Thesaurus Indogermanischer Text- und Sprachmaterialien

Indica-Sanscritica

K¦lid¦sa, Rtusamh¦ra

Achtung: Um die in diesem Text erscheinenden Sonderzeichen auf Bildschirm und Drucker sichtbar zu machen, muß das TITUS-Fontpaket Indoiranistik installiert sein. Der Net-Browser ist so einzustellen, daß für das Encoding "User-defined" dokumentspezifische Fonts genutzt werden können. Attention: The non-ASCII characters as contained in this page can only be displayed and printed by installing the TITUS font package Indoiranistik and by enabling the use of "document-specified fonts" for the "user-defined" encoding in your net browser.


Achtung: Dies ist eine Internet-Sonderausgabe von K¦lid¦sas Rtusaéh¦ra. Bei Zitierung ist das Erstellungsdatum anzugeben. Attention: This is a special edition of K¦lid¦sa's Rtusaéh¦ra for the internet. In quotations, please indicate the date of last changes.


Rtusaéh¦ra K¦lid¦sa,Rtusaéh¦ra Electronic version, prepared on the basis of the editions by R.H. Assier de Pompignan, Paris 1938, and J.P. Joshi, Bombay 1976 by P. Olivier, J. Gippert and A. Sathaye.
Wordcruncher edition by J. Gippert, Frankfurt, 31.5.1996

1
// atha gr¨÷maâ //

1
pracaðÙasªryaâ spñhað¨yacandram¦â
sad¦vag¦hak÷atav¦risa¤cayaâ /
din¦ntaramyo 'bhyupaö¦ntamanmatho
nid¦ghak¦laâ samup¦gataâ {nid¦ghak¦lo 'yamup¦gataâ} priye // 1 //

2
niö¦â öaö¦íkak÷atan¨lar¦jayaâ
kva cidvicitraé jalayantramandiram /
maðiprak¦r¦â sarasaé ca candanaé
öucau priye y¦nti janasya sevyat¦m // 2 //

3
suv¦sitaé harmyatalaé manoramaé {manoharaé}
priy¦mukhocchv¦savikampitaé madhu /
sutantrig¨taé madanasya d¨panaé
öucau niö¨the 'nubhavanti k¦minaâ // 3 //

4
nitambabimbaiâ sudukªlamekhalaiâ
stanaiâ sah¦r¦bharaðaiâ sacandanaiâ /
öiroruhaiâ sn¦naka÷¦yav¦sitaiâ
striyo nid¦ghaé öamayanti k¦min¦m // 4 //

5
nit¦ntal¦k÷¦rasar¦galohitair
nitambin¨n¦é caraðaiâ sunªpuraiâ /
pade pade haësarut¦nuk¦ribhir
janasya cittaé kriyate samanmatham // 5 //

6
payodhar¦öcandanapaíkacarcit¦s
tu÷¦ragaur¦rpitah¦raöekhar¦â /
nitambadeö¦öcalahemamekhal¦â
prakurvate kasya mano na sotsukam // 6 //

7
samudgatasvedacit¦ígasaédhayo
vimucya v¦s¦ësi gurªði s¦épratam /
stane÷u tanvaëöukamunnatastan¦
niveöayanti pramad¦â sayauvan¦â // 7 //

8
sacandan¦mbuvyajanodbhav¦nilaiâ
sah¦raya÷üistanamaðÙal¦rpitaiâ /
savallak¨k¦kalig¨taniâsvanaiâ
prabudhyate {vibodhyate} supta iv¦dya manmathaâ // 8 //

9
site÷u harmye÷u niö¦su yo÷it¦é
sukhaprasupt¦ni mukh¦ni candram¦â
vilokya niryantraðamutsukaöciraé
niö¦k÷aye y¦ti hriyeva p¦ðÙut¦m // 9 //

10
asahyav¦toddhatareðumaðÙal¦
pracaðÙasªry¦tapat¦pit¦ mah¨ /
na öakyate dra÷üumapi prav¦sibhiâ
priy¦viyog¦naladagdham¦nasaiâ // 10 //

11
mñg¦â pracaðÙ¦tapat¦pit¦ bhñöaé
tñ÷¦ mahaty¦ pariöu÷kat¦lavaâ /
van¦ntare toyamiti pradh¦vit¦
nir¨k÷ya bhinn¦¤janasaénibhaé nabhaâ // 11 //

12
savibhramaiâ sasmitajihmav¨k÷itair
vil¦savatyo manasi prasaígin¦m {prav¦sin¦é}/
anaëgasaëd¨panam¦öu kurvate
yath¦ prado÷¦â öaöic¦rubhª÷að¦â // 12 //

13
ravermayªkhairabhit¦pito bhñöaé
vidahyam¦naâ pathi taptap¦ësubhiâ /
av¦ímukho jihmagatiâ övasan muhuâ
phað¨ mayªrasya tale ni÷¨dati // 13 //

14
tñ÷¦ mahaty¦ hatavikramodyamaâ
övasan muhurbhªrivid¦rit¦nanaâ /
na hantyadure 'pi gaj¦n mñg¦dhipo
vilolajihvaöcalit¦grakesaraâ // 14 //

15
viöu÷kakanüh¦hataö¨kar¦mbhaso
gabhastibhirbh¦numato 'bhit¦pit¦â /
pravñddhatñ÷ðopahat¦ jal¦rthino
na dantinaâ kesariðo 'pi bibhyati // 15 //

16
hut¦gnikalpaiâ saviturmar¨cibhiâ
kal¦pinaâ kl¦ntaöar¨racetasaâ /
na bhoginaé ghnanti sam¨pavartinaé
kal¦pacakre÷u niveöit¦nanam // 16 //

17
sabhadramustaé parip¦ðÙukardamaé
saraâ khanann¦yatapotramaðÙalaiâ
prad¨ptabh¦so ravið¦ vit¦pito {ravermayªkhairabhit¦pito bhñöaé}
var¦hayªtho viöat¨va bhªtalam // 17 //

18
vivasvat¦ t¨k÷ðatar¦ëöum¦lin¦
sapaíkatoy¦t saraso 'bhit¦pitaâ /
utplutya bhekastñ÷itasya bhoginaâ
phað¦tapatrasya tale ni÷¨dati // 18 //

19
samuddhñt¦öe÷amñð¦laj¦lakaé
vipannam¨naé drutabh¨tas¦rasaé
parasparotp¨Ùanasaëhatairgajaiâ
kñtaé saraâ s¦ndravimardakardamam // 19 //

