TITUS
Author: Asv.
Aśvaghoṣa
Text: Bcar.
Buddhacarita
On the basis of the edition
The Buddhacarita: Or, acts of the Buddha;
part I: Sanskrit text,
edited by E. H. Johnston.
Calcutta: Baptist Mission Press, 1935.
Panjab University Oriental Publications No. 31
with variant readings according to the edition by
Edward B. Cowell,
The Buddha-karita or live of Buddha by Asvaghosha,
Indian poet of the early second century after Christ.
Sanskrit text, edited from a Devanagari and two Nepalese manuscripts,
with variant readings, a preface, notes and an index of names.
Amsterdam: Oriental Press, 1970 [repr. of: Oxford 1893]
electronically prepared by Peter Schreiner,
February 1990;
secondary text passages according to the latter edition
entered by Jost Gippert, Tatsushi Tamai and Katharina Kupfer,
Frankfurt a/M, 1995-2000;
TITUS version by Jost Gippert,
Frankfurt a/M, 25.3.1995 / 23.1.1998 / 23.4.2000 / 1.6.2000 / 20.11.2005 / 3.12.2008
[Ch. 14,33 ff. added according to C by J.G., 1995.]
[Ch. 1,1-25 and chs. 15-17 added according to C by Tatsushi Tamai and Katharina Kupfer, 1998-2000.]
[Sandhi resolution and compound division are provisional for these parts.]
[For the purpose of easy comparison, both text versions (J and C) have been arranged interlinearily in full, and the numbering of C has been added throughout.]
[As against the original version, line arrangement reflects half-verses throughout.]
[As against the original encoding, compound members are separated by hyphens, vowel and other sandhi changes including avagraha by tildes. Length of word final long vowels reduced to a glide in sandhi is marked as such.]
Ucchvasa: 1
Strophe in ed. EHJ:
Verses 1.1-24 sqq. have no equivalent in ed. Johnston.
Strophe in ed. EBC: 1
Verse: a śriyaṃ parārdʰyāṃ vidadʰad vidʰātr̥jit /
śriyam~ para-ardʰyām~ vidadʰat~ vidʰātr̥-jit /
Verse: b tamo nirasyann abʰibʰūtabʰānubʰr̥t /
tamaḥ~ nirasyan~ abʰibʰūta-bʰānu-bʰr̥t /
Verse: c nudan nidāgʰaṃ jitacārucandramāḥ /
nudan nidāgʰam~ jita-cāru-candra-māḥ /
Verse: d sa vandyate 'rhann iha yasya nopamā // 1.1 //
sa vandyate ~arhan~ iha yasya na~ ~upamā // 1.1 //
Strophe in ed. EBC: 2
Verse: a āsīd viśālonnatasānulakṣmyā /
āsīt~ viśāla-unnata-sānu-lakṣmyā /
Verse: b payodapaṅktyeva parītapārśvaṃ /
payo-da-paṅktyā~ ~iva parīta-pārśvam~ /
Verse: c udagradʰiṣṇyāṃ gagane 'vagāḍʰaṃ /
ud-agra-dʰiṣṇyām~ gagane ~avagāḍʰam~ /
Verse: d puraṃ maharṣeḥ kapilasya vastu // 1.2 //
puram~ mahā-r̥ṣeḥ kapilasya vastu // 1.2 //
Strophe in ed. EBC: 3
Verse: a sitonnateneva nayena hr̥tvā /
sita-unnatena~ ~iva nayena hr̥tvā /
Verse: b kailāsaśailasya yad abʰraśobʰām /
kailāsa-śailasya yat~ abʰra-śobʰām /
Verse: c bʰramād upetān vahadambuvāhān /
bʰramāt~ upetān vahad-ambu-vāhān /
Verse: d saṃbʰāvanāṃ vā sapʰalīcakāra // 1.3 //
saṃbʰāvanām~ vā sa-pʰalī-cakāra // 1.3 //
Strophe in ed. EBC: 4
Verse: a ratnaprabʰodbʰāsini yatra lebʰe /
ratna-prabʰā-udbʰāsini yatra lebʰe /
Verse: b tamo na dāridryam ivāvakāśam /
tamaḥ~ na dāridryam iva~ ~avakāśam /
Verse: c parārdʰyapauraiḥ sahavāsatoṣāt /
para-ardʰya-pauraiḥ saha-vāsa-toṣāt /
Verse: d kr̥tasmitevātirarāja lakṣmīḥ // 1.4 //
kr̥ta-smitā~ ~iva~ ~atirarāja lakṣmīḥ // 1.4 //
Strophe in ed. EBC: 5
Verse: a yad vedikātoraṇasiṃhakarṇai /
yat~ vedikātoraṇasiṃhakarṇaiḥ~ /
Verse: b ratnair dadʰāna prativeśma śobʰāṃ /
ratnaiḥ~ dadʰāna prativeśma śobʰām~ /
Verse: c jagatyadr̥ṣṭveva samānamanyat /
jagatyadr̥ṣṭvā~ ~iva samānamanyat /
Verse: d spardʰāṃ svagehair mitʰa eva cakre // 1.5 //
spardʰām~ sva-gehaiḥ~ mitʰaḥ~ eva cakre // 1.5 //
Strophe in ed. EBC: 6
Verse: a rāmāmukʰeṃdūn paribʰūtapadmān /
rāmā-mukʰa-indūn pari-bʰūta-padmān /
Verse: b yatrāpayāto 'pyavimānya bʰānuḥ /
yatrāpayātaḥ~ ~apyavimānya bʰānuḥ /
Verse: c saṃtāpayogād iva vāri veṣṭuṃ /
saṃ-tāpa-yogāt~ iva vāri veṣṭum~ /
Verse: d paścāt samudrābʰimukʰaḥ pratastʰe // 1.6 //
paścāt samudra-abʰi-mukʰaḥ pratastʰe // 1.6 //
Strophe in ed. EBC: 7
Verse: a śākyārjitānāṃ yaśasāṃjanena /
śākyārjitānām~ yaśasā~ añjanena /
Verse: b dr̥ṣṭvāṃtabʰāvaṃ gamito 'yam iṃdraḥ /
dr̥ṣṭvāntabʰāvam~ gamitaḥ~ ~ayam indraḥ /
Verse: c iti dʰvajaiś cārucalatpatākair /
iti dʰvajaiḥ~ cārucalatpatākaiḥ~ /
Verse: d yan mārṣṭum asyāṃ kam ivodayaccʰat // 1.7 //
yat~ mārṣṭum asyām~ kam iva~ ~udayaccʰat // 1.7 //
Strophe in ed. EBC: 8
Verse: a kr̥tvāpi rātrau kumudaprahāsaṃ /
kr̥tvā~ ~api rātrau kumudaprahāsam~ /
Verse: b midoḥ karair yad rajatālayastʰaiḥ /
midoḥ karaiḥ~ yat~ rajatālayastʰaiḥ /
Verse: c sauvarṇaharmyeṣu gatārkapādair /
sauvarṇa-harmyeṣu gata-arka-pādaiḥ~ /
Verse: d divā sarojadyutim ālalaṃbe // 1.8 //
divā sarojadyutim ālalaṃbe // 1.8 //
Strophe in ed. EBC: 9
Verse: a mahībʰr̥tāṃ mūrdʰni kr̥tābʰiṣekaḥ /
mahī-bʰr̥tām~ mūrdʰni kr̥ta-abʰiṣekaḥ /
Verse: b śuddʰodano nāma nr̥po 'rkabaṃdʰuḥ /
śuddʰodanaḥ~ nāma nr̥paḥ~ ~arkabandʰuḥ /
Verse: c adʰyāśayo vā spʰuṭapuḍarīkaṃ /
adʰyāśayaḥ~ vā spʰuṭa-puḍarīkam /
Verse: d purādʰirājaṃ tad alaṃcakāra // 1.9 //
pura-adʰi-rājam~ tat~ alaṃ-cakāra // 1.9 //
Strophe in ed. EBC: 10
Verse: a bʰūbʰr̥tparārdʰyo 'pi sapakṣa eva /
bʰū-bʰr̥t-parārdʰyaḥ~ ~api sapakṣaḥ~ eva /
Verse: b pravr̥ttadāno 'pi madānupetaḥ /
pra-vr̥tta-dānaḥ~ ~api madā~ ~anupetaḥ /
Verse: c īśo 'pi nityaṃ samadr̥ṣṭipātaḥ /
īśaḥ~ ~api nityam~ sam-adr̥ṣṭi-pātaḥ /
Verse: d saumyasvabʰāvo 'pi pr̥tʰupratāpaḥ // 1.10 //
saumyasvabʰāvaḥ~ ~api pr̥tʰu-pratāpaḥ // 1.10 //
Strophe in ed. EBC: 11
Verse: a bʰujena yasyābʰihatāḥ pataṃto /
bʰujena yasya~ ~abʰihatāḥ patantaḥ~ /
Verse: b dviṣaddvipeṃdrāḥ samarāṃgaṇeṣu /
dviṣaddvipa-indrāḥ samarāngaṇeṣu /
Verse: c udvāṃtamuktāprakaraiḥ śirobʰir /
udvāntamuktāprakaraiḥ śirobʰiḥ~ /
Verse: d bʰaktyeva puṣpāṃjalibʰiḥ praṇemuḥ // 1.11 //
bʰaktyā~ ~iva puṣpa-añjalibʰiḥ praṇemuḥ // 1.11 //
Strophe in ed. EBC: 12
Verse: a atipratāpād avadʰūya śatrūn /
ati-pratāpāt~ avadʰūya śatrūn~ /
Verse: b mahoparāgān iva tigmabʰānuḥ /
mahoparāgān iva tigma-bʰānuḥ /
Verse: c uddyotayām āsa janaṃ samaṃtāt /
uddyotayām āsa janam~ samantāt~ /
Verse: d pradarśayann āśrayaṇīyamārgān // 1.12 //
pradarśayan~ āśrayaṇīyamārgān // 1.12 //
Strophe in ed. EBC: 13
Verse: a dʰarmārtʰakāmā viṣayaṃ mitʰo 'nyaṃ /
dʰarma-artʰa-kāmā viṣayam~ mitʰaḥ ~anyam~ /
Verse: b na veśamācakramurasya nītyā /
na veśamācakramurasya nītyā /
Verse: c vispardʰamānā iva tūgrasiddʰeḥ /
vispardʰamānāḥ~ iva tu~ ~ugra-siddʰeḥ /
Verse: d sugocare dīptatarā babʰūvuḥ // 1.13 //
sugocare dīptatarā babʰūvuḥ // 1.13 //
Strophe in ed. EBC: 14
Verse: a udārasaṃkʰyaiḥ sacivair asaṃkʰyaiḥ /
udārasaṃkʰyaiḥ sacivaiḥ~ asaṃkʰyaiḥ /
Verse: b kr̥tāgrabʰāvaḥ sa udagrabʰāvaḥ /
kr̥tāgrabʰāvaḥ sa udagrabʰāvaḥ /
Verse: c śaśī yatʰā bʰairakr̥tānyatʰābʰaiḥ /
śaśī yatʰā bʰairakr̥tānyatʰābʰaiḥ /
Verse: d śākyeṃdrarājaḥ sutarāṃ rarāja // 1.14 //
śākyendrarājaḥ sutarām~ rarāja // 1.14 //
Strophe in ed. EBC: 15
Verse: a tasyātiśobʰāvisr̥tātiśobʰā /
tasya~ ~atiśobʰāvisr̥tātiśobʰā /
Verse: b raviprabʰevāstatamaḥprabʰāvā /
raviprabʰevāstatamaḥprabʰāvā /
Verse: c samagradevīnivahāgradevī /
samagradevīnivahāgradevī /
Verse: d babʰūva māyāpagateva māyā // 1.15 //
babʰūva māyāpagateva māyā // 1.15 //
Strophe in ed. EBC: 16
Verse: a prajāsu māteva hitapravr̥ttā /
prajāsu mātā~ ~iva hitapravr̥ttā /
Verse: b gurau jane bʰaktir ivānuvr̥ttā /
gurau jane bʰaktiḥ~ iva~ ~anuvr̥ttā /
Verse: c lakṣmīr ivādʰīśakule kr̥tābʰā /
lakṣmīḥ~ iva~ ~adʰīśakule kr̥tābʰā /
Verse: d jagaty abʰūd uttamadevatā yā // 1.16 //
jagatī~ abʰūt~ uttamadevatā yā // 1.16 //
Strophe in ed. EBC: 17
Verse: a kāmaṃ sadā strīcaritaṃ tamisraṃ /
kāmam~ sadā strīcaritam~ tamisram~ /
Verse: b tatʰāpi tāṃ prāpya bʰr̥śaṃ vireje /
tatʰā~ ~api tām~ prāpya bʰr̥śam~ vireje /
Verse: c na hīṃdulekʰām upagamya śubʰrāṃ /
na hi~ ~indu-lekʰām upagamya śubʰrām /
Verse: d naktaṃ tatʰā saṃtamasatvam eti // 1.17 //
naktam~ tatʰā saṃ-tamasatvam eti // 1.17 //
Strophe in ed. EBC: 18
Verse: a atīṃdriyenātmani duṣkuho 'yaṃ /
ati-indriyena~ ~ātmani duṣkuhaḥ~ ~ayam~ /
Verse: b mayā jano yojayituṃ na śakyaḥ /
mayā janaḥ~ yojayitum~ na śakyaḥ /
Verse: c itīva sūkṣmāṃ prakr̥tiṃ vihāya /
iti~ ~iva sūkṣmām~ prakr̥tim~ vihāya /
Verse: d dʰarmeṇa sākṣād vihitā svamūrtiḥ // 1.18 //
dʰarmeṇa sākṣāt~ vihitā svamūrtiḥ // 1.18 //
Strophe in ed. EBC: 19
Verse: a cyuto 'tʰa kāyāt tuṣitāt trilokīm /
cyutaḥ~ ~atʰa kāyāt tuṣitāt tri-lokīm /
Verse: b uddyotayann uttamabodʰisattvaḥ /
uddyotayan~ uttama-bodʰisattvaḥ /
Verse: c viveśa tasyāḥ smr̥ta eva kukṣau /
viveśa tasyāḥ smr̥taḥ~ eva kukṣau /
Verse: d naṃdāguhāyām iva nāgarājaḥ // 1.19 //
nandāguhāyām iva nāga-rājaḥ // 1.19 //
Strophe in ed. EBC: 20
Verse: a dʰr̥tvā himādridʰavalaṃ guru ṣaṭviṣānaṃ /
dʰr̥tvā hima-adri-dʰavalam~ guru ṣaṭviṣānam /
Verse: b dānādʰivāsitamukʰaṃ dviradasya rūpaṃ /
dānādʰivāsitamukʰam~ dviradasya rūpam /
Verse: c śuddʰodanasya vasudʰādʰipatermahiṣyāḥ /
śuddʰodanasya vasudʰādʰipateḥ~ mahiṣyāḥ /
Verse: d kukṣiṃ viveśa sa jagadvyasanakṣayāya // 1.20 //
kukṣim~ viveśa sa jagadvyasanakṣayāya // 1.20 //
Strophe in ed. EBC: 21
Verse: a rakṣāvidʰānaṃ prati lokapālā /
rakṣāvidʰānam~ prati lokapālāḥ~ /
Verse: b lokaikanātʰasya divo 'bʰijagmuḥ /
loka-eka-nātʰasya divaḥ~ ~abʰi-jagmuḥ /
Verse: c sarvatra bʰāṃto 'pi hi caṃdrapādā /
sarvatra bʰāntaḥ~ ~api hi candra-pādā /
Verse: d bʰajaṃti kailāsagirau viśeṣaṃ // 1.21 //
bʰajanti kailāsa-girau viśeṣam // 1.21 //
Strophe in ed. EBC: 22
Verse: a māyāpi taṃ kukṣigataṃ dadʰānā /
māyā~ ~api tam~ kukṣi-gatam~ dadʰānā /
Verse: b vidyudvilāsaṃ jaladāvalīva /
vidyud-vilāsam~ jaladāvalī~ ~iva /
Verse: c dānābʰivarṣaiḥ parito janānāṃ /
dānābʰivarṣaiḥ paritaḥ~ janānām /
Verse: d dāridryatāpaṃ śamayāṃ cakāra // 1.22 //
dāridryatāpam~ śamayām~ cakāra // 1.22 //
Strophe in ed. EBC: 23
Verse: a sāṃtaḥpurajanā devī
sā~ ~antaḥpura-janā devī
Verse: b kadācid atʰa luṃbinīṃ /
kadā-cit~ atʰa lumbinīm /
Verse: c jagāmānumate rājñaḥ
jagāma~ ~anumate rājñaḥ
Verse: d saṃbʰūtottamadohadā // 1.23 //
rājñaḥ saṃbʰūta-uttamadohadā // 1.23 //
Strophe in ed. EBC: 24
Verse: a śākʰām ālaṃbamānāyāḥ /
śākʰām ālaṃbamānāyāḥ /
Verse: b puṣpabʰārāvalaṃbinīṃ /
puṣpabʰārāvalaṃbinīm /
Verse: c devyāḥ kukṣiṃ vibʰiddāśu /
devyāḥ kukṣim~ vibʰidya~ ~āśu /
Verse: d bodʰisattvo viniryayau // 1.24 //
bodʰisattvaḥ~ viniryayau // 1.24 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC:
Verse 1.8 has no equivalent in ed. Cowell.
Verse: a tasmin vane śrīmati rājapatnī /
tasmin vane śrīmati rāja-patnī /
Verse: b prasūtikālaṃ samavekṣamāṇā /
prasūti-kālam~ samavekṣamāṇā /
Verse: c śayyāṃ vitānopahitāṃ prapede /
śayyām~ vitāna-upahitām~ prapede /
Verse: d nārīsahasrair abʰinandyamānā // 1.8 //
nārī-sahasraiḥ~ abʰinandyamānā // 1.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 25
Verse 1.9 corresponds to 1.25 in ed. Cowell. According to Cowell, p. 4 fn. 1, the Tibetan and Chinese versions "begin to agree more or less closely with the Sanskrit text" from "this point".
Verse: a tataḥ prasannaś ca babʰūva puṣyas /
tataḥ prasannaḥ~ ca babʰūva puṣyaḥ~ /
tataḥ prasannaś ca babʰūva puṣyas /
tataḥ prasannaḥ~ ca babʰūva puṣyaḥ~ /
Verse: b tasyāś ca devyā vratasaṃskr̥tāyāḥ /
tasyāḥ~ ca devyāḥ~ vrata-saṃskr̥tāyāḥ /
tasyāś ca devyā vratasaṃskr̥tāyāḥ /
tasyāḥ~ ca devyāḥ~ vrata-saṃskr̥tāyāḥ /
Verse: c pārśvāt suto lokahitāya jajñe /
pārśvāt sutaḥ~ loka-hitāya jajñe /
pārśvāt suto lokahitāya jajñe /
pārśvāt sutaḥ~ loka-hitāya jajñe /
Verse: d nirvedanaṃ caiva nirāmayaṃ ca // 1.9 //
nir-vedanam~ ca~ ~eva nir-āmayam~ ca // 1.9 //
nirvedanaṃ caiva nirāmayaṃ ca // 1.25 //
nir-vedanam~ ca~ ~eva nir-āmayam~ ca // 1.25 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 26
Verse: a prātaḥ payodād iva tigmabʰānuḥ /
prātaḥ payo-dāt~ iva tigma-bʰānuḥ /
Verse: b samudbʰavan so 'pi ca mātr̥kukṣeḥ /
samudbʰavan saḥ~ ~api ca mātr̥-kukṣeḥ /
Verse: c spʰuran mayūkʰair vihatāndʰakāraiś /
spʰuran mayūkʰaiḥ~ vihata-andʰa-kāraiḥ~ /
Verse: d cakāra lokaṃ kanakāvadātam // 1.26 //
cakāra lokam~ kanaka-avadātam // 1.26 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 27
Verse: a taṃ jātamātram atʰa kāñcanayūpagauraṃ /
tam~ jāta-mātram atʰa kāñcana-yūpa-gauram~ /
Verse: b prītaḥ sahasranayaṇaḥ śanakair gr̥hṇāt /
prītaḥ sahasra-nayaṇaḥ śanakaiḥ~ gr̥hṇāt /
Verse: c mandārapuṣpanikaraiḥ saha tasya mūrdʰni /
mandāra-puṣpa-nikaraiḥ saha tasya mūrdʰni /
Verse: d kʰān nirmale ca vinipetatur ambudʰāre // 1.27 //
kʰāt~ nir-male ca vinipetatuḥ~ ambu-dʰāre // 1.27 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 28
Verse: a surapradʰānaiḥ paridʰāryamāṇo /
sura-pradʰānaiḥ paridʰāryamāṇaḥ~ /
Verse: b dehāṃśujālair anurañjayaṃs tān /
deha-aṃśu-jālaiḥ~ anurañjayaṃs~ tān /
Verse: c saṃdʰyābʰrajāloparisaṃniviṣṭaṃ /
sandʰyā-abʰra-jāla-upari-saṃniviṣṭam~ /
Verse: d navoḍurājaṃ vijigāya lakṣmyā // 1.28 //
nava-uḍu-rājam~ vijigāya lakṣmyā // 1.28 //
Verse 1.10 corresponds to 1.29 in ed. Cowell, and from here on continuously.
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 29
Verse: a ūror yatʰāurvasya pr̥tʰoś ca hastān /
ūroḥ~ yatʰā~ ~aurvasya pr̥tʰoḥ~ ca hastāt~ /
ūror yatʰāurvasya pr̥tʰoś ca hastān /
ūroḥ~ yatʰā~ ~aurvasya pr̥tʰoḥ~ ca hastāt~ /
Verse: b māndʰātur indrapratimasya mūrdʰnaḥ /
māndʰātuḥ~ indra-pratimasya mūrdʰnaḥ /
māṃdʰātur indrapratimasya mūrdʰnaḥ /
māndʰātuḥ~ indra-pratimasya mūrdʰnaḥ /
Verse: c kakṣīvataś caiva bʰujāṃsadeśāt /
kakṣīvataḥ~ ca~ ~eva bʰuja-aṃsa-deśāt /
kakṣīvataś caiva bʰujāṃsadeśāt /
kakṣīvataḥ~ ca~ ~eva bʰuja-aṃsa-deśāt /
Verse: d tatʰāvidʰaṃ tasya babʰūva janma // 1.10 //
tatʰā-vidʰam~ tasya babʰūva janma // 1.10 //
tatʰāvidʰaṃ tasya babʰūva janma // 1.29 //
tatʰā-vidʰam~ tasya babʰūva janma // 1.29 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 30
Verse: a krameṇa garbʰād abʰiniḥsr̥taḥ san /
krameṇa garbʰāt~ abʰiniḥsr̥taḥ san /
krameṇa garbʰād abʰiniḥsr̥taḥ san /
krameṇa garbʰāt~ abʰiniḥsr̥taḥ san /
Verse: b babʰau cyutaḥ kʰād iva yonyajātaḥ /
babʰau cyutaḥ kʰāt~ iva yony-a-jātaḥ /
babʰau gataḥ kʰād iva yonyajātaḥ /
babʰau gataḥ kʰāt~ iva yony-a-jātaḥ /
Verse: c kalpeṣv anekeṣu ca bʰāvitātmā /
kalpeṣu~ an-ekeṣu ca bʰāvita-ātmā /
kalpeṣv anekeṣv iva bʰāvitātmā /
kalpeṣu~ an-ekeṣu~ iva bʰāvita-ātmā /
Verse: d yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.11 //
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.11 //
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.30 //
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.30 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 31
Verse: a dīptyā ca dʰairyeṇa ca yo rarāja /
dīptyā ca dʰairyeṇa ca yaḥ~ rarāja /
dīptyā ca dʰairyeṇa śriyā rarāja /
dīptyā ca dʰairyeṇa śriyā rarāja /
Verse: b bālo ravir bʰūmim ivāvatīrṇaḥ /
bālaḥ~ raviḥ~ bʰūmim iva~ ~avatīrṇaḥ /
bālo ravir bʰūmim ivāvatīrṇaḥ /
bālaḥ~ raviḥ~ bʰūmim iva~ ~avatīrṇaḥ /
Verse: c tatʰātidīpto 'pi nirīkṣyamāṇo /
tatʰā~ ~ati-dīptaḥ~ ~api nirīkṣyamāṇaḥ~ /
tatʰātidīpto 'pi nirīkṣyamāṇo /
tatʰā~ ~ati-dīptaḥ~ ~api nirīkṣyamāṇaḥ~ /
Verse: d jahāra cakṣūṃṣi yatʰā śaśāṅkaḥ // 1.12 //
jahāra cakṣūṃṣi yatʰā śaśa-aṅkaḥ // 1.12 //
jahāra cakṣūṃṣi yatʰā śaśāṅkaḥ // 1.31 //
jahāra cakṣūṃṣi yatʰā śaśa-aṅkaḥ // 1.31 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 32
Verse: a sa hi svagātraprabʰayojjvalantyā /
sa hi sva-gātra-prabʰayā~ ~ujjvalantyāḥ /
sa hi svagātraprabʰayojjvalantyā /
sa hi sva-gātra-prabʰayā~ ~ujjvalantyāḥ /
Verse: b dīpaprabʰāṃ bʰāskaravan mumoṣa /
dīpa-prabʰām~ bʰās-karavat~ mumoṣa /
dīpaprabʰāṃ bʰāskaravan mumoṣa /
dīpa-prabʰām~ bʰās-karavat~ mumoṣa /
Verse: c mahārhajāmbūnadacāruvarṇo /
mahā-arha-jāmbūnada-cāru-varṇaḥ~ /
mahārhajāṃbūnadacāruvarṇo /
mahā-arha-jām~būnada-cāru-varṇaḥ~ /
Verse: d vidyotayām āsa diśaś ca sarvāḥ // 1.13 //
vidyotayām āsa diśaḥ~ ca sarvāḥ // 1.13 //
vidyotayām āsa diśaś ca sarvāḥ // 1.32 //
vidyotayām āsa diśaḥ~ ca sarvāḥ // 1.32 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 33
Verse: a anākulānyubjasamudgatāni /
an-ākula-a-nyubja-samudgatāni /
anākulāny abjasamudgatāni /
an-ākulāni~ ab-ja-samudgatāni /
Verse: b niṣpeṣavadvyāyatavikramāṇi /
niṣpeṣavad-vyāyata-vikramāṇi /
niṣpeṣavanty āyatavikramāṇi /
niṣpeṣavanti~ āyata-vikramāṇi /
Verse: c tatʰaiva dʰīrāṇi padāni sapta /
tatʰā~ ~eva dʰīrāṇi padāni sapta /
tatʰaiva dʰīrāṇi padāni sapta /
tatʰā~ ~eva dʰīrāṇi padāni sapta /
Verse: d saptarṣitārāsadr̥śo jagāma // 1.14 //
sapta-r̥ṣi-tārā-sa-dr̥śaḥ~ jagāma // 1.14 //
saptarṣitārāsadr̥śo jagāma // 1.33 //
sapta-r̥ṣi-tārā-sa-dr̥śaḥ~ jagāma // 1.33 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 34
Verse: a bodʰāya jāto 'smi jagaddʰitārtʰam /
bodʰāya jātaḥ~ ~asmi jagad-dʰita-artʰam /
bodʰāya jāto 'smi jagaddʰitārtʰaṃ /
bodʰāya jātaḥ~ ~asmi jagad-dʰita-artʰam~ /
Verse: b antyā bʰavotpattir iyaṃ mameti /
antyā bʰava-utpattiḥ~ iyam~ mama~ ~iti /
manyā tatʰotpattir iyaṃ mameti /
~manyā tatʰā~ ~utpattiḥ~ iyam~ mama~ ~iti /
Verse: c caturdiśaṃ siṃhagatir vilokya /
catur-diśam~ siṃha-gatiḥ~ vilokya /
caturdiśaṃ siṃhagatir vilokya /
catur-diśam~ siṃha-gatiḥ~ vilokya /
Verse: d vāṇīṃ ca bʰavyārtʰakarīm uvāca // 1.15 //
vāṇīm~ ca bʰavya-artʰa-karīm uvāca // 1.15 //
vāṇīṃ ca bʰavyārtʰakarīm uvāca // 1.34 //
vāṇīm~ ca bʰavya-artʰa-karīm uvāca // 1.34 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 35
Verse: a kʰāt prasrute candramarīciśubʰre /
kʰāt prasrute candra-marīci-śubʰre /
kʰāt prasrute candramarīciśubʰre /
kʰāt prasrute candra-marīci-śubʰre /
Verse: b dve vāridʰāre śiśiroṣṇavīrye /
dve vāri-dʰāre śiśira-uṣṇa-vīrye /
dve vāridʰāre śiśiroṣṇavīrye /
dve vāri-dʰāre śiśira-uṣṇa-vīrye /
Verse: c śarīrasaṃsparśasukʰāntarāya /
śarīra-saṃsparśa-sukʰa-antarāya /
śarīrasaukʰyārtʰam anuttarasya /
śarīra-saukʰya-artʰam an-uttarasya /
Verse: d nipetatur mūrdʰani tasya saumye // 1.16 //
nipetatuḥ~ mūrdʰani tasya saumye // 1.16 //
nipetatur mūrdʰani tasya saumye // 1.35 //
nipetatuḥ~ mūrdʰani tasya saumye // 1.35 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 36
Verse: a śrīmadvitāne kanakojjvalāṅge /
śrīmad-vitāne kanaka-ujjvala-aṅge /
śrīmadvitāne kanakojjvalāṃge /
śrīmad-vitāne kanaka-ujjvala-aṅge /
Verse: b vaiḍūryapāde śayane śayānam /
vaiḍūrya-pāde śayane śayānam /
vaiḍūryapāde śayane śayānaṃ /
vaiḍūrya-pāde śayane śayānam~ /
Verse: c yadgauravāt kāñcanapadmahastā /
yad-gauravāt kāñcana-padma-hastāḥ /
yadgauravāt kāṃcanapadmahastā /
yad-gauravāt kāñcana-padma-hastāḥ /
Verse: d yakṣādʰipāḥ saṃparivārya tastʰuḥ // 1.17 //
yakṣa-adʰipāḥ saṃparivārya tastʰuḥ // 1.17 //
yakṣādʰipāḥ saṃparivārya tastʰuḥ // 1.36 //
yakṣa-adʰipāḥ saṃparivārya tastʰuḥ // 1.36 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 37
Verse: a {xxxxxś} ca divaukasaḥ kʰe /
{xxxxxḥ~} ca diva-okasaḥ kʰe /
māyātanūjasya divaukasaḥ kʰe /
māyā-tanū-jasya diva-okasaḥ kʰe /
Verse: b yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
Verse: c ādʰārayan pāṇdaram ātapatraṃ /
ādʰārayan pāṇdaram ātapa-tram~ /
ādʰārayan pāṃdaram ātapatraṃ /
ādʰārayan pāṇdaram ātapa-tram~ /
Verse: d bodʰāya jepuḥ paramāśiṣaś ca // 1.18 //
bodʰāya jepuḥ parama-āśiṣaḥ~ ca // 1.18 //
bodʰāya jepuḥ paramāśiṣaś ca // 1.37 //
bodʰāya jepuḥ parama-āśiṣaḥ~ ca // 1.37 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 38
Verse: a mahoragā dʰarmaviśeṣatarṣād /
mahā-ura-gāḥ dʰarma-viśeṣa-tarṣāt~ /
mahoragā dʰarmaviśeṣatarṣād /
mahā-ura-gāḥ dʰarma-viśeṣa-tarṣāt~ /
Verse: b buddʰeṣv atīteṣu kr̥tādʰikārāḥ /
buddʰeṣu~ atīteṣu kr̥ta-adʰikārāḥ /
buddʰeṣv atīteṣu kr̥tādʰikārāḥ /
buddʰeṣu~ atīteṣu kr̥ta-adʰikārāḥ /
Verse: c yam avyajan bʰaktiviśiṣṭanetrā /
yam avyajan bʰakti-viśiṣṭa-netrāḥ /
yam avyajan bʰaktiviśiṣṭanetrā /
yam avyajan bʰakti-viśiṣṭa-netrāḥ /
Verse: d mandārapuṣpaiḥ samavākiraṃś ca // 1.19 //
mandāra-puṣpaiḥ samavākiran~ ca // 1.19 //
maṃdārapuṣpaiḥ samavākiraṃś ca // 1.38 //
mandāra-puṣpaiḥ samavākiran~ ca // 1.38 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 39
Verse: a tatʰāgatotpādaguṇena tuṣṭāḥ /
tatʰā-gata-utpāda-guṇena tuṣṭāḥ /
tatʰāgatotpādaguṇena tuṣṭāḥ /
tatʰā-gata-utpāda-guṇena tuṣṭāḥ /
Verse: b śuddʰādʰivāsāś ca viśuddʰasattvāḥ /
śuddʰa-adʰivāsāḥ~ ca viśuddʰa-sattvāḥ /
śuddʰādʰivāsāś ca viśuddʰasattvāḥ /
śuddʰa-adʰivāsāḥ~ ca viśuddʰa-sattvāḥ /
Verse: c devā nanandur vigate 'pi rāge /
devāḥ nananduḥ~ vigate ~api rāge /
devā nanaṃdur vigate 'pi rāge /
devāḥ nananduḥ~ vigate ~api rāge /
Verse: d magnasya duḥkʰe jagato hitāya // 1.20 //
magnasya duḥkʰe jagataḥ~ hitāya // 1.20 //
magnasya duḥkʰe jagato hitāya // 1.39 //
magnasya duḥkʰe jagataḥ~ hitāya // 1.39 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 40
Verse: a yasya prasūtau girirājakīlā /
yasya prasūtau giri-rāja-kīlā /
yasmin prasūte girirājakīlā /
yasmin prasūte giri-rāja-kīlā /
Verse: b vātāhatā naur iva bʰūś cacāla /
vāta-āhatā nauḥ~ iva bʰūḥ~ cacāla /
vātāhatā naur iva bʰūś cacāla /
vāta-āhatā nauḥ~ iva bʰūḥ~ cacāla /
Verse: c sacandanā cotpalapadmagarbʰā /
sa-candanā cā~ ~utpala-padma-garbʰā /
saṃcandanā cotpalapadmagarbʰā /
sam~-candanā cā~ ~utpala-padma-garbʰā /
Verse: d papāta vr̥ṣṭir gaganād anabʰrāt // 1.21 //
papāta vr̥ṣṭiḥ~ gaganāt~ an-abʰrāt // 1.21 //
papāta vr̥ṣṭir gagaṇād anabʰrāt // 1.40 //
papāta vr̥ṣṭiḥ~ gagaṇāt~ an-abʰrāt // 1.40 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 41
Verse: a vātā vavuḥ sparśasukʰā manojñā /
vātāḥ~ vavuḥ sparśa-sukʰāḥ mano-jñāḥ /
vātā vavuḥ sparśasukʰā manojñā /
vātāḥ~ vavuḥ sparśa-sukʰāḥ mano-jñāḥ /
Verse: b divyāni vāsāṃsy avapātayantaḥ /
divyāni vāsāṃsi~ avapātayantaḥ /
divyāni vāsāṃsy avapātayantaḥ /
divyāni vāsāṃsi~ avapātayantaḥ /
Verse: c sūryaḥ sa evābʰyadʰikaṃ cakāśe /
sūryaḥ sa eva~ ~abʰy-adʰikam~ cakāśe /
sūryaḥ sa evābʰyadʰikaṃ cakāśe /
sūryaḥ sa eva~ ~abʰy-adʰikam~ cakāśe /
Verse: d jajvāla saumyārcir anīrito 'gniḥ // 1.22 //
jajvāla saumya-arciḥ~ an-īritaḥ~ ~agniḥ // 1.22 //
jajvāla saumyārcir anīrito 'gniḥ // 1.41 //
jajvāla saumya-arciḥ~ an-īritaḥ~ ~agniḥ // 1.41 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 42
Verse: a prāguttare cāvasatʰapradeśe /
prāg-uttare ca~ ~avasatʰa-pradeśe /
prāguttare cāvasatʰapradeśe /
prāg-uttare ca~ ~avasatʰa-pradeśe /
Verse: b kūpaḥ svayaṃ prādur abʰūt sitāmbuḥ /
kūpaḥ svayam~ prāduḥ~ abʰūt sita-ambuḥ /
kūpaḥ svayaṃ prādur abʰūt sitāṃbuḥ /
kūpaḥ svayam~ prāduḥ~ abʰūt sita-am~buḥ /
Verse: c antaḥpurāṇy āgatavismayāni /
antaḥ-purāṇi~ āgata-vismayāni /
antaḥpurāṇy āgatavismayāni /
antaḥ-purāṇi~ āgata-vismayāni /
Verse: d yasmin kriyās tīrtʰa iva pracakruḥ // 1.23 //
yasmin kriyāḥ~ tīrtʰe~ iva pracakruḥ // 1.23 //
yasmin kriyās tīrtʰa iva pracakruḥ // 1.42 //
yasmin kriyāḥ~ tīrtʰe~ iva pracakruḥ // 1.42 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 43
Verse: a dʰarmārtʰibʰir bʰūtagaṇaiś ca divyais /
dʰarma-artʰibʰiḥ~ bʰūta-gaṇaiḥ~ ca divyaiḥ~ /
dʰarmārtʰibʰir bʰūtagaṇaiś ca divyais /
dʰarma-artʰibʰiḥ~ bʰūta-gaṇaiḥ~ ca divyaiḥ~ /
Verse: b taddarśanārtʰaṃ vanam āpupūre /
tad-darśana-artʰam~ vanam āpupūre /
taddarśanārtʰaṃ balam āpa pūraḥ /
tad-darśana-artʰam~ balam āpa pūraḥ /
Verse: c kautūhalenaiva ca pādapebʰyaḥ /
kautūhalena~ ~eva ca pāda-pebʰyaḥ /
kautūhalenaiva ca pādapaiś ca /
kautūhalena~ ~eva ca pāda-paiḥ~ ca /
Verse: d puṣpāṇy akāle 'pi {xxxxx} // 1.24 //
puṣpāṇi~ a-kāle ~api {xxxxx} // 1.24 //
prapūjayām āsa sagaṃdʰapuṣpaiḥ // 1.43 //
prapūjayām āsa sa-gandʰa-puṣ.paiḥ // 1.43 //
Verses 1.44-45 have no equivalent in ed. Johnston.
