TITUS
Asvaghosa, Buddhacarita
Part No. 10
Previous part

Ucchvasa: 10 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     स॑ राजवत्सः पृथुपीनवक्षास् ।
   
राजवत्सः पृथुपीनवक्षाः
   
स॑ राजवत्सः पृथुपीनवक्षास् ।
   
राजवत्सः पृथुपीनवक्षाः

Verse: b    
तौ॑ हव्यमन्त्राधिकृतौ विहाय ।
   
तौ हव्यमन्त्रअधिकृतौ विहाय
   
तौ॑ हव्यमंत्राधिकृतौ विहाय ।
   
तौ हव्यमन्त्रअधिकृतौ विहाय

Verse: c    
उ॑त्तीर्य गङ्गां प्रचलत्तरंगां ।
   
उ॑त्तीर्य गङ्गाम् प्रचलत्तरंगाम्
   
उ॑त्तीर्य गंगां प्रचलत्तरंगां ।
   
उ॑त्तीर्य गङ्गाम् प्रचलत्तरंगाम्

Verse: d    
श्री॑मद्गृहं राजगृहं जगाम ।। १०.१ ।।
   
श्री॑मद्गृहम् राजगृहम् जगाम ।। १०.१ ।।
   
श्री॑मद्गृहं राजगृहं जगाम ।। १०.१ ।।
   
श्री॑मद्गृहम् राजगृहम् जगाम ।। १०.१ ।।

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
शै॑लैः सुगुप्तं च विभूषितं च ।
   
शै॑लैः सुगुप्तम् विभूषितम्
   
शै॑लैः सुगुप्तं च विभूषितं च ।
   
शै॑लैः सुगुप्तम् विभूषितम्

Verse: b    
धृ॑तं च पूतं च शिवैस्तपोदैः ।
   
धृ॑तम् पूतम् शिवैः तपोदैः
   
धृ॑तं च पूतं च शिवैस्तपोदैः ।
   
धृ॑तम् पूतम् शिवैः तपोदैः

Verse: c    
प॑ञ्चाचलाङ्कं नगरं प्रपेदे ।
   
प॑ञ्चअचलअङ्कम् नगरम् प्रपेदे
   
पं॑चाचलांकं नगरं प्रपेदे ।
   
प॑ञ्चअचलअङ्कम् नगरम् प्रपेदे

Verse: d    
शा॑न्तः स्वयंभूरिव नाकपृष्ठम् ।। १०.२ ।।
   
शा॑न्तः स्वयंभूः इव नाकपृष्ठम् ।। १०.२ ।।
   
शां॑तः स्वयंभूरिव नाकपृष्ठं ।। १०.२ ।।
   
शा॑न्तः स्वयंभूः इव नाकपृष्ठम् ।। १०.२ ।।

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
गा॑म्भीर्यमोजश्च निशाम्य तस्य ।
   
गा॑म्भीर्यम् ओजः निशाम्य तस्य
   
गां॑भीर्यमोजश्च निशाम्य तस्य ।
   
गा॑म्भीर्यम् ओजः निशाम्य तस्य

Verse: b    
व॑पुश्च दीप्तं पुरुषानतीत्य ।
   
व॑पुः दीप्तम् पुरुषान् अतीत्य
   
व॑पुश्च दीप्तं पुरुषानतीत्य ।
   
व॑पुः दीप्तम् पुरुषान् अतीत्य

Verse: c    
वि॑सिस्मिये तत्र जनस्तदानीं ।
   
वि॑सिस्मिये तत्र जनः तदानीम्
   
वि॑सिस्मिये तत्र जनस्तदानीं ।
   
वि॑सिस्मिये तत्र जनः तदानीम्

Verse: d    
स्था॑नुव्रतस्येव वृषध्वजस्य ।। १०.३ ।।
   
स्था॑नुव्रतस्य इव वृषध्वजस्य ।। १०.३ ।।
   
स्था॑नुव्रतस्येव वृषध्वजस्य ।। १०.३ ।।
   
स्था॑नुव्रतस्य इव वृषध्वजस्य ।। १०.३ ।।

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
तं॑ प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ ।
   
त॑म् प्रेक्ष्य यः अन्येन ययौ तस्थौ
   
तं॑ प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ ।
   
त॑म् प्रेक्ष्य यः अन्येन ययौ तस्थौ

Verse: b    
य॑स्तत्र तस्थौ पथि सो ऽन्वगच्छत् ।
   
यः तत्र तस्थौ पथि सः अन्वगच्छत्
   
य॑श्चात्र तस्थौ पथि सो ऽन्वगच्छत् ।
   
यः अत्र तस्थौ पथि सः अन्वगच्छत्

Verse: c    
द्रु॑तं ययौयः स जगाम धीरं ।
   
द्रु॑तम् ययौ यः जगाम धीरम्
   
द्रु॑तं ययौसदयं सधीरं ।
   
द्रु॑तम् ययौ सदयम् सधीरम्

Verse: d    
यः॑ कश्चिदास्ते स्म स चोत्पपात ।। १०.४ ।।
   
यः कश्चित् आस्ते स्म चा उत्पपात ।। १०.४ ।।
   
यः॑ कश्चिदास्ते स्म स चोत्पपात ।। १०.४ ।।
   
यः कश्चित् आस्ते स्म चा उत्पपात ।। १०.४ ।।

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
क॑श्चित्तमानर्च जनः कराभ्यां ।
   
क॑श्चित् तम् आनर्च जनः कराभ्याम्
   
क॑श्चित्तमानर्च जनः कराभ्यां ।
   
क॑श्चित् तम् आनर्च जनः कराभ्याम्

Verse: b    
स॑त्कृत्य कश्चिच्छिरसा ववन्दे ।
   
स॑त्कृत्य कश्चित् शिरसा ववन्दे
   
स॑त्कृत्य कश्चिच्छिरसा ववंदे ।
   
स॑त्कृत्य कश्चित् शिरसा ववन्दे

Verse: c    
स्नि॑ग्धेन कश्चिद्वचसाभ्यनन्दन् ।
   
स्नि॑ग्धेन कश्चित् वचसा अभ्यनन्दत्
   
स्नि॑ग्धेन कश्चिद्वचसाभ्यनंदन् ।
   
स्नि॑ग्धेन कश्चित् वचसा अभ्यनन्दत्

Verse: d    
नै॑नं जगामाप्रतिपूज्य कश्चित् ।। १०.५ ।।
   
एनम् जगाम अप्रतिपूज्य कश्चित् ।। १०.५ ।।
   
नै॑वं जगामाप्रतिपूज्य कश्चित् ।। १०.५ ।।
   
एवम् जगाम अप्रतिपूज्य कश्चित् ।। १०.५ ।।

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
तं॑ जिह्रियुः प्रेक्ष्य विचित्रवेषाः ।
   