20
raviprabhodbhinnaöiromaðiprabho
vilolajihv¦dvayal¨Ùham¦rutaâ /
vi÷¦gnisªry¦tapat¦pitaâ phað¨ {hut¦gnisªry¦tapat¦pitaâ}
na hanti maðÙªkakulaé tñ÷¦kulaâ // 20 //

21
saphenal¦l¦vñtavaktrasaépuüaé
vinirgat¦lohitajihvamunmukham {viniâsñt¦} /
tñ÷¦kulaé niâsñtamadrigahvar¦da
gave÷am¦ðaé mahi÷¨kulaé jalam // 21 //

22
paüutaradavad¦hotplu÷üaöa÷papraroh¦â
paru÷apavanavegotk÷iptasaëöu÷kaparð¦â /
dinakaraparit¦pak÷¨ðatoy¦â samant¦da
vidadhati bhayamuccairv¨k÷yam¦ð¦ van¦nt¦â // 22 //

23
övasiti vihagavargaâ ö¨rðaparðadrumasthaâ
kapikulamupay¦ti kl¦ntamadrerniku¤jam /
bhramati gavayayªthaâ sarvatastoyamiccha¤
öarabhakulamajihmaé proddharatyambukªp¦t // 23 //

24
vikacanavakusumbhasvacchasindªrabh¦s¦
prabalapavanavegoddhªtavegena tªrðam /
taruviüapalat¦gr¦liëganavy¦kulena
diöi diöi paridagdh¦ bhªmayaâ p¦vakena // 24 //

25
dhvanati pavanaviddhaâ {pavanavñddhaâ} parvat¦n¦é dar¨÷u
sphuüati paüunin¦daâ öu÷kavaëöasthal¨÷u /
prasarati tñðamadhye labdhavñddhiâ k÷aðena
k÷apayati {glapayati}  mñgavargaé pr¦ntalagno dav¦gniâ // 25 //

26
bahutara iva j¦taâ ö¦lmal¨n¦é vane÷u
sphurati kanakagauraâ koüare÷u drum¦ð¦m /
pariðatadalaö¦kh¦nutpataty¦öu {utpatan pr¦ëöu} vñk÷¦da
bhramati pavanadhªtaâ sarvato 'gnirvan¦nte // 26 //

27
gajagavayamñgendr¦ vahnisaëtaptadeh¦â
suhñda iva samet¦ dvandvabh¦vaé vih¦ya /
hutavahaparikhed¦d¦öu nirgatya kak÷¦da
vipulapulinadeö¦é nimnag¦é saëviöaëti // 27 //

28
kamalavanacit¦mbuâ p¦üal¦modaramyaâ
sukhasalilani÷ekaâ sevyacandr¦ëöuj¦laâ {sevyacandr¦ëöuh¦raâ}/
vrajatu tava nid¦ghaâ k¦min¨bhiâ sameto
niöi sulalitag¨tairharmyapñ÷ühe sukhena // 28 //

// iti gr¨÷maâ //

2
// atha var÷¦ //

1
saö¨kar¦mbhodharamattaku¤jaras
taÙitpat¦ko 'öaniöabdamardalaâ /
sam¦gato r¦javaduddhatadyutir
ghan¦gamaâ k¦mijanapriyaâ priye // 1 //

2
nit¦ntan¨lotpalapatrak¦ntibhiâ
kvacit prabhinn¦¤janar¦gasaënibhaiâ {r¦öisaënibhaiâ}/
kvacit sagarbhapramad¦stanaprabhaiâ
sam¦citaé vyoma ghanaiâ samantataâ // 2 //

3
tñ÷¦kulaiöc¦takapak÷ið¦é kulaiâ
pray¦cit¦stoyabhar¦valambinaâ /
pray¦nti mandaé bahuv¦rivar÷iðo {navav¦rivar÷iðo}
bal¦hak¦â örotramanoharasvan¦â // 3 //

4
bal¦hak¦öc¦öaniöabdabh¨÷að¦â {mardal¦â}
surendrac¦paé dadhatastaÙidguðam /
sut¨k÷ðadh¦r¦patanogras¦yakais
tudanti ceto nitar¦é {prasabhaé} prav¦sin¦m // 4 //

5
prabhinnavaidªryanibhaistñð¦nkuraiâ
sam¦cit¦ protthitakandal¨dalaiâ /
vibh¦ti kaðühe vararatnabhª÷it¦ {öukletararatnabhª÷it¦}
var¦íganeva k÷itirindragopakaiâ // 5 //

6
sad¦ manoj¤aé suratotsavotsukaé {svanadutsavotsukaé}
vik¨rðavist¨rðakal¦paöobhitam /
savibhram¦liíganacumban¦kulam {sasambhram¦liíganacumban¦kulam}
pravñddhanñtyaé {pravñttanñtyaé} kulamadya barhið¦m // 6 //

7
nip¦tayantyaâ paritastaüadrum¦n
pravñddhavegaiâ salilairanirmalaiâ/
striyaâ pradu÷ü¦ iva j¦tavibhram¦â
pray¦nti nadyastvaritaé payonidhim // 7 //

8
tñðodgamairuddhatakomal¦íkuraiö {tñðotkarairudgatakomal¦íkuraiö}
cit¦ni n¨lairharið¨mukhak÷ataiâ /
van¦ni ramy¦ði {vaindhy¦ni} haraëti m¦nasaé
vibhª÷it¦nyudgatapallavairdrumaiâ // 8 //

9
vilolanetrotpalaöobhit¦nanair
mñgaiâ samant¦dupaj¦tas¦dhvasaiâ /
sam¦cit¦ saikatin¨ vanasthal¨
samutsukatvaé prakaroti cetasaâ // 9 //

10
sut¨k÷ðamuccairasat¦é {abh¨k÷ðamuccairdhvanat¦é} payomuc¦é
ghan¦ndhak¦r¨kñtaöarvar¨÷vapi /
taÙitprabh¦daröitam¦rgabhªmayaâ
pray¦nti r¦g¦dabhis¦rik¦â striyaâ // 10 //

11
payodharairbh¨magabh¨raniâsvanair {nais}
dhvanadbhirudvejitacetaso {taÙidbhirudvejitacetaso} bhñöam /
kñt¦par¦dh¦napi yo÷itaâ priy¦n
pari÷vajante öayane nirantaram // 11 //