Strophe in ed. EBC: 44
Verse: a puṣpadrumāḥ svaṃ kusumaṃ pupʰulluḥ /
puṣpadrumāḥ svam~ kusumam~ pupʰulluḥ /
Verse: b samīraṇoddʰrāmitadiksugaṃdʰi /
samīraṇoddʰrāmitadiksugandʰi /
Verse: c susaṃbʰramadbʰṛṃgavadʰūpagītaṃ /
susaṃbʰramadbʰṛṃgavadʰūpagītam~ /
Verse: d bʰuṃjagavṛṃdāpihitāttavātaṃ // 1.44 //
bʰuñjagavṛndāpihitāttavātam~ // 1.44 //
Strophe in ed. EBC: 45
Verse: a kva cit kvaṇattūryamṛdaṃgagītair /
kva cit kvaṇattūryamṛdaṅgagītaiḥ~ /
Verse: b vīṇāmukuṃdāmurajādibʰiśca /
vīṇāmukundāmurajādibʰiḥ~ ca /
Verse: c strīṇāṃ calatkuṃḍalabʰūṣitānāṃ /
strīṇām~ calatkunḍalabʰūṣitānām~ /
Verse: d virājitaṃ cobʰayapārśvatas tat // 1.45 //
virājitam~ ca~ ~ubʰayapārśvataḥ~ tat // 1.45 //
Verse 1.40 has no equivalent in ed. Cowell.
Strophe in ed. EHJ: 40
Verse: c {xxxx} /
{xxxx} /
Verse: d nidarśanāny atra ca no nibodʰa // 1.40 //
nidarśanāni~ atra ca naḥ~ nibodʰa // 1.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 46
Verse: a yad rājaśāstraṃ bʰr̥gur aṅgirā vā /
yat~ rāja-śāstram~ bʰr̥guḥ~ aṅgirāḥ~ vā /
yad rājaśāstraṃ bʰr̥gur aṃgirā vā /
yat~ rāja-śāstram~ bʰr̥guḥ~ aṅgirāḥ~ vā /
Verse: b na cakratur vaṃśakarāv r̥ṣī tau /
na cakratuḥ~ vaṃśa-karāu~ r̥ṣī tau /
na cakratur vaṃśakarāv r̥ṣī tau /
na cakratuḥ~ vaṃśa-karāu~ r̥ṣī tau /
Verse: c tayoḥ sutau saumya sasarjatus tat /
tayoḥ sutau saumya sasarjatuḥ~ tat /
tayoḥ sutau tau ca sasarjatus tat /
tayoḥ sutau tau ca sasarjatuḥ~ tat /
Verse: d kālena śukraś ca br̥haspatiś ca // 1.41 //
kālena śukraḥ~ ca br̥has-patiḥ~ ca // 1.41 //
kālena śukraś ca br̥haspatiś ca // 1.46 //
kālena śukraḥ~ ca br̥has-patiḥ~ ca // 1.46 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 47
Verse: a sārasvataś cāpi jagāda naṣṭaṃ /
sārasvataḥ~ ca~ ~api jagāda naṣṭam~ /
sārasvataś cāpi jagāda naṣṭaṃ /
sārasvataḥ~ ca~ ~api jagāda naṣṭam~ /
Verse: b vedaṃ punar yaṃ dadr̥śur na pūrve /
vedam~ punaḥ~ yam~ dadr̥śuḥ~ na pūrve /
vedaṃ punar yaṃ dadr̥śur na pūrve /
vedam~ punaḥ~ yam~ dadr̥śuḥ~ na pūrve /
Verse: c vyāsas tatʰainaṃ bahudʰā cakāra /
vyāsaḥ~ tatʰā~ ~enam~ bahudʰā cakāra /
vyāsas tatʰainaṃ bahudʰā cakāra /
vyāsaḥ~ tatʰā~ ~enam~ bahudʰā cakāra /
Verse: d na yaṃ vasiṣṭʰaḥ kr̥tavān aśaktiḥ // 1.42 //
na yam~ vasiṣṭʰaḥ kr̥tavān a-śaktiḥ // 1.42 //
na yaṃ vaśiṣṭʰaḥ kr̥tavān aśaktiḥ // 1.47 //
na yam~ vaśiṣṭʰaḥ kr̥tavān a-śaktiḥ // 1.47 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 48
Verse: a vālmīkir ādau ca sasarja padyaṃ /
vālmīkiḥ~ ādau ca sasarja padyam~ /
vālmīkinādauśca sasarja padyaṃ /
vālmīkinādauśca sasarja padyam~ /
Verse: b jagrantʰa yan na cyavano maharṣiḥ /
jagrantʰa yat~ na cyavanaḥ~ mahā-r̥ṣiḥ /
jagraṃtʰa yan na cyavano maharṣiḥ /
jagrantʰa yat~ na cyavanaḥ~ mahā-r̥ṣiḥ /
Verse: c cikitsitaṃ yac ca cakāra nātriḥ /
cikitsitam~ yat~ ca cakāra na~ ~atriḥ /
cikitsitaṃ yac ca cakāra nātriḥ /
cikitsitam~ yat~ ca cakāra na~ ~atriḥ /
Verse: d paścāt tad ātreya r̥ṣir jagāda // 1.43 //
paścāt tat~ ātreyaḥ~ r̥ṣiḥ~ jagāda // 1.43 //
paścāt tad ātreya r̥ṣir jagāda // 1.48 //
paścāt tat~ ātreyaḥ~ r̥ṣiḥ~ jagāda // 1.48 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 49
Verse: a yac ca dvijatvaṃ kuśiko na lebʰe /
yat~ ca dvi-jatvam~ kuśikaḥ~ na lebʰe /
yac ca dvijatvaṃ kuśiko na lebʰe /
yat~ ca dvi-jatvam~ kuśikaḥ~ na lebʰe /
Verse: b tad gādʰinaḥ sūnur avāpa rājan /
tat~ gādʰinaḥ sūnuḥ~ avāpa rājan /
tad gādʰinaḥ sūnur avāpa rājan /
tat~ gādʰinaḥ sūnuḥ~ avāpa rājan /
Verse: c velāṃ samudre sagaraś ca dadʰre /
velām~ samudre sagaraḥ~ ca dadʰre /
velāṃ samudre sagaraś ca dadʰre /
velām~ samudre sagaraḥ~ ca dadʰre /
Verse: d nekṣvākavo yāṃ pratʰamaṃ babandʰuḥ // 1.44 //
na~ ~ikṣvākavaḥ~ yām~ pratʰamam~ babandʰuḥ // 1.44 //
nekṣvākavo yāṃ pratʰamaṃ babaṃdʰuḥ // 1.49 //
na~ ~ikṣvākavaḥ~ yām~ pratʰamam~ babandʰuḥ // 1.49 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 50
Verse: a ācāryakaṃ yogavidʰau dvijānām /
ācāryakam~ yoga-vidʰau dvi-jānām /
ācāryakaṃ yogavidʰau dvijānām /
ācāryakam~ yoga-vidʰau dvi-jānām /
Verse: b aprāptam anyair janako jagāma /
a-prāptam anyaiḥ~ janakaḥ~ jagāma /
aprāptam anyair janako jagāma /
a-prāptam anyaiḥ~ janakaḥ~ jagāma /
Verse: c kʰyātāni karmāṇi ca yāni śaureḥ /
kʰyātāni karmāṇi ca yāni śaureḥ /
kʰyātāni karmāṇi ca yāni śaureḥ /
kʰyātāni karmāṇi ca yāni śaureḥ /
Verse: d śūrādayas teṣv abalā babʰūvuḥ // 1.45 //
śūra-ādayaḥ~ teṣu~ a-balāḥ babʰūvuḥ // 1.45 //
śūrādayas teṣv abalā babʰūvuḥ // 1.50 //
śūra-ādayaḥ~ teṣu~ a-balāḥ babʰūvuḥ // 1.50 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 51
Verse: a tasmāt pramāṇaṃ na vayo na vaṃśaḥ /
tasmāt pramāṇam~ na vayaḥ~ na vaṃśaḥ /
tasmāt pramāṇaṃ na vayo na kālaḥ /
tasmāt pramāṇam~ na vayaḥ~ na kālaḥ /
Verse: b kaścit kvacic cʰraiṣṭʰyam upaiti loke /
kaś-cit kva-cit~ ~śraiṣṭʰyam upaiti loke /
kaścit kvacic cʰraiṣṭʰyam upaiti loke /
kaś-cit kva-cit~ ~śraiṣṭʰyam upaiti loke /
Verse: c rājñām r̥ṣīṇāṃ ca hi tāni tāni /
rājñām r̥ṣīṇām~ ca hi tāni tāni /
rājñām r̥ṣīṇāṃ ca hitāni tāni /
rājñām r̥ṣīṇām~ ca hitāni tāni /
Verse: d kr̥tāni putrair akr̥tāni pūrvaiḥ // 1.46 //
kr̥tāni putraiḥ~ a-kr̥tāni pūrvaiḥ // 1.46 //
kr̥tāni putrair akr̥tāni pūrvaiḥ // 1.51 //
kr̥tāni putraiḥ~ a-kr̥tāni pūrvaiḥ // 1.51 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 52
Verse: a evaṃ nr̥paḥ pratyayitair dvijais tair /
evam~ nr̥-paḥ pratyayitaiḥ~ dvi-jaiḥ~ taiḥ~ /
evaṃ nr̥paḥ pratyayitair dvijais tair /
evam~ nr̥-paḥ pratyayitaiḥ~ dvi-jaiḥ~ taiḥ~ /
Verse: b āśvāsitaś cāpy abʰinanditaś ca /
āśvāsitaḥ~ ca~ ~api~ abʰinanditaḥ~ ca /
āśvāsitaś cāpy abʰinanditaś ca /
~āśvāsitaḥ~ ca~ ~api~ abʰinanditaḥ~ ca /
Verse: c śaṅkām aniṣṭāṃ vijahau manastaḥ /
śaṅkām an-iṣṭām~ vijahau manastaḥ /
śaṃkām aniṣṭāṃ vijahau manastaḥ /
śaṅkām an-iṣṭām~ vijahau manastaḥ /
Verse: d praharṣam evādʰikam āruroha // 1.47 //
praharṣam eva~ ~adʰikam āruroha // 1.47 //
praharṣam evādʰikam āruroha // 1.52 //
praharṣam eva~ ~adʰikam āruroha // 1.52 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 53
Verse: a prītaś ca tebʰyo dvijasattamebʰyaḥ /
prītaḥ~ ca tebʰyaḥ~ dvi-ja-sattamebʰyaḥ /
prītaś ca tebʰyo dvijasattamebʰyaḥ /
prītaḥ~ ca tebʰyaḥ~ dvi-ja-sattamebʰyaḥ /
Verse: b satkārapūrvaṃ pradadau dʰanāni /
sat-kāra-pūrvam~ pradadau dʰanāni /
satkārapūrvaṃ pradadau dʰanāni /
sat-kāra-pūrvam~ pradadau dʰanāni /
Verse: c bʰūyād ayaṃ bʰūmipatir yatʰokto /
bʰūyāt~ ayam~ bʰūmi-patiḥ~ yatʰā-uktaḥ~ /
bʰūyād ayaṃ bʰūmipatir yatʰokto /
bʰūyāt~ ayam~ bʰūmi-patiḥ~ yatʰā-uktaḥ~ /
Verse: d yāyāj jarām etya vanāni ceti // 1.48 //
yāyāt~ jarām etya vanāni ca~ ~iti // 1.48 //
yāyāj jarām etya vanāni ceti // 1.53 //
yāyāt~ jarām etya vanāni ca~ ~iti // 1.53 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 54
Verse: a atʰo nimittaiś ca tapobalāc ca /
atʰā~ ~u nimittaiḥ~ ca tapo-balāt~ ca /
atʰo nimittaiś ca tapobalāc ca /
atʰā~ ~u nimittaiḥ~ ca tapo-balāt~ ca /
Verse: b taj janma janmāntakarasya buddʰvā /
tat~ janma janma-anta-karasya buddʰvā /
taj janma janmāṃtakarasya buddʰvā /
tat~ janma janma-anta-karasya buddʰvā /
Verse: c śākyeśvarasyālayam ājagāma /
śākya-īśvarasya~ ~ālayam ājagāma /
śākyeśvarasyālayam ājagāma /
śākya-īśvarasya~ ~ālayam ājagāma /
Verse: d saddʰarmatarṣād asito maharṣiḥ // 1.49 //
sad-dʰarma-tarṣāt~ asitaḥ~ mahā-r̥ṣiḥ // 1.49 //
saddʰarmatarṣād asito maharṣiḥ // 1.54 //
sad-dʰarma-tarṣāt~ asitaḥ~ mahā-r̥ṣiḥ // 1.54 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 55
Verse: a taṃ brahmavidbrahmavidaṃ jvalantaṃ /
tam~ brahma-vid-brahma-vidam~ jvalantam~ /
taṃ brahmavidbrahmavidāṃ jvalaṃtaṃ /
tam~ brahma-vid-brahma-vidām~ jvalantam~ /
Verse: b brāhmyā śriyā caiva tapaḥśriyā ca /
brāhmyā śriyā ca~ ~eva tapaḥ-śriyā ca /
brāhmyā śriyā caiva tapaḥśriyā ca /
brāhmyā śriyā ca~ ~eva tapaḥ-śriyā ca /
Verse: c rājño gurur gauravasatkriyābʰyāṃ /
rājñaḥ~ guruḥ~ gaurava-sat-kriyābʰyām~ /
rājño gurur gauravasatkriyābʰyāṃ /
rājñaḥ~ guruḥ~ gaurava-sat-kriyābʰyām~ /
Verse: d praveśayām āsa narendrasadma // 1.50 //
praveśayām āsa nara-indra-sadma // 1.50 //
praveśayām āsa nareṃdrasadma // 1.55 //
praveśayām āsa nara-indra-sadma // 1.55 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 56
Verse: a sa pārtʰivāntaḥpurasaṃnikarṣaṃ /
sa pārtʰiva-antaḥ-pura-saṃnikarṣam~ /
sa pārtʰivāntaḥpurasaṃnikarṣaṃ /
sa pārtʰiva-antaḥ-pura-saṃnikarṣam~ /
Verse: b kumārajanmāgataharṣavegaḥ /
kumāra-janma-āgata-harṣa-vegaḥ /
kumārajanmāgataharṣavegaṃ /
kumāra-janma-āgata-harṣa-vegam~ /
Verse: c viveśa dʰīro vanasaṃjñayeva /
viveśa dʰīraḥ~ vana-saṃjñayā~ ~iva /
viveśa dʰīro balasaṃjñayaiva /
viveśa dʰīraḥ~ bala-saṃjñayā~ ~eva /
Verse: d tapaḥprakarṣāc ca jarāśrayāc ca // 1.51 //
tapaḥ-prakarṣāt~ ca jarā-āśrayāt~ ca // 1.51 //
tapaḥprakarṣāc ca jarāśrayāc ca // 1.56 //
tapaḥ-prakarṣāt~ ca jarā-āśrayāt~ ca // 1.56 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 57
Verse: a tato nr̥pas taṃ munim āsanastʰaṃ /
tataḥ~ nr̥-paḥ~ tam~ munim āsana-stʰam~ /
tato nr̥pas taṃ munim āsanastʰaṃ /
tataḥ~ nr̥-paḥ~ tam~ munim āsana-stʰam~ /
Verse: b pādyārgʰyapūrvaṃ pratipūjya samyak /
pādya-argʰya-pūrvam~ pratipūjya samyak /
pādyārgʰyapūrvaṃ pratipūjya samyak /
pādya-argʰya-pūrvam~ pratipūjya samyak /
Verse: c nimantrayām āsa yatʰopacāraṃ /
nimantrayām āsa yatʰā-upacāram~ /
nimaṃtrayām āsa yatʰopacāraṃ /
nimantrayām āsa yatʰā-upacāram~ /
Verse: d purā vasiṣṭʰaṃ sa ivāntidevaḥ // 1.52 //
purā vasiṣṭʰam~ sa iva~ ~anti-devaḥ // 1.52 //
purā vasiṣṭʰaṃ sa ivāṃtidevaḥ // 1.57 //
purā vasiṣṭʰam~ sa iva~ ~anti-devaḥ // 1.57 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 58
Verse: a dʰanyo 'smy anugrāhyam idaṃ kulaṃ me /
dʰanyaḥ~ ~asmi~ anugrāhyam idam~ kulam~ me /
dʰanyo 'smy anugrāhyam idaṃ kulaṃ me /
dʰanyaḥ~ ~asmi~ anugrāhyam idam~ kulam~ me /
Verse: b yan māṃ didr̥kṣur bʰagavān upetaḥ /
yat~ mām~ didr̥kṣuḥ~ bʰagavān upetaḥ /
yan māṃ didr̥kṣur bʰagavān upetaḥ /
yat~ mām~ didr̥kṣuḥ~ bʰagavān upetaḥ /
Verse: c ājñāpyatāṃ kiṃ karavāṇi saumya /
ājñāpyatām~ kim~ karavāṇi saumya /
ājñāpyatāṃ kiṃ karavāṇi saumya /
ājñāpyatām~ kim~ karavāṇi saumya /
Verse: d śiṣyo 'smi viśrambʰitum arhasīti // 1.53 //
śiṣyaḥ~ ~asmi viśrambʰitum arhasi~ ~iti // 1.53 //
śiṣyo 'smi viśraṃbʰitum arhasīti // 1.58 //
śiṣyaḥ~ ~asmi viśram~bʰitum arhasi~ ~iti // 1.58 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 59
Verse: a evaṃ nr̥peṇopamantritaḥ san /
evam~ nr̥-peṇā~ ~upamantritaḥ san /
evaṃ nr̥peṇopamaṃtritaḥ san /
evam~ nr̥-peṇā~ ~upamantritaḥ san /
Verse: b sarveṇa bʰāvena munir yatʰāvat /
sarveṇa bʰāvena muniḥ~ yatʰāvat /
sarveṇa bʰāvena munir yatʰāvat /
sarveṇa bʰāvena muniḥ~ yatʰāvat /
Verse: c sa vismayotpʰullaviśāladr̥ṣṭir /
sa vismaya-utpʰulla-viśāla-dr̥ṣṭiḥ~ /
savismayotpʰullaviśāladr̥ṣṭir /
sa-vismaya-utpʰulla-viśāla-dr̥ṣṭiḥ~ /
Verse: d gambʰīradʰīrāṇi vacāṃsy uvāca // 1.54 //
gambʰīra-dʰīrāṇi vacāṃsi~ uvāca // 1.54 //
gaṃbʰīradʰīrāṇi vacāṃsy uvāca // 1.59 //
gam~bʰīra-dʰīrāṇi vacāṃsi~ uvāca // 1.59 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 60
Verse: a mahātmani tvayy upapannam etat /
mahā-ātmani tvayi~ upapannam etat /
mahātmani tvayy upapannam etat /
mahā-ātmani tvayi~ upapannam etat /
Verse: b priyātitʰau tyāgini dʰarmakāme /
priya-atitʰau tyāgini dʰarma-kāme /
priyātitʰau tyāgini dʰarmakāme /
priya-atitʰau tyāgini dʰarma-kāme /
Verse: c sattvānvayajñānavayo'nurūpā /
sattva-anvaya-jñāna-vayo-anu-rūpā /
sattvānvayajñānavayo'nurūpā /
sattva-anvaya-jñāna-vayo-anu-rūpā /
Verse: d snigdʰā yad evaṃ mayi te matiḥ syāt // 1.55 //
snigdʰā yat~ evam~ mayi te matiḥ syāt // 1.55 //
snigdʰā yad evaṃ mayi te matiḥ syāt // 1.60 //
snigdʰā yat~ evam~ mayi te matiḥ syāt // 1.60 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 61
Verse: a etac ca tad yena nr̥parṣayas te /
etat~ ca tat~ yena nr̥-pa-r̥ṣayaḥ~ te /
etac ca tad yena nr̥parṣayas te /
etat~ ca tat~ yena nr̥-pa-r̥ṣayaḥ~ te /
Verse: b dʰarmeṇa sūkṣmeṇa dʰanāny avāpya /
dʰarmeṇa sūkṣmeṇa dʰanāni~ avāpya /
dʰarmeṇa sūkṣmāṇi dʰanāny apāsya /
dʰarmeṇa sūkṣmāṇi dʰanāni~ apāsya /
Verse: c nityaṃ tyajanto vidʰivad babʰūvus /
nityam~ tyajantaḥ~ vidʰivat~ babʰūvuḥ~ /
nityaṃ tyajaṃto vidʰivad babʰūvus /
nityam~ tyajantaḥ~ vidʰivat~ babʰūvuḥ~ /
Verse: d tapobʰir āḍʰyā vibʰavair daridrāḥ // 1.56 //
tapobʰiḥ~ āḍʰyāḥ~ vibʰavaiḥ~ daridrāḥ // 1.56 //
tapobʰir āḍʰyā vibʰavair daridrāḥ // 1.61 //
tapobʰiḥ~ āḍʰyāḥ~ vibʰavaiḥ~ daridrāḥ // 1.61 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 62
Verse: a prayojanaṃ yat tu mamopayāne /
prayojanam~ yat tu mamā~ ~upayāne /
prayojanaṃ yat tu mamopayāne /
prayojanam~ yat tu mamā~ ~upayāne /
Verse: b tan me śr̥ṇu prītim upehi ca tvam /
tat~ me śr̥ṇu prītim upehi ca tvam /
tanme śr̥ṇu prītimupehi ca tvaṃ /
tat~ me śr̥ṇu prītim upehi ca tvam~ /
Verse: c divyā mayādityapatʰe śrutā vāg /
divyā mayā~ ~āditya-patʰe śrutā vāk~ /
divyā mayādivyapatʰe śrutā vāg /
divyā mayā-divya-patʰe śrutā vāk~ /
Verse: d bodʰāya jātas tanayas taveti // 1.57 //
bodʰāya jātaḥ~ tanayaḥ~ tava~ ~iti // 1.57 //
bodʰāya jātas tanayas taveti // 1.62 //
~bodʰāya jātaḥ~ tanayaḥ~ tava~ ~iti // 1.62 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 63
Verse: a śrutvā vacas tac ca manaś ca yuktvā /
śrutvā vacaḥ~ tat~ ca manaḥ~ ca yuktvā /
śrutvā vacastacca manaśca yuktvā /
śrutvā vacaḥ~ tat~ ca manaḥ~ ca yuktvā /
Verse: b jñātvā nimittaiś ca tato 'smy upetaḥ /
jñātvā nimittaiḥ~ ca tataḥ~ ~asmi~ upetaḥ /
jñātvā nimittaiśca tato 'smy upetaḥ /
jñātvā nimittaiḥ~ ca tataḥ~ ~asmi~ upetaḥ /
Verse: c didr̥kṣayā śākyakuladʰvajasya /
didr̥kṣayā śākya-kula-dʰvajasya /
didr̥kṣayā śākyakuladʰvajasya /
didr̥kṣayā śākya-kula-dʰvajasya /
Verse: d śakradʰvajasyeva samuccʰritasya // 1.58 //
śakra-dʰvajasya~ ~iva samuccʰritasya // 1.58 //
śakradʰvajasyeva samuccʰritasya // 1.63 //
śakra-dʰvajasya~ ~iva samuccʰritasya // 1.63 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 64
Verse: a ity etad evaṃ vacanaṃ niśamya /
iti~ etat~ evam~ vacanam~ niśamya /
ity etad evaṃ vacanaṃ niśamya /
iti~ etat~ evam~ vacanam~ niśamya /
Verse: b praharṣasaṃbʰrāntagatir narendraḥ /
praharṣa-saṃbʰrānta-gatiḥ~ nara-indraḥ /
praharṣasaṃbʰrāntagatir nareṃdraḥ /
praharṣa-saṃbʰrānta-gatiḥ~ nara-indraḥ /
Verse: c ādāya dʰātryaṅkagataṃ kumāraṃ /
ādāya dʰātrī-aṅka-gatam~ kumāram~ /
ādāya dʰātryaṃkagataṃ kumāraṃ /
ādāya dʰātry-aṅka-gatam~ kumāram~ /
Verse: d saṃdarśayām āsa tapodʰanāya // 1.59 //
saṃdarśayām āsa tapo-dʰanāya // 1.59 //
saṃdarśayām āsa tapodʰanāya // 1.64 //
saṃdarśayām āsa tapo-dʰanāya // 1.64 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 65
Verse: a cakrāṅkapādaṃ sa tato maharṣir /
cakra-aṅka-pādam~ sa tataḥ~ mahā-r̥ṣiḥ~ /
cakrāṃkapādaṃ sa tatʰā maharṣir /
cakra-aṅka-pādam~ sa tatʰā mahā-r̥ṣiḥ~ /
Verse: b jālāvanaddʰāṅgulipāṇipādam /
jāla-avanaddʰa-aṅguli-pāṇi-pādam /
jālāvanaddʰāṃgulipāṇipādaṃ /
jāla-avanaddʰa-aṅguli-pāṇi-pādam~ /
Verse: c sorṇabʰruvaṃ vāraṇavastikośaṃ /
sa-ūrṇa-bʰruvam~ vāraṇa-vasti-kośam~ /
sorṇabʰruvaṃ vāraṇavastikośaṃ /
sa-ūrṇa-bʰruvam~ vāraṇa-vasti-kośam~ /
Verse: d savismayaṃ rājasutaṃ dadarśa // 1.60 //
sa-vismayam~ rāja-sutam~ dadarśa // 1.60 //
savismayaṃ rājasutaṃ dadarśa // 1.65 //
sa-vismayam~ rāja-sutam~ dadarśa // 1.65 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 66
Verse: a dʰātryaṅkasaṃviṣṭam avekṣya cainaṃ /
dʰātrī-aṅka-saṃviṣṭam avekṣya ca~ ~enam~ /
dʰātryaṃkasaṃviṣṭam avekṣya cainaṃ /
dʰātrī-aṅka-saṃviṣṭam avekṣya ca~ ~enam~ /
Verse: b devyaṅkasaṃviṣṭam ivāgnisūnum /
devī-aṅka-saṃviṣṭam iva~ ~agni-sūnum /
devyaṃkasaṃviṣṭam ivāgnisūnum /
devī-aṅka-saṃviṣṭam iva~ ~agni-sūnum /
Verse: c babʰūva pakṣmāntavicañcitāśrur /
babʰūva pakṣma-anta-vicañcita-aśruḥ~ /
babʰūva pakṣmāṃtar ivāṃcitāśrur /
babʰūva pakṣma-antaḥ~ iva~ ~añcita-aśruḥ~ /
Verse: d niśvasya caiva tridivonmukʰo 'bʰūt // 1.61 //
niśvasya ca~ ~eva tri-diva-un-mukʰaḥ~ ~abʰūt // 1.61 //
niśvasya caivaṃ tridivonmukʰo 'bʰūt // 1.66 //
niśvasya ca~ ~eva~ tri-diva-un-mukʰaḥ~ ~abʰūt // 1.66 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 67
Verse: a dr̥ṣṭvāsitaṃ tv aśrupariplutākṣaṃ /
dr̥ṣṭvā~ ~asitam~ tu~ aśru-paripluta-akṣam~ /
dr̥ṣṭvāsitaṃ tv aśrupariplutākṣaṃ /
dr̥ṣṭvā~ ~asitam~ tu~ aśru-paripluta-akṣam~ /
Verse: b snehāt tanūjasya nr̥paś cakampe /
snehāt tanū-jasya nr̥-paḥ~ cakampe /
snehāt tu putrasya nr̥paś cakaṃpe /
snehāt tu putrasya nr̥-paḥ~ cakam~pe /
Verse: c sagadgadaṃ bāṣpakaṣāyakaṇṭʰaḥ /
sa-gadgadam~ bāṣpa-kaṣāya-kaṇṭʰaḥ /
sagadgadaṃ bāṣpakaṣāyakaṃṭʰaḥ /
sa-gadgadam~ bāṣpa-kaṣāya-kaṇṭʰaḥ /
Verse: d papraccʰa sa prāñjalir ānatāṅgaḥ // 1.62 //
papraccʰa sa pra-añjaliḥ~ ānata-aṅgaḥ // 1.62 //
papraccʰa ca prāṃjalir ānatāṃgaḥ // 1.67 //
papraccʰa ca pra-añjaliḥ~ ānata-aṅgaḥ // 1.67 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 68
Verse: a alpāntaraṃ yasya vapuḥ surebʰyo /
alpa-antaram~ yasya vapuḥ surebʰyaḥ~ /
svalpāṃtaraṃ yasya vapuḥ muneḥ syād /
sv-alpa-antaram~ yasya vapuḥ muneḥ syāt~ /
Verse: b bahvadbʰutaṃ yasya ca janma dīptam /
bahv-adbʰutam~ yasya ca janma dīptam /
bahvadbʰutaṃ yasya ca janma dīptaṃ /
bahv-adbʰutam~ yasya ca janma dīptam~ /
Verse: c yasyottamaṃ bʰāvinam āttʰa cārtʰaṃ /
yasyā~ ~uttamam~ bʰāvinam āttʰa ca~ ~artʰam~ /
yasyottamaṃ bʰāvinam āttʰa cārtʰaṃ /
yasyā~ ~uttamam~ bʰāvinam āttʰa ca~ ~artʰam~ /
Verse: d taṃ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.63 //
tam~ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.63 //
taṃ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.68 //
tam~ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.68 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 69
Verse: a api stʰirāyur bʰagavan kumāraḥ /
api stʰira-āyuḥ~ bʰagavan kumāraḥ /
api stʰirāyur bʰagavan kumāraḥ /
api stʰira-āyuḥ~ bʰagavan kumāraḥ /
Verse: b kaccin na śokāya mama prasūtaḥ /
kac-cit~ na śokāya mama prasūtaḥ /
kaccin na śokāya mama prasūtaḥ /
kac-cit~ na śokāya mama prasūtaḥ /
Verse: c labdʰā katʰaṃcit salilāñjalir me /
labdʰā katʰaṃ-cit salila-añjaliḥ~ me /
labdʰaḥ katʰaṃcit salilāñjalir me /
labdʰaḥ katʰaṃ-cit salila-añjaliḥ~ me /
Verse: d na kʰalv imaṃ pātum upaiti kālaḥ // 1.64 //
na kʰalu~ imam~ pātum upaiti kālaḥ // 1.64 //
na kʰalv imaṃ pātum upaiti kālaḥ // 1.69 //
na kʰalu~ imam~ pātum upaiti kālaḥ // 1.69 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 70
Verse: a apy akṣayaṃ me yaśaso nidʰānaṃ /
api~ a-kṣayam~ me yaśasaḥ~ nidʰānam~ /
apy akṣayaṃ me yaśaso nidʰānaṃ /
api~ a-kṣayam~ me yaśasaḥ~ nidʰānam~ /
Verse: b kaccid dʰruvo me kulahastasāraḥ /
kac-cit~ dʰruvaḥ~ me kula-hasta-sāraḥ /
kaccid dʰruvo me kulahastasāraḥ /
kac-cit~ dʰruvaḥ~ me kula-hasta-sāraḥ /
Verse: c api prayāsyāmi sukʰaṃ paratra /
api prayāsyāmi sukʰam~ paratra /
api prayāsyāmi sukʰaṃ paratra /
api prayāsyāmi sukʰam~ paratra /
Verse: d supto 'pi putre 'nimiṣaikacakṣuḥ // 1.65 //
suptaḥ~ ~api putre ~a-nimiṣa-eka-cakṣuḥ // 1.65 //
supte 'pi putre 'nimiṣaikacakṣuḥ // 1.70 //