त॑म् जिह्रियुः प्रेक्ष्य विचित्रवेषाः
   
तं॑ जिह्रियुः प्रेक्ष्य विचित्रवेषाः ।
   
त॑म् जिह्रियुः प्रेक्ष्य विचित्रवेषाः

Verse: b    
प्र॑कीर्णवाचः पथि मौनमीयुः ।
   
प्र॑कीर्णवाचः पथि मौनम् ईयुः
   
प्र॑कीर्णवाचः पथि मौनमीयुः ।
   
प्र॑कीर्णवाचः पथि मौनम् ईयुः

Verse: c    
ध॑र्मस्य साक्षादिवसंनिकर्षे ।
   
ध॑र्मस्य सअक्षात् इव संनिकर्षे
   
ध॑र्मस्य साक्षादिवसंनिकर्षान् ।
   
ध॑र्मस्य सअक्षात् इव संनिकर्षात्

Verse: d    
न॑ कश्चिदन्यायमतिर्बभूव ।। १०.६ ।।
   
कश्चित् अन्यायमतिः बभूव ।। १०.६ ।।
   
न॑ कश्चिदन्यायमतिर्बभूव ।। १०.६ ।।
   
कश्चित् अन्यायमतिः बभूव ।। १०.६ ।।

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
अ॑न्यक्रियाणामपि राजमार्गे ।
   
अ॑न्यक्रियाणाम् अपि राजमार्गे
   
अ॑न्यक्रियाणामपि राजमार्गे ।
   
अ॑न्यक्रियाणाम् अपि राजमार्गे

Verse: b    
स्त्री॑णां नृणां वा बहुमानपूर्वम् ।
   
स्त्री॑णाम् नृणाम् वा बहुमानपूर्वम्
   
स्त्री॑णां नृणां वा बहुमानपूर्वं ।
   
स्त्री॑णाम् नृणाम् वा बहुमानपूर्वम्

Verse: c    
तं॑ देवकल्पंनरदेवसूनुं ।
   
त॑म् देवकल्पम् नरदेवसूनुम्
   
त॑देव कल्पंनरदेवसूत्रं ।
   
त॑त् एव कल्पम् नरदेवसूत्रम्

Verse: d    
नि॑रीक्षमाणा नततर्प दृष्टिः ।। १०.७ ।।
   
नि॑रीक्षमाणा ततर्प दृष्टिः ।। १०.७ ।।
   
नि॑रीक्षमाणा नतु तस्य दृष्टिः ।। १०.७ ।।
   
नि॑रीक्षमाणा तु तस्य दृष्टिः ।। १०.७ ।।

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
भ्रु॑वौ ललाटं मुखम्ईक्षणे वा ।
   
भ्रु॑वौ ललाटम् मुखम् ईक्षणे वा
   
भ्रु॑वौ ललाटं मुखम्ईक्षणं वा ।
   
भ्रु॑वौ ललाटम् मुखम् ईक्षणम् वा

Verse: b    
व॑पुः करौ वा चरणौ गतिं वा ।
   
व॑पुः करौ वा चरणौ गतिम् वा
   
व॑पुः करौ वा चरणौ गतिं वा ।
   
व॑पुः करौ वा चरणौ गतिम् वा

Verse: c    
य॑देव यस्तस्य ददर्श तत्र ।
   
य॑त् एव यः तस्य ददर्श तत्र
   
य॑देव यस्तस्य ददर्श तत्र ।
   
य॑त् एव यः तस्य ददर्श तत्र

Verse: d    
त॑देवतस्याथ बबन्ध चक्षुः ।। १०.८ ।।
   
त॑त् एव तस्य अथ बबन्ध चक्षुः ।। १०.८ ।।
   
त॑देवतस्यानुबबंध चक्षुः ।। १०.८ ।।
   
त॑त् एव तस्य अनुबबन्ध चक्षुः ।। १०.८ ।।

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
दृ॑ष्ट्वाच सोर्णभ्रुवम् आयताक्षं ।
   
दृ॑ष्ट्वा सऊर्णभ्रुवम् आयतअक्षम्
   
दृ॑ष्ट्वाशुभोर्णभ्रुवम् आयताक्षं ।
   
दृ॑ष्ट्वा शुभऊर्णभ्रुवम् आयतअक्षम्

Verse: b    
ज्व॑लच्छरीरं शुभजालहस्तम् ।
   
ज्व॑लच्छरीरम् शुभजालहस्तम्
   
ज्व॑लच्छरीरं शुभजालहस्तं ।
   
ज्व॑लच्छरीरम् शुभजालहस्तम्

Verse: c    
तंभिक्षुवेषं क्षितिपालनार्हं ।
   
त॑म् भिक्षुवेषम् क्षितिपालनअर्हम्
   
तंभिक्षुवेशं क्षितिपालनार्हं ।
   
त॑म् भिक्षुवेशम् क्षितिपालनअर्हम्

Verse: d    
सं॑चुक्षुभे राजगृहस्य लक्ष्मीः ।। १०.९ ।।
   
सं॑चुक्षुभे राजगृहस्य लक्ष्मीः ।। १०.९ ।।
   
सं॑चुक्षुभे राजगृहस्य लक्ष्मीः ।। १०.९ ।।
   
सं॑चुक्षुभे राजगृहस्य लक्ष्मीः ।। १०.९ ।।

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
श्रे॑ण्यो ऽथ भर्ता मगधाजिरस्य ।
   
श्रे॑ण्यः अथ भर्ता मगधअजिरस्य
   
श्रे॑ण्यो ऽथ भर्ता मगधाजिरस्य ।
   
श्रे॑ण्यः अथ भर्ता मगधअजिरस्य

Verse: b    
बा॑ह्याद् विमानाद्विपुलं जनौघम् ।
   
बा॑ह्यात् विमानात् विपुलम् जनओघम्
   
वा॑ह्याद् विमानाद्विपुलं जनौघं ।
   
वा॑ह्यात् विमानात् विपुलम् जनओघम्

Verse: c    
द॑दर्श पप्रच्छ च तस्य हेतुं ।
   
द॑दर्श पप्रच्छ तस्य हेतुम्
   
द॑दर्श पप्रच्छ च तस्य हेतुं ।
   
द॑दर्श पप्रच्छ तस्य हेतुम्

Verse: d    
त॑तस्तमस्मै पुरुषः शशंस ।। १०.१० ।।
   
त॑तः तम् अस्मै पुरुषः शशंस ।। १०.१० ।।
   
त॑तस्तमस्मै पुरुषः शशंस ।। १०.१० ।।
   
त॑तः तम् अस्मै पुरुषः शशंस ।। १०.१० ।।

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
ज्ञा॑नं परं वा पृथिवीश्रियं वा ।
   