12
vilocanend¨varav¦ribindubhir
ni÷iktabimb¦dharac¦rupallav¦â /
nirastam¦ly¦bharað¦nulepan¦â
sthit¦ nir¦ö¦â pramad¦â prav¦sin¦m // 12 //

13
vip¦ðÙavaé {vip¦ðÙuraé} k¨üarajastñð¦nvitaé
bhujaígavadvakragatiprasarpitam /
sas¦dhvasairbhekakulairvilokitaé {nir¨k÷itaé }
pray¦ti nimn¦bhimukhaé navodakam // 13 //

14
praphullapattr¦é {vipannapu÷p¦é } nalin¨é samutsuk¦é
vih¦ya bhñíg¦â örutih¦riniâsvan¦â /
patanti mªÙh¦â öikhin¦é pranñtyat¦é
kal¦pacakre÷u navotpal¦öay¦ // 14 //

15
vanadvip¦n¦é navatoyadasvanair
mad¦nvit¦n¦é dhvanat¦é muhurmuhuâ /
kapoladeö¦ vimalotpalaprabh¦â
sabhñígayªthairmadav¦ribhiöcitaâ // 15 //

16
¦toyanamr¦mbudacumbitopal¦â {satoyanamr¦mbudacumbitopal¦â}
sam¦cit¦â prasravaðaiâ samantataâ /
pravñttanñtyaiâ öikhibhiâ sam¦kul¦â
samutsukatvaé janayanti bhªdhar¦â // 16 //

17
kadambasarj¦rjunaketak¨vanam
vikampayaëstatkusum¦dhiv¦sitaâ /
saö¨kar¦mbhodharasaígaö¨talaâ
sam¨raðaâ kaé na karoti sotsukam // 17 //

18
öiroruhaiâ öroðitaü¦valambibhiâ
kñt¦vataësaiâ kusumaiâ sugandhibhiâ /
stanaiâ sah¦rairvadanaiâ sas¨dhubhiâ
striyo ratié saëjanayanti k¦min¦m // 18 //

19
vahanti var÷anti nadanti bh¦nti
dhy¦yanti nñtyanti sam¦örayanti /
nadyo ghan¦ mattagaj¦ van¦nt¦â
priy¦vih¨n¦â öikhinaâ plavaígam¦â // 19 // {prak÷iptaâ}

20
taÙillat¦â öakradhanurvibhª÷it¦â
payodhar¦stoyabhar¦valambinaâ /
striyaâ svak¦¤c¨maðikunÙalojjval¦ {striyaöcak¦¤c¨maðikunÙalojjval¦}
haranti ceto yugapat prav¦sin¦m // 20 //

21
m¦l¦â kadambanavakesaraketak¨bhir
¦yojitaâ öirasi bibhrati yo÷ito 'dya /
karð¦ntare÷u kakubhadrumama¤jar¨bhiâ
örotr¦nukªlaracit¦navataësak¦ëöca {icch¦nukªlaracit¦navataësak¦ëöca} // 21 //

22
k¦l¦garupracuracandanacarcit¦ígyaâ
pu÷p¦vataësasurabh¨kñtakeöap¦ö¦â /
örutv¦ dhvanié jalamuc¦é tvaritaé prado÷e
öayy¦gñhaé gurugñh¦t praviöanti n¦ryaâ // 22 //

23
kuvalayadalan¨lairunnataistoyanamrair
mñdupavanavidhªtairmandamandaé caladbhiâ /
apahñtamiva cetastoyadaiâ sendrac¦paiâ
pathikajanavadhªn¦é tadviyogak÷at¦n¦m {tadviyog¦kul¦n¦m} // 23 //

24
mudita iva kadambairj¦tapu÷paiâ samant¦t
pavanacalitaö¦khaiâ ö¦khibhirnñtyat¨va /
hasitamiva vidhatte sªcibhiâ ketak¨n¦é
navasalilani÷ekaâ ö¦ntat¦po {chinnat¦po} van¦ntaâ // 24 //

25
öirasi bakulam¦l¦é m¦lat¨bhiâ samet¦é
kusumitanavapu÷pairyªthik¦kuímalaiöca /
vikacanavakadambaiâ karðapªraé vadhªn¦é
racayati jaladaughaâ k¦ntavat k¦la e÷aâ // 25 //

26
dadhati kucayug¦grairunnatairh¦raya÷üié {pñthukuc¦grairunnatairh¦raya÷üié}
pratanusitadukªl¦ny¦yataiâ öroðibimbaiâ /
navajalakaðasek¦dunnat¦é {navajalakaðasek¦dudgat¦é}  romar¦jié
trivalivalitaöobh¦é {lalitavalivibhaígair} madhyadeöaiöca n¦ryaâ // 26 //

27
navajalakaðasaíg¦cch¨tat¦m¦dadh¦naâ
kusumabharanat¦n¦é l¦sakaâ p¦dap¦n¦m /
janitasurabhigandhaâ {janitaruciragandhaâ} ketak¨n¦é rajobhir
apaharati nabhasv¦n pro÷it¦n¦é man¦ësi // 27 //

28
jalabharanamit¦n¦maörayo 'sm¦kamuccair
ayamiti jalasekaistoyad¦stoyanamr¦â /
atiöayaparu÷¦bhirgr¨÷mavahneâ öikh¦bhiâ
samupajanitat¦paé hl¦dayant¨va vindhyam // 28 //

29
bahuguðaramað¨yo yo÷it¦é cittah¦r¨ {bahuguðaramað¨yaâ k¦min¨cittah¦r¨}
taruviüapalat¦n¦é b¦ndhavo nirvik¦raâ /
jaladasamaya e÷a pr¦ðin¦é pr¦ðabhªto
diöatu tava hit¦ni pr¦yaöo v¦¤chit¦ni // 29 //

// iti var÷¦ //

3
// atha öarat //

1
k¦ö¦ëöuk¦ vikacapadmamanoj¤avaktr¦
sonm¦dahaësarutanªpuran¦daramy¦ {ravanªpuran¦daramy¦}/
¦pakvaö¦lilalit¦natag¦traya÷üiâ {rucir¦natag¦traya÷üiâ}
pr¦pt¦ öarannavavadhªriva ramyarªp¦ // 1 //

2
k¦öairmah¨ öiöirad¨dhitin¦ rajanyo
haësairjal¦ni sarit¦é kumudaiâ sar¦ësi /
saptacchadaiâ kusumabh¦ranatairvan¦nt¦â
öukl¨kñt¦nyupavan¦ni ca m¦lat¨bhiâ // 2 //