supte ~api putre ~a-nimiṣa-eka-cakṣuḥ // 1.70 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 71
Verse: a kaccin na me jātam apʰullam eva /
kac-cit~ na me jātam a-pʰullam eva /
kaccin na me jātam apʰullam eva /
kac-cit~ na me jātam a-pʰullam eva /
Verse: b kulapravālaṃ pariśoṣabʰāgi /
kula-pravālam~ pariśoṣa-bʰāgi /
kulaprabālaṃ pariśoṣabʰāgi /
kula-prabālam~ pariśoṣa-bʰāgi /
Verse: c kṣipraṃ vibʰo brūhi na me 'sti śāntiḥ /
kṣipram~ vibʰo brūhi na me ~asti śāntiḥ /
kṣipraṃ vibʰo brūhi na me 'sti śāntiḥ /
kṣipram~ vibʰaḥ~ brūhi na me ~asti śāntiḥ /
Verse: d snehaṃ sute vetsi hi bāndʰavānām // 1.66 //
sneham~ sute vetsi hi bāndʰavānām // 1.66 //
snehaṃ sute vetsi hi bāṃdʰavānāṃ // 1.71 //
sneham~ sute vetsi hi bāndʰavānām~ // 1.71 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 72
Verse: a ity āgatāvegam aniṣṭabuddʰyā /
iti~ āgata-āvegam an-iṣṭa-buddʰyā /
ity āgatāvegamaniṣṭabuddʰyā /
iti~ āgata-āvegam an-iṣṭa-buddʰyā /
Verse: b buddʰvā narendraṃ sa munir babʰāṣe /
buddʰvā nara-indram~ sa muniḥ~ babʰāṣe /
buddʰvā nareṃdraṃ sa munir babʰāṣe /
buddʰvā nara-indram~ sa muniḥ~ babʰāṣe /
Verse: c mā bʰūn matis te nr̥pa kācid /
mā bʰūt~ matiḥ~ te nr̥-pa kā-cit~ /
mā bʰūn matis te nr̥pa kācid /
mā bʰūt~ matiḥ~ te nr̥-pa kā-cit~ /
Verse: d anyā niḥsaṃśayaṃ tad yad avocam asmi // 1.67 //
anyā niḥ-saṃśayam~ tat~ yat~ avocam asmi // 1.67 //
anyā niḥsaṃśayaṃ tad yad avocam asmi // 1.72 //
anyā niḥ-saṃśayam~ tat~ yat~ avocam asmi // 1.72 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 73
Verse: a nāsyānyatʰātvaṃ prati vikriyā me /
na~ ~asya~ ~anyatʰātvam~ prati vikriyā me /
nāsyānyatʰātvaṃ prati vikriyā me /
na~ ~asya~ ~anyatʰātvam~ prati vikriyā me /
Verse: b svāṃ vañcanāṃ tu prati viklavo 'smi /
svām~ vañcanām~ tu prati viklavaḥ~ ~asmi /
svāṃ vaṃcanāṃ tu prati viklavo 'smi /
svām~ vañcanām~ tu prati viklavaḥ~ ~asmi /
Verse: c kālo hi me yātum ayaṃ ca jāto /
kālaḥ~ hi me yātum ayam~ ca jātaḥ~ /
kālo hi me yātum ayaṃ ca jāto /
kālaḥ~ hi me yātum ayam~ ca jātaḥ~ /
Verse: d jātikṣayasyāsulabʰasya boddʰā // 1.68 //
jāti-kṣayasya~ ~a-su-labʰasya boddʰā // 1.68 //
jātikṣayasyāsulabʰasya boddʰā // 1.73 //
jāti-kṣayasya~ ~a-su-labʰasya boddʰā // 1.73 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 74
Verse: a vihāya rājyaṃ viṣayeṣv anāstʰas /
vihāya rājyam~ viṣayeṣu~ an-āstʰaḥ~ /
vihāya rājyaṃ viṣayeṣv anāstʰas /
vihāya rājyam~ viṣayeṣu~ an-āstʰaḥ~ /
Verse: b tīvraiḥ prayatnair adʰigamya tattvam /
tīvraiḥ prayatnaiḥ~ adʰigamya tattvam /
tīvraiḥ prayatnair adʰigamya tattvaṃ /
~tīvraiḥ prayatnaiḥ~ adʰigamya tattvam~ /
Verse: c jagaty ayaṃ mohatamo nihantuṃ /
jagati~ ayam~ moha-tamaḥ~ nihantum~ /
jagaty ayaṃ mohatamo nihaṃtuṃ /
jagati~ ayam~ moha-tamaḥ~ nihantum~ /
Verse: d jvaliṣyati jñānamayo hi sūryaḥ // 1.69 //
jvaliṣyati jñānamayaḥ~ hi sūryaḥ // 1.69 //
jvaliṣyati jñānamayo hi sūryaḥ // 1.74 //
jvaliṣyati jñānamayaḥ~ hi sūryaḥ // 1.74 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 75
Verse: a duḥkʰārṇavād vyādʰivikīrṇapʰenāj /
duḥkʰa-arṇavāt~ vyādʰi-vikīrṇa-pʰenāt~ /
duḥkʰārṇavād vyādʰivikīrṇapʰenāj /
duḥkʰa-arṇavāt~ vyādʰi-vikīrṇa-pʰenāt~ /
Verse: b jarātaraṅgān maraṇogravegāt /
jarā-taraṅgāt~ maraṇa-ugra-vegāt /
jarātaraṃgān maraṇogravegāt /
~jarā-taraṅgāt~ maraṇa-ugra-vegāt /
Verse: c uttārayiṣyaty ayam uhyamānam /
uttārayiṣyati~ ayam uhyamānam /
uttārayiṣyaty ayam uhyamānam /
uttārayiṣyati~ ayam uhyamānam /
Verse: d ārtaṃ jagaj jñānamahāplavena // 1.70 //
ārtam~ jagat~ jñāna-mahā-plavena // 1.70 //
ārttaṃ jagaj jñānamahāplavena // 1.75 //
ārttam~ jagat~ jñāna-mahā-plavena // 1.75 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 76
Verse: a prajñāmbuvegāṃ stʰiraśīlavaprāṃ /
prajñā-ambu-vegām~ stʰira-śīla-vaprām~ /
prajñāṃbuvegāṃ stʰiraśīlavaprāṃ /
prajñā-am~bu-vegām~ stʰira-śīla-vaprām~ /
Verse: b samādʰiśītāṃ vratacakravākām /
samādʰi-śītām~ vrata-cakra-vākām /
samādʰiśītāṃ vratacakravākāṃ /
samādʰi-śītām~ vrata-cakra-vākām~ /
Verse: c asyottamāṃ dʰarmanadīṃ pravr̥ttāṃ /
asyā~ ~uttamām~ dʰarma-nadīm~ pravr̥ttām~ /
asyottamāṃ dʰarmanadīṃ pravr̥ttāṃ /
asyā~ ~uttamām~ dʰarma-nadīm~ pravr̥ttām~ /
Verse: d tr̥ṣṇārditaḥ pāsyati jīvalokaḥ // 1.71 //
tr̥ṣṇā-ārditaḥ pāsyati jīva-lokaḥ // 1.71 //
tr̥ṣṇārditaḥ pāsyati jīvalokaḥ // 1.76 //
tr̥ṣṇā-ārditaḥ pāsyati jīva-lokaḥ // 1.76 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 77
Verse: a duḥkʰārditebʰyo viṣayāvr̥tebʰyaḥ /
duḥkʰa-ārditebʰyaḥ~ viṣaya-āvr̥tebʰyaḥ /
duḥkʰārditebʰyo viṣayāvr̥tebʰyaḥ /
duḥkʰa-ārditebʰyaḥ~ viṣaya-āvr̥tebʰyaḥ /
Verse: b saṃsārakāntārapatʰastʰitebʰyaḥ /
saṃsāra-kāntāra-patʰa-stʰitebʰyaḥ /
saṃsārakāṃtārapatʰastʰitebʰyaḥ /
saṃsāra-kāntāra-patʰa-stʰitebʰyaḥ /
Verse: c ākʰyāsyati hy eṣa vimokṣamārgaṃ /
ākʰyāsyati hi~ eṣa vimokṣa-mārgam~ /
ākʰyāsyati hy eṣa vimokṣamārgaṃ /
ākʰyāsyati hi~ eṣa vimokṣa-mārgam~ /
Verse: d mārgapranaṣṭebʰya ivādʰvagebʰyaḥ // 1.72 //
mārga-pranaṣṭebʰyaḥ~ iva~ ~adʰva-gebʰyaḥ // 1.72 //
mārgapranaṣṭebʰya ivādʰvagebʰyaḥ // 1.77 //
mārga-pranaṣṭebʰyaḥ~ iva~ ~adʰva-gebʰyaḥ // 1.77 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 78
Verse: a vidahyamānāya janāya loke /
vidahyamānāya janāya loke /
vidahyamānāya janāya loke /
vidahyamānāya janāya loke /
Verse: b rāgāgnināyaṃ viṣayendʰanena /
rāga-agninā~ ~ayam~ viṣaya-indʰanena /
rāgāgnināyaṃ viṣayeṃdʰanena /
rāga-agninā~ ~ayam~ viṣaya-indʰanena /
Verse: c prahlādam ādʰāsyati dʰarmavr̥ṣṭyā /
prahlādam ādʰāsyati dʰarma-vr̥ṣṭyā /
prahlādam ādʰāsyati dʰarmavr̥ṣṭyā /
prahlādam ādʰāsyati dʰarma-vr̥ṣṭyā /
Verse: d vr̥ṣṭyā mahāmegʰa ivātapānte // 1.73 //
vr̥ṣṭyā mahā-megʰaḥ~ iva~ ~ātapa-ante // 1.73 //
vr̥ṣṭyā mahāmegʰa ivātapāṃte // 1.78 //
vr̥ṣṭyā mahā-megʰaḥ~ iva~ ~ātapa-ante // 1.78 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 79
Verse: a tr̥ṣṇārgalaṃ mohatamaḥkapāṭaṃ /
tr̥ṣṇā-argalam~ moha-tamaḥ-kapāṭam~ /
tr̥ṣṇārgalaṃ mohatamaḥkapāṭaṃ /
tr̥ṣṇā-argalam~ moha-tamaḥ-kapāṭam~ /
Verse: b dvāraṃ prajānām apayānahetoḥ /
dvāraṃ- prajānām apayāna-hetoḥ /
dvāraṃ prajānām apayānahetoḥ /
dvāraṃ- prajānām apayāna-hetoḥ /
Verse: c vipāṭayiṣyaty ayam uttamena /
vipāṭayiṣyati~ ayam uttamena /
vipāṭayiṣyaty ayam uttamena /
vipāṭayiṣyati~ ayam uttamena /
Verse: d saddʰarmatāḍena durāsadena // 1.74 //
sad-dʰarma-tāḍena dur-āsadena // 1.74 //
saddʰarmatāḍena durāsadena // 1.79 //
sad-dʰarma-tāḍena dur-āsadena // 1.79 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 80
Verse: a svair mohapāśaiḥ pariveṣṭitasya /
svaiḥ~ moha-pāśaiḥ pariveṣṭitasya /
svair mohapāśaiḥ pariveṣṭitasya /
svaiḥ~ moha-pāśaiḥ pariveṣṭitasya /
Verse: b duḥkʰābʰibʰūtasya nirāśrayasya /
duḥkʰa-abʰibʰūtasya nir-āśrayasya /
duḥkʰābʰibʰūtasya nirāśrayasya /
duḥkʰa-abʰibʰūtasya nir-āśrayasya /
Verse: c lokasya saṃbudʰya ca dʰarmarājaḥ /
lokasya saṃbudʰya ca dʰarma-rājaḥ /
lokasya saṃbudʰya ca dʰarmarājaḥ /
lokasya saṃbudʰya ca dʰarma-rājaḥ /
Verse: d kariṣyate bandʰanamokṣam eṣaḥ // 1.75 //
kariṣyate bandʰana-mokṣam eṣaḥ // 1.75 //
kariṣyate bandʰanamokṣam eṣaḥ // 1.80 //
kariṣyate bandʰana-mokṣam eṣaḥ // 1.80 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 81
Verse: a tan mā kr̥tʰāḥ śokam imaṃ prati tvam /
tat~ mā kr̥tʰāḥ śokam imam~ prati tvam /
tanmā kr̥tʰāḥ śokam imaṃ prati tvaṃ /
tat~ mā kr̥tʰāḥ śokam imam~ prati tvam~ /
Verse: b asmin sa śocyo 'sti manuṣyaloke /
asmin sa śocyaḥ~ ~asti manuṣya-loke /
tat saumya śocye hi manuṣyaloke /
tat saumya śocye hi manuṣya-loke /
Verse: c mohena vā kāmasukʰair madād vā /
mohena vā kāma-sukʰaiḥ~ madāt~ vā /
mohena vā kāmasukʰair madād vā /
mohena vā kāma-sukʰaiḥ~ madāt~ vā /
Verse: d yo naiṣṭʰikaṃ śroṣyati nāsya dʰarmam // 1.76 //
yaḥ~ naiṣṭʰikam~ śroṣyati na~ ~asya dʰarmam // 1.76 //
yo naiṣṭʰikaṃ śroṣyati nāsya dʰarmaṃ // 1.81 //
yaḥ~ naiṣṭʰikam~ śroṣyati na~ ~asya dʰarmam~ // 1.81 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 82
Verse: a bʰraṣṭasya tasmāc ca guṇād ato me /
bʰraṣṭasya tasmāt~ ca guṇāt~ ataḥ~ me /
bʰraṣṭasya tasmācca guṇādato me /
bʰraṣṭasya tasmāt~ ca guṇāt~ ataḥ~ me /
Verse: b dʰyānāni labdʰvāpy akr̥tārtʰataiva /
dʰyānāni labdʰvā~ ~api~ a-kr̥ta-artʰatā~ ~eva /
dʰyānāni labdʰvāpy akr̥tārtʰataiva /
dʰyānāni labdʰvā~ ~api~ a-kr̥ta-artʰatā~ ~eva /
Verse: c dʰarmasya tasyā śravaṇād ahaṃ hi /
dʰarmasya tasya~ ~ā śravaṇāt~ aham~ hi /
dʰarmasya tasyā śravaṇād ahaṃ hi /
dʰarmasya tasya~ ~ā śravaṇāt~ aham~ hi /
Verse: d manye vipattiṃ tridive 'pi vāsam // 1.77 //
manye vipattim~ tri-dive ~api vāsam // 1.77 //
manye vipattiṃ tridive 'pi vāsam // 1.82 //
manye vipattim~ tri-dive ~api vāsam // 1.82 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 83
Verse: a iti śrutārtʰaḥ sasuhr̥t sadāras /
iti śruta-artʰaḥ sa-su-hr̥t sa-dāraḥ~ /
iti śrutārtʰaḥ sasuhr̥t sadāras /
iti śruta-artʰaḥ sa-su-hr̥t sa-dāraḥ~ /
Verse: b tyaktvā viṣādaṃ mumude narendraḥ /
tyaktvā viṣādam~ mumude nara-indraḥ /
tyaktvā viṣādaṃ mumude nareṃdraḥ /
tyaktvā viṣādam~ mumude nara-indraḥ /
Verse: c evaṃvidʰo 'yaṃ tanayo mameti /
evaṃ-vidʰaḥ~ ~ayam~ tanayaḥ~ mama~ ~iti /
evaṃvidʰo 'yaṃ tanayo mameti /
evaṃ-vidʰaḥ~ ~ayam~ tanayaḥ~ mama~ ~iti /
Verse: d mene sa hi svām api sāravattām // 1.78 //
mene sa hi svām api sāravattām // 1.78 //
mene sa hi svāmapi sāramattāṃ // 1.83 //
mene sa hi svām api sāramattām~ // 1.83 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 84
Verse: a ārṣeṇa mārgeṇa tu yāsyatīti /
ārṣeṇa mārgeṇa tu yāsyati~ ~iti /
āryeṇa mārgeṇa tu yāsyatīti /
āryeṇa mārgeṇa tu yāsyati~ ~iti /
Verse: b cintāvidʰeyaṃ hr̥dayaṃ cakāra /
cintā-vidʰeyam~ hr̥dayam~ cakāra /
ciṃtāvidʰeyaṃ hr̥dayaṃ cakāra /
cintā-vidʰeyam~ hr̥dayam~ cakāra /
Verse: c na kʰalv asau na priyadʰarmapakṣaḥ /
na kʰalu~ asau na priya-dʰarma-pakṣaḥ /
na kʰalv asau na priyadʰarmapakṣaḥ /
na kʰalu~ asau na priya-dʰarma-pakṣaḥ /
Verse: d saṃtānanāśāt tu bʰayaṃ dadarśa // 1.79 //
saṃtāna-nāśāt tu bʰayam~ dadarśa // 1.79 //
saṃtānanāśāt tu bʰayaṃ dadarśa // 1.84 //
saṃtāna-nāśāt tu bʰayam~ dadarśa // 1.84 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 85
Verse: a atʰa munir asito nivedya tattvaṃ /
atʰa muniḥ~ asitaḥ~ nivedya tattvam~ /
atʰa munir asito nivedya tattvaṃ /
atʰa muniḥ~ asitaḥ~ nivedya tattvam~ /
Verse: b sutaniyataṃ sutaviklavāya rājñe /
suta-niyatam~ suta-viklavāya rājñe /
sutaniyataṃ sutaviklavāya rājñe /
suta-niyatam~ suta-viklavāya rājñe /
Verse: c sabahumatam udīkṣyamāṇarūpaḥ /
sa-bahu-matam udīkṣyamāṇa-rūpaḥ /
sabahumatam udīkṣyamāṇarūpaḥ /
sa-bahu-matam udīkṣyamāṇa-rūpaḥ /
Verse: d pavanapatʰena yatʰāgataṃ jagāma // 1.80 //
pavana-patʰena yatʰā-āgatam~ jagāma // 1.80 //
pavanapatʰena yatʰāgataṃ jagāma // 1.85 //
pavana-patʰena yatʰā-āgatam~ jagāma // 1.85 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 86
Verse: a kr̥tamitir anujāsutaṃ ca dr̥ṣṭvā /
kr̥ta-mitiḥ~ anujā-sutam~ ca dr̥ṣṭvā /
kr̥tamatir anujāsutaṃ ca dr̥ṣṭvā /
kr̥ta-matiḥ~ anujā-sutam~ ca dr̥ṣṭvā /
Verse: b munivacanaśravaṇe ca tanmatau ca /
muni-vacana-śravaṇe ca tan-matau ca /
munivacanaśravaṇe 'pi tanmatau ca /
muni-vacana-śravaṇe ~api tan-matau ca /
Verse: c bahuvidʰam anukampayā sa sādʰuḥ /
bahu-vidʰam anukampayā sa sādʰuḥ /
bahuvidʰam anukaṃpayā sa sādʰuḥ /
bahu-vidʰam anukam~payā sa sādʰuḥ /
Verse: d priyasutavad viniyojayāṃ cakāra // 1.81 //
priya-sutavat~ viniyojayām~ cakāra // 1.81 //
priyasutavad viniyojayāṃ cakāra // 1.86 //
priya-sutavat~ viniyojayām~ cakāra // 1.86 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 87
Verse: a narapatir api putrajanmatuṣṭo /
nara-patiḥ~ api putra-janma-tuṣṭaḥ~ /
narapatir api putrajanmatuṣṭo /
nara-patiḥ~ api putra-janma-tuṣṭaḥ~ /
Verse: b viṣayagatāni vimucya bandʰanāni /
viṣaya-gatāni vimucya bandʰanāni /
viṣayamatāni vimucya baṃdʰanāni /
viṣaya-matāni vimucya bandʰanāni /
Verse: c kulasadr̥śam acīkarad yatʰāvat /
kula-sa-dr̥śam acīkarat~ yatʰāvat /
kulasadr̥śamacīkaradyatʰāvat /
kula-sa-dr̥śam acīkarat~ yatʰāvat~ /
Verse: d priyatanayas tanayasya jātakarma // 1.82 //
priya-tanayaḥ~ tanayasya jāta-karma // 1.82 //
priyatanayaṃ tanayasya jātakarma // 1.87 //
~priya-tanayam~ tanayasya jāta-karma // 1.87 //
Strophe in ed. EHJ: 83
Strophe in ed. EBC: 88
Verse: a daśasu pariṇateṣv ahaḥsu caiva /
daśasu pariṇateṣu~ ahaḥsu ca~ ~eva /
daśasu pariṇateṣv ahaḥsu caivaṃ /
daśasu pariṇateṣu~ ahaḥsu ca~ ~evam~ /
Verse: b prayatamanāḥ parayā mudā parītaḥ /
prayata-manāḥ parayā mudā parītaḥ /
prayatamanāḥ parayā mudā parītaḥ /
prayata-manāḥ parayā mudā parītaḥ /
Verse: c akuruta japahomamaṅgalādyāḥ /
akuruta japa-homa-maṅgala-ādyāḥ /
akuruta japahomamaṃgalādyāḥ /
akuruta japa-homa-maṅgala-ādyāḥ /
Verse: d paramabʰavāya sutasya devatejyāḥ // 1.83 //
parama-bʰavāya sutasya devatā-ijyāḥ // 1.83 //
paramatamāḥ sa sutasya devatejyāḥ // 1.88 //
paramatamāḥ sa sutasya devatā-ijyāḥ // 1.88 //
Strophe in ed. EHJ: 84
Strophe in ed. EBC: 89
Verse: a api ca śatasahasrapūr̥nasaṃkʰyāḥ /
api ca śata-sahasra-pūr̥na-saṃkʰyāḥ /
api ca śatasahasrapūr̥nasaṃkʰyāḥ /
api ca śata-sahasra-pūr̥na-saṃkʰyāḥ /
Verse: b stʰirabalavattanayāḥ sahemaśr̥ṅgīḥ /
stʰira-balavat-tanayāḥ sa-hema-śr̥ṅgīḥ /
stʰirabalavattanayāḥ sahemaśr̥ṃgīḥ /
stʰira-balavat-tanayāḥ sa-hema-śr̥ṅgīḥ /
Verse: c anupagatajarāḥ payasvinīr gāḥ /
an-upagata-jarāḥ payasvinīḥ~ gāḥ /
anupagatajarāḥ payasvinīr gāḥ /
an-upagata-jarāḥ payasvinīḥ~ gāḥ /
Verse: d svayam adadāt sutavr̥ddʰaye dvijebʰyaḥ // 1.84 //
svayam adadāt suta-vr̥ddʰaye dvi-jebʰyaḥ // 1.84 //
svayam adadāt sutavr̥ddʰaye dvijebʰyaḥ // 1.89 //
svayam adadāt suta-vr̥ddʰaye dvi-jebʰyaḥ // 1.89 //
Strophe in ed. EHJ: 85
Strophe in ed. EBC: 90
Verse: a bahuvidʰaviṣayās tato yatātmā /
bahu-vidʰa-viṣayāḥ~ tataḥ~ yata-ātmā /
bahuvidʰaviṣayāstato yatātmā /
bahu-vidʰa-viṣayāḥ~ tataḥ~ yata-ātmā /
Verse: b svahr̥dayatoṣakarīḥ kriyā vidʰāya /
sva-hr̥daya-toṣa-karīḥ kriyā vidʰāya /
svahr̥dayatoṣakarīḥ kriyā vidʰāya /
sva-hr̥daya-toṣa-karīḥ kriyā vidʰāya /
Verse: c guṇavati niyate śive muhūrte /
guṇavati niyate śive muhūrte /
guṇavati divase śive muhūrte /
guṇavati divase śive muhūrte /
Verse: d matim akaron muditaḥ purapraveśe // 1.85 //
matim akarot~ muditaḥ pura-praveśe // 1.85 //
matim akaronmuditaḥ purapraveśe // 1.90 //
matim akarot~ ~muditaḥ pura-praveśe // 1.90 //
Strophe in ed. EHJ: 86
Strophe in ed. EBC: 91
Verse: a dviradaradamayīm atʰo mahārhāṃ /
dvi-rada-radamayīm atʰā~ ~u mahā-arhām~ /
dviradaradamayīm atʰo mahārhāṃ /
dvi-rada-radamayīm atʰā~ ~u mahā-arhām~ /
Verse: b sitasitapuṣpabʰr̥tāṃ maṇipradīpām /
sita-sita-puṣpa-bʰr̥tām~ maṇi-pradīpām /
sitasitapuṣpabʰr̥tāṃ maṇipradīpāṃ /
sita-sita-puṣpa-bʰr̥tām~ maṇi-pradīpām~ /
Verse: c abʰajata śivikāṃ śivāya devī /
abʰajata śivikām~ śivāya devī /
abʰajata śivikāṃ śivāya devī /
abʰajata śivikām~ śivāya devī /
Verse: d tanayavatī praṇipatya devatābʰyaḥ // 1.86 //
tanayavatī praṇipatya devatābʰyaḥ // 1.86 //
tanayavatī praṇipatya devatābʰyaḥ // 1.91 //
tanayavatī praṇipatya devatābʰyaḥ // 1.91 //
Strophe in ed. EHJ: 87
Strophe in ed. EBC: 92
Verse: a puram atʰa purataḥ praveśya patnīṃ /
puram atʰa purataḥ praveśya patnīm~ /
puram atʰa purataḥ praveśya patnīṃ /
puram atʰa purataḥ praveśya patnīm~ /
Verse: b stʰavirajanānugatām apatyanātʰām /
stʰavira-jana-anugatām apatya-nātʰām /
stʰavirajanānugatām apatyanātʰāṃ /
stʰavira-jana-anugatām apatya-nātʰām~ /
Verse: c nr̥patir api jagāma paurasaṃgʰair /
nr̥-patiḥ~ api jagāma paura-saṃgʰaiḥ~ /
nr̥patir api jagāma paurasaṃgʰair /
nr̥-patiḥ~ api jagāma paura-saṃgʰaiḥ~ /
Verse: d divam amarair magʰavān ivārcyamānaḥ // 1.87 //
divam a-maraiḥ~ magʰavān iva~ ~arcyamānaḥ // 1.87 //
divam amarair magʰavān ivārcyamānaḥ // 1.92 //
divam a-maraiḥ~ magʰavān iva~ ~arcyamānaḥ // 1.92 //
Strophe in ed. EHJ: 88
Strophe in ed. EBC: 93
Verse: a bʰavanam atʰa vigāhya śākyarājo /
bʰavanam atʰa vigāhya śākya-rājaḥ~ /
bʰavanam atʰa vigāhya śākyarājo /
bʰavanam atʰa vigāhya śākya-rājaḥ~ /
Verse: b bʰava iva ṣaṇmukʰajanmanā pratītaḥ /
bʰavaḥ~ iva ṣaṇ-mukʰa-janmanā pratītaḥ /
bʰava iva ṣaṇmukʰajanmanā pratītaḥ /
bʰavaḥ~ iva ṣaṇ-mukʰa-janmanā pratītaḥ /
Verse: c idam idam iti harṣapūrṇavaktro /
idam idam iti harṣa-pūrṇa-vaktraḥ~ /
idam idam iti harṣapūrṇavaktro /
idam idam iti harṣa-pūrṇa-vaktraḥ~ /
Verse: d bahuvidʰapuṣṭiyaśaskaraṃ vyadʰatta // 1.88 //
bahu-vidʰa-puṣṭi-yaśas-karam~ vyadʰatta // 1.88 //
bahuvidʰapuṣṭiyaśaskaraṃ vyadʰatta // 1.93 //
bahu-vidʰa-puṣṭi-yaśas-karam~ vyadʰatta // 1.93 //
Strophe in ed. EHJ: 89
Strophe in ed. EBC: 94
Verse: a iti narapatiputrajanmavr̥ddʰyā /
iti nara-pati-putra-janma-vr̥ddʰyā /
iti narapatiputrajanmavr̥ddʰyā /
iti nara-pati-putra-janma-vr̥ddʰyā /
Verse: b sajanapadaṃ kapilāhvayaṃ puraṃ tat /
sa-jana-padam~ kapila-āhvayam~ puram~ tat /
sajanapadaṃ kapilāhvayaṃ puraṃ tat /
sa-jana-padam~ kapila-āhvayam~ puram~ tat /
Verse: c dʰanadapuram ivāpsaraso 'vakīrṇaṃ /
dʰana-da-puram iva~ ~apsarasaḥ~ ~avakīrṇam~ /
dʰanadapuramivāpsaraso 'vakīrṇaṃ /
dʰana-da-puram~ iva~ ~apsarasaḥ~ ~avakīrṇam~ /
Verse: d muditam abʰūn nalakūbaraprasūtau // 1.89 //
muditam abʰūt~ nala-kūbara-prasūtau // 1.89 //
muditam abʰūn nalakūvaraprasūtau // 1.94 //
muditam abʰūt~ nala-kūvara-prasūtau // 1.94 //
Ucchvasa: 2
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a ā janmano janmajarāntagasya /
ā janmanaḥ~ janma-jarā-anta-gasya /
ā janmano janmajarāṃtakasya /
ā janmanaḥ~ janma-jarā-antakasya /
Verse: b tasyātmajasyātmajitaḥ sa rājā /
tasya~ ~atma-jasya~ ~ātma-jitaḥ sa rājā /
tasyātmajasyātmajitaḥ sa rājā /
tasya~ ~atma-jasya~ ~ātma-jitaḥ sa rājā /
Verse: c ahany ahany artʰagajāśvamitrair /
ahani~ ahani~ artʰa-gaja-aśva-mitraiḥ~ /
ahany ahany artʰagajāśvamitrair /
ahani~ ahani~ artʰa-gaja-aśva-mitraiḥ~ /
Verse: d vr̥ddʰiṃ yayau sindʰur ivāmbuvegaiḥ // 2.1 //
vr̥ddʰim~ yayau sindʰuḥ~ iva~ ~ambu-vegaiḥ // 2.1 //
vr̥ddʰiṃ yayau sindʰur ivāṃbuvegaiḥ // 2.1 //
vr̥ddʰim~ yayau sindʰuḥ~ iva~ ~am~bu-vegaiḥ // 2.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a dʰanasya ratnasya ca tasya tasya /
dʰanasya ratnasya ca tasya tasya /
dʰanasya ratnasya ca tasya tasya /
dʰanasya ratnasya ca tasya tasya /
Verse: b kr̥tākr̥tasyaiva ca kāñcanasya /
kr̥ta-a-kr̥tasya~ ~eva ca kāñcanasya /
kr̥tākr̥tasyaiva ca kāṃcanasya /
kr̥ta-a-kr̥tasya~ ~eva ca kāñcanasya /
Verse: c tadā hi naikān sa nidʰīn avāpa /
tadā hi na~ ~ekān sa nidʰīn avāpa /
tadā hi naikātmanidʰīn avāpi /
tadā hi na~ ~eka-ātma-nidʰīn avāpi /
Verse: d manoratʰasyāpy atibʰārabʰūtān // 2.2 //
mano-ratʰasya~ ~api~ ati-bʰāra-bʰūtān // 2.2 //
manoratʰasyāpy atibʰārabʰūtān // 2.2 //
mano-ratʰasya~ ~api~ ati-bʰāra-bʰūtān // 2.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a ye padmakalpair api ca dvipendrair /
ye padma-kalpaiḥ~ api ca dvi-pa-indraiḥ~ /
ye padmakalpair api ca dvipeṃdrair /
ye padma-kalpaiḥ~ api ca dvi-pa-indraiḥ~ /
Verse: b na maṇḍalaṃ śakyam ihābʰinetum /