ज्ञा॑नम् परम् वा पृथिवीश्रियम् वा
   
ज्ञा॑नं परं वा पृथिवीश्रियं वा ।
   
ज्ञा॑नम् परम् वा पृथिवीश्रियम् वा

Verse: b    
वि॑प्रैर्य उक्तो ऽधिगमिष्यतीति ।
   
वि॑प्रैः यः उक्तः अधिगमिष्यति इति
   
वि॑प्रैर्य उक्तो ऽधिगमिष्यतीति ।
   
वि॑प्रैः यः उक्तः अधिगमिष्यति इति

Verse: c    
सएष शाक्याधिपतेस्तनूजो ।
   
एष शाक्यअधिपतेः तनूजः
   
सएव शाक्याधिपतेस्तनूजो ।
   
एव शाक्यअधिपतेः तनूजः

Verse: d    
नि॑रीक्ष्यते प्रव्रजितो जनेन ।। १०.११ ।।
   
नि॑रीक्ष्यते प्रव्रजितः जनेन ।। १०.११ ।।
   
नि॑रीक्ष्यते प्रव्रजितो जनेन ।। १०.११ ।।
   
नि॑रीक्ष्यते प्रव्रजितः जनेन ।। १०.११ ।।

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
त॑तः श्रुतार्थोमनसागतास्थो ।
   
त॑तः श्रुतअर्थः मनसा अगतआस्थः
   
त॑तः श्रुतार्थोमनसा गतार्थो ।
   
त॑तः श्रुतअर्थः मनसा गतअर्थः

Verse: b    
रा॑जा बभाषे पुरुषं तमेव ।
   
रा॑जा बभाषे पुरुषम् तम् एव
   
रा॑जा बभाषे पुरुषं तमेव ।
   
रा॑जा बभाषे पुरुषम् तम् एव

Verse: c    
वि॑ज्ञायतां क्व प्रतिगच्छतीति ।
   
वि॑ज्ञायताम् क्व प्रतिगच्छति इति
   
वि॑ज्ञायतां क्व प्रतिगच्छतीति ।
   
वि॑ज्ञायताम् क्व प्रतिगच्छति इति

Verse: d    
त॑थेत्यथैनं पुरुषो ऽन्वगच्छत् ।। १०.१२ ।।
   
त॑था इति अथ एनम् पुरुषः अन्वगच्छत् ।। १०.१२ ।।
   
त॑थेत्यथैनं पुरुषो ऽन्वगच्छत् ।। १०.१२ ।।
   
त॑था इति अथ एनम् पुरुषः अन्वगच्छत् ।। १०.१२ ।।

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
अ॑लोलचक्षुर्युगमात्रदर्शी ।
   
अ॑लोलचक्षुः युगमात्रदर्शी
   
अ॑लोलचक्षुर्युगमात्रदर्शी ।
   
अ॑लोलचक्षुः युगमात्रदर्शी

Verse: b    
नि॑वृत्तवाग्यन्त्रितमन्दगामी ।
   
नि॑वृत्तवाक् यन्त्रितमन्दगामी
   
नि॑वृत्तवाग्यंत्रितमंदगामी ।
   
नि॑वृत्तवाक् यन्त्रितमन्दगामी

Verse: c    
च॑चार भिक्षां स तु भिक्षुवर्यो ।
   
च॑चार भिक्षाम् तु भिक्षुवर्यः
   
च॑चार भिक्षां स तु भिक्षुवर्यो ।
   
च॑चार भिक्षाम् तु भिक्षुवर्यः

Verse: d    
नि॑धाय गात्राणि चलं च चेतः ।। १०.१३ ।।
   
नि॑धाय गात्राणि चलम् चेतः ।। १०.१३ ।।
   
नि॑धाय गात्राणि चलं च चेतः ।। १०.१३ ।।
   
नि॑धाय गात्राणि चलम् चेतः ।। १०.१३ ।।

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
आ॑दाय भैक्षं च यथोपपन्नं ।
   
आ॑दाय भैक्षम् यथाउपपन्नम्
   
आ॑दाय भैक्षं च यथोपपन्नं ।
   
आ॑दाय भैक्षम् यथाउपपन्नम्

Verse: b    
य॑यौ गिरेः प्रस्रवणं विविक्तम् ।
   
य॑यौ गिरेः प्रस्रवणम् विविक्तम्
   
य॑यौ गिरेः प्रस्रवणं विविक्तं ।
   
य॑यौ गिरेः प्रस्रवणम् विविक्तम्

Verse: c    
न्या॑येन तत्राभ्यवहृत्य चैनन् ।
   
न्या॑येन तत्र अभ्यवहृत्य एनत्
   
न्या॑येन तत्राभ्यवहृत्य चैनन् ।
   
न्या॑येन तत्र अभ्यवहृत्य एनत्

Verse: d    
म॑हीधरं पाण्डवमारुरोह ।। १०.१४ ।।
   
म॑हीधरम् पाण्डवम् आरुरोह ।। १०.१४ ।।
   
म॑हीधरं पांडवमारुरोह ।। १०.१४ ।।
   
म॑हीधरम् पाण्डवम् आरुरोह ।। १०.१४ ।।

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
त॑स्मिन्नवौ लोध्रवनोपगूढे ।
   
त॑स्मिन् नवौ लोध्रवनौपगूढे
   
त॑स्मिन्नवौ लोध्रवनोपगूढे ।
   
त॑स्मिन् नवौ लोध्रवनौपगूढे

Verse: b    
म॑यूरनादप्रतिपूर्णकुञ्जे ।
   
म॑यूरनादप्रतिपूर्णकुञ्जे
   
म॑यूरनादप्रतिपूर्णकुंजे ।
   
म॑यूरनादप्रतिपूर्णकुञ्जे

Verse: c    
का॑षायवासाः स बभौ नृसूर्यो ।
   
का॑षायवासाः बभौ नृसूर्यः
   
का॑षायवासाः स बभौ नृसूर्यो ।
   
का॑षायवासाः बभौ नृसूर्यः

Verse: d    
य॑थोदयस्योपरि बालसूर्यः ।। १०.१५ ।।
   
य॑थाउदयस्या उपरि बालसूर्यः ।। १०.१५ ।।
   
य॑थोदयस्योपरि बालसूर्यः ।। १०.१५ ।।
   
य॑थाउदयस्या उपरि बालसूर्यः ।। १०.१५ ।।

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
त॑त्रैनम् आलोक्य स राजभृत्यः ।
   