3
ca¤canmanoj¤aöaphar¨rasan¦kal¦p¦â
paryantasaësthitasit¦ðÙajapaëktih¦r¦â /
nadyo viö¦lapulinorunitambabimb¦ {viö¦lapulin¦ntanitambabimb¦}
mandaé pray¦nti samad¦â pramad¦ iv¦dya // 3 //

4
vyoma kvacidrajataöaíkhamñð¦lagaurais
tyakt¦mbubhirlaghutay¦ öataöaâ pray¦taiâ /
utprek÷yate {saëlak÷yate} pavanavegacalaiâ payodai
r¦jeva c¦maraöatairabhiv¨jyam¦naâ {c¦maraöatairupav¨jyam¦naâ} // 4 //

5
bhinn¦¤janapracayak¦nti nabho manoj¤aé
bandhªkapu÷parajas¦ 'ruðit¦ ca bhªmiâ /
vapr¦öca pakvakalam¦vñtabhªmibh¦g¦ {c¦rukalam¦vñtabhªmibh¦g¦â}
utkaðühayanti {protkaðühayanti} na mano bhuvi kasya yªnaâ // 5 //

6
mand¦nil¦kulitac¦rutar¦graö¦khaâ
pu÷podgamapracayakomalapallav¦graâ /
mattadvirephaparip¨tamadhuprasekaö
cittaé vid¦rayati kasya na kovid¦raâ // 6 //

7
t¦r¦gaðapracurabhª÷aðamudvahant¨ {t¦r¦gaðapravarabhª÷aðamudvahant¨}
meghoparodhaparimuktaöaö¦íkavaktr¦ {megh¦varodhaparimuktaöaö¦íkavaktr¦} /
jyotsn¦dukªlamamalaé rajan¨ dadh¦n¦
vñddhié pray¦tyanudinaé pramadeva b¦l¦ // 7 //

8
k¦raðÙav¦hanavighaüüitav¨cim¦l¦â
k¦dambas¦rasakul¦kulat¨radeö¦â /
kurvanti haësavirutaiâ parito janasya
pr¨tié saroruharajoruðit¦staüinyaâ // 8 //

9
netrotsavo hñdayah¦rimar¨cim¦laâ
prahl¦dakaâ öiöiraö¨karav¦rivar÷¨ /
patyurviyogavi÷adigdhaöarak÷at¦n¦é
candro dahatyanudinaé {dahatyatitar¦é} tanumaígan¦n¦m // 9 //

10
¦kampayan phalabhar¦nataö¦lij¦l¦n
y¦nartayaëstaruvar¦n kusum¦vanamr¦n /
utphullapaíkajavan¦é nalin¨é vidhunvan
yªn¦é manaöcalayati prasabhaé nabhasv¦n // 10 //

11
sonm¦dahaësamithunairupaöobhit¦ni
svacchapraphullakamalotpalabhª÷it¦ni /
mandaprabh¦tapavanodgatav¨cim¦l¦n
nyutkaðühayanti hñdayaé sahas¦ sar¦ési // 11 //

12
na÷üaé dhanurbalabhido jaladodare÷u
saud¦min¨ sphurati n¦dya viyatpat¦k¦ /
dhunvanti pak÷apavanairna nabho bal¦k¦â
paöyanti nonnatamukh¦ gaganaé mayªr¦â // 12 //

13
nñtyaprayogarahit¦¤öikhino vih¦ya
haës¦nupaiti madano madhuraprag¨t¦n /
muktv¦ kadambakuüaj¦rjunasarjan¨p¦n
saptacchad¦nupagat¦ kusumodgamaör¨â // 13 //

14
öeph¦lik¦kusumagandhamanohar¦ði
ö¦kh¦sthit¦ðÙajakulapratin¦dit¦ni {svasthasthit¦ðÙajakulapratin¦dit¦ni} /
paryantasaësthitamñg¨nayanotpal¦ni
protkaðühayantyupavan¦ni man¦ësi puës¦m {yªn¦m} // 14 //

15
kahl¦rapadmakumud¦ni muhurvidhunvaës
tatsaígam¦dadhikaö¨talat¦mupetaâ /
sotk¦é karoti vanit¦é {utkaðühayatyatitar¦é} pavanaâ prabh¦te
patr¦ntalagnatulin¦mbu vidhªyam¦naâ {patr¦ntalagnatuhin¦ni haraëstarªð¦é} // 15 //

16
saépannaö¦linicay¦vñtabhªtal¦ni
su÷ühusthitapracuragokulaöobhit¦ni {svasthasthitapracuragokulaöobhit¦ni} /
haësaiöca s¦rasakulaiâ pratin¦dit¦ni
s¨m¦ntar¦ði janayanti janapramodam // 16 //

17
haësairjit¦ sulalit¦ gatiraígan¦n¦é
ambhoruhairvikasitairmukhacandrak¦ntiâ /
n¨lotpalairmadacal¦ni {n¨lotpalairmadakal¦ni} vilocan¦ni
bhrªvibhramaöca sarit¦é tanubhistaraígaiâ {rucir¦stanubhistaraígaiâ} // 17 //

18
öy¦m¦ lat¦â kusumabh¦ranataprav¦l¦â
str¨ð¦é haranti dhñtabhª÷aðab¦huk¦ntim /
dant¦vabh¦saviöadasmitacandrak¦ntié
kaíkelipu÷parucir¦ navam¦lat¨ ca // 18 //

19
keö¦nnit¦ntaghanan¨lavikuícit¦gr¦n
¦pªrayanti vanit¦ navam¦lat¨bhiâ /
karðe÷u ca pracalak¦ëcanakuðÙale÷u {pravarak¦ëcanakuðÙale÷u}
n¨lotpal¦ni vividh¦ni {vikac¦ni} niveöayanti // 19 //

20
h¦raiâ sacandanarasaiâ stanamaðdal¦ni
öroð¨taüaé suvipulaé raöan¦kal¦paiâ /
p¦d¦mbuj¦ni kalanªpuraöekharaiöca
n¦ryaâ prahñ÷üamanaso 'dya vibhª÷ayanti // 20 //

21
sphuüakumudacit¦n¦é r¦jahaës¦sthit¦n¦é {r¦jahaës¦örit¦n¦é}
marakatamaðibh¦s¦ v¦rið¦ bhª÷it¦n¦m {¦pªrit¦n¦m} /
öriyamatiöayarªp¦é vyoma toy¦öay¦n¦é
vahati vigatameghaé candrat¦r¦vak¨rðam // 21 //