na maṇḍalam~ śakyam iha~ ~abʰinetum /
na maṇḍalaṃ śakyam ihābʰinetuṃ /
na maṇḍalam~ śakyam iha~ ~abʰinetum~ /
Verse: c madotkaṭā haimavatā gajās te /
mada-utkaṭāḥ haimavatāḥ gajāḥ~ te /
madotkaṭā haimavatā gajās te /
mada-utkaṭāḥ haimavatāḥ gajāḥ~ te /
Verse: d vināpi yatnād upatastʰur enam // 2.3 //
vinā~ ~api yatnāt~ upatastʰuḥ~ enam // 2.3 //
vināpi yatnād upatastʰur enaṃ // 2.3 //
vinā~ ~api yatnāt~ upatastʰuḥ~ enam~ // 2.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a nānāṅkacihnair navahemabʰāṇḍair /
nānā-aṅka-cihnaiḥ~ nava-hema-bʰāṇḍaiḥ~ /
nānāṃkacihnair navahemabʰāṃḍair /
nānā-aṅka-cihnaiḥ~ nava-hema-bʰāṇḍaiḥ~ /
Verse: b vibʰūṣitair lambasaṭais tatʰānyaiḥ /
vibʰūṣitaiḥ~ lamba-saṭaiḥ~ tatʰā~ ~anyaiḥ /
abʰūṣitair laṃbasaṭais tatʰānyaiḥ /
a-bʰūṣitaiḥ~ lam~ba-saṭaiḥ~ tatʰā~ ~anyaiḥ /
Verse: c saṃcukṣubʰe cāsya puraṃ turaṃgair /
saṃcukṣubʰe ca~ ~asya puram~ turaṃ-gaiḥ~ /
saṃcukṣubʰe cāsya puraṃ turaṃgair /
saṃcukṣubʰe ca~ ~asya puram~ turaṃ-gaiḥ~ /
Verse: d balena maitryā ca dʰanena cāptaiḥ // 2.4 //
balena maitryā ca dʰanena ca~ ~āptaiḥ // 2.4 //
balena maitryā ca dʰanena cāptaiḥ // 2.4 //
balena maitryā ca dʰanena ca~ ~āptaiḥ // 2.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a puṣṭāś ca tuṣṭāś ca tatʰāsya rājye /
puṣṭāḥ~ ca tuṣṭāḥ~ ca tatʰā~ ~asya rājye /
puṣṭāś ca tuṣṭāś ca tadāsya rājye /
puṣṭāḥ~ ca tuṣṭāḥ~ ca tadā~ ~asya rājye /
Verse: b sādʰvyo 'rajaskā guṇavatpayaskāḥ /
sādʰvyaḥ~ ~a-rajaskāḥ guṇavat-payaskāḥ /
sādʰvyo 'rajaskā guṇavatpayaskāḥ /
sādʰvyaḥ~ ~a-rajaskāḥ guṇavat-payaskāḥ /
Verse: c udagravatsaiḥ sahitā babʰūvur /
ud-agra-vatsaiḥ sahitāḥ babʰūvuḥ~ /
udagravatsaiḥ sahitā babʰūvur /
ud-agra-vatsaiḥ sahitāḥ babʰūvuḥ~ /
Verse: d bahvyo bahukṣīraduhaś ca gāvaḥ // 2.5 //
bahvyaḥ~ bahu-kṣīra-duhaḥ~ ca gāvaḥ // 2.5 //
bahvyo bahukṣīraduhaś ca gāvaḥ // 2.5 //
bahvyaḥ~ bahu-kṣīra-duhaḥ~ ca gāvaḥ // 2.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a madʰyastʰatāṃ tasya ripur jagāma /
madʰya-stʰatām~ tasya ripuḥ~ jagāma /
madʰyastʰatāṃ tasya ripur jagāma /
madʰya-stʰatām~ tasya ripuḥ~ jagāma /
Verse: b madʰyastʰabʰāvaḥ prayayau suhr̥ttvam /
madʰya-stʰa-bʰāvaḥ prayayau su-hr̥ttvam /
madʰyasvabʰāvaḥ prayayau suhr̥ttvaṃ /
madʰya-sva-bʰāvaḥ prayayau su-hr̥ttvam~ /
Verse: c viśeṣato dārḍʰyam iyāya mitraṃ /
viśeṣato dārḍʰyam iyāya mitram~ /
viśeṣato dārḍʰyam iyāya mitraṃ /
viśeṣataḥ~ dārḍʰyam iyāya mitram~ /
Verse: d dvāv asya pakṣāv aparas tu nāsa // 2.6 //
dvāu~ asya pakṣāu~ a-paraḥ~ tu na~ ~āsa // 2.6 //
dvāv asya pakṣāv aparas tu nāśaṃ // 2.6 //
dvāu~ asya pakṣāu~ a-paraḥ~ tu nāśam~ // 2.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a tatʰāsya mandānilamegʰaśabdaḥ /
tatʰā~ ~asya manda-anila-megʰa-śabdaḥ /
tatʰāsya mandānilamegʰaśabdaḥ /
tatʰā~ ~asya manda-anila-megʰa-śabdaḥ /
Verse: b saudāminīkuṇḍalamaṇḍitābʰraḥ /
saudāminī-kuṇḍala-maṇḍita-abʰraḥ /
saudāminīkuṃḍalamaṃḍitāṃgaḥ /
saudāminī-kuṇḍala-maṇḍita-aṅgaḥ /
Verse: c vināśmavarṣāśanipātadoṣaiḥ /
vinā~ ~aśma-varṣa-aśani-pāta-doṣaiḥ /
vināśmavarṣāśanipātadoṣaiḥ /
vinā~ ~aśma-varṣa-aśani-pāta-doṣaiḥ /
Verse: d kāle ca deśe pravavarṣa devaḥ // 2.7 //
kāle ca deśe pravavarṣa devaḥ // 2.7 //
kāle ca deśe pravavarṣa devaḥ // 2.7 //
kāle ca deśe pravavarṣa devaḥ // 2.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a ruroha sasyaṃ pʰalavad yatʰartu /
ruroha sasyam~ pʰalavat~ yatʰā-r̥tu /
ruroha saṃyak pʰalavad yatʰartu /
ruroha saṃyak pʰalavat~ yatʰā-r̥tu /
Verse: b tadākr̥tenāpi kr̥ṣiśrameṇa /
tadā~ ~a-kr̥tena~ ~api kr̥ṣi-śrameṇa /
tadākr̥tenāpi kr̥ṣiśrameṇa /
tadā~ ~a-kr̥tena~ ~api kr̥ṣi-śrameṇa /
Verse: c tā eva cāsyauṣadʰayo rasena /
tāḥ eva ca~ ~asya~ ~oṣadʰayaḥ~ rasena /
tā eva caivauṣadʰayo rasena /
tāḥ eva ca~ ~eva~ ~oṣadʰayaḥ~ rasena /
Verse: d sāreṇa caivābʰyadʰikā babʰūvuḥ // 2.8 //
sāreṇa ca~ ~eva~ ~abʰy-adʰikāḥ babʰūvuḥ // 2.8 //
sāreṇa caivābʰyadʰikā babʰūvuḥ // 2.8 //
sāreṇa ca~ ~eva~ ~abʰy-adʰikāḥ babʰūvuḥ // 2.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a śarīrasaṃdehakare 'pi kāle /
śarīra-saṃdeha-kare ~api kāle /
śarīrasaṃdehakare 'pi kāle /
śarīra-saṃdeha-kare ~api kāle /
Verse: b saṃgrāmasaṃmarda iva pravr̥tte /
saṃgrāma-saṃmarde~ iva pravr̥tte /
saṃgrāmasaṃmarda iva pravr̥tte /
saṃgrāma-saṃmarde~ iva pravr̥tte /
Verse: c svastʰāḥ sukʰaṃ caiva nirāmayaṃ ca /
sva-stʰāḥ sukʰam~ ca~ ~eva nir-āmayam~ ca /
svastʰāḥ sukʰaṃ caiva nirāmayaṃ ca /
sva-stʰāḥ sukʰam~ ca~ ~eva nir-āmayam~ ca /
Verse: d prajajñire kālavaśena nāryaḥ // 2.9 //
prajajñire kāla-vaśena nāryaḥ // 2.9 //
prajajñire garbʰadʰarāś ca nāryaḥ // 2.9 //
prajajñire garbʰa-dʰarāḥ~ ca nāryaḥ // 2.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a pr̥tʰag vratibʰyo vibʰave 'pi garhye /
pr̥tʰak~ vratibʰyaḥ~ vibʰave ~api garhye /
yac ca pratibʰvo vibʰave 'pi śakye /
yat~ ca pratibʰvaḥ~ vibʰave ~api śakye /
Verse: b na prārtʰayanti sma narāḥ parebʰyaḥ /
na prārtʰayanti sma narāḥ parebʰyaḥ /
na prārtʰayaṃti sma narāḥ parebʰyaḥ /
na prārtʰayanti sma narāḥ parebʰyaḥ /
Verse: c abʰyartʰitaḥ sūkṣmadʰano 'pi cāryas /
abʰyartʰitaḥ sūkṣma-dʰanaḥ~ ~api ca~ ~āryaḥ~ /
abʰyartʰitaḥ sūkṣmadʰano 'pi cāyaṃ /
abʰyartʰitaḥ sūkṣma-dʰanaḥ~ ~api ca~ ~ayam~ /
Verse: d tadā na kaścid vimukʰo babʰūva // 2.10 //
tadā na kaś-cit~ vi-mukʰaḥ~ babʰūva // 2.10 //
tadā na kaścid vimukʰo babʰūva // 2.10 //
tadā na kaś-cit~ vi-mukʰaḥ~ babʰūva // 2.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a nāgauravo bandʰuṣu nāpy adātā /
na~ ~a-gauravaḥ~ bandʰuṣu na~ ~api~ a-dātā /
nāśo vadʰo baṃdʰuṣu nāpy adātā /
nāśa~ vadʰaḥ~ bandʰuṣu na~ ~api~ a-dātā /
Verse: b naivāvrato nānr̥tiko na hiṃsraḥ /
na~ ~eva~ ~a-vrataḥ~ na~ ~an-r̥tikaḥ~ na hiṃsraḥ /
naivāvrato nānr̥tiko na hiṃsraḥ /
na~ ~eva~ ~a-vrataḥ~ na~ ~an-r̥tikaḥ~ na hiṃsraḥ /
Verse: c āsīt tadā kaścana tasya rājye /
āsīt tadā kaś-cana tasya rājye /
āsīt tadā kaścana tasya rājye /
āsīt tadā kaś-cana tasya rājye /
Verse: d rājño yayāter iva nāhuṣasya // 2.11 //
rājñaḥ~ yayāteḥ~ iva nāhuṣasya // 2.11 //
rājño yayāter iva nāhuṣasya // 2.11 //
rājñaḥ~ yayāteḥ~ iva nāhuṣasya // 2.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a udyānadevāyatanāśramāṇāṃ /
udyāna-deva-āyatana-āśramāṇām~ /
udyānadevāyatanāśramāṇāṃ /
udyāna-deva-āyatana-āśramāṇām~ /
Verse: b kūpaprapāpuṣkariṇīvanānām /
kūpa-prapā-puṣkariṇī-vanānām /
kūpaprapāpuṣkariṇīvanānāṃ /
kūpa-prapā-puṣkariṇī-vanānām~ /
Verse: c cakruḥ kriyās tatra ca dʰarmakāmāḥ /
cakruḥ kriyāḥ~ tatra ca dʰarma-kāmāḥ /
cakruḥ kriyās tatra ca dʰarmakāmāḥ /
cakruḥ kriyāḥ~ tatra ca dʰarma-kāmāḥ /
Verse: d pratyakṣataḥ svargam ivopalabʰya // 2.12 //
praty-akṣataḥ svargam ivā~ ~upalabʰya // 2.12 //
pratyakṣataḥ svargam ivopalabʰya // 2.12 //
praty-akṣataḥ svargam ivā~ ~upalabʰya // 2.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a muktaś ca durbʰikṣabʰayāmayebʰyo /
muktaḥ~ ca dur-bʰikṣa-bʰaya-āmayebʰyaḥ~ /
muktaś ca durbʰikṣabʰayāmayebʰyo /
muktaḥ~ ca dur-bʰikṣa-bʰaya-āmayebʰyaḥ~ /
Verse: b hr̥ṣṭo janaḥ svarge ivābʰireme /
hr̥ṣṭaḥ~ janaḥ svarge~ iva~ ~abʰireme /
hr̥ṣṭo janaḥ svargam ivābʰireme /
hr̥ṣṭaḥ~ janaḥ svargam iva~ ~abʰireme /
Verse: c patnīṃ patir vā mahiṣī patiṃ vā /
patnīm~ patiḥ~ vā mahiṣī patim~ vā /
patnīṃ patir vā mahiṣī patiṃ vā /
patnīm~ patiḥ~ vā mahiṣī patim~ vā /
Verse: d parasparaṃ na vyabʰiceratuś ca // 2.13 //
paras-param~ na vyabʰiceratuḥ~ ca // 2.13 //
parasparaṃ na vyabʰiceratuś ca // 2.13 //
paras-param~ na vyabʰiceratuḥ~ ca // 2.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a kaścit siṣeve rataye na kāmaṃ /
kaś-cit siṣeve rataye na kāmam~ /
kaścit siṣeve rataye na kāmaṃ /
kaś-cit siṣeve rataye na kāmam~ /
Verse: b kāmārtʰam artʰaṃ na jugopa kaścit /
kāma-artʰam artʰam~ na jugopa kaś-cit /
kāmārtʰaṃartʰaṃ na jugopa kaścit /
kāma-artʰam~ artʰam~ na jugopa kaś-cit /
Verse: c kaścid dʰanārtʰaṃ na cacāra dʰarmaṃ /
kaś-cit~ dʰana-artʰam~ na cacāra dʰarmam~ /
kaścid dʰanārtʰaṃ na cacāra dʰarmaṃ /
kaś-cit~ dʰana-artʰam~ na cacāra dʰarmam~ /
Verse: d dʰarmāya kaścin na cakāra hiṃsām // 2.14 //
dʰarmāya kaś-cit~ na cakāra hiṃsām // 2.14 //
dʰarmāya kaścin na cakāra hiṃsāṃ // 2.14 //
dʰarmāya kaś-cit~ na cakāra hiṃsām~ // 2.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a steyādibʰiś cāpy aribʰiś ca naṣṭaṃ /
steya-ādibʰiḥ~ ca~ ~api~ aribʰiḥ~ ca naṣṭam~ /
steyādibʰiś cāpy abʰitaś ca naṣṭaṃ /
steya-ādibʰiḥ~ ca~ ~api~ abʰitaḥ~ ca naṣṭam~ /
Verse: b svastʰaṃ svacakraṃ paracakramuktam /
sva-stʰam~ sva-cakram~ para-cakra-muktam /
svastʰaṃ svacakraṃ paracakramuktaṃ /
sva-stʰam~ sva-cakram~ para-cakra-muktam~ /
Verse: c kṣemaṃ subʰikṣaṃ ca babʰūva tasya /
kṣemam~ su-bʰikṣam~ ca babʰūva tasya /
kṣemaṃ subʰikṣaṃ ca babʰūva tasya /
kṣemam~ su-bʰikṣam~ ca babʰūva tasya /
Verse: d purānaraṇyasya yatʰaiva rāṣṭre // 2.15 //
purā~ ~an-araṇyasya yatʰā~ ~eva rāṣṭre // 2.15 //
purāṇy araṇyāni yatʰaiva rāṣṭre // 2.15 //
purāṇi~ araṇyāni yatʰā~ ~eva rāṣṭre // 2.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a tadā hi tajjanmani tasya rājño /
tadā hi taj-janmani tasya rājñaḥ~ /
tadā hi tajjanmani tasya rājño /
tadā hi taj-janmani tasya rājñaḥ~ /
Verse: b manor ivādityasutasya rājye /
manoḥ~ iva~ ~āditya-sutasya rājye /
manor ivādityasutasya rājye /
manoḥ~ iva~ ~āditya-sutasya rājye /
Verse: c cacāra harṣaḥ praṇanāśa pāpmā /
cacāra harṣaḥ praṇanāśa pāpmā /
cacāra harṣaḥ praṇanāśa pāpmā /
cacāra harṣaḥ praṇanāśa pāpmā /
Verse: d jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a evaṃvidʰā rājakulasya saṃpat /
evaṃ-vidʰā rāja-kulasya saṃpat /
evaṃvidʰā rājasutasya tasya /
evaṃ-vidʰā rāja-sutasya tasya /
Verse: b sarvārtʰasiddʰiś ca yato babʰūva /
sarva-artʰa-siddʰiḥ~ ca yataḥ~ babʰūva /
sarvārtʰasiddʰiś ca yato babʰūva /
sarva-artʰa-siddʰiḥ~ ca yataḥ~ babʰūva /
Verse: c tato nr̥pas tasya sutasya nāma /
tataḥ~ nr̥-paḥ~ tasya sutasya nāma /
tato nr̥pas tasya sutasya nāma /
tataḥ~ nr̥-paḥ~ tasya sutasya nāma /
Verse: d sarvārtʰasiddʰo 'yam iti pracakre // 2.17 //
sarva-artʰa-siddʰaḥ~ ~ayam iti pracakre // 2.17 //
sarvārtʰasiddʰo 'yam iti pracakre // 2.17 //
sarva-artʰa-siddʰaḥ~ ~ayam iti pracakre // 2.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a devī tu māyā vibudʰarṣikalpaṃ /
devī tu māyā vibudʰa-r̥ṣi-kalpam~ /
devī tu māyā vibudʰarṣikalpaṃ /
devī tu māyā vibudʰa-r̥ṣi-kalpam~ /
Verse: b dr̥ṣṭvā viśālaṃ tanayaprabʰāvam /
dr̥ṣṭvā viśālam~ tanaya-prabʰāvam /
dr̥ṣṭvā viśālaṃ tanayaprabʰāvaṃ /
dr̥ṣṭvā viśālam~ tanaya-prabʰāvam~ /
Verse: c jātaṃ praharṣaṃ na śaśāka soḍʰuṃ /
jātam~ praharṣam~ na śaśāka soḍʰum~ /
jātaṃ praharṣaṃ na śaśāka soḍʰuṃ /
jātam~ praharṣam~ na śaśāka soḍʰum~ /
Verse: d tato nivāsāya divaṃ jagāma // 2.18 //
tataḥ~ nivāsāya divam~ jagāma // 2.18 //
tato 'vināśāya divaṃ jagāma // 2.18 //
tataḥ~ ~a-vināśāya divam~ jagāma // 2.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a tataḥ kumāraṃ suragarbʰakalpaṃ /
tataḥ kumāram~ sura-garbʰa-kalpam~ /
tataḥ kumāraṃ suragarbʰakalpaṃ /
tataḥ kumāram~ sura-garbʰa-kalpam~ /
Verse: b snehena bʰāvena ca nirviśeṣam /
snehena bʰāvena ca nir-viśeṣam /
snehena bʰāvena ca nirviśeṣaṃ /
snehena bʰāvena ca nir-viśeṣam~ /
Verse: c mātr̥ṣvasā mātr̥samaprabʰāvā /
mātr̥-ṣvasā mātr̥-sama-prabʰāvā /
mātr̥ṣvasā mātr̥samaprabʰāvā /
mātr̥-ṣvasā mātr̥-sama-prabʰāvā /
Verse: d saṃvardʰayām ātmajavad babʰūva // 2.19 //
saṃvardʰayām ātma-javat~ babʰūva // 2.19 //
saṃvardʰayām ātmajavad babʰūva // 2.19 //
saṃvardʰayām ātma-javat~ babʰūva // 2.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a tataḥ sa bālārka ivodayastʰaḥ /
tataḥ sa bāla-arkaḥ~ ivā~ ~udaya-stʰaḥ /
tataḥ sa bālārka ivodayastʰaḥ /
tataḥ sa bāla-arkaḥ~ ivā~ ~udaya-stʰaḥ /
Verse: b samīrito vahnir ivānilena /
samīritaḥ~ vahniḥ~ iva~ ~anilena /
samīrito vahnir ivānilena /
samīritaḥ~ vahniḥ~ iva~ ~anilena /
Verse: c krameṇa samyag vavr̥dʰe kumāras /
krameṇa samyak~ vavr̥dʰe kumāraḥ~ /
krameṇa samyag vavr̥dʰe kumāras /
krameṇa samyak~ vavr̥dʰe kumāraḥ~ /
Verse: d tārādʰipaḥ pakṣa ivātamaske // 2.20 //
tāra-adʰipaḥ pakṣe~ iva~ ~a-tamaske // 2.20 //
tārādʰipaḥ pakṣa ivātamaske // 2.20 //
tāra-adʰipaḥ pakṣe~ iva~ ~a-tamaske // 2.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a tato mahārhāṇi ca candanāni /
tataḥ~ mahā-arhāṇi ca candanāni /
tato mahārhāṇi ca candanāni /
tataḥ~ mahā-arhāṇi ca candanāni /
Verse: b ratnāvalīś cauṣadʰibʰiḥ sagarbʰāḥ /
ratna-āvalīḥ~ ca~ ~oṣadʰibʰiḥ sa-garbʰāḥ /
ratnāvalīś cauṣadʰibʰiḥ sagarbʰāḥ /
ratna-āvalīḥ~ ca~ ~oṣadʰibʰiḥ sa-garbʰāḥ /
Verse: c mr̥gaprayuktān ratʰakāṃś ca haimān /
mr̥ga-prayuktān ratʰakān~ ca haimān /
mr̥gaprayuktān ratʰakāṃś ca haimān /
mr̥ga-prayuktān ratʰakān~ ca haimān /
Verse: d ācakrire 'smai suhr̥dālayebʰyaḥ // 2.21 //
ācakrire ~asmai su-hr̥d-ālayebʰyaḥ // 2.21 //
ācakrire 'smai suhr̥dālayebʰyaḥ // 2.21 //
ācakrire ~asmai su-hr̥d-ālayebʰyaḥ // 2.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a vayo 'nurūpāṇi ca bʰūṣaṇāni /
vayo-anu-rūpāṇi ca bʰūṣaṇāni /
vayo 'nurūpāṇi ca bʰūṣaṇāni /
vayo-anu-rūpāṇi ca bʰūṣaṇāni /
Verse: b hiraṇmayān hastimr̥gāśvakāṃś ca /
hiraṇmayān hasti-mr̥ga-aśvakān~ ca /
hiraṇmayā hastimr̥gāśvakāś ca /
hiraṇmayāḥ hasti-mr̥ga-aśvakāḥ~ ca /
Verse: c ratʰāṃś ca goputrakasaṃprayuktān /
ratʰān~ ca go-putraka-saṃprayuktān /
ratʰāś ca gāvo vasanaprayuktā /
ratʰāḥ~ ca gāvaḥ~ vasana-prayuktāḥ /
Verse: d putrīś ca cāmīkararūpyacitrāḥ // 2.22 //
putrīḥ~ ca cāmīkara-rūpya-citrāḥ // 2.22 //
gaṃtrīś ca cāmīkararūpyacitrāḥ // 2.22 //
gantrīḥ~ ca cāmīkara-rūpya-citrāḥ // 2.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a evaṃ sa tais tair viṣayopacārair /
evam~ sa taiḥ~ taiḥ~ viṣaya-upacāraiḥ~ /
evaṃ sa tais tair viṣayopacārair /
evam~ sa taiḥ~ taiḥ~ viṣaya-upacāraiḥ~ /
Verse: b vayo 'nurūpair upacaryamāṇaḥ /
vayo-anu-rūpaiḥ~ upacaryamāṇaḥ /
vayo 'nurūpair upacaryamāṇaḥ /
vayo-anu-rūpaiḥ~ upacaryamāṇaḥ /
Verse: c bālo 'py abālapratimo babʰūva /
bālaḥ~ ~api~ a-bāla-pratimaḥ~ babʰūva /
bālo 'py abālapratimo babʰūva /
bālaḥ~ ~api~ a-bāla-pratimaḥ~ babʰūva /
Verse: d dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a vayaś ca kaumāram atītya samyak /
vayaḥ~ ca kaumāram atītya samyak /
vayaś ca kaumāram atītya madʰyaṃ /
vayaḥ~ ca kaumāram atītya madʰyam~ /
Verse: b saṃprāpya kāle pratipattikarma /
saṃprāpya kāle pratipatti-karma /
saṃprāpya bālaḥ sa hi rājasūnuḥ /
saṃprāpya bālaḥ sa hi rāja-sūnuḥ /
Verse: c alpair ahobʰir bahuvarṣagamyā /
alpaiḥ~ ahobʰiḥ~ bahu-varṣa-gamyāḥ /
alpair ahobʰir bahuvarṣagamyā /
alpaiḥ~ ahobʰiḥ~ bahu-varṣa-gamyāḥ /
Verse: d jagrāha vidyāḥ svakulānurūpāḥ // 2.24 //
jagrāha vidyāḥ sva-kula-anu-rūpāḥ // 2.24 //
jagrāha vidyāḥ svakulānurūpāḥ // 2.24 //
jagrāha vidyāḥ sva-kula-anu-rūpāḥ // 2.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a naiḥśreyasaṃ tasya tu bʰavyam artʰaṃ /
naiḥśreyasam~ tasya tu bʰavyam artʰam~ /
naiḥśreyasaṃ tasya tu bʰavyam artʰaṃ /
naiḥśreyasam~ tasya tu bʰavyam artʰam~ /
Verse: b śrutvā purastād asitān maharṣeḥ /
śrutvā purastāt~ asitāt~ mahā-r̥ṣeḥ /
śrutvā purastād asitān maharṣeḥ /
śrutvā purastāt~ asitāt~ mahā-r̥ṣeḥ /
Verse: c kāmeṣu saṅgaṃ janayāṃ babʰūva /
kāmeṣu saṅgam~ janayām~ babʰūva /
kāmeṣu saṃgaṃ janayāṃ babʰūva /
kāmeṣu saṅgam~ janayām~ babʰūva /
Verse: d vanāni yāyād iti śākyarājaḥ // 2.25 //
vanāni yāyāt~ iti śākya-rājaḥ // 2.25 //
vr̥ddʰir bʰavaccʰākyakulasya rājñaḥ // 2.25 //
vr̥ddʰiḥ~ bʰavac-cʰākya-kulasya rājñaḥ // 2.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a kulāt tato 'smai stʰiraśīlayuktāt /
kulāt tataḥ~ ~asmai stʰira-śīla-yuktāt /
kulāt tato 'smai stʰiraśīlasaṃyutāt /
kulāt tataḥ~ ~asmai stʰira-śīla-saṃyutāt /
Verse: b sādʰvīṃ vapurhrīvinayopapannām /
sādʰvīm~ vapur-hrī-vinaya-upapannām /
sādʰvīṃ vapurhrīvinayopapannāmṃ /
sādʰvīm~ vapur-hrī-vinaya-upapannām~ /
Verse: c yaśodʰarāṃ nāma yaśoviśālāṃ /
yaśo-dʰarām~ nāma yaśo-viśālām~ /
yaśodʰarāṃ nāma yaśoviśālāṃ /
yaśo-dʰarām~ nāma yaśo-viśālām~ /
Verse: d vāmābʰidʰānaṃ śriyam ājuhāva // 2.26 //
vāma-abʰidʰānam~ śriyam ājuhāva // 2.26 //
tulyābʰidʰānaṃ śriyamṃ ājuhāva // 2.26 //
tulya-abʰidʰānam~ śriyam~ ājuhāva // 2.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a vidyotamāno vapuṣā pareṇa /
vidyotamānaḥ~ vapuṣā pareṇa /
atʰāparaṃ bʰūmipateḥ priyo 'yaṃ /
atʰa~ ~a-param~ bʰūmi-pateḥ priyaḥ~ ~ayam~ /
Verse: b sanatkumārapratimaḥ kumāraḥ /
sanat-kumāra-pratimaḥ kumāraḥ /
sanatkumārapratimaḥ kumāraḥ /
sanat-kumāra-pratimaḥ kumāraḥ /
Verse: c sārdʰaṃ tayā śākyanarendravadʰvā /
sa-ardʰam~ tayā śākya-nara-indra-vadʰvā /
sārdʰaṃ tayā śākyanareṃdravadʰvā /
sa-ardʰam~ tayā śākya-nara-indra-vadʰvā /
Verse: d śacyā sahasrākṣa ivābʰireme // 2.27 //
śacyā sahasra-akṣaḥ~ iva~ ~abʰireme // 2.27 //
śacyā sahasrākṣa ivābʰireme // 2.27 //
śacyā sahasra-akṣaḥ~ iva~ ~abʰireme // 2.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a kiṃcin manaḥkṣobʰakaraṃ pratīpaṃ /
kiṃ-cit~ manaḥ-kṣobʰa-karam~ pratīpam~ /
kiṃcin manaḥkṣobʰakaraṃ pratīpaṃ /
kiṃ-cit~ manaḥ-kṣobʰa-karam~ pratīpam~ /
Verse: b katʰaṃ na paśyed iti so 'nucintya /
katʰam~ na paśyet~ iti saḥ~ ~anucintya /
katʰaṃca paśyed iti so 'nuciṃtya /
katʰaṃ-ca paśyet~ iti saḥ~ ~anucintya /
Verse: c vāsaṃ nr̥po vyādiśati sma tasmai /
vāsam~ nr̥-paḥ~ vyādiśati sma tasmai /
vāsaṃ nr̥po hy ādiśati sma tasmai /
vāsam~ nr̥-paḥ~ hi~ ādiśati sma tasmai /
Verse: d harmyodareṣv eva na bʰūpracāram // 2.28 //
harmya-udareṣu~ eva na bʰū-pracāram // 2.28 //
harmyodareṣv eva na bʰūpracāraṃ // 2.28 //
harmya-udareṣu~ eva na bʰū-pracāram~ // 2.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a tataḥ śarattoyadapāṇḍareṣu /
tataḥ śarat-toya-da-pāṇḍareṣu /
tataḥ śarattoyadapāṃḍareṣu /
tataḥ śarat-toya-da-pāṇḍareṣu /
Verse: b bʰūmau vimāneṣv iva rāñjiteṣu /
bʰūmau vimāneṣu~ iva rāñjiteṣu /
bʰūmau vimāneṣv iva rāṃjiteṣu /
bʰūmau vimāneṣu~ iva rāñjiteṣu /
Verse: c harmyeṣu sarvartusukʰāśrayeṣu /
harmyeṣu sarva-r̥tu-sukʰa-āśrayeṣu /
harmyeṣu sarvartusukʰāśrayeṣu /
harmyeṣu sarva-r̥tu-sukʰa-āśrayeṣu /
Verse: d strīṇām udārair vijahāra tūryaiḥ // 2.29 //
strīṇām udāraiḥ~ vijahāra tūryaiḥ // 2.29 //
strīṇām udārair vijahāra tūryaiḥ // 2.29 //
strīṇām udāraiḥ~ vijahāra tūryaiḥ // 2.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a kalair hi cāmīkarabaddʰakakṣair /
kalaiḥ~ hi cāmīkara-baddʰa-kakṣaiḥ~ /
kalair hi cāmīkarabaddʰakakṣair /
kalaiḥ~ hi cāmīkara-baddʰa-kakṣaiḥ~ /
Verse: b nārīkarāgrābʰihatair mr̥daṅgaiḥ /
nārī-kara-agra-abʰihataiḥ~ mr̥d-aṅgaiḥ /
nārīkarāgrābʰihatair mr̥daṃgaiḥ /
nārī-kara-agra-abʰihataiḥ~ mr̥d-aṅgaiḥ /
Verse: c varāpsaronr̥tyasamaiś ca nr̥tyaiḥ /
vara-apsaro-nr̥tya-samaiḥ~ ca nr̥tyaiḥ /
varāpsaronr̥tyasamaiś ca nr̥tyaiḥ /
vara-apsaro-nr̥tya-samaiḥ~ ca nr̥tyaiḥ /
Verse: d kailāsavat tad bʰavanaṃ rarāja // 2.30 //
kailāsavat tat~ bʰavanam~ rarāja // 2.30 //
kailāsavat tad bʰavanaṃ rarāja // 2.30 //
kailāsavat tat~ bʰavanam~ rarāja // 2.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a vāgbʰiḥ kalābʰir lalitaiś ca hāvair /