त॑त्र एनम् आलोक्य राजभृत्यः
   
त॑त्रैवम् आलोक्य स राजभृत्यः ।
   
त॑त्र एवम् आलोक्य राजभृत्यः

Verse: b    
श्रे॑ण्याय राज्ञे कथयां चकार ।
   
श्रे॑ण्याय राज्ञे कथयाम् चकार
   
श्रे॑ण्याय राज्ञे कथयां चकार ।
   
श्रे॑ण्याय राज्ञे कथयाम् चकार

Verse: c    
सं॑श्रुत्य राजा स च बाहुमान्यात् ।
   
सं॑श्रुत्य राजा बाहुमान्यात्
   
सं॑श्रुत्य राजा स च बाहुमान्यात् ।
   
सं॑श्रुत्य राजा बाहुमान्यात्

Verse: d    
त॑त्र प्रतस्थे निभृतानुयात्रः ।। १०.१६ ।।
   
त॑त्र प्रतस्थे निभृतअनुयात्रः ।। १०.१६ ।।
   
त॑त्र प्रतस्थे निभृतानुयात्रः ।। १०.१६ ।।
   
त॑त्र प्रतस्थे निभृतअनुयात्रः ।। १०.१६ ।।

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
स॑ पाण्डवं पाण्डवतुल्यवीर्यः ।
   
पाण्डवम् पाण्डवतुल्यवीर्यः
   
स॑ पांडवं पांडवतुल्यवीर्यः ।
   
पाण्डवम् पाण्डवतुल्यवीर्यः

Verse: b    
शै॑लोत्तमं शैलसमानवर्ष्मा ।
   
शै॑लौत्तमम् शैलसमानवर्ष्मा
   
शै॑लोत्तमं शैलसमानवर्ष्मा ।
   
शै॑लौत्तमम् शैलसमानवर्ष्मा

Verse: c    
मौ॑लीधरः सिंहगतिर्नृसिंहश् ।
   
मौ॑लीधरः सिंहगतिः नृसिंहः
   
मौ॑लीधरः सिंहगतिर्नृसिंहश् ।
   
मौ॑लीधरः सिंहगतिः नृसिंहः

Verse: d    
च॑लत्सटः सिंह इवारुरोह ।। १०.१७ ।।
   
च॑लत्सटः सिंहः इव आरुरोह ।। १०.१७ ।।
   
च॑लत्सटः सिंह इवारुरोह ।। १०.१७ ।।
   
च॑लत्सटः सिंहः इव आरुरोह ।। १०.१७ ।।

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
त॑तः स्म तस्योपरि शृङ्गभूतं ।
   
त॑तः स्म तस्या उपरि शृङ्गभूतम्
   
च॑लस्य तस्योपरि शृंगभूतं ।
   
च॑लस्य तस्या उपरि शृङ्गभूतम्

Verse: b    
शा॑न्तेन्द्रियं पश्यति बोधिसत्त्वम् ।
   
शा॑न्तैन्द्रियम् पश्यति बोधिसत्त्वम्
   
शां॑तेंद्रियं पश्यति बोधिसत्त्वं ।
   
शा॑न्तैन्द्रियम् पश्यति बोधिसत्त्वम्

Verse: c    
प॑र्यङ्कमास्थाय विरोचमानं ।
   
प॑र्य्ङ्कम् आस्थाय विरोचमानम्
   
प॑र्यंकमास्थाय विरोचमानं ।
   
प॑र्य्ङ्कम् आस्थाय विरोचमानम्

Verse: d    
श॑शाङ्कमुद्यन्तम्इवाभ्रकुञ्जात् ।। १०.१८ ।।
   
श॑शअङ्कम् उद्यन्तम् इव अभ्रकुञ्जात् ।। १०.१८ ।।
   
श॑शांकमुद्यंतम्इवाभ्रकूटात् ।। १०.१८ ।।
   
श॑शअङ्कम् उद्यन्तम् इव अभ्रकूटात् ।। १०.१८ ।।

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
तं॑ रूपलक्ष्म्या च शमेन चैव ।
   
त॑म् रूपलक्ष्म्या शमेन एव
   
तं॑ रूपलक्ष्म्या च शमेन चैव ।
   
त॑म् रूपलक्ष्म्या शमेन एव

Verse: b    
ध॑र्मस्य निर्माणमिवोपविष्टम् ।
   
ध॑र्मस्य निर्माणम् इवा उपविष्टम्
   
ध॑र्मस्य निर्माणमिवोपविष्टं ।
   
ध॑र्मस्य निर्माणम् इवा उपविष्टम्

Verse: c    
स॑विस्मयः प्रश्रयवान्नरेन्द्रः ।
   
स॑विस्मयः प्रश्रयवान् नरैन्द्रः
   
स॑विस्मयः प्रश्रयवान्नरेंद्रः ।
   
स॑विस्मयः प्रश्रयवान् नरैन्द्रः

Verse: d    
स्व॑यंभुवं शक्र इवोपतस्थे ।। १०.१९ ।।
   
स्व॑यंभुवम् शक्रः इवा उपतस्थे ।। १०.१९ ।।
   
स्व॑यंभुवं शक्र इवोपतस्थे ।। १०.१९ ।।
   
स्व॑यंभुवम् शक्रः इवा उपतस्थे ।। १०.१९ ।।

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
तं॑ न्यायतोन्यायविदां वरिष्ठं ।
   
त॑म् न्यायतः न्यायविदाम् वरिष्ठम्
   
तं॑ न्यायतोन्यायवतां वरिष्ठः ।
   
त॑म् न्यायतः न्यायवताम् वरिष्ठः

Verse: b    
स॑मेत्य पप्रच्छ च धातुसाम्यम् ।
   
स॑मेत्य पप्रच्छ धातुसाम्यम्
   
स॑मेत्य पप्रच्छ च धातुसाम्यं ।
   
स॑मेत्य पप्रच्छ धातुसाम्यम्

Verse: c    
स॑ चाप्यवोचत्सदृशेन साम्ना ।
   
अपि अवोचत् सदृशेन साम्ना
   
स॑ चाप्यवोचत्सदृशेन साम्ना ।
   
अपि अवोचत् सदृशेन साम्ना

Verse: d    
नृ॑पं मनःस्वास्थ्यमनामयं च ।। १०.२० ।।
   
नृ॑पम् मनःस्वास्थ्यम् अन्ामयम् ।। १०.२० ।।
   
नृ॑पं मनःस्वास्थ्यमनामयं च ।। १०.२० ।।
   
नृ॑पम् मनःस्वास्थ्यम् अन्ामयम् ।। १०.२० ।।

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
त॑तः शुचौ वारणकर्णनीले ।
   
त॑तः शुचौ वारणकर्णनीले
   
त॑तः शुचौ वारणकर्णनीले ।
   
त॑तः शुचौ वारणकर्णनीले

Verse: b    
शि॑लातलेसंनिषसाद राजा ।
   
शि॑लातले संनिषसाद राजा
   
शि॑लातलेऽसौ निषसाद राजा ।
   
शि॑लातले असौ निषसाद राजा

Verse: c    
उ॑पोपविश्यानुमतश् च तस्य ।
   
उ॑पोपविश्य अनुमतः तस्य
   
नृ॑पोपविश्यानुमतश् च तस्य ।
   
नृ॑पौपविश्य अनुमतः तस्य

Verse: d    
भा॑वं विजिज्ञासुरिदं बभाषे ।। १०.२१ ।।
   
भा॑वम् विजिज्ञासुः इदम् बभाषे ।। १०.२१ ।।
   
भा॑वं विजिज्ञासुरिदं बभाषे ।। १०.२१ ।।
   
भा॑वम् विजिज्ञासुः इदम् बभाषे ।। १०.२१ ।।

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
प्री॑तिः परा मे भवतः कुलेन ।
   