22
sarasi kumudasaíg¦d{kusumasaíg¦da} v¦yavo v¦nti ö¨t¦
vigatajaladavñnd¦ digvibh¦g¦ manoj¤¦â
vigatakalu÷amambhaâ öy¦napaík¦ dharitr¨
vimalakiraðacandraé vyoma t¦r¦vicitram // 22 //

23
karakamalamanoj¤¦â k¦ntasaésaktahast¦
vadanavijitacandr¦â k¦ö cid any¦s taruðyaâ /
citakusumasugandhi pr¦viöant¨va veöma
prabalamadanahetos tyaktasaég¨t¦rag¦â // 23 //

24(23)
suratarasavil¦s¦t satsakh¨bhiâ sametya
asamarasavinodaé sªcayanti prak¦mam /
anupamamukhar¦g¦ r¦trimadhye vinod¦n
öaradi taruðak¦nt¦â sªcayanti pramod¦t // 24(23) // {prak÷iptaâ}

25(24)
divasakaramayªkhairbodhyam¦naé prabh¦te
varayuvatimukh¦bhaé paíkajaé jñmbhate 'dya /
kumudamapi gate 'staé l¨yate candrabimbe
hasitamiva vadhªn¦é pro÷ite÷u priye÷u // 25(24) //

26(25)
asitanayanalak÷m¨é lak÷ayitvotpale÷u
kvaðitakanakak¦¤c¨é mattahaësasvane÷u /
adhararuciraöobh¦é bandhuj¨ve priy¦y¦â
pathikajana id¦n¨é roditi bhr¦ntacittaâ {bhr¦ntacet¦â} // 26(25) //

27(26)
str¨ð¦é nidh¦ya vadane÷u öaö¦íkalak÷m¨é
h¦sye viöuddhavadane kumud¦karaör¨m / {k¦myaé ca haësavacanaé maðinªpure÷u}
bandhªkak¦ntimadhare÷u manohare÷u
kv¦pi pray¦ti subhag¦ öarad¦gamaör¨â // 27(26) //

28
vikacakamalavaktr¦ phullan¨lotpal¦k÷¨
kusumitanavak¦ö¦ övetav¦so {vikasitanavak¦öaövetav¦so} vas¦n¦ /
kumudarucirah¦s¦ {kumudarucirak¦ëtiâ} k¦min¨vonmadeyaé
upadiöatu {pratidiöatu} öaradvaöcetasaâ pr¨timagry¦m // 28 (27) //

// iti öarat //

4
// atha hemantaâ //

1
navaprav¦lodgamasasyaramyaâ
praphullalodhraâ paripakvaö¦liâ /
vil¨napadmaâ prapatattu÷¦ro
hemantak¦laâ samup¦gato 'yam {samup¦gataâ priye} // 1 //

2
manoharaiâ kuíkumar¦gapiígais {candanar¦gagaurais}
tu÷¦rakundendunibhaiöca h¦raiâ /
vil¦sin¨n¦é stanaö¦lin¨n¦é
n¦laëkriyante stanamaðÙal¦ni // 2 //

3
na b¦huyugme÷u vil¦sin¨n¦é
pray¦nti saígaé valay¦ígad¦ni /
nitambabimbe÷u navaé dukªlaé
tanvaëöukaé p¨napayodhare÷u // 3 //

4
k¦¤c¨guðaiâ k¦¤canaratnacitrair
no bhª÷ayanti pramad¦ nitamb¦n /
na nªpurairhaësarutaé bhajadbhiâ
p¦d¦mbuj¦nyambujak¦ntibh¦¤ji // 4 //

5
g¦tr¦ði k¦l¨yakacarcit¦ni
sapatralekh¦ni mukh¦mbuj¦ni /
öir¦ësi k¦l¦garubhª÷it¦ni {k¦l¦garudhªpit¦ni}
kurvanti n¦ryaâ suratotsav¦ya // 5 //

6
ratiöramak÷¦mavip¦ðÙuvaktr¦â
pr¦pt¦öca har÷¦bhyudayaé taruðyaâ {pr¦pte 'pi har÷¦bhyudaye taruðyaâ}/
hasanti noccairdaöan¦grabhinn¦n
prap¨Ùyam¦n¦nadhar¦navek÷ya // 6 //

7
p¨nastanorusthalabh¦gaöobh¦é
¦s¦dya tatp¨Ùanaj¦takhedaâ /
tñð¦gralagnaistuhinaiâ patadbhir
¦krandat¨vo÷asi ö¨tak¦laâ // 7 //

8
prabhªtaö¦liprasavaiöcit¦ni
mñg¦ígan¦yªthavibhª÷it¦ni /
manoharakrau¤canin¦dit¦ni
s¨m¦ntar¦ðyutsukayanti cetaâ // 8 //

9
praphullan¨lotpalaöobhit¦ni
öar¦rik¦dambavighaüüit¦ni {sonm¦dak¦dambavibhª÷it¦ni} /
prasannatoy¦ni saöaival¦ni {suö¨tal¦ni}
sar¦ësi cet¦ësi haranti puës¦m // 9 //

10
p¦kaé vrajant¨ himap¦taö¨tair
¦dhªyam¦n¦ satataé marudbhiâ /
priye priyaíguâ priyaviprayukt¦
vip¦ðÙut¦é y¦ti vil¦sin¨va // 10 //

11
pu÷p¦sav¦modasugandhivaktro
niâöv¦sav¦taiâ surabh¨kñt¦ígaâ /
paraspar¦ígavyati÷¦ígaö¦y¨
öete janaâ k¦maöar¦nuviddhaâ // 11 //

12
dantacchadairdantavigh¦tacihnaiâ {dantacchadaiâ savraðadantacihnaiâ}
stanaiöca p¦ðyagrakñt¦bhilekhaiâ /
saésªcyate nirdayamaígan¦n¦é
ratopabhogo navayauvan¦n¦m // 12 //

13
k¦cidvibhª÷ayati darpaðayuktahast¦ {darpaðasaktahast¦}
b¦l¦tape÷u vanit¦ vadan¦ravindam /
dantacchadaé priyatamena nip¨tas¦raé
dant¦grabhinnamapakñ÷ya {dant¦grabhinnamavakñ÷ya} nir¨k÷ate ca // 13 //

14
any¦ prak¦masurataöramakhinnadeh¦
r¦tripraj¦garavip¦üalanetrayugm¦ {r¦tripraj¦garavip¦üalanetrapadm¦} /
öayy¦ntare÷u {srast¦ësadeöa} lulit¦kulakeöap¦ö¦
nidr¦é pray¦ti mñdusªryakar¦bhitapt¦ // 14 //