vāgbʰiḥ kalābʰiḥ~ lalitaiḥ~ ca hāvaiḥ~ /
vāgbʰiḥ kalābʰir lalitaiś ca hārair /
vāgbʰiḥ kalābʰiḥ~ lalitaiḥ~ ca hāraiḥ~ /
Verse: b madaiḥ sakʰelair madʰuraiś ca hāsaiḥ /
madaiḥ sa-kʰelaiḥ~ madʰuraiḥ~ ca hāsaiḥ /
maṃdaiḥ sakʰelair madʰuraiś ca hāsaiḥ /
mandaiḥ sa-kʰelaiḥ~ madʰuraiḥ~ ca hāsaiḥ /
Verse: c taṃ tatra nāryo ramayāṃ babʰūvur /
tam~ tatra nāryaḥ~ ramayām~ babʰūvuḥ~ /
taṃ tatra nāryo ramayāṃ babʰūvur /
tam~ tatra nāryaḥ~ ramayām~ babʰūvuḥ~ /
Verse: d bʰrūvañcitair ardʰanirīkṣitaiś ca // 2.31 //
bʰrū-vañcitaiḥ~ ardʰa-nirīkṣitaiḥ~ ca // 2.31 //
bʰrūvaṃcitair ardʰanirīkṣitaiś ca // 2.31 //
bʰrū-vañcitaiḥ~ ardʰa-nirīkṣitaiḥ~ ca // 2.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a tataḥ sa kāmāśrayapaṇḍitābʰiḥ /
tataḥ sa kāma-āśraya-paṇḍitābʰiḥ /
tataś ca kāmāśrayapaṃḍitābʰiḥ /
tataḥ~ ca kāma-āśraya-paṇḍitābʰiḥ /
Verse: b strībʰir gr̥hīto ratikarkaśābʰiḥ /
strībʰiḥ~ gr̥hītaḥ~ rati-karkaśābʰiḥ /
strībʰir gr̥hīto ratikarkaśābʰiḥ /
strībʰiḥ~ gr̥hītaḥ~ rati-karkaśābʰiḥ /
Verse: c vimānapr̥ṣṭʰān na mahīṃ jagāma /
vimāna-pr̥ṣṭʰāt~ na mahīm~ jagāma /
vimānapr̥ṣṭʰān na mahīṃ jagāma /
vimāna-pr̥ṣṭʰāt~ na mahīm~ jagāma /
Verse: d vimānapr̥ṣtʰād iva puṇyakarmā // 2.32 //
vimāna-pr̥ṣtʰāt~ iva puṇya-karmā // 2.32 //
vimānapr̥ṣtʰād iva puṇyakarmā // 2.32 //
vimāna-pr̥ṣtʰāt~ iva puṇya-karmā // 2.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a nr̥pas tu tasyaiva vivr̥ddʰihetos /
nr̥-paḥ~ tu tasya~ ~eva vivr̥ddʰi-hetoḥ~ /
nr̥pas tu tasyaiva vivr̥ddʰihetos /
nr̥-paḥ~ tu tasya~ ~eva vivr̥ddʰi-hetoḥ~ /
Verse: b tadbʰāvinārtʰena ca codyamānaḥ /
tad-bʰāvinā~ ~artʰena ca codyamānaḥ /
tadbʰāvinārtʰena ca codyamānaḥ /
tad-bʰāvinā~ ~artʰena ca codyamānaḥ /
Verse: c śame 'bʰireme virarāma pāpād /
śame ~abʰireme virarāma pāpāt~ /
śame 'bʰireme virarāma pāpād /
śame ~abʰireme virarāma pāpāt~ /
Verse: d bʰeje damaṃ saṃvibabʰāja sādʰūn // 2.33 //
bʰeje damam~ saṃvibabʰāja sādʰūn // 2.33 //
bʰeje damaṃ saṃvibabʰāja sādʰūn // 2.33 //
bʰeje damam~ saṃvibabʰāja sādʰūn // 2.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a nādʰīravat kāmasukʰe sasañje /
na~ ~a-dʰīravat kāma-sukʰe sasañje /
nādʰīravat kāmasukʰe sasaṃje /
na~ ~a-dʰīravat kāma-sukʰe sasañje /
Verse: b na saṃrarañje viṣamaṃ jananyām /
na saṃrarañje vi-ṣamam~ jananyām /
na saṃraraṃje viṣamaṃ jananyāṃ /
na saṃrarañje vi-ṣamam~ jananyām~ /
Verse: c dʰr̥tyendriyāśvāṃś capalān vijigye /
dʰr̥tyā~ ~indriya-aśvān~ capalān vijigye /
dʰr̥tyeṃdriyāśvāṃś capalān vijigye /
dʰr̥tyā~ ~indriya-aśvān~ capalān vijigye /
Verse: d bandʰūṃś ca paurāṃś ca guṇair jigāya // 2.34 //
bandʰūn~ ca paurān~ ca guṇaiḥ~ jigāya // 2.34 //
baṃdʰūṃś ca paurāṃś ca guṇair jigāya // 2.34 //
bandʰūn~ ca paurān~ ca guṇaiḥ~ jigāya // 2.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a nādʰyaiṣṭa duḥkʰāya parasya vidyāṃ /
na~ ~adʰyaiṣṭa duḥkʰāya parasya vidyām~ /
nādʰyaiṣṭa duḥkʰāya parasya vidyāṃ /
na~ ~adʰyaiṣṭa duḥkʰāya parasya vidyām~ /
Verse: b jñānaṃ śivaṃ yat tu tad adʰyagīṣṭa /
jñānam~ śivam~ yat tu tat~ adʰyagīṣṭa /
jñānaṃ śivaṃ yat tu tad adʰyagīṣṭa /
jñānam~ śivam~ yat tu tat~ adʰyagīṣṭa /
Verse: c svābʰyaḥ prajābʰyo hi yatʰā tatʰaiva /
svābʰyaḥ prajābʰyaḥ~ hi yatʰā tatʰā~ ~eva /
svābʰyaḥ prajābʰyo hi yatʰā tatʰaiva /
svābʰyaḥ prajābʰyaḥ~ hi yatʰā tatʰā~ ~eva /
Verse: d sarvaprajābʰyaḥ śivam āśaśaṃse // 2.35 //
sarva-prajābʰyaḥ śivam āśaśaṃse // 2.35 //
sarvaprajābʰyaḥ śivam āśaśaṃse // 2.35 //
sarva-prajābʰyaḥ śivam āśaśaṃse // 2.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a bʰaṃ bʰāsuraṃ cāṅgirasādʰidevaṃ /
bʰam~ bʰāsuram~ ca~ ~aṅgirasa-adʰi-devam~ /
taṃ bʰāsuraṃ cāṅgirasādʰidevaṃ /
tam~ bʰāsuram~ ca~ ~aṅgirasa-adʰi-devam~ /
Verse: b yatʰāvad ānarca tadāyuṣe saḥ /
yatʰāvat~ ānarca tad-āyuṣe saḥ /
yatʰāvad ānarca tadāyuṣe saḥ /
yatʰāvat~ ānarca tad-āyuṣe saḥ /
Verse: c juhāva havyāny akr̥śe kr̥śānau /
juhāva havyāni~ a-kr̥śe kr̥śānau /
juhāva havyāny akr̥śe kr̥śānau /
juhāva havyāni~ a-kr̥śe kr̥śānau /
Verse: d dadau dvijebʰyaḥ kr̥śanaṃ ca gāś ca // 2.36 //
dadau dvi-jebʰyaḥ kr̥śanam~ ca gāḥ~ ca // 2.36 //
dadau dvijebʰyaḥ kr̥śanaṃ ca gāś ca // 2.36 //
dadau dvi-jebʰyaḥ kr̥śanam~ ca gāḥ~ ca // 2.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a sasnau śarīraṃ pavituṃ manaś ca /
sasnau śarīram~ pavitum~ manaḥ~ ca /
sasnau śarīraṃ pavituṃ manaś ca /
sasnau śarīram~ pavitum~ manaḥ~ ca /
Verse: b tīrtʰāmbubʰiś caiva guṇāmbubʰiś ca /
tīrtʰa-ambubʰiḥ~ ca~ ~eva guṇa-ambubʰiḥ~ ca /
tīrtʰāṃbubʰiś caiva guṇāmbubʰiś ca /
tīrtʰa-am~bubʰiḥ~ ca~ ~eva guṇa-ambubʰiḥ~ ca /
Verse: c vedopadiṣṭaṃ samam ātmajaṃ ca /
veda-upadiṣṭam~ samam ātma-jam~ ca /
vedopadiṣṭaṃ samam ātmajaṃ ca /
veda-upadiṣṭam~ samam ātma-jam~ ca /
Verse: d somaṃ papau śāntisukʰaṃ ca hārdam // 2.37 //
somam~ papau śānti-sukʰam~ ca hārdam // 2.37 //
somaṃ papau śāṃtisukʰaṃ ca hārdaṃ // 2.37 //
somam~ papau śānti-sukʰam~ ca hārdam~ // 2.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a sāntvaṃ babʰāṣe na ca nārtʰavad yaj /
sāntvam~ babʰāṣe na ca na~ ~artʰavat~ yat~ /
sāṃtvaṃ babʰāṣe na ca nārtʰavad yaj /
sāntvam~ babʰāṣe na ca na~ ~artʰavat~ yat~ /
Verse: b jajalpa tattvaṃ na ca vipriyaṃ yat /
jajalpa tattvam~ na ca vi-priyam~ yat /
jajalpa tattvaṃ na ca vipriyaṃ yat /
jajalpa tattvam~ na ca vi-priyam~ yat /
Verse: c sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ /
sāntvam~ hi~ a-tattvam~ paruṣam~ ca tattvam~ /
sāṃtvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ /
sāntvam~ hi~ a-tattvam~ paruṣam~ ca tattvam~ /
Verse: d hriyāśakan nātmana eva vaktum // 2.38 //
hriyā~ ~aśakat~ na~ ~ātmanaḥ~ eva vaktum // 2.38 //
hriyāśakan nātmana eva vaktuṃ // 2.38 //
hriyā~ ~aśakat~ na~ ~ātmanaḥ~ eva vaktum~ // 2.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a iṣṭeṣv aniṣṭeṣu ca kāryavatsu /
iṣṭeṣu~ an-iṣṭeṣu ca kāryavatsu /
iṣṭeṣv aniṣṭeṣu ca kāryavatsu /
iṣṭeṣu~ an-iṣṭeṣu ca kāryavatsu /
Verse: b na rāgadoṣāśrayatāṃ prapede /
na rāga-doṣa-āśrayatām~ prapede /
na rāgadoṣāśrayatāṃ prapede /
na rāga-doṣa-āśrayatām~ prapede /
Verse: c śivaṃ siṣeve vyavahāraśuddʰaṃ /
śivam~ siṣeve vyavahāra-śuddʰam~ /
śivaṃ siṣeve 'vyavahāralabdʰaṃ /
śivam~ siṣeve ~a-vyavahāra-labdʰam~ /
Verse: d yajñaṃ hi mene na tatʰā yatʰā tat // 2.39 //
yajñam~ hi mene na tatʰā yatʰā tat // 2.39 //
yajñaṃ hi mene na tatʰā yatʰāvat // 2.39 //
yajñam~ hi mene na tatʰā yatʰāvat // 2.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a āśāvate cābʰigatāya sadyo /
āśāvate ca~ ~abʰigatāya sadyaḥ~ /
āśāvate cābʰigatāya sadyo /
āśāvate ca~ ~abʰigatāya sadyaḥ~ /
Verse: b deyāmbubʰis tarṣam acecʰidiṣṭa /
deya-ambubʰiḥ~ tarṣam acecʰidiṣṭa /
deyāṃbubʰis tarṣam aceccʰidiṣṭa /
deya-am~bubʰiḥ~ tarṣam aceccʰidiṣṭa /
Verse: c yuddʰād r̥te vr̥ttaparaśvadʰena /
yuddʰāt~ r̥te vr̥tta-paraśvadʰena /
yuddʰād r̥te vr̥ttaparaśvadʰena /
yuddʰāt~ r̥te vr̥tta-paraśvadʰena /
Verse: d dviḍdarpam udvr̥ttam abebʰidiṣṭa // 2.40 //
dviḍ-darpam udvr̥ttam abebʰidiṣṭa // 2.40 //
dviḍdarpam udvr̥ttam abebʰidiṣṭa // 2.40 //
dviḍ-darpam udvr̥ttam abebʰidiṣṭa // 2.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a ekaṃ vininye sa jugopa sapta /
ekam~ vininye sa jugopa sapta /
ekaṃ vininye sa jugopa sapta /
ekam~ vininye sa jugopa sapta /
Verse: b saptaiva tatyāja rarakṣa pañca /
sapta~ ~eva tatyāja rarakṣa pañca /
saptaiva tatyāja rarakṣa pañca /
sapta~ ~eva tatyāja rarakṣa pañca /
Verse: c prāpa trivargaṃ bubudʰe trivargaṃ /
prāpa tri-vargam~ bubudʰe tri-vargam~ /
prāpa trivargaṃ bubudʰe trivargaṃ /
prāpa tri-vargam~ bubudʰe tri-vargam~ /
Verse: d jajñe dvivargaṃ prajahau dvivargam // 2.41 //
jajñe dvi-vargam~ prajahau dvi-vargam // 2.41 //
jajñe dvivargaṃ prajahau dvivargam // 2.41 //
jajñe dvi-vargam~ prajahau dvi-vargam // 2.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a kr̥tāgaso 'pi pratipādya vadʰyān /
kr̥ta-agasaḥ~ ~api pratipādya vadʰyān /
kr̥tāgaso 'pi pratipādya vadʰyān /
kr̥ta-agasaḥ~ ~api pratipādya vadʰyān /
Verse: b nājīgʰanan nāpi ruṣā dadarśa /
na~ ~ajīgʰanat~ na~ ~api ruṣā dadarśa /
nājīgʰanan nāpi ruṣā dadarśa /
na~ ~ajīgʰanat~ na~ ~api ruṣā dadarśa /
Verse: c babandʰa sāntvena pʰalena caitāṃs /
babandʰa sāntvena pʰalena ca~ ~etān~ /
babandʰa sāntvena pʰalena caitāṃs /
babandʰa sāntvena pʰalena ca~ ~etān~ /
Verse: d tyāgo 'pi teṣāṃ hy anayāya dr̥ṣṭaḥ // 2.42 //
tyāgaḥ~ ~api teṣām~ hi~ a-nayāya dr̥ṣṭaḥ // 2.42 //
tyāgo 'pi teṣāṃ hy anapāyadr̥ṣṭaḥ // 2.42 //
tyāgaḥ~ ~api teṣām~ hi~ an-apāya-dr̥ṣṭaḥ // 2.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a ārṣāṇy acārīt paramavratāni /
ārṣāṇi~ acārīt parama-vratāni /
ārṣāṇy acārīt paramavratāni /
ārṣāṇi~ acārīt parama-vratāni /
Verse: b vairāṇy ahāsīc cirasaṃbʰr̥tāni /
vairāṇi~ ahāsīt~ cira-saṃbʰr̥tāni /
vairāṇy ahāsīc cirasaṃbʰr̥tāni /
vairāṇi~ ahāsīt~ cira-saṃbʰr̥tāni /
Verse: c yaśāṃsi cāpadguṇagandʰavanti /
yaśāṃsi ca~ ~āpad-guṇa-gandʰavanti /
yaśāṃsi cāpadguṇagaṃdʰavanti /
yaśāṃsi ca~ ~āpad-guṇa-gandʰavanti /
Verse: d rajāṃsy ahārṣīn malinīkarāṇi // 2.43 //
rajāṃsi~ ahārṣīt~ malinī-karāṇi // 2.43 //
rajāṃsy ahāsīn malinīkarāṇi // 2.43 //
rajāṃsi~ ahāsīt~ malinī-karāṇi // 2.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a na cājihīrṣīd balim apravr̥ttaṃ /
na ca~ ~ajihīrṣīt~ balim a-pravr̥ttam~ /
na cājihīrṣīd balim apravr̥ttaṃ /
na ca~ ~ajihīrṣīt~ balim a-pravr̥ttam~ /
Verse: b na cācikīrṣīt paravastvabʰidʰyām /
na ca~ ~acikīrṣīt para-vastv-abʰidʰyām /
na cācikīrṣīt paravastvabʰidʰyām /
na ca~ ~acikīrṣīt para-vastv-abʰidʰyām /
Verse: c na cāvivakṣīd dviṣatām adʰarmaṃ /
na ca~ ~avivakṣīt~ dviṣatām a-dʰarmam~ /
na cāvivakṣīd dviṣatām adʰarmaṃ /
na ca~ ~avivakṣīt~ dviṣatām a-dʰarmam~ /
Verse: d na cāvivakṣīd dʰr̥dayena manyum // 2.44 //
na ca~ ~avivakṣīt~ ~hr̥dayena manyum // 2.44 //
na cādidʰakṣīd dʰr̥dayena manyuṃ // 2.44 //
na ca~ ~adidʰakṣīt~ ~hr̥dayena manyum~ // 2.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a tasmiṃs tatʰā bʰūmipatau pravr̥tte /
tasmiṃs~ tatʰā bʰūmi-patau pravr̥tte /
tasmiṃs tatʰā bʰūmipatau pravr̥tte /
tasmiṃs~ tatʰā bʰūmi-patau pravr̥tte /
Verse: b bʰr̥tyāś ca paurāś ca tatʰaiva ceruḥ /
bʰr̥tyāḥ~ ca paurāḥ~ ca tatʰā~ ~eva ceruḥ /
bʰr̥tyāś ca paurāś ca tatʰaiva ceruḥ /
bʰr̥tyāḥ~ ca paurāḥ~ ca tatʰā~ ~eva ceruḥ /
Verse: c śamātmake cetasi viprasanne /
śama-ātmake cetasi viprasanne /
śamātmake cetasi viprasanne /
śama-ātmake cetasi viprasanne /
Verse: d prayuktayogasya yatʰendriyāṇi // 2.45 //
prayukta-yogasya yatʰā-indriyāṇi // 2.45 //
prayuktayogasya yatʰeṃdriyāṇi // 2.45 //
prayukta-yogasya yatʰā-indriyāṇi // 2.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a kāle tataś cārupayodʰarāyāṃ /
kāle tataḥ~ cāru-payo-dʰarāyām~ /
kāle tataś cārupayodʰarāyāṃ /
kāle tataḥ~ cāru-payo-dʰarāyām~ /
Verse: b yaśodʰarāyāṃ svayaśodʰarāyām /
yaśo-dʰarāyām~ sva-yaśo-dʰarāyām /
yaśodʰarāyāṃ suyaśodʰarāyām /
yaśo-dʰarāyām~ su-yaśo-dʰarāyām /
Verse: c śauddʰodane rāhusapatnavaktro /
śauddʰodane rāhu-sapatna-vaktraḥ~ /
śauddʰodane rāhusapatnavaktro /
śauddʰodane rāhu-sapatna-vaktraḥ~ /
Verse: d jajñe suto rāhula eva nāmnā // 2.46 //
jajñe sutaḥ~ rāhulaḥ~ eva nāmnā // 2.46 //
jajñe suto rāhula eva nāmnā // 2.46 //
jajñe sutaḥ~ rāhulaḥ~ eva nāmnā // 2.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a atʰeṣṭaputraḥ paramapratītaḥ /
atʰa~ ~iṣṭa-putraḥ parama-pratītaḥ /
atʰeṣṭaputraḥ paramapratītaḥ /
atʰa~ ~iṣṭa-putraḥ parama-pratītaḥ /
Verse: b kulasya vr̥ddʰiṃ prati bʰūmipālaḥ /
kulasya vr̥ddʰim~ prati bʰūmi-pālaḥ /
kulasya vr̥ddʰiṃ prati bʰūmipālaḥ /
kulasya vr̥ddʰim~ prati bʰūmi-pālaḥ /
Verse: c yatʰaiva putraprasave nananda /
yatʰā~ ~eva putra-prasave nananda /
yatʰaiva putraprasave nanaṃda /
yatʰā~ ~eva putra-prasave nananda /
Verse: d tatʰaiva pautraprasave nananda // 2.47 //
tatʰā~ ~eva pautra-prasave nananda // 2.47 //
tatʰaiva pautraprasave nanaṃda // 2.47 //
tatʰā~ ~eva pautra-prasave nananda // 2.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a putrasya me putragato mameva /
putrasya me putra-gataḥ~ mama~ ~iva /
pautrasya me putragato mamaiva /
pautrasya me putra-gataḥ~ mama~ ~eva /
Verse: b snehaḥ katʰaṃ syād iti jātaharṣaḥ /
snehaḥ katʰam~ syāt~ iti jāta-harṣaḥ /
snehaḥ katʰaṃ syād iti jātaharṣaḥ /
snehaḥ katʰam~ syāt~ iti jāta-harṣaḥ /
Verse: c kāle sa taṃ taṃ vidʰim ālalambe /
kāle sa tam~ tam~ vidʰim ālalambe /
kāle sa taṃ taṃ vidʰim ālalaṃbe /
kāle sa tam~ tam~ vidʰim ālalam~be /
Verse: d putrapriyaḥ svargam ivārurukṣan // 2.48 //
putra-priyaḥ svargam iva~ ~ārurukṣan // 2.48 //
putrapriyaḥ svargam ivārurukṣan // 2.48 //
putra-priyaḥ svargam iva~ ~ārurukṣan // 2.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a stʰitvā patʰi prātʰamakalpikānāṃ /
stʰitvā patʰi prātʰamakalpikānām~ /
stʰitvā patʰi prātʰamakalpikānāṃ /
stʰitvā patʰi prātʰamakalpikānām~ /
Verse: b rājarṣabʰāṇāṃ yaśasānvitānām /
rāja-r̥ṣabʰāṇām~ yaśasā~ ~anvitānām /
rājarṣabʰāṇāṃ yaśasānvitānāṃ /
rāja-r̥ṣabʰāṇām~ yaśasā~ ~anvitānām~ /
Verse: c śuklāny amuktvāpi tapāṃsy atapta /
śuklāni~ a-muktvā~ ~api tapāṃsi~ atapta /
śuklāny amuktvāpi tapāṃsy atapta /
śuklāni~ a-muktvā~ ~api tapāṃsi~ atapta /
Verse: d yajñaiś ca hiṃsārahitair ayaṣṭa // 2.49 //
yajñaiḥ~ ca hiṃsā-rahitaiḥ~ ayaṣṭa // 2.49 //
yajñe ca hiṃsārahitair ayaṣṭa // 2.49 //
yajñe ca hiṃsā-rahitaiḥ~ ayaṣṭa // 2.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a ajājvaliṣṭātʰa sa puṇyakarmā /
ajājvaliṣṭa~ ~atʰa sa puṇya-karmā /
ajājvaliṣṭātʰa sa puṇyakarmā /
ajājvaliṣṭa~ ~atʰa sa puṇya-karmā /
Verse: b nr̥paśriyā caiva tapaḥśriyā ca /
nr̥-pa-śriyā ca~ ~eva tapaḥ-śriyā ca /
nr̥paśriyā caiva tapaḥśriyā ca /
nr̥-pa-śriyā ca~ ~eva tapaḥ-śriyā ca /
Verse: c kulena vr̥ttena dʰiyā ca dīptas /
kulena vr̥ttena dʰiyā ca dīptaḥ~ /
kulena vr̥ttena dʰiyā ca dīptas /
kulena vr̥ttena dʰiyā ca dīptaḥ~ /
Verse: d tejaḥ sahasrāṃśur ivotsisr̥kṣuḥ // 2.50 //
tejaḥ sahasra-aṃśuḥ~ ivā~ ~utsisr̥kṣuḥ // 2.50 //
tejaḥ sahasrāṃśur ivotsisr̥kṣuḥ // 2.50 //
tejaḥ sahasra-aṃśuḥ~ ivā~ ~utsisr̥kṣuḥ // 2.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a svāyaṃbʰuvaṃ cārcikam arcayitvā /
svāyaṃbʰuvam~ ca~ ~ārcikam arcayitvā /
svāyaṃbʰuvaṃ cārcikam arcayitvā /
svāyaṃbʰuvam~ ca~ ~ārcikam arcayitvā /
Verse: b jajāpa putrastʰitaye stʰitaśrīḥ /
jajāpa putra-stʰitaye stʰita-śrīḥ /
jajāpa putrastʰitaye stʰitaśrīḥ /
jajāpa putra-stʰitaye stʰita-śrīḥ /
Verse: c cakāra karmāṇi ca duṣkarāṇi /
cakāra karmāṇi ca duṣ-karāṇi /
cakāra karmāṇi ca duṣkarāṇi /
cakāra karmāṇi ca duṣ-karāṇi /
Verse: d prajāḥ sisr̥kṣuḥ ka ivādikāle // 2.51 //
prajāḥ sisr̥kṣuḥ kaḥ~ iva~ ~ādi-kāle // 2.51 //
prajāḥ sisr̥kṣuḥ ka ivādikāle // 2.51 //
prajāḥ sisr̥kṣuḥ kaḥ~ iva~ ~ādi-kāle // 2.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a tatjyāja śastraṃ vimamarśa śāstraṃ /
tatjyāja śastram~ vimamarśa śāstram~ /
tatjyāja śastraṃ vimamarśa śāstraṃ /
tatjyāja śastram~ vimamarśa śāstram~ /
Verse: b śamaṃ siṣeve niyamaṃ viṣehe /
śamam~ siṣeve niyamam~ viṣehe /
śamaṃ siṣeve niyamaṃ viṣehe /
śamam~ siṣeve niyamam~ viṣehe /
Verse: c vaśīva kaṃcid viṣayaṃ na bʰeje /
vaśī~ ~iva kaṃ-cit~ viṣayam~ na bʰeje /
vaśīva kaṃcid viṣayaṃ na bʰeje /
vaśī~ ~iva kaṃ-cit~ viṣayam~ na bʰeje /
Verse: d piteva sarvān viṣayān dadarśa // 2.52 //
pitā~ ~iva sarvān viṣayān dadarśa // 2.52 //
piteva sarvān viṣayān dadarśa // 2.52 //
pitā~ ~iva sarvān viṣayān dadarśa // 2.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a babʰāra rājyaṃ sa hi putrahetoḥ /
babʰāra rājyam~ sa hi putra-hetoḥ /
babʰāra rājyaṃ sa hi putrahetoḥ /
babʰāra rājyam~ sa hi putra-hetoḥ /
Verse: b putraṃ kulārtʰaṃ yaśase kulaṃ tu /
putram~ kula-artʰam~ yaśase kulam~ tu /
putraṃ kulārtʰaṃ yaśase kulaṃ tu /
putram~ kula-artʰam~ yaśase kulam~ tu /
Verse: c svargāya śabdaṃ divam ātmahetor /
svargāya śabdam~ divam ātma-hetoḥ~ /
svargāya śabdaṃ divam ātmahetor /
svargāya śabdam~ divam ātma-hetoḥ~ /
Verse: d dʰarmārtʰam ātmastʰitim ācakāṅkṣa // 2.53 //
dʰarma-artʰam ātma-stʰitim ācakāṅkṣa // 2.53 //
dʰarmārtʰam ātmastʰitim ācakāṃkṣa // 2.53 //
dʰarma-artʰam ātma-stʰitim ācakāṅkṣa // 2.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a evaṃ sa dʰarmaṃ vividʰaṃ cakāra /
evam~ sa dʰarmam~ vi-vidʰam~ cakāra /
evaṃ sa dʰarmaṃ vividʰaṃ cakāra /
evam~ sa dʰarmam~ vi-vidʰam~ cakāra /
Verse: b sadbʰir nipātaṃ śrutitaś ca siddʰam /
sadbʰiḥ~ nipātam~ śrutitaḥ~ ca siddʰam /
sadbʰir nipātaṃ śrutitaś ca siddʰaṃ /
sadbʰiḥ~ nipātam~ śrutitaḥ~ ca siddʰam~ /
Verse: c dr̥ṣṭvā katʰaṃ putramukʰaṃ suto me /
dr̥ṣṭvā katʰam~ putra-mukʰam~ sutaḥ~ me /
dr̥ṣṭvā katʰaṃ putramukʰaṃ suto me /
dr̥ṣṭvā katʰam~ putra-mukʰam~ sutaḥ~ me /
Verse: d vanaṃ na yāyād iti nātʰamānaḥ // 2.54 //
vanam~ na yāyāt~ iti nātʰamānaḥ // 2.54 //
vanaṃ na yāyād iti nātʰamānaḥ // 2.54 //
vanam~ na yāyāt~ iti nātʰamānaḥ // 2.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a rirakṣiṣantaḥ śriyam ātmasaṃstʰāṃ /
rirakṣiṣantaḥ śriyam ātma-saṃstʰām~ /
rirakṣiṣaṃtaḥ śriyam ātmasaṃstʰā /
rirakṣiṣantaḥ śriyam ātma-saṃstʰā /
Verse: b rakṣanti putrān bʰuvi bʰūmipālāḥ /
rakṣanti putrān bʰuvi bʰūmi-pālāḥ /
rakṣanti putrān bʰuvi bʰūmipālāḥ /
rakṣanti putrān bʰuvi bʰūmi-pālāḥ /
Verse: c putraṃ narendraḥ sa tu dʰarmakāmo /
putram~ nara-indraḥ sa tu dʰarma-kāmaḥ~ /
putraṃ nareṃdraḥ sa tu dʰarmakāmo /
putram~ nara-indraḥ sa tu dʰarma-kāmaḥ~ /
Verse: d rarakṣa dʰarmād viṣayeṣu muñcan // 2.55 //
rarakṣa dʰarmāt~ viṣayeṣu muñcan // 2.55 //
rarakṣa dʰarmād viṣayeṣv amuṃcat // 2.55 //
rarakṣa dʰarmāt~ viṣayeṣu~ amuñcat // 2.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a vanam anupamasattvā bodʰisattvās tu sarve /
vanam an-upama-sattvāḥ bodʰi-sattvāḥ~ tu sarve /
vanam anupamasattvā bodʰisattvās tu sarve /
vanam an-upama-sattvāḥ bodʰi-sattvāḥ~ tu sarve /
Verse: b viṣayasukʰarasajñā jagmur utpannaputrāḥ /
viṣaya-sukʰa-rasa-jñāḥ jagmuḥ~ utpanna-putrāḥ /
viṣayasukʰarasajñā jagmur utpannaputrāḥ /
viṣaya-sukʰa-rasa-jñāḥ jagmuḥ~ utpanna-putrāḥ /
Verse: c ata upacitakarmā rūḍʰamūle 'pi hetau /
ataḥ~ upacita-karmā rūḍʰa-mūle ~api hetau /
ata upacitakarmā rūḍʰamūle 'pi hetau /
ataḥ~ upacita-karmā rūḍʰa-mūle ~api hetau /
Verse: d sa ratim upasiṣeve bodʰim āpan na yāvat // 2.56 //
sa ratim upasiṣeve bodʰim āpat~ na yāvat // 2.56 //
sa ratim upasiṣeve bodʰim āpannayāvat // 2.56 //
sa ratim upasiṣeve bodʰim āpanna-yāvat // 2.56 //
Ucchvasa: 3
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tataḥ kadācin mr̥duśādvalāni /
tataḥ kadā-cit~ mr̥du-śādvalāni /
tataḥ kadācin mr̥duśādvalāni /
tataḥ kadā-cit~ mr̥du-śādvalāni /
Verse: b puṃskokilonnāditapādapāni /
puṃs-kokila-unnādita-pāda-pāni /
puṃskokilonnāditapādapāni /
puṃs-kokila-unnādita-pāda-pāni /
Verse: c śuśrāva padmākaramaṇḍitāni /
śuśrāva padma-ākara-maṇḍitāni /
śuśrāva padmākaramaṃḍitāni /
śuśrāva padma-ākara-maṇḍitāni /
Verse: d gītair nibaddʰāni sa kānanāni // 3.1 //