प्री॑तिः परा मे भवतः कुलेन
   
प्री॑तिः परा मे भवतः कुलेन ।
   
प्री॑तिः परा मे भवतः कुलेन

Verse: b    
क्र॑मागता चैव परीक्षिता च ।
   
क्र॑मआगता एव परीक्षिता
   
क्र॑मागता चैव परीक्षिता च ।
   
क्र॑मआगता एव परीक्षिता

Verse: c    
जा॑ता विवक्षास्ववयो यतो मे ।
   
जा॑ता विवक्षा स्ववयः यतः मे
   
जा॑ता विवक्षासुत या यतो मे ।
   
जा॑ता विवक्षा सुत या यतः मे

Verse: d    
त॑स्मादिदं स्नेहवचो निबोध ।। १०.२२ ।।
   
त॑स्मात् इदम् स्नेहवचः निबोध ।। १०.२२ ।।
   
त॑स्मादिदं स्नेहवचो निबोध ।। १०.२२ ।।
   
त॑स्मात् इदम् स्नेहवचः निबोध ।। १०.२२ ।।

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
आ॑दित्यपूर्वं विपुलं कुलं ते ।
   
आ॑दित्यपूर्वम् विपुलम् कुलम् ते
   
आ॑दित्यपूर्वं विपुलं कुलं ते ।
   
आ॑दित्यपूर्वम् विपुलम् कुलम् ते

Verse: b    
न॑वं वयो दीप्तमिदं वपुश्च ।
   
न॑वम् वयः दीप्तम् इदम् वपुः
   
न॑वं वयो दीप्तमिदं वपुश्च ।
   
न॑वम् वयः दीप्तम् इदम् वपुः

Verse: c    
क॑स्मादियं ते मतिरक्रमेण ।
   
क॑स्मात् इयम् ते मतिः अक्रमेण
   
क॑स्मादियं ते मतिरक्रमेण ।
   
क॑स्मात् इयम् ते मतिः अक्रमेण

Verse: d    
भै॑क्षाक एवाभिरता न राज्ये ।। १०.२३ ।।
   
भै॑क्षाके एव अभिरता राज्ये ।। १०.२३ ।।
   
भै॑क्षाक एवाभिरता न राज्ये ।। १०.२३ ।।
   
भै॑क्षाके एव अभिरता राज्ये ।। १०.२३ ।।

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
गा॑त्रं हि ते लोहितचन्दनार्हं ।
   
गा॑त्रम् हि ते लोहितचन्दनअर्हम्
   
गा॑त्रं हि ते लोहितचंदनार्हं ।
   
गा॑त्रम् हि ते लोहितचन्दनअर्हम्

Verse: b    
का॑षायसंश्लेषमनर्हमेतत् ।
   
का॑षायसंश्लेषम् अन्र्हम् एतत्
   
का॑षायसंश्लेषमनर्हमेतत् ।
   
का॑षायसंश्लेषम् अन्र्हम् एतत्

Verse: c    
ह॑स्तः प्रजापालनयोग्य एष ।
   
ह॑स्तः प्रजापालनयोग्यः एष
   
ह॑स्तः प्रजापालनयोग्य एष ।
   
ह॑स्तः प्रजापालनयोग्यः एष

Verse: d    
भो॑क्तुं न चार्हः परदत्तमन्नम् ।। १०.२४ ।।
   
भो॑क्तुम् अर्हः परदत्तम् अन्नम् ।। १०.२४ ।।
   
भो॑क्तुं न चार्हः परदत्तमन्नं ।। १०.२४ ।।
   
भो॑क्तुम् अर्हः परदत्तम् अन्नम् ।। १०.२४ ।।

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
त॑त्सौम्य राज्यं यदि पैतृकं त्वं ।
   
त॑त् सौम्य राज्यम् यदि पैतृकम् त्वम्
   
त॑त्सौम्य राज्यं यदि पैतृकं त्वं ।
   
त॑त् सौम्य राज्यम् यदि पैतृकम् त्वम्

Verse: b    
स्ने॑हात्पितुर्नेच्छसि विक्रमेण ।
   
स्ने॑हात् पितुः इच्छसि विक्रमेण
   
स्ने॑हात्पितुर्नेच्छसि विक्रमेण ।
   
स्ने॑हात् पितुः इच्छसि विक्रमेण

Verse: c    
न॑ चक्रमं मर्षयितुं मतिस्ते ।
   
क्रमम् मर्षयितुम् मतिः ते
   
न॑ चक्षमं मर्षयितुं मतिस्ते ।
   
क्षमम् मर्षयितुम् मतिः ते

Verse: d    
भु॑ङ्क्ष्वार्धम् अस्मद्विषयस्य शीघ्रम् ।। १०.२५ ।।
   
भु॑ङ्क्ष्व अर्धम् अस्मद्विषयस्य शीघ्रम् ।। १०.२५ ।।
   
भु॑क्त्वार्धम् अस्मद्विषयस्य शीघ्रं ।। १०.२५ ।।
   
भु॑क्त्वा अर्धम् अस्मद्विषयस्य शीघ्रम् ।। १०.२५ ।।

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
ए॑वं हि न स्यात्स्वजनावमर्दः ।
   
ए॑वम् हि स्यात् स्वजनअवमर्दः
   
ए॑वं हि न स्यात्स्वजनावमर्दः ।
   
ए॑वम् हि स्यात् स्वजनअवमर्दः

Verse: b    
का॑लक्रमेणापि शमश्रया श्रीः ।
   
का॑लक्रमेण अपि शमश्रया श्रीः
   
का॑लक्रमेणापि शमश्रया श्रीः ।
   
का॑लक्रमेण अपि शमश्रया श्रीः

Verse: c    
त॑स्मात्कुरुष्व प्रणयं मयि त्वं ।
   
त॑स्मात् कुरुष्व प्रणयम् मयि त्वम्
   
त॑स्मात्कुरुष्व प्रणयं मयि त्वं ।
   
त॑स्मात् कुरुष्व प्रणयम् मयि त्वम्

Verse: d    
स॑द्भिः सहीया हि सतां समृद्धिः ।। १०.२६ ।।
   
स॑द्भिः सहीया हि सताम् समृद्धिः ।। १०.२६ ।।
   
स॑द्भिः सहीया हि सतां समृद्धिः ।। १०.२६ ।।
   
स॑द्भिः सहीया हि सताम् समृद्धिः ।। १०.२६ ।।

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
अ॑थ त्विदानीं कुलगर्वितत्वाद् ।
   
