃña
ṣä
mästä
ādarä
īyä
maṃ
vaskai
yani
,
cve
karīttā
īyä
Line: 4
virśä
īyä
cve
thāka
īyä
cve
upāya
īndi
saña
ttavaścaraṇa
hauva
rrāśa
brrīyą̄ni
Line: 5
paśśāma
vañaṃ
biśśä
ma
beṃda
nijsvā'ñä
ma
thursa
ma
nvaṃthä
ma
vanāsa
ma
parājsąñä
Paragraph: 20r
Line: 1
ma
ma
ahamąñä
ma
ma
kṣera
maṃ
ttuśśīma
padīmä
vaña
ttrāya
khu
ra
maṃ
..
rrāśa
Line: 2
aśtä
khu
ra
amaṭe
dārañä
jsa
uhu
namasye
yanūṃ
u
nāme
hva
yanūṃ
vaṃña
ṣṣinaumä
Line: 3
bve
khu
ma
ttina
ysaṃthäna
ttrāyä
khu
ni
buḍari
balysūśtä
jsa
vastā
ni
Line: 4
baṃña
tvī
beḍa
vañe
haṃggaśśa
mästä
mahākāruṇika
cī
maṃ
ṣi
ysaṃthi
hamyātä
yani
Line: 5
ttī
ka
haṃggaśśa
gvīḍä
,
padera
tvā
gyastāni
balysāni
baudhisatvāni
haṃggaśśa
gyastāni
mäḍāni
Paragraph: 20v
Line: 1
haṭhṭha
se
āryāvalaukitteśvari
bodhisatvä
biśśūnyau
rūvyau
biśśūnyau
śśāmañyau
biśśūnī
Line: 2
veṣäna
,
biśśūnyau
iryāvahyau
biśśūnī
ggūtträna
,
biśśūnye
carye
jsa
,
biśśūnīna
daśtäna
Line: 3
sañäna
ysera
mulysdyūna
dukhautta
satva
trāye
,
vaña
tvā
haṭhṭha
u
ttä
mista
prraṇihāna
Line: 4
byāñaṃ
huṣṣāñu
bihīśuṃ
ma
hāmuri
yana
ma
aña
yana
ma
anaṃdīśä
ma
Line: 5
ma
dīñä
ma
bahauji
ma
dārañā
yana
,
crrāmä
maṃ
āśśayä
bvā
cirāmūṃ
ggautträ
īyä
{?}
Paragraph: 21r
Line: 1
crrāmūṃ
hettä
īyä
ttindrāmi
rūviną
veṣina
iryāvahina
hai
hai
mahāsatva
muhu
ttrāya
Line: 2
ku
ne
biśśye
janava-kāyä
eha
pīṃ
se
cu
drrä-haṣkalī
ysamaśśaṃdai
satvä
dukhauttyerä
Line: 3
vye
anāspāyeri
mu'ysdyūnyeri
ttū
ahamañe
kṣāḍai
naṣphūstai
avalokitteśvarä
Line: 4
baudhisatvä
,
biśśą̄ni
drri-bāḍvāṃ
gyastāni
balysāni
hīṭhṭhe
jsāṃ
namasūṃ
bani
ttrāya
Line: 5
biśśä
balysāni
dātä
hīṭhe
jsa
,
biśśāni
tvī
hama-vadaṃjāni
baudhisatvāni
hīṭhe
Paragraph: 21v
Line: 1
biśśāni
haṭhṭha-hvāñāni
hīṭhṭhe
jsa
,
biśśāni
riṣayāni
hīṭhṭhe
jsa
,
biśśāni
siddha-vidyāddharāni
Line: 2
hīṭhe
jsā
ṣṭāṃ
namasūṃ
cu
biśśä
dārąñä
vījye
maṃdrra
sijāṃdi
haṃtsa
āspetä
hämya
Line: 3
//
tta
tta
maṃ
amaṭe
dārañä
sijīyä
āspātā
jsa
byehīmä
//
khu
tvā
tä
āyācana
Line: 4
tcahauri
hālā
herra
herra
hvatä
īndä
pabastau
bū'
padaśdä
,
ttī
ttye
dārañä
jsa
Line: 5
śśīya
kapāysīṃja
dasa
bañāña
ṣa
cu
anūḍa
vrrīśe
satä
śśūvarebistä
jūna
dārañä
Paragraph: 22r
Line: 1
hvañā
śśūvaribistä
graṃthä
viśtāña
hvaraṃdai
bāysū
vīra
bañāña
,
ttī
baudhisatvä
Line: 2
hāṣṭa
haṃggāḍä
häme
,,
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.