gītaiḥ~ nibaddʰāni sa kānanāni // 3.1 //
śīte nibaddʰāni sa kānanāni // 3.1 //
śīte nibaddʰāni sa kānanāni // 3.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a śrutvā tataḥ strījanavallabʰānāṃ /
śrutvā tataḥ strī-jana-vallabʰānām~ /
śrutvā tataḥ strījanavallabʰānāṃ /
śrutvā tataḥ strī-jana-vallabʰānām~ /
Verse: b manojñabʰāvaṃ purakānanānām /
mano-jña-bʰāvam~ pura-kānanānām /
manojñabʰāvaṃ purakānanānāṃ /
mano-jña-bʰāvam~ pura-kānanānām~ /
Verse: c bahiḥprayāṇāya cakāra buddʰim /
bahiḥ-prayāṇāya cakāra buddʰim /
bahiḥprayāṇāya cakāra buddʰim /
bahiḥ-prayāṇāya cakāra buddʰim /
Verse: d antargr̥he nāga ivāvaruddʰaḥ // 3.2 //
antar-gr̥he nāgaḥ~ iva~ ~avaruddʰaḥ // 3.2 //
aṃtargr̥he nāga ivāvaruddʰaḥ // 3.2 //
antar-gr̥he nāgaḥ~ iva~ ~avaruddʰaḥ // 3.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a tato nr̥pas tasya niśamya bʰāvaṃ /
tataḥ~ nr̥-paḥ~ tasya niśamya bʰāvam~ /
tato nr̥pas tasya niśamya bʰāvaṃ /
tataḥ~ nr̥-paḥ~ tasya niśamya bʰāvam~ /
Verse: b putrābʰidʰānasya manoratʰasya /
putra-abʰidʰānasya mano-ratʰasya /
putrābʰidʰānasya manoratʰasya /
putra-abʰidʰānasya mano-ratʰasya /
Verse: c snehasya lakṣmyā vayasaś ca yogyām /
snehasya lakṣmyā vayasaḥ~ ca yogyām /
snehasya lakṣmyā vayasaś ca yogyām /
snehasya lakṣmyā vayasaḥ~ ca yogyām /
Verse: d ājñāpayām āsa vihārayātrām // 3.3 //
ājñāpayām āsa vihāra-yātrām // 3.3 //
ājñāpayām āsa vihārayātrāṃ // 3.3 //
ājñāpayām āsa vihāra-yātrām~ // 3.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a nivartayām āsa ca rājamārge /
nivartayām āsa ca rāja-mārge /
nivartayām āsa ca rājamārge /
nivartayām āsa ca rāja-mārge /
Verse: b saṃpātam ārtasya pr̥tʰagjanasya /
saṃpātam ārtasya pr̥tʰag-janasya /
saṃpātam ārtasya pr̥tʰagjanasya /
saṃpātam ārtasya pr̥tʰag-janasya /
Verse: c mā bʰūt kumāraḥ sukumāracittaḥ /
mā bʰūt kumāraḥ su-kumāra-cittaḥ /
mā bʰūt kumāraḥ sukumāracittaḥ /
mā bʰūt kumāraḥ su-kumāra-cittaḥ /
Verse: d saṃvignacetā iti manyamānaḥ // 3.4 //
saṃvigna-cetāḥ iti manyamānaḥ // 3.4 //
saṃvignacetā iva manyamānaḥ // 3.4 //
saṃvigna-cetāḥ iva manyamānaḥ // 3.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a pratyaṅgahīnān vikalendriyāṃś ca /
praty-aṅga-hīnān vikala-indriyān~ ca /
pratyaṃgahīnān vikaleṃdriyāṃś ca /
praty-aṅga-hīnān vikala-indriyān~ ca /
Verse: b jīrṇāturādīn kr̥paṇāṃś ca dikṣu /
jīrṇa-ātura-ādīn kr̥paṇān~ ca dikṣu /
jīrṇāturādīn kr̥paṇāṃś ca bʰikṣūn /
jīrṇa-ātura-ādīn kr̥paṇān~ ca bʰikṣūn /
Verse: c tataḥ samutsārya pareṇa sāmnā /
tataḥ samutsārya pareṇa sāmnā /
tataḥ samutsārya pareṇa sāmnā /
tataḥ samutsārya pareṇa sāmnā /
Verse: d śobʰāṃ parāṃ rājapatʰasya cakruḥ // 3.5 //
śobʰām~ parām~ rāja-patʰasya cakruḥ // 3.5 //
śobʰāṃ parā rājapatʰasya cakruḥ // 3.5 //
śobʰām~ parāḥ rāja-patʰasya cakruḥ // 3.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a tataḥ kr̥te śrīmati rājamārge /
tataḥ kr̥te śrīmati rāja-mārge /
tataḥ kr̥te śrīmati rājamārge /
tataḥ kr̥te śrīmati rāja-mārge /
Verse: b śrīmān vinītānucaraḥ kumāraḥ /
śrīmān vinīta-anucaraḥ kumāraḥ /
śrīmān vinītānucaraḥ kumāraḥ /
śrīmān vinīta-anucaraḥ kumāraḥ /
Verse: c prāsādapr̥ṣṭʰād avatīrya kāle /
prāsāda-pr̥ṣṭʰāt~ avatīrya kāle /
prāsādapr̥ṣṭʰād avatīrya kāle /
prāsāda-pr̥ṣṭʰāt~ avatīrya kāle /
Verse: d kr̥tābʰyanujño nr̥pam abʰyagaccʰat // 3.6 //
kr̥ta-abʰyanujñaḥ~ nr̥-pam abʰyagaccʰat // 3.6 //
kr̥tābʰyanujño nr̥pam abʰyagaccʰat // 3.6 //
kr̥ta-abʰyanujñaḥ~ nr̥-pam abʰyagaccʰat // 3.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a atʰo narendraḥ sutam āgatāśruḥ /
atʰā~ ~u nara-indraḥ sutam āgata-aśruḥ /
atʰo nareṃdraḥ sutam āgatāśruḥ /
atʰā~ ~u nara-indraḥ sutam āgata-aśruḥ /
Verse: b śirasy upāgʰrāya ciraṃ nirīkṣya /
śirasi~ upāgʰrāya ciram~ nirīkṣya /
śirasy upāgʰrāya ciraṃ nirīkṣya /
śirasi~ upāgʰrāya ciram~ nirīkṣya /
Verse: c gaccʰeti cājñāpayati sma vācā /
gaccʰa~ ~iti ca~ ~ājñāpayati sma vācā /
gaccʰeti cājñāpayati sma vācā /
gaccʰa~ ~iti ca~ ~ājñāpayati sma vācā /
Verse: d snehān na cainaṃ manasā mumoca // 3.7 //
snehāt~ na ca~ ~enam~ manasā mumoca // 3.7 //
snehān na cainaṃ manasā mumoca // 3.7 //
snehāt~ na ca~ ~enam~ manasā mumoca // 3.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a tataḥ sa jāmbūnadabʰāṇḍabʰr̥dbʰir /
tataḥ sa jāmbūnada-bʰāṇḍa-bʰr̥dbʰiḥ~ /
tataḥ sa jāṃbūnadabʰāṃḍabʰr̥dbʰir /
tataḥ sa jām~būnada-bʰāṇḍa-bʰr̥dbʰiḥ~ /
Verse: b yuktaṃ caturbʰir nibʰr̥tais turaṃgaiḥ /
yuktam~ caturbʰiḥ~ nibʰr̥taiḥ~ turaṃ-gaiḥ /
yuktaṃ caturbʰir nibʰr̥tais turaṃgaiḥ /
yuktam~ caturbʰiḥ~ nibʰr̥taiḥ~ turaṃ-gaiḥ /
Verse: c aklībavidvaccʰuciraśmidʰāraṃ /
a-klība-vidvac-cʰuci-raśmi-dʰāram~ /
aklībavidyuccʰuciraśmidʰāraṃ /
a-klība-vidyuc-cʰuci-raśmi-dʰāram~ /
Verse: d hiraṇmayaṃ syandanam āruroha // 3.8 //
hiraṇmayam~ syandanam āruroha // 3.8 //
hiraṇmayaṃ syaṃdanam āruroha // 3.8 //
hiraṇmayam~ syandanam āruroha // 3.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a tataḥ prakīrṇojjvalapuṣpajālaṃ /
tataḥ prakīrṇa-ujjvala-puṣpa-jālam~ /
tataḥ prakīrṇojjvalapuṣpajālaṃ /
tataḥ prakīrṇa-ujjvala-puṣpa-jālam~ /
Verse: b viṣaktamālyaṃ pracalatpatākam /
viṣakta-mālyam~ pracalat-patākam /
viṣaktamālyaṃ pracalatpatākaṃ /
viṣakta-mālyam~ pracalat-patākam~ /
Verse: c mārgaṃ prapede sadr̥śānuyātraś /
mārgam~ prapede sa-dr̥śa-anuyātraḥ~ /
mārgaṃ prapede sadr̥śānuyātraś /
mārgam~ prapede sa-dr̥śa-anuyātraḥ~ /
Verse: d candraḥ sanakṣatra ivāntarīkṣam // 3.9 //
candraḥ sa-nakṣatraḥ~ iva~ ~antarīkṣam // 3.9 //
caṃdraḥ sanakṣatra ivāntarīkṣaṃ // 3.9 //
candraḥ sa-nakṣatraḥ~ iva~ ~antarīkṣam~ // 3.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a kautūhalāt spʰītataraiś ca netrair /
kautūhalāt spʰītataraiḥ~ ca netraiḥ~ /
kautūhalāt spʰītataraiś ca netrair /
kautūhalāt spʰītataraiḥ~ ca netraiḥ~ /
Verse: b nīlotpalārdʰair iva kīryamāṇam /
nīla-utpala-ardʰaiḥ~ iva kīryamāṇam /
nīlotpalābʰair iva kīryamāṇaḥ /
nīla-utpala-ābʰaiḥ~ iva kīryamāṇaḥ /
Verse: c śanaiḥ śanai rājapatʰaṃ jagāhe /
śanaiḥ śanaiḥ~ rāja-patʰam~ jagāhe /
śanaiḥ śanai rājapatʰaṃ jagāhe /
śanaiḥ śanaiḥ~ rāja-patʰam~ jagāhe /
Verse: d pauraiḥ samantād abʰivīkṣyamāṇaḥ // 3.10 //
pauraiḥ sam-antāt~ abʰivīkṣyamāṇaḥ // 3.10 //
pauraiḥ samaṃtād abʰivīkṣyamāṇaḥ // 3.10 //
pauraiḥ sam-antāt~ abʰivīkṣyamāṇaḥ // 3.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a taṃ tuṣṭuvuḥ saumyaguṇena kecid /
tam~ tuṣṭuvuḥ saumya-guṇena ke-cit~ /
taṃ tuṣṭuvuḥ saumyaguṇena kecid /
tam~ tuṣṭuvuḥ saumya-guṇena ke-cit~ /
Verse: b vavandire dīptatayā tatʰānye /
vavandire dīptatayā tatʰā~ ~anye /
vavaṃdire dīptatayā tatʰānye /
vavandire dīptatayā tatʰā~ ~anye /
Verse: c saumukʰyatas tu śriyam asya kecid /
saumukʰyataḥ~ tu śriyam asya ke-cit~ /
saumukʰyatas tu śriyam asya kecid /
saumukʰyataḥ~ tu śriyam asya ke-cit~ /
Verse: d vaipulyam āśaṃsiṣur āyuṣaś ca // 3.11 //
vaipulyam āśaṃsiṣur āyuṣaḥ~ ca // 3.11 //
vaipulyam āśaṃsiṣur āyuṣaś ca // 3.11 //
vaipulyam āśaṃsiṣuḥ~ āyuṣaḥ~ ca // 3.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a niḥsr̥tya kubjāś ca mahākulebʰyo /
niḥsr̥tya kubjāḥ~ ca mahā-kulebʰyaḥ~ /
niḥsr̥tya kubjāś ca mahākulebʰyo /
niḥsr̥tya kubjāḥ~ ca mahā-kulebʰyaḥ~ /
Verse: b vyūhāś ca kairātakavāmanānām /
vyūhāḥ~ ca kairātaka-vāmanānām /
vyūhāś ca kairātakavāmanānāṃ /
vyūhāḥ~ ca kairātaka-vāmanānām~ /
Verse: c nāryaḥ kr̥śebʰyaś ca niveśanebʰyo /
nāryaḥ kr̥śebʰyaḥ~ ca niveśanebʰyaḥ~ /
nāryaḥ kr̥śebʰyaś ca niveśanebʰyo /
nāryaḥ kr̥śebʰyaḥ~ ca niveśanebʰyaḥ~ /
Verse: d devānuyānadʰvajavat praṇemuḥ // 3.12 //
deva-anuyāna-dʰvajavat praṇemuḥ // 3.12 //
devānuyānadʰvajavat praṇemuḥ // 3.12 //
deva-anuyāna-dʰvajavat praṇemuḥ // 3.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a tataḥ kumāraḥ kʰalu gaccʰatīti /
tataḥ kumāraḥ kʰalu gaccʰati~ ~iti /
tataḥ kumāraḥ kʰalu gaccʰatīti /
tataḥ kumāraḥ kʰalu gaccʰati~ ~iti /
Verse: b śrutvā striyaḥ preṣyajanāt pravr̥ttim /
śrutvā striyaḥ preṣya-janāt pravr̥ttim /
śrutvā striyaḥ preṣyajanāt pravr̥ttiṃ /
śrutvā striyaḥ preṣya-janāt pravr̥ttim~ /
Verse: c didr̥kṣayā harmyatalāni jagmur /
didr̥kṣayā harmya-talāni jagmuḥ~ /
didr̥kṣayā harmyatalāni jagmur /
didr̥kṣayā harmya-talāni jagmuḥ~ /
Verse: d janena mānyena kr̥tābʰyanujñāḥ // 3.13 //
janena mānyena kr̥ta-abʰyanujñāḥ // 3.13 //
janena mānyena kr̥tābʰyanujñāḥ // 3.13 //
janena mānyena kr̥ta-abʰyanujñāḥ // 3.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a tāḥ srastakāñcīguṇavigʰnitāś ca /
tāḥ srasta-kāñcī-guṇa-vigʰnitāḥ~ ca /
tāḥ srastakāṃcīguṇavigʰnitāś ca /
tāḥ srasta-kāñcī-guṇa-vigʰnitāḥ~ ca /
Verse: b suptaprabuddʰākulalocanāś ca /
supta-prabuddʰa-ākula-locanāḥ~ ca /
suptaprabuddʰākulalocanāś ca /
supta-prabuddʰa-ākula-locanāḥ~ ca /
Verse: c vr̥ttāntavinyastavibʰūṣaṇāś ca /
vr̥tta-anta-vinyasta-vibʰūṣaṇāḥ~ ca /
vr̥ttāṃtavinyastavibʰūṣaṇāś ca /
vr̥tta-anta-vinyasta-vibʰūṣaṇāḥ~ ca /
Verse: d kautūhalenānibʰr̥tāḥ parīyuḥ // 3.14 //
kautūhalena~ ~a-nibʰr̥tāḥ parīyuḥ // 3.14 //
kautūhalenāpi bʰr̥tāḥ parīyuḥ // 3.14 //
kautūhalena~ ~api bʰr̥tāḥ parīyuḥ // 3.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a prāsādasopānatalapraṇādaiḥ /
prāsāda-sopāna-tala-praṇādaiḥ /
prāsādasopānatalapraṇādaiḥ /
prāsāda-sopāna-tala-praṇādaiḥ /
Verse: b kāñcīravair nūpuranisvanaiś ca /
kāñcī-ravaiḥ~ nūpura-nisvanaiḥ~ ca /
kāṃcīravair nūpuranisvanaiś ca /
kāñcī-ravaiḥ~ nūpura-nisvanaiḥ~ ca /
Verse: c vitrāsayantyo gr̥hapakṣisaṃgʰān /
vitrāsayantyaḥ~ gr̥ha-pakṣi-saṃgʰān /
vibʰrāmayaṃtyo gr̥hapakṣisaṃgʰān /
vibʰrāmayantyaḥ~ gr̥ha-pakṣi-saṃgʰān /
Verse: d anyo'nyavegāṃś ca samākṣipantyaḥ // 3.15 //
anyo-anya-vegān~ ca samākṣipantyaḥ // 3.15 //
anyonyavegācca samākṣipaṃtyaḥ // 3.15 //
anyo-~anya-vegāt~ ca samākṣipantyaḥ // 3.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a kāsāṃcid āsāṃ tu varāṅganānāṃ /
kāsāṃ-cit~ āsām~ tu vara-aṅganānām~ /
kāsāṃcid āsāṃ tu varāṅganānāṃ /
kāsāṃ-cit~ āsām~ tu vara-aṅganānām~ /
Verse: b jātatvarāṇām api sotsukānām /
jāta-tvarāṇām api sa-utsukānām /
jātatvarāṇām api sotsukānāṃ /
jāta-tvarāṇām api sa-utsukānām~ /
Verse: c gatiṃ gurutvāj jagr̥hur viśālāḥ /
gatim~ gurutvāj jagr̥huḥ~ viśālāḥ /
gatiṃ gurutvāj jagr̥hur viśālāḥ /
gatim~ gurutvāj jagr̥huḥ~ viśālāḥ /
Verse: d śroṇīratʰāḥ pīnapayodʰarāś ca // 3.16 //
śroṇī-ratʰāḥ pīna-payo-dʰarāḥ~ ca // 3.16 //
śroṇīratʰāḥ pīnapayodʰarāś ca // 3.16 //
śroṇī-ratʰāḥ pīna-payo-dʰarāḥ~ ca // 3.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a śīgʰraṃ samartʰāpi tu gantum anyā /
śīgʰram~ sam-artʰā~ ~api tu gantum anyā /
śīgʰraṃ samartʰāpi tu gantum anyā /
śīgʰram~ sam-artʰā~ ~api tu gantum anyā /
Verse: b gatiṃ nijagrāha yayau na tūrṇam /
gatim~ nijagrāha yayau na tūrṇam /
gatiṃ nijagrāha yayau na tūrṇaṃ /
gatim~ nijagrāha yayau na tūrṇam~ /
Verse: c hriyāpragalbʰā vinigūhamānā /
hriyā~ ~a-pragalbʰā vinigūhamānā /
hriyā pragalbʰāni nigūhamānā /
hriyā pragalbʰāni nigūhamānā /
Verse: d rahaḥprayuktāni vibʰūṣaṇāni // 3.17 //
rahaḥ-prayuktāni vibʰūṣaṇāni // 3.17 //
rahaḥ prayuktāni vibʰūṣaṇāni // 3.17 //
rahaḥ prayuktāni vibʰūṣaṇāni // 3.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a parasparotpīḍanapiṇḍitānāṃ /
paras-para-utpīḍana-piṇḍitānām~ /
parasparotpīḍanapiṃḍitānāṃ /
paras-para-utpīḍana-piṇḍitānām~ /
Verse: b saṃmardasaṃkṣobʰitakuṇḍalānām /
saṃmarda-saṃkṣobʰita-kuṇḍalānām /
saṃmardasaṃśobʰitakuṇḍalānāṃ /
saṃmarda-saṃśobʰita-kuṇḍalānām~ /
Verse: c tāsāṃ tadā sasvanabʰūṣaṇānāṃ /
tāsām~ tadā sa-svana-bʰūṣaṇānām~ /
tāsāṃ tadā sasvanabʰūṣaṇānāṃ /
tāsām~ tadā sa-svana-bʰūṣaṇānām~ /
Verse: d vātāyaneṣv apraśamo babʰūva // 3.18 //
vāta-ayaneṣu~ a-praśamaḥ~ babʰūva // 3.18 //
vātāyaneṣv apraśamo babʰūva // 3.18 //
vāta-ayaneṣu~ a-praśamaḥ~ babʰūva // 3.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a vātāyanebʰyas tu viniḥsr̥tāni /
vāta-ayanebʰyaḥ~ tu viniḥsr̥tāni /
vātāyanebʰyas tu viniḥsr̥tāni /
vāta-ayanebʰyaḥ~ tu viniḥsr̥tāni /
Verse: b parasparāyāsitakuṇḍalāni /
paras-para-āyāsita-kuṇḍalāni /
parasparopāsitakuṃḍalāni /
paras-para-upāsita-kuṇḍalāni /
Verse: c strīṇāṃ virejur mukʰapaṅkajāni /
strīṇām~ virejuḥ~ mukʰa-paṅka-jāni /
strīṇāṃ virejur mukʰapaṃkajāni /
strīṇām~ virejuḥ~ mukʰa-paṅka-jāni /
Verse: d saktāni harmyeṣv iva paṅkajāni // 3.19 //
saktāni harmyeṣu~ iva paṅka-jāni // 3.19 //
saktāni harmyeṣv iva paṃkajāni // 3.19 //
saktāni harmyeṣu~ iva paṅka-jāni // 3.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a tato vimānair yuvatīkarālaiḥ /
tataḥ~ vimānaiḥ~ yuvatī-karālaiḥ /
tato vimānair yuvatīkalāpaiḥ /
tataḥ~ vimānaiḥ~ yuvatī-kalāpaiḥ /
Verse: b kautūhalodgʰāṭitavātayānaiḥ /
kautūhala-udgʰāṭita-vāta-yānaiḥ /
kautūhalodgʰāṭitavātayānaiḥ /
kautūhala-udgʰāṭita-vāta-yānaiḥ /
Verse: c śrīmat samantān nagaraṃ babʰāse /
śrīmat sam-antāt~ nagaram~ babʰāse /
śrīmat samaṃtān nagaraṃ babʰāse /
śrīmat sam-antāt~ nagaram~ babʰāse /
Verse: d viyadvimānair iva sāpsarobʰiḥ // 3.20 //
viyad-vimānaiḥ~ iva sa-apsarobʰiḥ // 3.20 //
viyadvimānair iva sāpsarobʰiḥ // 3.20 //
viyad-vimānaiḥ~ iva sa-apsarobʰiḥ // 3.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a vātāyanānām aviśālabʰāvād /
vāta-ayanānām a-viśāla-bʰāvāt~ /
vātāyanānām aviśālabʰāvād /
vāta-ayanānām a-viśāla-bʰāvāt~ /
Verse: b anyo'nyagaṇḍārpitakuṇḍalānām /
anyo-anya-gaṇḍa-arpita-kuṇḍalānām /
anyo'nyagaṃḍārpitakuṃḍalānāṃ /
anyo-anya-gaṇḍa-arpita-kuṇḍalānām~ /
Verse: c mukʰāni rejuḥ pramadottamānāṃ /
mukʰāni rejuḥ pramada-uttamānām~ /
mukʰāni rejuḥ pramadottamānāṃ /
mukʰāni rejuḥ pramada-uttamānām~ /
Verse: d baddʰāḥ kalāpā iva paṅkajānām // 3.21 //
baddʰāḥ kalāpāḥ iva paṅka-jānām // 3.21 //
baddʰāḥ kalāpā iva paṃkajānām // 3.21 //
baddʰāḥ kalāpāḥ iva paṅka-jānām // 3.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a taṃ tāḥ kumāraṃ patʰi vīkṣamāṇāḥ /
tam~ tāḥ kumāram~ patʰi vīkṣamāṇāḥ /
tasmin kumāraṃ patʰi vīkṣamāṇāḥ /
tasmin kumāram~ patʰi vīkṣamāṇāḥ /
Verse: b striyo babʰur gām iva gantukāmāḥ /
striyaḥ~ babʰuḥ~ gām iva gantu-kāmāḥ /
striyo babʰur gām iva gaṃtukāmāḥ /
striyaḥ~ babʰuḥ~ gām iva gantu-kāmāḥ /
Verse: c ūrdʰvonmukʰāś cainam udīkṣamāṇā /
ūrdʰva-un-mukʰāḥ~ ca~ ~enam udīkṣamāṇāḥ /
ūrdʰvonmukʰāś cainam udīkṣamāṇā /
ūrdʰva-un-mukʰāḥ~ ca~ ~enam udīkṣamāṇāḥ /
Verse: d narā babʰur dyām iva gantukāmāḥ // 3.22 //
narāḥ babʰuḥ~ dyām iva gantu-kāmāḥ // 3.22 //
narā babʰur dyām iva gaṃtukāmāḥ // 3.22 //
narāḥ babʰuḥ~ dyām iva gantu-kāmāḥ // 3.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a dr̥ṣṭvā ca taṃ rājasutaṃ striyas tā /
dr̥ṣṭvā ca tam~ rāja-sutam~ striyaḥ~ tāḥ /
dr̥ṣṭvā ca taṃ rājasutaṃ striyas tā /
dr̥ṣṭvā ca tam~ rāja-sutam~ striyaḥ~ tāḥ /
Verse: b jājvalyamānaṃ vapuṣā śriyā ca /
jājvalyamānam~ vapuṣā śriyā ca /
jājvalyamānaṃ vapuṣā śriyā ca /
jājvalyamānam~ vapuṣā śriyā ca /
Verse: c dʰanyāsya bʰāryeti śanair avocañ /
dʰanyā~ ~asya bʰāryā~ ~iti śanaiḥ~ avocat~ /
dʰanyāsya bʰāryeti śanair avocañ /
dʰanyā~ ~asya bʰāryā~ ~iti śanaiḥ~ avocat~ /
Verse: d śuddʰair manobʰiḥ kʰalu nānyabʰāvāt // 3.23 //
śuddʰaiḥ~ manobʰiḥ kʰalu na~ ~anya-bʰāvāt // 3.23 //
śuddʰair manobʰiḥ kʰalu nānyabʰāvāt // 3.23 //
śuddʰaiḥ~ manobʰiḥ kʰalu na~ ~anya-bʰāvāt // 3.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a ayaṃ kila vyāyatapīnabāhū /
ayam~ kila vyāyata-pīna-bāhuḥ~ /
ayaṃ kila vyāyatapīnabāhū /
ayam~ kila vyāyata-pīna-bāhuḥ~ /
Verse: b rūpeṇa sākṣād iva puṣpaketuḥ /
rūpeṇa sa-akṣāt~ iva puṣpa-ketuḥ /
rūpeṇa sākṣād iva puṣpaketuḥ /
rūpeṇa sa-akṣāt~ iva puṣpa-ketuḥ /
Verse: c tyaktvā śriyaṃ dʰarmam upaiṣyatīti /
tyaktvā śriyam~ dʰarmam upaiṣyati~ ~iti /
tyaktvā śriyaṃ dʰarmam upaiṣyatīti /
tyaktvā śriyam~ dʰarmam upaiṣyati~ ~iti /
Verse: d tasmin hi tā gauravam eva cakruḥ // 3.24 //
tasmin hi tāḥ gauravam eva cakruḥ // 3.24 //
tasmin hitā gauravam eva cakruḥ // 3.24 //
tasmin hitāḥ gauravam eva cakruḥ // 3.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a kīrṇaṃ tatʰā rājapatʰaṃ kumāraḥ /
kīrṇam~ tatʰā rāja-patʰam~ kumāraḥ /
kīrṇaṃ tatʰā rājapatʰaṃ kumāraḥ /
kīrṇam~ tatʰā rāja-patʰam~ kumāraḥ /
Verse: b paurair vinītaiḥ śucidʰīraveṣaiḥ /
pauraiḥ~ vinītaiḥ śuci-dʰīra-veṣaiḥ /
paurair vinītaiḥ śucidʰīraveṣaiḥ /
pauraiḥ~ vinītaiḥ śuci-dʰīra-veṣaiḥ /
Verse: c tat pūrvam ālokya jaharṣa kiṃcin /
tat pūrvam ālokya jaharṣa kiṃ-cit~ /
tat pūrvam ālokya jaharṣa kiṃcin /
tat pūrvam ālokya jaharṣa kiṃ-cit~ /
Verse: d mene punarbʰāvam ivātmanaś ca // 3.25 //
mene punar-bʰāvam iva~ ~ātmanaḥ~ ca // 3.25 //
mene punarbʰāvam ivātmanaś ca // 3.25 //
mene punar-bʰāvam iva~ ~ātmanaḥ~ ca // 3.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a puraṃ tu tat svargam iva prahr̥ṣṭaṃ /
puram~ tu tat svargam iva prahr̥ṣṭam~ /
puraṃ tu tat svargam iva prahr̥ṣṭaṃ /
puram~ tu tat svargam iva prahr̥ṣṭam~ /
Verse: b śuddʰādʰivāsāḥ samavekṣya devāḥ /
śuddʰa-adʰivāsāḥ samavekṣya devāḥ /
śuddʰādʰivāsāḥ samavekṣya devāḥ /
śuddʰa-adʰivāsāḥ samavekṣya devāḥ /
Verse: c jīrṇaṃ naraṃ nirmamire prayātuṃ /
jīrṇam~ naram~ nirmamire prayātum~ /
jīrṇaṃ naraṃ nirmamire prayātuṃ /
jīrṇam~ naram~ nirmamire prayātum~ /
Verse: d saṃcodanārtʰaṃ kṣitipātmajasya // 3.26 //
saṃcodana-artʰam~ kṣiti-pa-ātma-jasya // 3.26 //
saṃcodanārtʰaṃ kṣitipātmajasya // 3.26 //
saṃcodana-artʰam~ kṣiti-pa-ātma-jasya // 3.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a tataḥ kumāro jarayābʰibʰūtaṃ /
tataḥ kumāraḥ~ jarayā~ ~abʰibʰūtam~ /
tataḥ kumāro jarayābʰibʰūtaṃ /
tataḥ kumāraḥ~ jarayā~ ~abʰibʰūtam~ /
Verse: b dr̥ṣṭvā narebʰyaḥ pr̥tʰagākr̥tiṃ tam /
dr̥ṣṭvā narebʰyaḥ pr̥tʰag-ākr̥tim~ tam /
dr̥ṣṭvā narebʰyaḥ pr̥tʰagākr̥tiṃ taṃ /
dr̥ṣṭvā narebʰyaḥ pr̥tʰag-ākr̥tim~ tam~ /
Verse: c uvāca saṃgrāhakam āgatāstʰas /
uvāca saṃgrāhakam āgata-āstʰaḥ~ /
uvāca saṃgrāhakam āgatāstʰas /
uvāca saṃgrāhakam āgata-āstʰaḥ~ /
Verse: d tatraiva niṣkampaniviṣṭadr̥ṣṭiḥ // 3.27 //
tatra~ ~eva niṣkampa-niviṣṭa-dr̥ṣṭiḥ // 3.27 //
tatraiva niṣkampaniviṣṭadr̥ṣṭiḥ // 3.27 //
tatra~ ~eva niṣkampa-niviṣṭa-dr̥ṣṭiḥ // 3.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a ka eṣa bʰoḥ sūta naro 'bʰyupetaḥ /
kaḥ~ eṣa bʰoḥ sūta naraḥ~ ~abʰyupetaḥ /
ka eṣa bʰoḥ sūta naro 'bʰyupetaḥ /
kaḥ~ eṣa bʰoḥ sūta naraḥ~ ~abʰyupetaḥ /
Verse: b keśaiḥ sitair yaṣṭiviṣaktahastaḥ /
keśaiḥ sitaiḥ~ yaṣṭi-viṣakta-hastaḥ /
keśaiḥ sitair yaṣṭiviṣaktahastaḥ /
keśaiḥ sitaiḥ~ yaṣṭi-viṣakta-hastaḥ /
Verse: c bʰrūsaṃvr̥tākṣaḥ śitʰilānatāṅgaḥ /
bʰrū-saṃvr̥ta-akṣaḥ śitʰila-ānata-aṅgaḥ /
bʰrūsaṃvr̥tākṣaḥ śitʰilānatāṃgaḥ /
bʰrū-saṃvr̥ta-akṣaḥ śitʰila-ānata-aṅgaḥ /
Verse: d kiṃ vikriyaiṣā prakr̥tir yadr̥ccʰā // 3.28 //
kim~ vikriyā~ ~eṣā prakr̥tiḥ~ yad-r̥ccʰā // 3.28 //
kiṃ vikriyaiṣā prakr̥tir yadr̥ccʰā // 3.28 //
kim~ vikriyā~ ~eṣā prakr̥tiḥ~ yad-r̥ccʰā // 3.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a ity evam uktaḥ sa ratʰapraṇetā /
iti~ evam uktaḥ sa ratʰa-praṇetā /
ity evam uktaḥ sa ratʰapraṇetā /
iti~ evam uktaḥ sa ratʰa-praṇetā /
Verse: b nivedayām āsa nr̥pātmajāya /
nivedayām āsa nr̥-pa-ātma-jāya /
nivedayām āsa nr̥pātmajāya /