अ॑थ तु इदानीम् कुलगर्वितत्वात्
   
अ॑थ त्विदानीं कुलगर्वितत्वाद् ।
   
अ॑थ तु इदानीम् कुलगर्वितत्वात्

Verse: b    
अ॑स्मासु विश्रम्भगुणो न ते ऽस्ति ।
   
अ॑स्मासु विश्रम्भगुणः ते अस्ति
   
अ॑स्मासु विश्रंभगुणो न ते ऽस्ति ।
   
अ॑स्मासु विश्रम्भगुणः ते अस्ति

Verse: c    
व्यू॑ढान्यनीकानि विगाह्यबाणैर् ।
   
व्यू॑ढानि अनीकानि विगाह्य बाणैः
   
व्यू॑हान्यनेकानि विगाह्यवाणैर् ।
   
व्यू॑हानि अन्ेकानि विगाह्य वाणैः

Verse: d    
म॑या सहायेनपरान् जिगीष ।। १०.२७ ।।
   
म॑या सहायेन परान् जिगीष ।। १०.२७ ।।
   
म॑या सहायेनपराञ् जिगीष ।। १०.२७ ।।
   
म॑या सहायेन परात् जिगीष ।। १०.२७ ।।

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
त॑द्बुद्धिमत्रान्यतरां वृणीष्व ।
   
त॑त् बुद्धिम् अत्र अन्यतराम् वृणीष्व
   
त॑द्बुद्धिमत्रान्यतरां वृणीष्व ।
   
त॑त् बुद्धिम् अत्र अन्यतराम् वृणीष्व

Verse: b    
ध॑र्मार्थकामान्विधिवद्भजस्व ।
   
ध॑र्मअर्थकामान् विधिवत् भजस्व
   
ध॑र्मार्थकामान्विधिवद्भजस्व ।
   
ध॑र्मअर्थकामान् विधिवत् भजस्व

Verse: c    
व्य॑त्यस्यरागादिह हि त्रिवर्गं ।
   
व्य॑त्यस्य रागात् इह हि त्रिवर्गम्
   
व्य॑त्यस्यरागादि ह हि त्रिवर्गं ।
   
व्य॑त्यस्य रागआदि हि त्रिवर्गम्

Verse: d    
प्रे॑त्येह चभ्रंशम् अवाप्नुवन्ति ।। १०.२८ ।।
   
प्रे॑त्य इह भ्रंशम् अवाप्नुवन्ति ।। १०.२८ ।।
   
प्रे॑त्येह चविभ्रंशम् अवाप्नुवंति ।। १०.२८ ।।
   
प्रे॑त्य इह विभ्रंशम् अवाप्नुवन्ति ।। १०.२८ ।।

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
यो॑ ह्यर्थधर्मौ परिपीड्य कामः ।
   
यः हि अर्थधर्मौ परिपीड्य कामः
   
यो॑ ह्यर्थधर्मौ परिपीड्य कामः ।
   
यः हि अर्थधर्मौ परिपीड्य कामः

Verse: b    
स्या॑द्धर्मकामौ परिभूय चार्थः ।
   
स्या॑त् धर्मकामौ परिभूय अर्थः
   
स्या॑द्धर्मकाम्ये परिभूय चार्थः ।
   
स्या॑त् धर्मकाम्ये परिभूय अर्थः

Verse: c    
का॑मार्थयोश्चोपरमेण धर्मस् ।
   
का॑मअर्थयोः चा उपरमेण धर्मः
   
का॑मार्थयोश्चोपरमेण धर्मस् ।
   
का॑मअर्थयोः चा उपरमेण धर्मः

Verse: d    
त्या॑ज्यः स कृत्स्नो यदिकाङ्क्षितो ऽर्थः ।। १०.२९ ।।
   
त्या॑ज्यः कृत्स्नः यदि काङ्क्षितः अर्थः ।। १०.२९ ।।
   
त्या॑ज्यः स कृत्स्नो यदिकाङ्क्षितार्थः ।। १०.२९ ।।
   
त्या॑ज्यः कृत्स्नः यदि काङ्क्षितअर्थः ।। १०.२९ ।।

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
त॑स्मात्त्रिवर्गस्य निषेवणेन ।
   
त॑स्मात् त्रिवर्गस्य निषेवणेन
   
त॑स्मात्त्रिवर्गस्य निषेवणेन ।
   
त॑स्मात् त्रिवर्गस्य निषेवणेन

Verse: b    
त्वं॑ रूपमेतत्सपलं कुरुष्व ।
   
त्व॑म् रूपम् एतत् सपलम् कुरुष्व
   
त्वं॑ रूपमेतत्सपलं कुरुष्व ।
   
त्व॑म् रूपम् एतत् सपलम् कुरुष्व

Verse: c    
ध॑र्मार्थकामाधिगमं ह्यनूनं ।
   
ध॑र्मअर्थकामअधिगमम् हि अन्ूनम्
   
ध॑र्मार्थकामाधिगमं ह्यनूनं ।
   
ध॑र्मअर्थकामअधिगमम् हि अन्ूनम्

Verse: d    
नृ॑णामनूनं पुरुषार्थमाहुः ।। १०.३० ।।
   
नृ॑णाम् अन्ूनम् पुरुषअर्थम् आहुः ।। १०.३० ।।
   
नृ॑णामनूनं पुरुषार्थमाहुः ।। १०.३० ।।
   
नृ॑णाम् अन्ूनम् पुरुषअर्थम् आहुः ।। १०.३० ।।

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
त॑न्निष्पलौ नार्हसि कर्तुमेतौ ।
   
त॑त् निष्पलौ अर्हसि कर्तुम् एतौ
   
त॑न्निष्पलौ नार्हसि कर्तुमेतौ ।
   
त॑त् निष्पलौ अर्हसि कर्तुम् एतौ

Verse: b    
पी॑नौ भुजौ चापविकर्षणार्हौ ।
   
पी॑नौ भुजौ चापविकर्षणअर्हौ
   
पी॑नौ भुजौ चापविकर्षणार्हौ ।
   
पी॑नौ भुजौ चापविकर्षणअर्हौ

Verse: c    
मा॑न्धातृवज्जेतुमिमौ हि योग्यौ ।
   
मा॑न्धातृवत् जेतुम् इमौ हि योग्यौ
   
मां॑धातृवज्जेतुमिमौ हि योग्यौ ।
   
मा॑न्धातृवत् जेतुम् इमौ हि योग्यौ

Verse: d    
लो॑कानपि त्रीनिह किं पुनर्गाम् ।। १०.३१ ।।
   
लो॑कान् अपि त्रीन् इह किम् पुनः गाम् ।। १०.३१ ।।
   
लो॑कानि हि त्रीणि हि किं पुनर्गां ।। १०.३१ ।।
   
लो॑कानि हि त्रीणि हि किम् पुनः गाम् ।। १०.३१ ।।

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
स्ने॑हेन खल्वेतदहं ब्रवीमि ।
   