15
nirm¦lyad¦ma paribhuktamanoj¤agandham
mªrdhno 'pan¨ya ghanan¨laöiroruh¦nt¦â /
p¨nonnatastanabhar¦natag¦traya÷üyaâ
kurvanti keöaracan¦mapar¦staruðyaâ // 15 //

16
any¦ priyeða paribhuktamavek÷ya g¦tram
har÷¦nvit¦ viracit¦dharar¦gaöobh¦ {viracit¦dharac¦ruöobh¦} /
kurp¦sakaé paridadh¦ti navaé nat¦íg¨ {nakhak÷at¦íg¨}
vy¦lambin¨lalulit¦lakaku¤cit¦k÷¨ // 16 //

17
any¦öciraé suratakelipariörameða
khedaé gat¦â praöithil¨kñtag¦traya÷üyaâ /
saép¨Ùyam¦navipulorupayodhar¦rtt¦ {saéhñ÷yam¦ðapulakorupayodhar¦nt¦}
abhya¤janaé vidadhati pramad¦â suöobham {suöobh¦â} // 17 //

18
bahuguðaramað¨yo yo÷it¦é cittah¦r¨
pariðatabahuö¦livy¦kulagr¦mas¨maâ /
vinipatitatu÷¦raâ krau¤can¦dopag¨taâ
pradiöatu himayuktaâ k¦la e÷aâ priy¦n vaâ {himayuktastve÷a k¦laâ sukhaé vaâ} // 18 //

// iti hemantaâ //

5
// atha öiöiraâ //

1
prarªÙhaö¦lipracay¦vñtak÷itié {prarªÙhaö¦l¨k÷ucay¦vñtak÷itié}
nidrotthitakrau¤canin¦daöobhitam {kvacitsthitakrau¤canin¦daöobhitam}/
prak¦mak¦maé pramad¦janapriyaé
varoru k¦laé öiöir¦hvayaé öñðu // 1 //

2
niruddhav¦t¦yanamandirodaraé
hut¦öano bh¦numato gabhastayaâ /
gurªði v¦s¦ësyabal¦â sayauvan¦â\
pray¦nti k¦le 'dya {k¦le 'tra} janasya sevyat¦m // 2 //

3
na candanaé candramar¨ciö¨talaé
na harmyapñ÷ühaé öaradindunirmalam /
na v¦yavaâ s¦ndratu÷¦raö¨tal¦
janasya cittaé ramayanti s¦épratam // 3 //

4
tu÷¦rasaégh¦tanip¦taö¨tal¦â
öaö¦íkabh¦bhiâ öiöir¨kñt¦â punaâ /
vip¦ðÙut¦r¦gaðac¦rubhª÷að¦
janasya sevy¦ na bhavanti r¦trayaâ // 4 //

5
gñh¨tat¦mbªlavilepanasrajaâ
pu÷p¦sav¦moditavaktrapaíkaj¦â /
prak¦mak¦l¦garudhªpav¦sitaé
viöanti öayy¦gñhamutsuk¦â striyaâ // 5 //

6
kñt¦par¦dh¦n bahuöo 'bhitarjit¦n
savepathªn s¦dhvasamandacetasaâ {s¦dhvasaluptacetasaâ} /
nir¨k÷ya bhartñn surat¦bhil¦÷iðaâ
striyo 'par¦dh¦n samad¦ visasmaruâ // 6 //

7
prak¦mak¦maiâ surataiöca nirdayaé {yuvabhiâ sunirdayaé}
niö¦su d¨rgh¦svatip¨Ùit¦öciram {d¨rgh¦svabhir¦mit¦öciram} /
bhramanti mandaé öramakheditoravaâ
k÷ap¦vas¦ne navayauvan¦â striyaâ // 7 //

8
manoj¤akªrp¦sakap¨Ùitastan¦â
sar¦gakauöeyavibhª÷itoravaâ {sar¦gakauöeyakabhª÷itoravaâ}/
niveöit¦ntaâkusumaiâ öiroruhair
vibhª÷ayant¨va him¦gamaé striyaâ // 8 //

9
payodharaiâ kuíkumar¦gapi¤jaraiâ
sukhopasevyairnavayauvanonnataiâ {sukhopasevyairnavayauvano÷mabhiâ}/
vil¦sin¨n¦é {vil¦sin¨bhiâ} parip¨Ùitorasaâ
k÷apanti {svapanti} ö¨taé paribhªya k¦minaâ // 9 //

10
sugandhiniâöv¦savikampitotpalaé
manoharaé k¦maratiprabodhanam /
niö¦su hñ÷ü¦â saha k¦mibhiâ striyaâ
pibanti madyaé madan¨yamuttamam // 10 //

11
apagatamadar¦g¦ yo÷idek¦ prabh¦te
kñtanibiÙakuc¦gr¦ patyur¦liíganena /
priyatamaparibhuktaé v¨k÷am¦ð¦ svadehaé
vrajati öayanageh¦dvastram¦kar÷ayant¨ {öayanav¦s¦dv¦samanyaé hasant¨} // 11 //

12
agurusurabhidhªp¦moditaé keöap¦öaé
galitakusumam¦laé dhunvat¨ ku¤cit¦gram {ku¤cit¦gram vahant¨}/
tyajati gurunitamb¦ nimnan¦bhiâ sumadhy¦
 'pyu÷asi öayanav¦saâ k¦min¨ k¦maöobh¦ {hu÷asi öayanamany¦ k¦min¨ c¦ruöobh¦} // 12 //

13
kanakakamalak¦ntaiöc¦rut¦mr¦dharo÷ühaiâ
öravaðataüaniyuktaiâ {öravaðataüani÷aktaiâ} p¦üalop¦ntanetraiâ /
u÷asi vadanabimbairaësasaësaktakeöaiâ
öriya iva gñhamadhye saësthit¦ yo÷ito 'dya // 13 //

14
pñthujaghanabhar¦rt¦â kiëcid¦namramadhy¦â
stanabharaparikhed¦n mandamandaé vrajantyaâ /
suratasamayave÷aé naiöamantyaé vih¦ya {nai÷am¦öu prah¦ya}
dadhati divasayogyaé ve÷amet¦staruðyaâ {ve÷amany¦staruðyaâ} // 14 //