nivedayām āsa nr̥-pa-ātma-jāya /
Verse: c saṃrakṣyam apy artʰam adoṣadarśī /
saṃrakṣyam api~ artʰam a-doṣa-darśī /
saṃrakṣyam apy artʰam adoṣadarśī /
saṃrakṣyam api~ artʰam a-doṣa-darśī /
Verse: d tair eva devaiḥ kr̥tabuddʰimohaḥ // 3.29 //
taiḥ~ eva devaiḥ kr̥ta-buddʰi-mohaḥ // 3.29 //
tair eva devaiḥ kr̥tabuddʰimohaḥ // 3.29 //
taiḥ~ eva devaiḥ kr̥ta-buddʰi-mohaḥ // 3.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a rūpasya hantrī vyasanaṃ balasya /
rūpasya hantrī vyasanam~ balasya /
rūpasya hartrī vyasanaṃ balasya /
rūpasya hartrī vyasanam~ balasya /
Verse: b śokasya yonir nidʰanaṃ ratīnām /
śokasya yoniḥ~ nidʰanam~ ratīnām /
śokasya yonir nidʰanaṃ ratīnāṃ /
śokasya yoniḥ~ nidʰanam~ ratīnām~ /
Verse: c nāśaḥ smr̥tīnāṃ ripur indriyāṇām /
nāśaḥ smr̥tīnām~ ripuḥ~ indriyāṇām /
nāśaḥ smr̥tīnāṃ ripur iṃdriyāṇām /
nāśaḥ smr̥tīnām~ ripuḥ~ indriyāṇām /
Verse: d eṣā jarā nāma yayaiṣa bʰagnaḥ // 3.30 //
eṣā jarā nāma yayā~ ~eṣa bʰagnaḥ // 3.30 //
eṣā jarā nāma yayaiṣa bʰagnaḥ // 3.30 //
eṣā jarā nāma yayā~ ~eṣa bʰagnaḥ // 3.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a pītaṃ hy anenāpi payaḥ śiśutve /
pītam~ hi~ anena~ ~api payaḥ śiśutve /
pītaṃ hy anenāpi payaḥ śiśutve /
pītam~ hi~ anena~ ~api payaḥ śiśutve /
Verse: b kālena bʰūyaḥ parisr̥ptam urvyām /
kālena bʰūyaḥ parisr̥ptam urvyām /
kālena bʰūyaḥ parimr̥ṣṭam urvyāṃ /
kālena bʰūyaḥ parimr̥ṣṭam urvyām~ /
Verse: c krameṇa bʰūtvā ca yuvā vapuṣmān /
krameṇa bʰūtvā ca yuvā vapuṣmān /
krameṇa bʰūtvā ca yuvā vapuṣmān /
krameṇa bʰūtvā ca yuvā vapuṣmān /
Verse: d krameṇa tenaiva jarām upetaḥ // 3.31 //
krameṇa tena~ ~eva jarām upetaḥ // 3.31 //
krameṇa tenaiva jarām upetaḥ // 3.31 //
krameṇa tena~ ~eva jarām upetaḥ // 3.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a ity evam ukte calitaḥ sa kiṃcid /
iti~ evam ukte calitaḥ sa kiṃ-cit~ /
ity evam ukte calitaḥ sa kiṃcid /
iti~ evam ukte calitaḥ sa kiṃ-cit~ /
Verse: b rājātmajaḥ sūtam idaṃ babʰāṣe /
rāja-ātma-jaḥ sūtam idam~ babʰāṣe /
rājātmajaḥ sūtam idaṃ babʰāṣe /
rāja-ātma-jaḥ sūtam idam~ babʰāṣe /
Verse: c kim eṣa doṣo bʰavitā mamāpīty /
kim eṣa doṣaḥ~ bʰavitā mama~ ~api~ ~iti~ /
kim eṣa doṣo bʰavitā mamāpīty /
kim eṣa doṣaḥ~ bʰavitā mama~ ~api~ ~iti~ /
Verse: d asmai tataḥ sāratʰir abʰyuvāca // 3.32 //
asmai tataḥ sāratʰiḥ~ abʰyuvāca // 3.32 //
asmai tataḥ sāratʰir abʰyuvāca // 3.32 //
asmai tataḥ sāratʰiḥ~ abʰyuvāca // 3.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a āyuṣmato 'py eṣa vayaḥprakarṣo /
āyuṣmataḥ~ ~api~ eṣa vayaḥ-prakarṣaḥ~ /
āyuṣmato 'py eṣa vayaḥprakarṣān /
āyuṣmataḥ~ ~api~ eṣa vayaḥ-prakarṣāt~ /
Verse: b niḥsaṃśayaṃ kālavaśena bʰāvī /
niḥ-saṃśayam~ kāla-vaśena bʰāvī /
niḥsaṃśayaṃ kālavaśena bʰāvī /
niḥ-saṃśayam~ kāla-vaśena bʰāvī /
Verse: c evaṃ jarāṃ rūpavināśayitrīṃ /
evam~ jarām~ rūpa-vināśayitrīm~ /
evaṃ jarāṃ rūpavināśayitrīṃ /
evam~ jarām~ rūpa-vināśayitrīm~ /
Verse: d jānāti caiveccʰati caiva lokaḥ // 3.33 //
jānāti ca~ ~eva~ ~iccʰati ca~ ~eva lokaḥ // 3.33 //
jānāti caiveccʰati caiṣa lokaḥ // 3.33 //
jānāti ca~ ~eva~ ~iccʰati ca~ ~eṣa lokaḥ // 3.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a tataḥ sa pūrvāśayaśuddʰabuddʰir /
tataḥ sa pūrva-āśaya-śuddʰa-buddʰir /
tataḥ sa pūrvāśayaśuddʰabuddʰir /
tataḥ sa pūrva-āśaya-śuddʰa-buddʰiḥ~ /
Verse: b vistīrṇakalpācitapuṇyakarmā /
vistīrṇa-kalpa-ācita-puṇya-karmā /
vistīrṇakalpācitapuṇyakarmā /
vistīrṇa-kalpa-ācita-puṇya-karmā /
Verse: c śrutvā jarāṃ saṃvivije mahātmā /
śrutvā jarām~ saṃvivije mahā-ātmā /
śrutvā jarāṃ saṃvivije mahātmā /
śrutvā jarām~ saṃvivije mahā-ātmā /
Verse: d mahāśaner gʰoṣam ivāntike gauḥ // 3.34 //
mahā-aśaneḥ~ gʰoṣam iva~ ~antike gauḥ // 3.34 //
mahāśaner gʰoṣam ivāṃtike gauḥ // 3.34 //
mahā-aśaneḥ~ gʰoṣam iva~ ~antike gauḥ // 3.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a niḥśvasya dīrgʰaṃ svaśiraḥ prakampya /
niḥśvasya dīrgʰam~ sva-śiraḥ prakampya /
niḥśvasya dīrgʰaṃ sa śiraḥ prakaṃpya /
niḥśvasya dīrgʰam~ sa śiraḥ prakam~pya /
Verse: b tasmiṃś ca jīrṇe viniveśya cakṣuḥ /
tasmin~ ca jīrṇe viniveśya cakṣuḥ /
tasmiṃś ca jīrṇe viniveśya cakṣuḥ /
tasmin~ ca jīrṇe viniveśya cakṣuḥ /
Verse: c tāṃ caiva dr̥ṣṭvā janatāṃ saharṣāṃ /
tām~ ca~ ~eva dr̥ṣṭvā janatām~ sa-harṣām~ /
tāṃ caiva dr̥ṣṭvā janatāṃ saharṣāṃ /
tām~ ca~ ~eva dr̥ṣṭvā janatām~ sa-harṣām~ /
Verse: d vākyaṃ sa saṃvigna idaṃ jagāda // 3.35 //
vākyam~ sa saṃvignaḥ~ idam~ jagāda // 3.35 //
vākyaṃ sa saṃvignaṃ idaṃ jagāda // 3.35 //
vākyam~ sa saṃvignam~ idam~ jagāda // 3.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a evaṃ jarā hanti ca nirviśeṣaṃ /
evam~ jarā hanti ca nir-viśeṣam~ /
evaṃ jarā haṃti ca nirviśeṣaṃ /
evam~ jarā hanti ca nir-viśeṣam~ /
Verse: b smr̥tiṃ ca rūpaṃ ca parākramaṃ ca /
smr̥tim~ ca rūpam~ ca parākramam~ ca /
smr̥tiṃ ca rūpaṃ ca parākramaṃ ca /
smr̥tim~ ca rūpam~ ca parākramam~ ca /
Verse: c na caiva saṃvegam upaiti lokaḥ /
na ca~ ~eva saṃvegam upaiti lokaḥ /
na caiva saṃvegam upaiti lokaḥ /
na ca~ ~eva saṃvegam upaiti lokaḥ /
Verse: d pratyakṣato 'pīdr̥śam īkṣamāṇaḥ // 3.36 //
praty-akṣataḥ~ ~api~ ~ī-dr̥śam īkṣamāṇaḥ // 3.36 //
pratyakṣato 'pīdr̥śam īkṣamāṇaḥ // 3.36 //
praty-akṣataḥ~ ~api~ ~ī-dr̥śam īkṣamāṇaḥ // 3.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a evaṃ gate sūta nivartayāśvān /
evam~ gate sūta nivartaya~ ~aśvān /
evaṃ gate sūta nivartayāśvān /
evam~ gate sūta nivartaya~ ~aśvān /
Verse: b śīgʰraṃ gr̥hāṇy eva bʰavān prayātu /
śīgʰram~ gr̥hāṇi~ eva bʰavān prayātu /
śīgʰraṃ gr̥hāṇy eva bʰavān prayātu /
śīgʰram~ gr̥hāṇi~ eva bʰavān prayātu /
Verse: c udyānabʰūmau hi kuto ratir me /
udyāna-bʰūmau hi kutaḥ~ ratiḥ~ me /
udyānabʰūmau hi kuto ratir me /
udyāna-bʰūmau hi kutaḥ~ ratiḥ~ me /
Verse: d jarābʰaye cetasi vartamāne // 3.37 //
jarā-bʰaye cetasi vartamāne // 3.37 //
jarābʰave cetasi vartamāne // 3.37 //
jarā-bʰave cetasi vartamāne // 3.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a atʰājñayā bʰartr̥sutasya tasya /
atʰa~ ~ājñayā bʰartr̥-sutasya tasya /
atʰājñayā bʰartr̥sutasya tasya /
atʰa~ ~ājñayā bʰartr̥-sutasya tasya /
Verse: b nivartayām āsa ratʰaṃ niyantā /
nivartayām āsa ratʰam~ niyantā /
nivartayām āsa ratʰaṃ niyaṃtā /
nivartayām āsa ratʰam~ niyantā /
Verse: c tataḥ kumāro bʰavanaṃ tad eva /
tataḥ kumāraḥ~ bʰavanam~ tat~ eva /
tataḥ kumāro bʰavanaṃ tad eva /
tataḥ kumāraḥ~ bʰavanam~ tat~ eva /
Verse: d cintāvaśaḥ śūnyam iva prapede // 3.38 //
cintā-vaśaḥ śūnyam iva prapede // 3.38 //
cintāvaśaḥ śūnyam iva prapede // 3.38 //
cintā-vaśaḥ śūnyam iva prapede // 3.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a yadā tu tatraiva na śarma lebʰe /
yadā tu tatra~ ~eva na śarma lebʰe /
yadā tu tatraiva na śarma lebʰe /
yadā tu tatra~ ~eva na śarma lebʰe /
Verse: b jarā jareti praparīkṣamāṇaḥ /
jarā jarā~ ~iti praparīkṣamāṇaḥ /
jarā jareti praparīkṣamāṇaḥ /
jarā jarā~ ~iti praparīkṣamāṇaḥ /
Verse: c tato narendrānumataḥ sa bʰūyaḥ /
tataḥ~ nara-indra-anumataḥ sa bʰūyaḥ /
tato nareṃdrānumataḥ sa bʰūyaḥ /
tataḥ~ nara-indra-anumataḥ sa bʰūyaḥ /
Verse: d krameṇa tenaiva bahir jagāma // 3.39 //
krameṇa tena~ ~eva bahiḥ~ jagāma // 3.39 //
krameṇa tenaiva bahir jagāma // 3.39 //
krameṇa tena~ ~eva bahiḥ~ jagāma // 3.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a atʰāparaṃ vyādʰiparītadehaṃ /
atʰa~ ~a-param~ vyādʰi-parīta-deham~ /
atʰāparaṃ vyādʰiparītadehaṃ /
atʰa~ ~a-param~ vyādʰi-parīta-deham~ /
Verse: b ta eva devāḥ sasr̥jur manuṣyam /
te~ eva devāḥ sasr̥juḥ~ manuṣyam /
ta eva devāḥ sasr̥jur manuṣyaṃ /
te~ eva devāḥ sasr̥juḥ~ manuṣyam~ /
Verse: c dr̥ṣṭvā ca taṃ sāratʰim ābabʰāṣe /
dr̥ṣṭvā ca tam~ sāratʰim ābabʰāṣe /
dr̥ṣṭvā ca taṃ sāratʰim ābabʰāṣe /
dr̥ṣṭvā ca tam~ sāratʰim ābabʰāṣe /
Verse: d śauddʰodanis tadgatadr̥ṣṭir eva // 3.40 //
śauddʰodaniḥ~ tad-gata-dr̥ṣṭiḥ~ eva // 3.40 //
śauddʰodanis tadgatadr̥ṣṭir eva // 3.40 //
śauddʰodaniḥ~ tad-gata-dr̥ṣṭiḥ~ eva // 3.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a stʰūlodaraḥ śvāsacalaccʰarīraḥ /
stʰūla-udaraḥ śvāsa-calac-cʰarīraḥ /
stʰūlodaraḥ śvāsacalaccʰarīraḥ /
stʰūla-udaraḥ śvāsa-calac-cʰarīraḥ /
Verse: b srastāṃsabāhuḥ kr̥śapāṇdugātraḥ /
srasta-aṃsa-bāhuḥ kr̥śa-pāṇdu-gātraḥ /
srastāṃsabāhuḥ kr̥śapāṃdugātraḥ /
srasta-aṃsa-bāhuḥ kr̥śa-pāṇdu-gātraḥ /
Verse: c ambeti vācaṃ karuṇaṃ bruvāṇaḥ /
ambā~ ~iti vācam~ karuṇam~ bruvāṇaḥ /
aṃbeti vācaṃ karuṇaṃ bruvāṇaḥ /
am~bā~ ~iti vācam~ karuṇam~ bruvāṇaḥ /
Verse: d paraṃ samāśritya naraḥ ka eṣaḥ // 3.41 //
param~ samāśritya naraḥ kaḥ~ eṣaḥ // 3.41 //
paraṃ samāśliṣya naraḥ ka eṣaḥ // 3.41 //
param~ samāśliṣya naraḥ kaḥ~ eṣaḥ // 3.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a tato 'bravīt sāratʰir asya saumya /
tataḥ~ ~abravīt sāratʰiḥ~ asya saumya /
tato 'bravīt sāratʰir asya saumya /
tataḥ~ ~abravīt sāratʰiḥ~ asya saumya /
Verse: b dʰātuprakopaprabʰavaḥ pravr̥ddʰaḥ /
dʰātu-prakopa-prabʰavaḥ pravr̥ddʰaḥ /
dʰātuprakopaprabʰavaḥ pravr̥ddʰaḥ /
dʰātu-prakopa-prabʰavaḥ pravr̥ddʰaḥ /
Verse: c rogābʰidʰānaḥ sumahān anartʰaḥ /
roga-abʰidʰānaḥ su-mahān an-artʰaḥ /
rogābʰidʰānaḥ sumahān anartʰaḥ /
roga-abʰidʰānaḥ su-mahān an-artʰaḥ /
Verse: d śakto 'pi yenaiṣa kr̥to 'svatantraḥ // 3.42 //
śaktaḥ~ ~api yena~ ~eṣa kr̥taḥ~ ~a-sva-tantraḥ // 3.42 //
śakro 'pi yenaiṣa kr̥to 'svataṃtraḥ // 3.42 //
śakraḥ~ ~api yena~ ~eṣa kr̥taḥ~ ~a-sva-tantraḥ // 3.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a ity ūcivān rājasutaḥ sa bʰūyas /
iti~ ūcivān rāja-sutaḥ sa bʰūyaḥ~ /
ity ūcivān rājasutaḥ sa bʰūyas /
iti~ ūcivān rāja-sutaḥ sa bʰūyaḥ~ /
Verse: b taṃ sānukampo naram īkṣamāṇaḥ /
tam~ sa-anukampaḥ~ naram īkṣamāṇaḥ /
taṃ sānukaṃpo naram īkṣamāṇaḥ /
tam~ sa-anukam~paḥ~ naram īkṣamāṇaḥ /
Verse: c asyaiva jātopr̥tʰag eṣa doṣaḥ /
asya~ ~eva jātaḥ~ pr̥tʰak~ eṣa doṣaḥ /
asyaiva jāto sic; wrong sandhi in EHJ} pr̥tʰag eṣa doṣaḥ /
asya~ ~eva jātaḥ~ {sic; wrong sandhi in EHJ} pr̥tʰak~ eṣa doṣaḥ /
Verse: d sāmānyato rogabʰayaṃ prajānām // 3.43 //
sāmānyataḥ~ roga-bʰayam~ prajānām // 3.43 //
sāmānyato rogabʰayaṃ prajānāṃ // 3.43 //
sāmānyataḥ~ roga-bʰayam~ prajānām~ // 3.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a tato babʰāṣe sa ratʰapraṇetā /
tataḥ~ babʰāṣe sa ratʰa-praṇetā /
tato babʰāṣe sa ratʰapraṇetā /
tataḥ~ babʰāṣe sa ratʰa-praṇetā /
Verse: b kumāra sādʰāraṇa eṣa doṣaḥ /
kumāra sādʰāraṇaḥ~ eṣa doṣaḥ /
kumāra sādʰāraṇa eṣa doṣaḥ /
kumāra sādʰāraṇaḥ~ eṣa doṣaḥ /
Verse: c evaṃ hi rogaiḥ paripīḍyamāno /
evam~ hi rogaiḥ paripīḍyamānaḥ~ /
evaṃ hi rogaiḥ paripīḍyamāno /
evam~ hi rogaiḥ paripīḍyamānaḥ~ /
Verse: d rujāturo harṣam upaiti lokaḥ // 3.44 //
rujā-āturaḥ~ harṣam upaiti lokaḥ // 3.44 //
rujāturo harṣam upaiti lokaḥ // 3.44 //
rujā-āturaḥ~ harṣam upaiti lokaḥ // 3.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a iti śrutārtʰaḥ sa viṣaṇṇacetāḥ /
iti śruta-artʰaḥ sa viṣaṇṇa-cetāḥ /
iti śrutārtʰaḥ sa viṣaṇṇacetāḥ /
iti śruta-artʰaḥ sa viṣaṇṇa-cetāḥ /
Verse: b prāvepatāmbūrmigataḥ śaśīva /
prāvepata-ambu-ūrmi-gataḥ śaśī~ ~iva /
prāvepatāṃbūrmigataḥ śaśīva /
prāvepata-am~bu-ūrmi-gataḥ śaśī~ ~iva /
Verse: c idaṃ ca vākyaṃ karuṇāyamānaḥ /
idam~ ca vākyam~ karuṇāyamānaḥ /
idaṃ ca vākyaṃ karuṇāyamānaḥ /
idam~ ca vākyam~ karuṇāyamānaḥ /
Verse: d provāca kiṃcinmr̥dunā svareṇa // 3.45 //
provāca kiṃ-cin-mr̥dunā svareṇa // 3.45 //
provāca kiṃcinmr̥dunā svareṇa // 3.45 //
provāca kiṃ-cin-mr̥dunā svareṇa // 3.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a idaṃ ca rogavyasanaṃ prajānāṃ /
idam~ ca roga-vyasanam~ prajānām~ /
idaṃ ca rogavyasanaṃ prajānāṃ /
idam~ ca roga-vyasanam~ prajānām~ /
Verse: b paśyaṃś ca viśrambʰam upaiti lokaḥ /
paśyan~ ca viśrambʰam upaiti lokaḥ /
paśyaṃś ca viśrambʰam upaiti lokaḥ /
paśyan~ ca viśrambʰam upaiti lokaḥ /
Verse: c vistīrṇam ajñānam aho narāṇāṃ /
vistīrṇam a-jñānam aho narāṇām~ /
vistīrṇavijñānam aho narāṇāṃ /
vistīrṇa-vijñānam ahaḥ~ narāṇām~ /
Verse: d hasanti ye rogabʰayair amuktāḥ // 3.46 //
hasanti ye roga-bʰayaiḥ~ a-muktāḥ // 3.46 //
hasaṃti ye rogabʰayair amuktāḥ // 3.46 //
hasanti ye roga-bʰayaiḥ~ a-muktāḥ // 3.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a nivartyatāṃ sūta bahiḥprayāṇān /
nivartyatām~ sūta bahiḥ-prayāṇāt~ /
nivartyatāṃ sūta vahiḥprayāṇān /
nivartyatām~ sūta vahiḥ-prayāṇāt~ /
Verse: b narendrasadmaiva ratʰaḥ prayātu /
nara-indra-sadma~ ~eva ratʰaḥ prayātu /
nareṃdrasadmaiva ratʰaḥ prayātu /
nara-indra-sadma~ ~eva ratʰaḥ prayātu /
Verse: c śrutvā ca me rogabʰayaṃ ratibʰyaḥ /
śrutvā ca me roga-bʰayam~ ratibʰyaḥ /
śrutvā ca me rogabʰayaṃ ratibʰyaḥ /
śrutvā ca me roga-bʰayam~ ratibʰyaḥ /
Verse: d pratyāhataṃ saṃkucatīva cetaḥ // 3.47 //
pratyāhatam~ saṃkucati~ ~iva cetaḥ // 3.47 //
pratyāhataṃ saṃkucatīva cetaḥ // 3.47 //
pratyāhatam~ saṃkucati~ ~iva cetaḥ // 3.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a tato nivr̥ttaḥ sa nivr̥ttaharṣaḥ /
tataḥ~ nivr̥ttaḥ sa nivr̥tta-harṣaḥ /
tato nivr̥ttaḥ sa nivr̥ttaharṣaḥ /
tataḥ~ nivr̥ttaḥ sa nivr̥tta-harṣaḥ /
Verse: b pradʰyānayuktaḥ praviveśa veśma /
pradʰyāna-yuktaḥ praviveśa veśma /
pradʰyānayuktaḥ praviveśa sadma /
pradʰyāna-yuktaḥ praviveśa sadma /
Verse: c taṃ dvis tatʰā prekṣya ca saṃnivr̥ttaṃ /
tam~ dviḥ~ tatʰā prekṣya ca saṃnivr̥ttam~ /
taṃ dvis tatʰā prekṣya ca saṃnivr̥ttaṃ /
tam~ dviḥ~ tatʰā prekṣya ca saṃnivr̥ttam~ /
Verse: d paryeṣaṇaṃ bʰūmipatiś cakāra // 3.48 //
paryeṣaṇam~ bʰūmi-patiḥ~ cakāra // 3.48 //
pury āgamaṃ bʰūmipatiś cakāra // 3.48 //
puri~ āgamam~ bʰūmi-patiḥ~ cakāra // 3.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a śrutvā nimittaṃ tu nivartanasya /
śrutvā nimittam~ tu nivartanasya /
śrutvā nimittaṃ tu nivartanasya /
śrutvā nimittam~ tu nivartanasya /
Verse: b saṃtyaktam ātmānam anena mene /
saṃtyaktam ātmānam anena mene /
saṃtyaktam ātmānam anena mene /
saṃtyaktam ātmānam anena mene /
Verse: c mārgasya śaucādʰikr̥tāya caiva /
mārgasya śauca-adʰikr̥tāya ca~ ~eva /
mārgasya śaucādʰikr̥tāya caiva /
mārgasya śauca-adʰikr̥tāya ca~ ~eva /
Verse: d cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // 3.49 //
cukrośa ruṣṭaḥ~ ~api ca nā~ ~ugra-daṇḍaḥ // 3.49 //
cukrośa ruṣṭo 'pi ca nogradaṃḍaḥ // 3.49 //
cukrośa ruṣṭaḥ~ ~api ca nā~ ~ugra-daṇḍaḥ // 3.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a bʰūyaś ca tasmai vidadʰe sutāya /
bʰūyaḥ~ ca tasmai vidadʰe sutāya /
bʰūyaś ca tasmai vidadʰe sutāya /
bʰūyaḥ~ ca tasmai vidadʰe sutāya /
Verse: b viśeṣayuktaṃ viṣayapracāram /
viśeṣa-yuktam~ viṣaya-pracāram /
viśeṣayuktaṃ viṣayaprakāraṃ /
viśeṣa-yuktam~ viṣaya-prakāram~ /
Verse: c calendriyatvād api nāma sakto /
cala-indriyatvāt~ api nāma saktaḥ~ /
caleṃdriyatvād api nāpi śakto /
cala-indriyatvāt~ api na~ ~api śaktaḥ~ /
Verse: d nāsmān vijahyād iti nātʰamānaḥ // 3.50 //
na~ ~asmān vijahyāt~ iti nātʰamānaḥ // 3.50 //
nāsmān vijahyād iti nātʰamānaḥ // 3.50 //
na~ ~asmān vijahyāt~ iti nātʰamānaḥ // 3.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a yadā ca śabdādibʰir indriyārtʰair /
yadā ca śabda-ādibʰiḥ~ indriya-artʰaiḥ~ /
yadā ca śabdādibʰir iṃdriyārtʰair /
yadā ca śabda-ādibʰiḥ~ indriya-artʰaiḥ~ /
Verse: b antaḥpure naiva suto 'sya reme /
antaḥ-pure na~ ~eva sutaḥ~ ~asya reme /
aṃtaḥpure naiva suto 'sya reme /
antaḥ-pure na~ ~eva sutaḥ~ ~asya reme /
Verse: c tato bahir vyādiśati sma yātrāṃ /
tataḥ~ bahiḥ~ vyādiśati sma yātrām~ /
tato vahir vyādiśati sma yātrāṃ /
tataḥ~ vahiḥ~ vyādiśati sma yātrām~ /
Verse: d rasāntaraṃ syād iti manyamānaḥ // 3.51 //
rasa-antaram~ syāt~ iti manyamānaḥ // 3.51 //
rasāntaraṃ syād iti manyamānaḥ // 3.51 //
rasa-antaram~ syāt~ iti manyamānaḥ // 3.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a snehāc ca bʰāvaṃ tanayasya buddʰvā /
snehāt~ ca bʰāvam~ tanayasya buddʰvā /
snehāc ca bʰāvaṃ tanayasya buddʰvā /
snehāt~ ca bʰāvam~ tanayasya buddʰvā /
Verse: b sa rāgadoṣān avicintya kāṃścit /
sa rāga-doṣān a-vicintya kāṃś-cit /
saṃvegadoṣān aviciṃtya kāṃścit /
saṃvega-doṣān a-vicintya kāṃś-cit /
Verse: c yogyāḥ samājñāpayati sma tatra /
yogyāḥ samājñāpayati sma tatra /
yogyāḥ samājñāpayati sma tatra /
yogyāḥ samājñāpayati sma tatra /
Verse: d kalāsv abʰijñā iti vāramukʰyāḥ // 3.52 //
kalāsu~ abʰijñāḥ iti vāra-mukʰyāḥ // 3.52 //
kalāsv abʰijñā iti vāramukʰyāḥ // 3.52 //
kalāsu~ abʰijñāḥ iti vāra-mukʰyāḥ // 3.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a tato viśeṣeṇa narendramārge /
tataḥ~ viśeṣeṇa nara-indra-mārge /
tato viśeṣeṇa nareṃdramārge /
tataḥ~ viśeṣeṇa nara-indra-mārge /
Verse: b svalaṃkr̥te caiva parīkṣite ca /
sv-alaṃkr̥te ca~ ~eva parīkṣite ca /
svalaṃkr̥te caiva parīkṣite ca /
sv-alaṃkr̥te ca~ ~eva parīkṣite ca /
Verse: c vyatyasya sūtaṃ ca ratʰaṃ ca rājā /
vyatyasya sūtam~ ca ratʰam~ ca rājā /
vyatyāsya sūtaṃ ca ratʰaṃ ca rājā /
vyatyāsya sūtam~ ca ratʰam~ ca rājā /
Verse: d prastʰāpayām āsa bahiḥ kumāram // 3.53 //
prastʰāpayām āsa bahiḥ kumāram // 3.53 //
prastʰāpayām āsa bahiḥ kumāraṃ // 3.53 //
prastʰāpayām āsa bahiḥ kumāram~ // 3.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a tatas tatʰā gaccʰati rājaputre /
tataḥ~ tatʰā gaccʰati rāja-putre /
tatas tatʰā gaccʰati rājaputre /
tataḥ~ tatʰā gaccʰati rāja-putre /
Verse: b tair eva devair vihito gatāsuḥ /
taiḥ~ eva devaiḥ~ vihitaḥ~ gata-asuḥ /
tair eva devair vihito gatāsuḥ /
taiḥ~ eva devaiḥ~ vihitaḥ~ gata-asuḥ /
Verse: c taṃ caiva mārge mr̥tam uhyamānaṃ /
tam~ ca~ ~eva mārge mr̥tam uhyamānam~ /
taṃ caiva mārge mr̥tam uhyamānaṃ /
tam~ ca~ ~eva mārge mr̥tam uhyamānam~ /
Verse: d sūtaḥ kumāraś ca dadarśa nānyaḥ // 3.54 //
sūtaḥ kumāraḥ~ ca dadarśa na~ ~anyaḥ // 3.54 //
sūtaḥ kumāraś ca dadarśa nānyaḥ // 3.54 //
sūtaḥ kumāraḥ~ ca dadarśa na~ ~anyaḥ // 3.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a atʰābravīd rājasutaḥ sa sūtaṃ /
atʰa~ ~abravīt~ rāja-sutaḥ sa sūtam~ /
atʰābravīd rājasutaḥ sa sūtaṃ /
atʰa~ ~abravīt~ rāja-sutaḥ sa sūtam~ /
Verse: b naraiś caturbʰir hriyate ka eṣaḥ /
naraiḥ~ caturbʰiḥ~ hriyate kaḥ~ eṣaḥ /
naraiś caturbʰir hriyate ka eṣaḥ /
naraiḥ~ caturbʰiḥ~ hriyate kaḥ~ eṣaḥ /
Verse: c dīnair manuṣyair anugamyamāno /
dīnaiḥ~ manuṣyair anugamyamānaḥ~ /
dīnair manuṣyair anugamyamāno /
dīnaiḥ~ manuṣyaiḥ~ anugamyamānaḥ~ /
Verse: d {x} bʰūṣitaś cāpy avarudyate ca // 3.55 //
{x} bʰūṣitaḥ~ ca~ ~api~ avarudyate ca // 3.55 //
yo bʰūṣito 'śvāsy avarudyate ca // 3.55 //
yaḥ~ bʰūṣitaḥ~ ~a-śvāsī~ avarudyate ca // 3.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a tataḥ sa śuddʰātmabʰir eva devaiḥ /
tataḥ sa śuddʰa-ātmabʰiḥ~ eva devaiḥ /
tataḥ sa śuddʰātmabʰir eva devaiḥ /
tataḥ sa śuddʰa-ātmabʰiḥ~ eva devaiḥ /
Verse: b śuddʰādʰivāsair abʰibʰūtacetāḥ /
śuddʰa-adʰivāsaiḥ~ abʰibʰūta-cetāḥ /
śuddʰādʰivāsair abʰibʰūtacetāḥ /
śuddʰa-adʰivāsaiḥ~ abʰibʰūta-cetāḥ /
Verse: c avācyam apy artʰam imaṃ niyantā /
a-vācyam api~ artʰam imam~ niyantā /
avācyam apy artʰam imaṃ niyantā /
a-vācyam api~ artʰam imam~ niyantā /
Verse: d pravyājahārārtʰavadīśvarāya // 3.56 //