स्ने॑हेन खलु एतत् अहम् ब्रवीमि
   
स्ने॑हेन खल्वेतदहं ब्रवीमि ।
   
स्ने॑हेन खलु एतत् अहम् ब्रवीमि

Verse: b    
नै॑श्वर्यरागेण न विस्मयेन ।
   
अैश्वर्यरागेण विस्मयेन
   
नै॑श्वर्यरागेण न विस्मयेन ।
   
अैश्वर्यरागेण विस्मयेन

Verse: c    
इ॑मं हि दृष्ट्वा तवभिक्षुवेषं ।
   
इ॑मम् हि दृष्ट्वा तव भिक्षुवेषम्
   
इ॑मं हि दृष्ट्वा तवभिक्षुवेशं ।
   
इ॑मम् हि दृष्ट्वा तव भिक्षुवेशम्

Verse: d    
जा॑तानुकम्पो ऽस्म्यपि चागताश्रुः ।। १०.३२ ।।
   
जा॑तअनुकम्पः अस्मि अपि आगतअश्रुः ।। १०.३२ ।।
   
जा॑तानुकंपो ऽस्म्यपि चागताश्रुः ।। १०.३२ ।।
   
जा॑तअनुकम्पः अस्मि अपि आगतअश्रुः ।। १०.३२ ।।

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
या॑वत्स्ववंशप्रतिरूप रूपं ।
   
या॑वत् स्ववंशप्रतिरूप रूपम्
   
या॑वत्स्ववंशप्रतिरूपरूपं ।
   
या॑वत् स्ववंशप्रतिरूपरूपम्

Verse: b    
न॑ ते जराभ्येत्यभिभूय भूयः ।
   
ते जरा अभ्येति अभिभूय भूयः
   
न॑ ते जराभ्येत्यभिभूय भूयः ।। १०.३३ ।।
   
ते जरा अभ्येति अभिभूय भूयः ।। १०.३३ ।।

Verse: c    
त॑द्भुङ्क्ष्व भिक्षाश्रमकाम कामान् ।
   
त॑त् भुङ्क्ष्व भिक्षाआश्रमकाम कामान्
   
त॑द्भुंक्ष्व भिक्षाश्रमकाम कामान् ।
   
त॑त् भुङ्क्ष्व भिक्षाआश्रमकाम कामान्

Verse: d    
का॑ले ऽसि कर्ता प्रियधर्म धर्मम् ।। १०.३३ ।।
   
का॑ले असि कर्ता प्रियधर्म धर्मम् ।। १०.३३ ।।
   
का॑ले ऽसि कर्ता प्रियधर्म धर्मं ।
   
का॑ले असि कर्ता प्रियधर्म धर्मम्


Pādas ab and cd are exchanged in C .



Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
श॑क्नोति जीर्णः खलु धर्ममाप्तुं ।
   
श॑क्नोति जीर्णः खलु धर्मम् आप्तुम्
   
श॑क्नोति जीर्णः खलु धर्ममाप्तुं ।
   
श॑क्नोति जीर्णः खलु धर्मम् आप्तुम्

Verse: b    
का॑मोपभोगेष्वगतिर्जरायाः ।
   
का॑मौपभोगेषु अगतिः जरायाः
   
का॑मोपभोगेष्वगतिर्जरायाः ।
   
का॑मौपभोगेषु अगतिः जरायाः

Verse: c    
अ॑तश्च यूनः कथयन्ति कामान् ।
   
अ॑तः यूनः कथयन्ति कामान्
   
अ॑तश्च यूनः कथयंति कामान् ।
   
अ॑तः यूनः कथयन्ति कामान्

Verse: d    
म॑ध्यस्य वित्तं स्थविरस्य धर्मम् ।। १०.३४ ।।
   
म॑ध्यस्य वित्तम् स्थविरस्य धर्मम् ।। १०.३४ ।।
   
म॑ध्यस्य वित्तं स्थविरस्य धर्मं ।। १०.३४ ।।
   
म॑ध्यस्य वित्तम् स्थविरस्य धर्मम् ।। १०.३४ ।।

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
ध॑र्मस्य चार्थस्य च जीवलोके ।
   
ध॑र्मस्य अर्थस्य जीवलोके
   
ध॑र्मस्य चार्थस्य च जीवलोके ।
   
ध॑र्मस्य अर्थस्य जीवलोके

Verse: b    
प्र॑त्यर्थिभूतानि हि यौवनानि ।
   
प्र॑त्य्र्थिभूतानि हि यौवनानि
   
प्र॑त्यर्थिभूतानि हि यौवनानि ।
   
प्र॑त्य्र्थिभूतानि हि यौवनानि

Verse: c    
सं॑रक्ष्यमानान्यपि दुर्ग्रहाणि ।
   
सं॑रक्ष्यमानानि अपि दुर्ग्रहाणि
   
सं॑रक्ष्यमानान्यपि दुर्ग्रहाणि ।
   
सं॑रक्ष्यमानानि अपि दुर्ग्रहाणि

Verse: d    
का॑मा यतस्तेनपथा हरन्ति ।। १०.३५ ।।
   
का॑माः यतः तेन पथा हरन्ति ।। १०.३५ ।।
   
का॑मा यतस्तेनयथा हरंति ।। १०.३५ ।।
   
का॑माः यतः तेन यथा हरन्ति ।। १०.३५ ।।

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
व॑यांसि जीर्णानिविमर्शवन्ति ।
   