15
nakhapadaracit¦gr¦n {nakhapadacitabh¦g¦n} v¨k÷yam¦ð¦â stan¦nt¦n
adharakisalay¦gr¦n dantabhinn¦n {adharakisalay¦graé dantabhinnaé} spñöantyaâ /
abhimatataramodaé varðayantyastaruðyaâ {abhimataratave÷aé nandayantyastaruðyaâ}
saviturudayak¦le bhª÷ayanty¦nan¦ni // 15 //

16
pracuraguÙavik¦raâ sv¦duö¦l¨k÷uramyaâ
prabalasuratakelirj¦takandarpadarpaâ /
priyatamarahit¦n¦é {priyajanarahit¦n¦é} cittasaët¦pahetuâ
öiöirasamaya e÷aâ öreyase vo 'stu nityam // 16 //

// iti öiöiraâ //

6
// atha vasantaâ //

1
praphullacªt¦íkurat¨k÷ðas¦yako
dvirepham¦l¦é vidadhaddhanurguðam {dvirepham¦l¦vilasaddhanurguðaâ} /
man¦ësi bhettué surataprasaígin¦é
vasantayoddh¦ samup¦gataâ priye // 1 //

2
drum¦â sapu÷p¦â salilaé sapadmaé
striyaâ sak¦m¦â pavanaâ sugandhiâ /
sukh¦â prado÷¦ divas¦öca ramy¦â
sarvaé priye c¦rutaraé vasante // 2 //

3
v¦p¨jal¦n¦é maðimekhal¦n¦é
öaö¦íkabh¦s¦é pramad¦jan¦n¦m /
cªtadrum¦ð¦é kusum¦nat¦n¦é
tanoti {dad¦ti} saubh¦gyamayaé vasantaâ // 3 //

4
stane÷u h¦r¦â sitacandan¦rdr¦â
mukhe÷u t¦mbªlasugandhiv¦t¦â {bhuje÷u saígaé valay¦ígad¦ni}/
pray¦nti niâöaíkamanaígasaukhyaé {pray¦ntyanaíg¦turam¦nas¦n¦é}
vil¦sin¨n¦é jaghane÷u k¦¤cyaâ // 4 //

5
kusumbhar¦g¦ruðitairdukªlair
nitambabimb¦ni vil¦sin¨n¦m /
tanvaëöukaiâ kuíkumar¦gagaurair
alaíkriyante stanamanÙal¦ni // 5 //

6
karðe÷u yogyaé navakarðik¦raé
cale÷u n¨le÷valake÷vaöokam /
öikh¦su phull¦ navamallik¦öca
pray¦nti saígaé pramad¦janasya // 6 //

7
sapattralekhe÷u vil¦sin¨n¦é
vaktre÷u hem¦mburuhopame÷u
ratyantare mauktikatulyarªpaâ {ratn¦ntare mauktikasaígaramyaâ}
svedodgamo vistarat¦mupaiti // 7 //

8
ull¦sayantyaâ {ucchv¦sayantyaâ} ölathabandhan¦ni
g¦tr¦ði kandarpasam¦kul¦ni /
sam¨pavarti÷vapi k¦muke÷u {sam¨pavarti÷vadhun¦ priye÷u}
samutsuk¦ eva bhavanti n¦ryaâ // 8 //

9
tanªni p¦ðÙªni sukampit¦ni {mad¦las¦ni}
muhurmuhurjñmbhaðatatpar¦ði /
aíg¦nyanaígaâ pramad¦janasya
karotyasau pro÷itabhartñkasya {karoti l¦vaðyasasaébhram¦ði} // 9 //

10
netre÷u lolo madir¦lase÷u
gaðÙe÷u p¦ðÙuâ kaühinaâ stane÷u /
madhye÷u namro {nimno} jaghane÷u p¨naâ
str¨ð¦manaígo bahudh¦ sthito 'dya // 10 //

11
aíg¦ni nidr¦lasit¦ni nityaé {nidr¦lasavibhram¦ði}
v¦ky¦ni kiécinmadir¦las¦ni /
bhrªk÷epajihm¦ni vilocan¦ni {ca v¨k÷it¦ni}
karoti k¦maâ pramad¦jan¦n¦m // 11 //

12
priyaíguk¦l¨yakakuíkum¦ni {priyaíguk¦l¨yakakuíkum¦ktaé}
stane÷u gaure÷u vicarcit¦ni {vil¦sin¨bhiâ}/
¦ropyate {¦lipyate} candanamaígan¦bhir
mad¦las¦bhirmñgan¦bhiyuktam // 12 //

13
gurªði v¦s¦ësi vih¦ya tªrðaé
tanªni l¦k÷¦rasara¤jit¦ni /
sugandhik¦l¦garudhªpit¦ni
dhatte janaâ k¦maöar¦nuviddhaâ {k¦mamad¦las¦ígaâ} // 13 //

14
puëskokilaöcªtarasena mattaâ {puëskokilaöcutaras¦savena}
priy¦mukhaé cumbati s¦daro 'yam {mattaâ priy¦é cumbati r¦gahñ÷üaâ}/
gu¤jaddvirepho 'pyayamambujasthaâ
priyaé priy¦y¦â prakaroti c¦üu // 14 //

15
prav¦lat¦mr¦stabak¦vanamr¦ö {t¦mraprav¦l¦stabak¦vanamr¦ö}
cªtadrum¦â pu÷pitac¦ruö¦kh¦â /
kurvanti k¦ntaé {k¦maé} pavan¦vadhut¦â
samutsukatvaé manaso 'ígan¦n¦m {paryutsukaé m¦nasamaígan¦n¦é} // 15 //

16
¦ mulato vidrumar¦gat¦mraé
sapallavaé pu÷pacayaé dadh¦n¦â /
kurvantyaöok¦ hñdayaé saöokaé
nir¨k÷yam¦ð¦  navayauvan¦n¦m // 16 //

17
mattadvirephaparicumbitac¦rupu÷p¦
mand¦nil¦kulitac¦rumñduprav¦l¦â {mand¦nil¦kulitanamramñduprav¦l¦â}/
kurvanti k¦mimanas¦é sahasotsukatvaé
b¦l¦timuktakalik¦â {b¦l¦timuktalatik¦â} samavek÷yam¦ð¦â // 17 //

18
k¦nt¦mukhadyutiju÷¦macirodgat¦n¦é
öobh¦é par¦é kurabakadrumamanjar¨ð¦m /
hñ÷ü¦ priye priyatam¦rahitasya puësaâ {sahñdayasya bhavenna kasya}
kandarpab¦ðanikarairvyathitaé hi cetaâ {kandarpab¦ðapatanavyathitaé hi cetaâ} // 18 //