व॑यांसि जीर्णानि विमर्शवन्ति
   
व॑यांसि जीर्णानिविमर्शयंति ।
   
व॑यांसि जीर्णानि विमर्शयन्ति

Verse: b    
धी॑राण्यवस्थानपरायणानि ।
   
धी॑राणि अवस्थानपरअयणानि
   
धी॑राण्यवस्थानपरायणानि ।
   
धी॑राणि अवस्थानपरअयणानि

Verse: c    
अ॑ल्पेन यत्नेन शमात्मकानि ।
   
अ॑ल्पेन यत्नेन शमआत्मकानि
   
अ॑ल्पेन यत्नेन शमात्मकानि ।
   
अ॑ल्पेन यत्नेन शमआत्मकानि

Verse: d    
भ॑वन्त्य्अगत्यैव च लज्जया च ।। १०.३६ ।।
   
भ॑वन्ति अगत्या एव लज्जया ।। १०.३६ ।।
   
भ॑वंत्य्अगत्येव च लज्जया च ।। १०.३६ ।।
   
भ॑वन्ति अगत्या इव लज्जया ।। १०.३६ ।।

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
अ॑तश्च लोलं विषयप्रधानं ।
   
अ॑तः लोलम् विषयप्रधानम्
   
अ॑तश्च लोलं विषयप्रधानं ।
   
अ॑तः लोलम् विषयप्रधानम्

Verse: b    
प्र॑मत्तमक्षान्तमदीर्घदर्शि ।
   
प्र॑मत्तम् अक्षान्तम् अदीर्घदर्शि
   
प्र॑मत्तमक्षांतमदीर्घदर्शि ।
   
प्र॑मत्तम् अक्षान्तम् अदीर्घदर्शि

Verse: c    
ब॑हुच्छलं यौवनमभ्यतीत्य ।
   
ब॑हुच्छलम् यौवनम् अभ्यतीत्य
   
ब॑हुच्छलं यौवनमभ्यतीत्य ।
   
ब॑हुच्छलम् यौवनम् अभ्यतीत्य

Verse: d    
नि॑स्तीर्य कान्तारमिवाश्वसन्ति ।। १०.३७ ।।
   
नि॑स्तीर्य कान्तारम् इव आश्वसन्ति ।। १०.३७ ।।
   
नि॑स्तीर्य कांतारमिवाश्वसंति ।। १०.३७ ।।
   
नि॑स्तीर्य कान्तारम् इव आश्वसन्ति ।। १०.३७ ।।

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
त॑स्मादधीरं चपलप्रमादि ।
   
त॑स्मात् अधीरम् चपलप्रमादि
   
त॑स्मादधीरं चपलप्रमादि ।
   
त॑स्मात् अधीरम् चपलप्रमादि

Verse: b    
न॑वं वयस्तावदिदं व्यपैतु ।
   
न॑वम् वयः तावत् इदम् व्यपैतु
   
न॑वं वयस्तावदिदं व्यपैतु ।
   
न॑वम् वयः तावत् इदम् व्यपैतु

Verse: c    
का॑मस्य पूर्वं हि वयः शरव्यं ।
   
का॑मस्य पूर्वम् हि वयः शरव्यम्
   
का॑मस्य पूर्वं हि वयः शरव्यं ।
   
का॑मस्य पूर्वम् हि वयः शरव्यम्

Verse: d    
न॑ शक्यते रक्षितुमिन्द्रियेभ्यः ।। १०.३८ ।।
   
शक्यते रक्षितुम् इन्द्रियेभ्यः ।। १०.३८ ।।
   
न॑ शक्यते रक्षितुमिंद्रियेभ्यः ।। १०.३८ ।।
   
शक्यते रक्षितुम् इन्द्रियेभ्यः ।। १०.३८ ।।

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
अ॑थो चिकीर्षा तव धर्म एव ।
   
अ॑था चिकीर्षा तव धर्मः एव
   
अ॑थो चिकीर्षा तव धर्म एव ।
   
अ॑था चिकीर्षा तव धर्मः एव

Verse: b    
य॑जस्व यज्ञं कुलधर्म एषः ।
   
य॑जस्व यज्ञम् कुलधर्मः एषः
   
य॑जस्व यज्ञं कुलधर्म एषः ।
   
य॑जस्व यज्ञम् कुलधर्मः एषः

Verse: c    
य॑ज्ञैरधिष्ठाय हि नाकपृष्ठं ।
   
य॑ज्ञैः अधिष्ठाय हि नाकपृष्ठम्
   
य॑ज्ञैरधिष्ठाय हि नाकपृष्ठं ।
   
य॑ज्ञैः अधिष्ठाय हि नाकपृष्ठम्

Verse: d    
य॑यौ मरुत्वानपि नाकपृष्ठम् ।। १०.३९ ।।
   
य॑यौ मरुत्वान् अपि नाकपृष्ठम् ।। १०.३९ ।।
   
य॑यौ मरुत्वानपि नाकपृष्ठं ।। १०.३९ ।।
   
य॑यौ मरुत्वान् अपि नाकपृष्ठम् ।। १०.३९ ।।

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
सु॑वर्णकेयूरविदष्टबाहवो ।
   
सु॑वर्णकेयूरविदष्टबाहवः
   
सु॑वर्णकेयूरविदष्टबाहवो ।
   
सु॑वर्णकेयूरविदष्टबाहवः

Verse: b    
म॑णिप्रदीपोज्ज्वलचित्रमौलयः ।
   
म॑णिप्रदीपौज्ज्वलचित्रमौलयः
   
म॑णिप्रदीपोज्ज्वलचित्रमौलयः ।
   
म॑णिप्रदीपौज्ज्वलचित्रमौलयः

Verse: c    
नृ॑पर्षयस्तां हि गतिं गता मखैः ।
   
नृ॑पऋषयः ताम् हि गतिम् गताः मखैः
   
नृ॑पर्षयस्तां हि गतिं गता मखैः ।
   
नृ॑पऋषयः ताम् हि गतिम् गताः मखैः

Verse: d    
श्र॑मेण यामेव महर्षयो ययुः ।। १०.४० ।।
   
श्र॑मेण याम् एव महाऋषयः ययुः ।। १०.४० ।।
   
श्र॑मेण यामेव महर्षयो ययुः ।। १०.४० ।।
   
श्र॑मेण याम् एव महाऋषयः ययुः ।। १०.४० ।।

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
इ॑त्येवं मगधपतिर्वचो बभाषे ।
   
इ॑ति एवम् मगधपतिः वचः बभाषे
   
इ॑त्येवं मगधपतिर्बभाषे ।
   
इ॑ति एवम् मगधपतिः बभाषे

Verse: b    
यः॑ सम्यग्वलभिदिवब्रुवन्बभासे ।
   
यः सम्यक् वलभित् इव ब्रुवन् बभासे
   
यः॑ सम्यग्वलभिदिवध्रुवं बभाषे ।
   
यः सम्यक् वलभित् इव ध्रुवम् बभाषे

Verse: c    
त॑च्छ्रुत्वा न सविचचाल राजसूनुः ।
   
त॑त् श्रुत्वा विचचाल राजसूनुः
   
त॑च्छ्रुत्वा न सविचचार राजसूनुः ।
   
त॑त् श्रुत्वा विचचार राजसूनुः

Verse: d    
कै॑लासो गिरिरिव नैकचित्रसानुः ।। १०.४१ ।।
   
कै॑लासः गिरिः इव नएकचित्रसानुः ।। १०.४१ ।।
   
कै॑लासो गिरिरिव नैकचित्रसानुः ।। १०.४१ ।।
   
कै॑लासः गिरिः इव नएकचित्रसानुः ।। १०.४१ ।।


इ॑तिबुद्धचरिते महाकाव्ये+ अश्वघोषकृते श्रेण्यअभिगमनो+ नाम दशमः सर्गः ।। १० ।।
इ॑तिश्रीबुद्धचरिते महाकाव्ये+ अश्वघोषकृते श्रेण्यअभिगमनो+ नाम दशमः सर्गः ।। १० ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.