19
¦d¨ptavahnisadñöairapi p¦rij¦taiâ {¦d¨ptavahnisadñöairapay¦tapatraiâ}
sarvatra kiëöukavanaiâ kusum¦vanamraiâ /
sadyo vasantasamaye samup¦gate ca {vasantasamayena sam¦gateyaé}
rakt¦ëöuk¦ navavadhªriva bh¦ti bhªmiâ // 19 //

20
kié kiëöukaiâ öukamukhacchavibhirna dagdhaé {bhinnaé}
kié karðik¦rakusumairna kñtaé manoj¤am {hñtaé manoj¤aiâ}/
yat kokilaâ punaram¨ {punarayaé} madhurairvacobhir
yªno manaâ suvadane niyataé haranti {suvadan¦nihitaé nihanti} // 20 //

21
puëskokilaiâ kalavacobhirup¦tthar÷aiâ
gu¤jadbhirunmadakal¦ni vac¦ési puës¦m {bhñígaiâ} /
lajj¦nvitaé savinayaé hñdayaé k÷aðena
pary¦kulaé kulagñhe 'pi kñtaé vadhªn¦m // 21 /

22
¦kampayan kusumit¦é sahak¦raö¦kh¦é {kusumit¦â sahak¦raö¦kh¦â}
vist¦rayan parabhñtasya vac¦ësi dik÷u /
v¦yurviv¦ti hñday¦ni haran nar¦ð¦é
n¨h¦rap¦tavigam¦t subhago vasante // 22 //

23
kundaiâ savibhramavadhªhasit¦vad¦taiâ
saëöobhit¦nyupavan¦ni {udyotit¦nyupavan¦ni} manohar¦ði /
cittaé munerapi haranti nirastar¦gaé {nivñttar¦gam}
pr¦geva r¦gamalin¦ni man¦ësi puës¦m {yªn¦m} // 23 //

24
¦lambihemaraöan¦â stanasaktah¦r¦â
kandarpadarpaöithil¨kñtag¦traya÷üyaâ /
m¦se madhau madhurakokilabhñígan¦dair
n¦ryo haranti hñdayaé prasabhaé nar¦ð¦m // 24 //

25
n¦n¦manoj¤akusumadrumapu÷pit¦gr¦n {n¦n¦manoj¤akusumadrumabhª÷it¦nt¦n}
hñ÷ü¦nyapu÷üakulaöobhitas¦nudeö¦n {hñ÷ü¦nyapu÷üaninad¦kulas¦nudeö¦n}/
öaileyaj¦lapariðaddhaöil¦tal¦nt¦n
dñ÷üv¦ janaâ k÷itibhñto madameti sarvaâ // 25 //

26
netre nim¨layati roditi y¦ti mohaé {öokaé}
ghr¦ðaé kareða viruðaddhi virauti coccaiâ /
k¦nt¦viyogaparikheditacittavñttir
dñ÷üv¦ janaâ {dñ÷üv¦dhvagaâ} kusumit¦n sahak¦ravñk÷¦n // 26 //

27
samadamadhukar¦ð¦é kokil¦n¦é ca n¦daiâ
kusªmitasahak¦raiâ karðik¦raiöca ramyaiâ /
i÷ubhiriva sut¨k÷ðairm¦nasaé k¦min¨n¦é {m¦nin¨n¦é}
tudati kusumac¦po {kusumam¦so} manmathodd¨pan¦ya // 27 //

28
rucirakanakak¦ntaé mu¤cataâ pu÷pavñndaé
mñdupavanavidhªt¦n pu÷pit¦ëöcªtavñk÷¦n /
abhimukhamabhiv¨k÷ya k÷¦madeho 'pi m¦rge
madanaöarasuviddho mohameti prav¦s¨ // 28 // {prak÷iptaâ}

29
parabhñtakalag¨tairhl¦dibhiâ sadvac¦ësi
smitadaöanamayªkhaé kundapu÷paprabh¦bhiâ /
sarakisalayak¦ntié pallavairvidrum¦bhair
abhibhavati vasantaâ k¦min¨n¦mid¦n¨m // 29 // {prak÷iptaâ}

30
kanakakamalak¦ntaircandanaiâ p¦ðÙugaðÙair
upanihitasuh¦raiöcandan¦rdraiâ stan¦graiâ /
madanajanital¦saiâ s¦lasairdñ÷üip¦tair
munivaramapi n¦ryaâ k¦mayante vasante // 30 // {prak÷iptaâ}

31
madhusurabhimukh¦bjaé locane lolat¦re
navakurabakapªrðaâ keöap¦öo manoj¤aâ /
atigurukucayugmaé öroðibimbaé tathaiva
na bhavati kimid¦n¨é yo÷it¦é brªhi c¦ru // 31 // {prak÷iptaâ}

32
¦kampit¦ni hñday¦ni manasvin¨n¦é
v¦taiâ praphullasahak¦rakñt¦dhiv¦saiâ /
utkªjitaiâ parabhñtasya mad¦kulasya
örotrapriyairmadhukarasya ca g¨taöabdaiâ // 32 // {prak÷iptaâ}

33
ramyaprado÷asamayaâ sphuüacandrabh¦saâ
puëskokilasya virutaé pavanaâ sugandhiâ /
matt¦liyªthavirutaé niöi s¨dhup¦naé
sarvaé hi s¦dhanamidaé kusum¦yudhasya // 33 // {prak÷iptaâ}

34
¦mr¦öokavikalpit¦dharamadhurmattadvirephasvanaâ
kund¦p¨Ùaviöuddhadantanikaraâ protphullapadm¦nanaâ /
cªt¦modasugandhimandapavanaâ öñíg¦rad¨k÷¦guruâ
kalp¦ntaé madanapriyo diöatu vaâ pu÷p¦gamo maígalam // 34 // {prak÷iptaâ}

35
¦mr¨ maígalama¤jar¨ varaöaraâ satkiëöukaé yaddhanur
jy¦ yasy¦likulam kalaíkarahitaé chtraé sit¦ëöuâ sitam /
mattebho malay¦nilaâ parabhñt¦ yadvandino lokajit
so 'yaé vo vitar¨tar¨tu vinaturbhadraé vasant¦nvitaâ // 35 //

// iti vasantaâ //




Frankfurt, 4.6.96 Jost Gippert