pravyājahāra~ ~artʰavad-īśvarāya // 3.56 //
pravyājahārārtʰavid īśvarāya // 3.56 //
pravyājahāra~ ~artʰa-vit~ īśvarāya // 3.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a buddʰīndriyaprāṇaguṇair viyuktaḥ /
buddʰi-indriya-prāṇa-guṇaiḥ~ viyuktaḥ /
buddʰīṃdriyaprāṇaguṇair viyuktaḥ /
buddʰi-indriya-prāṇa-guṇaiḥ~ viyuktaḥ /
Verse: b supto visaṃjñas tr̥ṇakāṣṭʰabʰūtaḥ /
suptaḥ~ vi-saṃjñaḥ~ tr̥ṇa-kāṣṭʰa-bʰūtaḥ /
supto visaṃjñas tr̥ṇakāṣṭʰabʰūtaḥ /
suptaḥ~ vi-saṃjñaḥ~ tr̥ṇa-kāṣṭʰa-bʰūtaḥ /
Verse: c saṃvardʰya saṃrakṣya ca yatnavadbʰiḥ /
saṃvardʰya saṃrakṣya ca yatnavadbʰiḥ /
saṃbadʰya saṃrakṣya ca yatnavadbʰiḥ /
saṃbadʰya saṃrakṣya ca yatnavadbʰiḥ /
Verse: d priyapriyais tyajyata eṣa ko 'pi // 3.57 //
priya-priyaiḥ~ tyajyate~ eṣa kaḥ~ ~api // 3.57 //
priyāpriyais tyajyata eṣa ko 'pi // 3.57 //
priya-a-priyaiḥ~ tyajyate~ eṣa kaḥ~ ~api // 3.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a iti praṇetuḥ sa niśamya vākyaṃ /
iti praṇetuḥ sa niśamya vākyam~ /
iti praṇetuḥ sa niśamya vākyaṃ /
iti praṇetuḥ sa niśamya vākyam~ /
Verse: b saṃcukṣubʰe kiṃcid uvāca cainam /
saṃcukṣubʰe kiṃ-cit~ uvāca ca~ ~enam /
saṃcukṣubʰe kiṃcid uvāca cainaṃ /
saṃcukṣubʰe kiṃ-cit~ uvāca ca~ ~enam~ /
Verse: c kiṃ kevalo 'syaiva janasya dʰarmaḥ /
kim~ kevalaḥ~ ~asya~ ~eva janasya dʰarmaḥ /
kiṃ kevalasyaiva janasya dʰarmaḥ /
kim~ kevalasya~ ~eva janasya dʰarmaḥ /
Verse: d sarvaprajānām ayam īdr̥śo 'ntaḥ // 3.58 //
sarva-prajānām ayam ī-dr̥śaḥ~ ~antaḥ // 3.58 //
sarvaprajānām ayam īdr̥śo 'ṃtaḥ // 3.58 //
sarva-prajānām ayam ī-dr̥śaḥ~ ~antaḥ // 3.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a tataḥ praṇetā vadati sma tasmai /
tataḥ praṇetā vadati sma tasmai /
tataḥ praṇetā vadati sma tasmai /
tataḥ praṇetā vadati sma tasmai /
Verse: b sarvaprajānām idam antakarma /
sarva-prajānām idam anta-karma /
sarvaprajānām ayam aṃtakarmā /
sarva-prajānām ayam anta-karmā /
Verse: c hīnasya madʰyasya mahātmano vā /
hīnasya madʰyasya mahā-ātmanaḥ~ vā /
hīnasya madʰyasya mahātmano vā /
hīnasya madʰyasya mahā-ātmanaḥ~ vā /
Verse: d sarvasya loke niyato vināśaḥ // 3.59 //
sarvasya loke niyataḥ~ vināśaḥ // 3.59 //
sarvasya loke niyato vināśaḥ // 3.59 //
sarvasya loke niyataḥ~ vināśaḥ // 3.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a tataḥ sa dʰīro 'pi narendrasūnuḥ /
tataḥ sa dʰīraḥ~ ~api nara-indra-sūnuḥ /
tataḥ sa dʰīro 'pi nareṃdrasūnuḥ /
tataḥ sa dʰīraḥ~ ~api nara-indra-sūnuḥ /
Verse: b śrutvaiva mr̥tyuṃ viṣasāda sadyaḥ /
śrutvā~ ~eva mr̥tyum~ viṣasāda sadyaḥ /
śrutvaiva mr̥tyuṃ viṣasāda sadyaḥ /
śrutvā~ ~eva mr̥tyum~ viṣasāda sadyaḥ /
Verse: c aṃsena saṃśliṣya ca kūbarāgraṃ /
aṃsena saṃśliṣya ca kūbara-agram~ /
aṃsena saṃśliṣya ca kūbarāgraṃ /
aṃsena saṃśliṣya ca kūbara-agram~ /
Verse: d provāca nihrādavatā svareṇa // 3.60 //
provāca nihrādavatā svareṇa // 3.60 //
provāca nihrādavatā svareṇa // 3.60 //
provāca nihrādavatā svareṇa // 3.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a iyaṃ ca niṣṭʰā niyatā prajānāṃ /
iyam~ ca niṣṭʰā niyatā prajānām~ /
iyaṃ ca niṣṭʰā niyataṃ prajānāṃ /
iyam~ ca niṣṭʰā niyatam~ prajānām~ /
Verse: b pramādyati tyaktabʰayaś ca lokaḥ /
pramādyati tyakta-bʰayaḥ~ ca lokaḥ /
pramādyati tyaktabʰayaś ca lokaḥ /
pramādyati tyakta-bʰayaḥ~ ca lokaḥ /
Verse: c manāṃsi śaṅke kaṭʰināni nr̥̄ṇāṃ /
manāṃsi śaṅke kaṭʰināni nr̥̄ṇām~ /
manāṃsi śaṃke kaṭʰināni nr̥̄ṇāṃ /
manāṃsi śaṅke kaṭʰināni nr̥̄ṇām~ /
Verse: d svastʰās tatʰā hy adʰvani vartamānāḥ // 3.61 //
sva-stʰāḥ~ tatʰā hi~ adʰvani vartamānāḥ // 3.61 //
svastʰās tatʰā hy adʰvani vartamānāḥ // 3.61 //
sva-stʰāḥ~ tatʰā hi~ adʰvani vartamānāḥ // 3.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a tasmād ratʰaḥ sūta nivartyatāṃ no /
tasmāt~ ratʰaḥ sūta nivartyatām~ naḥ~ /
tasmād ratʰaṃ sūta nivartyatāṃ no /
tasmāt~ ratʰam~ sūta nivartyatām~ naḥ~ /
Verse: b vihārabʰūmer na hi deśakālaḥ /
vihāra-bʰūmeḥ~ na hi deśa-kālaḥ /
vihārabʰūmau na hi deśakālaḥ /
vihāra-bʰūmau na hi deśa-kālaḥ /
Verse: c jānan vināśaṃ katʰam ārtikāle /
jānan vināśam~ katʰam ārti-kāle /
jānan vināśaṃ katʰam ārttikāle /
jānan vināśam~ katʰam ārtti-kāle /
Verse: d sacetanaḥ syād iha hi pramattaḥ // 3.62 //
sa-cetanaḥ syāt~ iha hi pramattaḥ // 3.62 //
sacetanaḥ syād iha hi pramattaḥ // 3.62 //
sa-cetanaḥ syāt~ iha hi pramattaḥ // 3.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a iti bruvāṇe 'pi narādʰipātmaje /
iti bruvāṇe ~api nara-adʰipa-ātma-je /
iti bruvāṇe 'pi narādʰipātmaje /
iti bruvāṇe ~api nara-adʰipa-ātma-je /
Verse: b nivartayām āsa sa naiva taṃ ratʰam /
nivartayām āsa sa na~ ~eva tam~ ratʰam /
nivartayām āsa sa naiva taṃ ratʰaṃ /
nivartayām āsa sa na~ ~eva tam~ ratʰam~ /
Verse: c viśeṣayuktaṃ tu narendraśāsanāt /
viśeṣa-yuktam~ tu nara-indra-śāsanāt /
viśeṣayuktaṃ tu nareṃdraśāsanāt /
viśeṣa-yuktam~ tu nara-indra-śāsanāt /
Verse: d sa padmaṣaṇḍaṃ vanam eva niryayau // 3.63 //
sa padma-ṣaṇḍam~ vanam eva niryayau // 3.63 //
sa padmaṣaṃḍaṃ vanam eva niryayau // 3.63 //
sa padma-ṣaṇḍam~ vanam eva niryayau // 3.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a tataḥ śivaṃ kusumitabālapādapaṃ /
tataḥ śivam~ kusumita-bāla-pāda-pam~ /
tataḥ śivaṃ kusumitabālapādapaṃ /
tataḥ śivam~ kusumita-bāla-pāda-pam~ /
Verse: b paribʰramatpramuditamattakokilam /
paribʰramat-pramudita-matta-kokilam /
paribʰramatpramuditamattakokilaṃ /
paribʰramat-pramudita-matta-kokilam~ /
Verse: c vimānavat sa kamalacārudīrgʰikaṃ /
vimānavat sa kamala-cāru-dīrgʰikam~ /
vimānavat sakamalacārudīrgʰikaṃ /
vimānavat sa-kamala-cāru-dīrgʰikam~ /
Verse: d dadarśa tad vanam iva nandanaṃ vanam // 3.64 //
dadarśa tat~ vanam iva nandanam~ vanam // 3.64 //
dadarśa tad vanam iva naṃdanaṃ vanaṃ // 3.64 //
dadarśa tat~ vanam iva nandanam~ vanam~ // 3.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a varāṅganāgaṇakalilaṃ nr̥pātmajas /
vara-aṅganā-gaṇa-kalilam~ nr̥-pa-ātma-jaḥ~ /
varāṃganāgaṇakalilaṃ nr̥pātmajas /
vara-aṅganā-gaṇa-kalilam~ nr̥-pa-ātma-jaḥ~ /
Verse: b tato balād vanam atinīyate sma tat /
tataḥ~ balāt~ vanam atinīyate sma tat /
tato balād vanam abʰinīyate sma tat /
tataḥ~ balāt~ vanam abʰinīyate sma tat /
Verse: c varāpsarovr̥tam alakādʰipālayaṃ /
vara-apsaro-vr̥tam alakā-adʰipa-ālayam~ /
varāpsaronr̥tyam alakādʰipālayaṃ /
vara-apsaro-nr̥tyam alakā-adʰipa-ālayam~ /
Verse: d navavrato munir iva vigʰnakātaraḥ // 3.65 //
nava-vrataḥ~ muniḥ~ iva vigʰna-kātaraḥ // 3.65 //
navavrato munir iva vigʰnakātaraḥ // 3.65 //
nava-vrataḥ~ muniḥ~ iva vigʰna-kātaraḥ // 3.65 //
Ucchvasa: 4
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tatas tasmāt purodyānāt /
tataḥ~ tasmāt pura-udyānāt /
tatas tasmāt purodyānāt /
tataḥ~ tasmāt pura-udyānāt /
Verse: b kautūhalacalekṣaṇāḥ /
kautūhala-cala-īkṣaṇāḥ /
kautūhalacalekṣaṇāḥ /
kautūhala-cala-īkṣaṇāḥ /
Verse: c pratyujjagmur nr̥pasutaṃ /
pratyujjagmuḥ~ nr̥-pa-sutam~ /
pratyujjagmur nr̥pasutaṃ /
pratyujjagmuḥ~ nr̥-pa-sutam~ /
Verse: d prāptaṃ varam iva striyaḥ // 4.1 //
prāptam~ varam iva striyaḥ // 4.1 //
prāptaṃ varam iva striyaḥ // 4.1 //
prāptam~ varam iva striyaḥ // 4.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a abʰigamya ca tās tasmai /
abʰigamya ca tāḥ~ tasmai /
abʰigamya ca tās tasmai /
abʰigamya ca tāḥ~ tasmai /
Verse: b vismayotpʰullalocanāḥ /
vismaya-utpʰulla-locanāḥ /
vismayotpʰullalocanāḥ /
vismaya-utpʰulla-locanāḥ /
Verse: c cakrire samudācāraṃ /
cakrire samudācāram~ /
cakrire samudācāraṃ /
cakrire samudācāram~ /
Verse: d padmakośanibʰaiḥ karaiḥ // 4.2 //
padma-kośa-nibʰaiḥ karaiḥ // 4.2 //
padmakośanibʰaiḥ karaiḥ // 4.2 //
padma-kośa-nibʰaiḥ karaiḥ // 4.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a tastʰuś ca parivāryainaṃ /
tastʰuḥ~ ca parivārya~ ~enam~ /
tastʰuś ca parivāryainaṃ /
tastʰuḥ~ ca parivārya~ ~enam~ /
Verse: b manmatʰākṣiptacetasaḥ /
manmatʰa-ākṣipta-cetasaḥ /
manmatʰākṣiptacetasaḥ /
manmatʰa-ākṣipta-cetasaḥ /
Verse: c niścalaiḥ pritivikacaiḥ /
niś-calaiḥ priti-vikacaiḥ /
niścalaiḥ pritivikacaiḥ /
niś-calaiḥ priti-vikacaiḥ /
Verse: d pibantya iva locanaiḥ // 4.3 //
pibantyaḥ~ iva locanaiḥ // 4.3 //
pibaṃtya iva locanaiḥ // 4.3 //
pibantyaḥ~ iva locanaiḥ // 4.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a taṃ hi tā menire nāryaḥ /
tam~ hi tāḥ menire nāryaḥ /
taṃ hi tā menire nāryaḥ /
tam~ hi tāḥ menire nāryaḥ /
Verse: b kāmo vigrahavān iti /
kāmaḥ~ vigrahavān iti /
kāmo vigrahavān iti /
kāmaḥ~ vigrahavān iti /
Verse: c śobʰitaṃ lakṣaṇair dīptaiḥ /
śobʰitam~ lakṣaṇaiḥ~ dīptaiḥ /
śobʰitaṃ lakṣaṇair dīptaiḥ /
śobʰitam~ lakṣaṇaiḥ~ dīptaiḥ /
Verse: d sahajair bʰūṣaṇair iva // 4.4 //
saha-jaiḥ~ bʰūṣaṇaiḥ~ iva // 4.4 //
sahajair bʰūṣaṇair iva // 4.4 //
saha-jaiḥ~ bʰūṣaṇaiḥ~ iva // 4.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a saumyatvāc caiva dʰairyāc ca /
saumyatvāt~ ca~ ~eva dʰairyāt~ ca /
saumyatvāc caiva dʰairyāc ca /
saumyatvāt~ ca~ ~eva dʰairyāt~ ca /
Verse: b kāścid enaṃ prajajñire /
kāś-cit~ enam~ prajajñire /
kāścid enaṃ prajajñire /
kāś-cit~ enam~ prajajñire /
Verse: c avatīrṇo mahīṃ sākṣād /
avatīrṇaḥ~ mahīm~ sa-akṣāt~ /
avatīrṇo mahīṃ sākṣād /
avatīrṇaḥ~ mahīm~ sa-akṣāt~ /
Verse: d gūḍʰāṃśuś candramā iti // 4.5 //
gūḍʰa-aṃśuḥ~ candra-māḥ iti // 4.5 //
sudʰāṃśuś caṃdramā iva // 4.5 //
sudʰā-aṃśuḥ~ candra-māḥ iva // 4.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a tasya tā vapuṣākṣiptā /
tasya tāḥ~ vapuṣā~ ~ākṣiptāḥ /
tasya tā vapuṣākṣiptā /
tasya tāḥ~ vapuṣā~ ~ākṣiptāḥ /
Verse: b nigr̥hītaṃ jajr̥mbʰire /
nigr̥hītam~ jajr̥mbʰire /
nirgrahītuṃ jajr̥ṃbʰire /
nirgrahītum~ jajr̥m~bʰire /
Verse: c anyo'nyaṃ dr̥ṣṭibʰir hatvā /
anyo-anyam~ dr̥ṣṭibʰiḥ~ hatvā /
anyo'nyaṃ dr̥ṣṭibʰir gatvā /
anyo-anyam~ dr̥ṣṭibʰiḥ~ gatvā /
Verse: d śanaiś ca viniśaśvasuḥ // 4.6 //
śanaiḥ~ ca viniśaśvasuḥ // 4.6 //
śanaiś ca viniśaśvasuḥ // 4.6 //
śanaiḥ~ ca viniśaśvasuḥ // 4.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a evaṃ tā dr̥ṣṭimātreṇa /
evam~ tāḥ dr̥ṣṭi-mātreṇa /
evaṃ tā dr̥ṣṭimātreṇa /
evam~ tāḥ dr̥ṣṭi-mātreṇa /
Verse: b nāryo dadr̥śur eva tam /
nāryaḥ~ dadr̥śuḥ~ eva tam /
nāryo dadr̥śur eva taṃ /
nāryaḥ~ dadr̥śuḥ~ eva tam~ /
Verse: c na vyājahrur na jahasuḥ /
na vyājahruḥ~ na jahasuḥ /
na vyājahrur na jahasuḥ /
na vyājahruḥ~ na jahasuḥ /
Verse: d prabʰāveṇāsya yantritāḥ // 4.7 //
prabʰāveṇa~ ~asya yantritāḥ // 4.7 //
prabʰāveṇāsya yaṃtritāḥ // 4.7 //
prabʰāveṇa~ ~asya yantritāḥ // 4.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a tās tatʰā tu nirārambʰā /
tāḥ~ tatʰā tu nir-ārambʰāḥ /
tās tatʰā tu nirārambʰā /
tāḥ~ tatʰā tu nir-ārambʰāḥ /
Verse: b dr̥ṣṭvā praṇayaviklavāḥ /
dr̥ṣṭvā praṇaya-viklavāḥ /
dr̥ṣṭvā praṇayaviklavāḥ /
dr̥ṣṭvā praṇaya-viklavāḥ /
Verse: c purohitasuto dʰīmān /
puro-hita-sutaḥ~ dʰīmān /
purohitasuto dʰīmān /
puro-hita-sutaḥ~ dʰīmān /
Verse: d udāyī vākyam abravīt // 4.8 //
udāyī vākyam abravīt // 4.8 //
udāyī vākyam abravīt // 4.8 //
udāyī vākyam abravīt // 4.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a sarvāḥ sarvakalājñāḥ stʰa /
sarvāḥ sarva-kalā-jñāḥ stʰa /
sarvāḥ sarvakalājñāḥ stʰa /
sarvāḥ sarva-kalā-jñāḥ stʰa /
Verse: b bʰāvagrahaṇapaṇḍitāḥ /
bʰāva-grahaṇa-paṇḍitāḥ /
bʰāvagrahaṇapaṃḍitāḥ /
bʰāva-grahaṇa-paṇḍitāḥ /
Verse: c rūpacāturyasaṃpannāḥ /
rūpa-cāturya-saṃpannāḥ /
rūpacāturyasaṃpannāḥ /
rūpa-cāturya-saṃpannāḥ /
Verse: d svaguṇair mukʰyatāṃ gatāḥ // 4.9 //
sva-guṇaiḥ~ mukʰyatām~ gatāḥ // 4.9 //
svaguṇair mukʰyatāṃ gatāḥ // 4.9 //
sva-guṇaiḥ~ mukʰyatām~ gatāḥ // 4.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a śobʰayeta guṇair ebʰir /
śobʰayeta guṇaiḥ~ ebʰiḥ~ /
śobʰayata guṇair ebʰir /
śobʰayata guṇaiḥ~ ebʰiḥ~ /
Verse: b api tān uttarān kurūn /
api tān uttarān kurūn /
api tān uttarān kurūn /
api tān uttarān kurūn /
Verse: c kuverasyāpi cākrīḍaṃ /
kuverasya~ ~api ca~ ~ākrīḍam~ /
kuverasyāpi ca krīḍaṃ /
kuverasya~ ~api ca krīḍam~ /
Verse: d prāg eva vasudʰām imām // 4.10 //
prāk~ eva vasu-dʰām imām // 4.10 //
prāg eva vasudʰām imāṃ // 4.10 //
prāk~ eva vasu-dʰām imām~ // 4.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a śaktāś cālayituṃ yūyaṃ /
śaktāḥ~ cālayitum~ yūyam~ /
śaktāś cālayituṃ yūyaṃ /
śaktāḥ~ cālayitum~ yūyam~ /
Verse: b vītarāgān r̥ṣīn api /
vīta-rāgān r̥ṣīn api /
vītarāgān r̥ṣīn api /
vīta-rāgān r̥ṣīn api /
Verse: c apsarobʰiś ca kalitān /
apsarobʰiḥ~ ca kalitān /
apsarobʰiś ca kalitān /
apsarobʰiḥ~ ca kalitān /
Verse: d grahītuṃ vibudʰān api // 4.11 //
grahītum~ vibudʰān api // 4.11 //
grahītuṃ vibudʰān api // 4.11 //
grahītum~ vibudʰān api // 4.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a bʰāvajñānena hāvena /
bʰāva-jñānena hāvena /
bʰāvajñānena hāvena /
bʰāva-jñānena hāvena /
Verse: b rūpacāturyasaṃpadā /
rūpa-cāturya-saṃpadā /
cāturyā rūpasaṃpadā /
cāturyāḥ rūpa-saṃpadā /
Verse: c strīṇām eva ca śaktāḥ stʰa /
strīṇām eva ca śaktāḥ stʰa /
strīṇām eva ca śaktāḥ stʰa /
strīṇām eva ca śaktāḥ stʰa /
Verse: d saṃrāge kiṃ punar nr̥ṇām // 4.12 //
saṃrāge kim~ punaḥ~ nr̥ṇām // 4.12 //
saṃrāge kiṃ punar nr̥ṇām // 4.12 //
saṃrāge kim~ punaḥ~ nr̥ṇām // 4.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a tāsām evaṃvidʰānāṃ vo /
tāsām evaṃ-vidʰānām~ vaḥ~ /
tāsām evaṃvidʰānāṃ vo /
tāsām evaṃ-vidʰānām~ vaḥ~ /
Verse: b viyuktānāṃ svagocare /
viyuktānām~ sva-go-care /
niyuktānāṃ svagocare /
niyuktānām~ sva-go-care /
Verse: c iyam evaṃvidʰā ceṣṭā /
iyam evaṃ-vidʰā ceṣṭā /
iyam evaṃvidʰā ceṣṭā /
iyam evaṃ-vidʰā ceṣṭā /
Verse: d na tuṣṭo 'smy ārjavena vaḥ // 4.13 //
na tuṣṭaḥ~ ~asmi~ ārjavena vaḥ // 4.13 //
na tuṣṭo 'smy ārjavena vaḥ // 4.13 //
na tuṣṭaḥ~ ~asmi~ ārjavena vaḥ // 4.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a idaṃ navavadʰūnāṃ vo /
idam~ nava-vadʰūnām~ vaḥ~ /
idaṃ navavadʰūnāṃ vo /
idam~ nava-vadʰūnām~ vaḥ~ /
Verse: b hrīnikuñcitacakṣuṣām /
hrī-nikuñcita-cakṣuṣām /
hrīnikuṃcitacakṣuṣāṃ /
hrī-nikuñcita-cakṣuṣām~ /
Verse: c sadr̥śaṃ ceṣṭitaṃ hi syād /
sa-dr̥śam~ ceṣṭitam~ hi syāt~ /
sadr̥śaṃ ceṣṭitaṃ hi syād /
sa-dr̥śam~ ceṣṭitam~ hi syāt~ /
Verse: d api vā gopayoṣitām // 4.14 //
api vā go-pa-yoṣitām // 4.14 //
api vā gopayoṣitāṃ // 4.14 //
api vā go-pa-yoṣitām~ // 4.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a yad api syād ayaṃ dʰīraḥ /
yat~ api syāt~ ayam~ dʰīraḥ /
yady api syād ayaṃ vīraḥ /
yadi~ api syāt~ ayam~ vīraḥ /
Verse: b śrīprabʰāvān mahān iti /
śrī-prabʰāvāt~ mahān iti /
śrīprabʰāvān mahān iti /
śrī-prabʰāvāt~ mahān iti /
Verse: c strīṇām api mahat teja /
strīṇām api mahat tejaḥ /
strīṇām api mahat teja /
strīṇām api mahat tejaḥ /
Verse: d itaḥ kāryo 'tra niścayaḥ // 4.15 //
itaḥ kāryaḥ~ ~atra niścayaḥ // 4.15 //
itaḥ kāryo 'tra niścayaḥ // 4.15 //
itaḥ kāryaḥ~ ~atra niścayaḥ // 4.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a purā hi kāśisundaryā /
purā hi kāśi-sundaryāḥ /
purā hi kāśisundaryā /
purā hi kāśi-sundaryāḥ /
Verse: b veśavadʰvā mahān r̥ṣiḥ /
veśa-vadʰvāḥ mahān r̥ṣiḥ /
veśavadʰvā mahān r̥ṣiḥ /
veśa-vadʰvāḥ mahān r̥ṣiḥ /
Verse: c tāḍito 'bʰūt padā vyāso /
tāḍitaḥ~ ~abʰūt padā vyāsaḥ~ /
tāḍito 'bʰūt padanyāsād /
tāḍitaḥ~ ~abʰūt pada-nyāsāt~ /
Verse: d durdʰarṣo devatair api // 4.16 //
dur-dʰarṣaḥ~ devataiḥ~ api // 4.16 //
durdʰarṣo daivatair api // 4.16 //
dur-dʰarṣaḥ~ daivataiḥ~ api // 4.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a mantʰālagautamo bʰikṣur /
mantʰāla-gautamaḥ~ bʰikṣuḥ~ /
maṃtʰālagautamo bʰikṣur /
mantʰāla-gautamaḥ~ bʰikṣuḥ~ /
Verse: b jaṅgʰayā vāramukʰyayā /
jaṅgʰayā vāra-mukʰyayā /
jaṃgʰayā bālamukʰyayā /
jaṅgʰayā bāla-mukʰyayā /
Verse: c piprīṣuś ca tadartʰārtʰaṃ /
piprīṣuḥ~ ca tad-artʰa-artʰam~ /
piprīṣuś ca tadartʰārtʰaṃ /
piprīṣuḥ~ ca tad-artʰa-artʰam~ /
Verse: d vyasūn niraharat purā // 4.17 //
vy-asūn niraharat purā // 4.17 //
vyasūn niraharat purā // 4.17 //
vy-asūn niraharat purā // 4.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a gautamaṃ dīrgʰatapasaṃ /
gautamam~ dīrgʰa-tapasam~ /
gautamaṃ dīrgʰatapasaṃ /
gautamam~ dīrgʰa-tapasam~ /
Verse: b maharṣiṃ dīrgʰajīvinam /
mahā-r̥ṣim~ dīrgʰa-jīvinam /
maharṣiṃ dīrgʰajīvinaṃ /
mahā-r̥ṣim~ dīrgʰa-jīvinam~ /
Verse: c yoṣit saṃtoṣayām āsa /
yoṣit saṃtoṣayām āsa /
yoṣit saṃtoṣayām āsa /
yoṣit saṃtoṣayām āsa /
Verse: d varṇastʰānāvarā satī // 4.18 //
varṇa-stʰāna-avarā satī // 4.18 //
varṇastʰānāvarā satī // 4.18 //
varṇa-stʰāna-avarā satī // 4.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a r̥ṣyaśr̥ṅgaṃ munisutaṃ /
r̥ṣyaśr̥ṅgam~ muni-sutam~ /
r̥ṣyaśr̥ṃgaṃ munisutaṃ /
r̥ṣyaśr̥ṅgam~ muni-sutam~ /
Verse: b tatʰaiva strīṣv apaṇḍitam /
tatʰā~ ~eva strīṣu~ a-paṇḍitam /
tatʰaiva strīṣv apaṃḍitaṃ /
tatʰā~ ~eva strīṣu~ a-paṇḍitam~ /
Verse: c upāyair vividʰaiḥ śāntā /
upāyaiḥ~ vi-vidʰaiḥ śāntā /
upāyair vividʰaiḥ śāṃtā /
upāyaiḥ~ vi-vidʰaiḥ śāntā /
Verse: d jagrāha ca jahāra ca // 4.19 //
jagrāha ca jahāra ca // 4.19 //
jagrāha ca jahāra ca // 4.19 //
jagrāha ca jahāra ca // 4.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a viśvāmitro maharṣiś ca /
viśvā-mitraḥ~ mahā-r̥ṣiḥ~ ca /
viśvāmitro maharṣiś ca /
viśvā-mitraḥ~ mahā-r̥ṣiḥ~ ca /
Verse: b vigāḍʰo 'pi mahat tapaḥ /
vigāḍʰaḥ~ ~api mahat tapaḥ /
vigāḍʰo 'pi mahattapāḥ /
vigāḍʰaḥ~ ~api mahat-tapāḥ /
Verse: c daśa varṣāṇy ahar mene /
daśa varṣāṇi~ ahaḥ~ mene /
daśavarṣāṇy araṇyastʰo /
daśa-varṣāṇi~ araṇya-stʰaḥ~ /
Verse: d gʰr̥tācyāpsarasā hr̥taḥ // 4.20 //
gʰr̥tācyā~ ~apsarasā hr̥taḥ // 4.20 //
gʰr̥tācyāpsarasā hr̥taḥ // 4.20 //
gʰr̥tācyā~ ~apsarasā hr̥taḥ // 4.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a evamādīn r̥ṣīṃs tāṃs tān /
evam-ādīn r̥ṣīṃs~ tāṃs~ tān /
evamādīn r̥ṣīṃs tāṃs tān /
evam-ādīn r̥ṣīṃs~ tāṃs~ tān /
Verse: b anayan vikriyāṃ striyaḥ /
anayan vikriyām~ striyaḥ /
anayan vikriyāṃ striyaḥ /
anayan vikriyām~ striyaḥ /
Verse: c lalitaṃ pūrvavayasaṃ /
lalitam~ pūrva-vayasam~ /
lalitaṃ pūrvavayasaṃ /
lalitam~ pūrva-vayasam~ /
Verse: d kiṃ punar nr̥pateḥ sutam // 4.21 //
kim~ punaḥ~ nr̥-pateḥ sutam // 4.21 //
kiṃ punar nr̥pateḥ sutam // 4.21 //
kim~ punaḥ~ nr̥-pateḥ sutam // 4.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a tad evaṃ sati viśrabdʰaṃ /
tat~ evam~ sati viśrabdʰam~ /
tad evaṃ sati viśrabdʰaṃ /
tat~ evam~ sati viśrabdʰam~ /
Verse: b prayatadʰvaṃ tatʰā yatʰā /
prayatadʰvam~ tatʰā yatʰā /
prayatadʰvaṃ tatʰā yatʰā /
prayatadʰvam~ tatʰā yatʰā /
Verse: c iyaṃ nr̥pasya vaṃśaśrīr /
iyam~ nr̥-pasya vaṃśa-śrīḥ~ /
iyaṃ nr̥pasya vaṃśaśrīr /
iyam~ nr̥-pasya vaṃśa-śrīḥ~ /
Verse: d ito na syāt parāṅmukʰī // 4.22 //
itaḥ~ na syāt parāṅ-mukʰī // 4.22 //
ito na syāt parāṅmukʰī // 4.22 //
itaḥ~ na syāt parāṅ-mukʰī // 4.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a yā hi kāścid yuvatayo /
yāḥ hi kāś-cit~ yuvatayaḥ~ /
yā hi kāścid yuvatayo /
yāḥ hi kāś-cit~ yuvatayaḥ~ /
Verse: b haranti sadr̥śaṃ janam /
haranti sa-dr̥śam~ janam /
haraṃti sadr̥śaṃ janaṃ /
haranti sa-dr̥śam~ janam~ /
Verse: c nikr̥ṣṭotkr̥ṣṭayor bʰāvaṃ /
nikr̥ṣṭa-utkr̥ṣṭayoḥ~ bʰāvam~ /
nikr̥ṣṭotkr̥ṣṭayor bʰāvaṃ /
nikr̥ṣṭa-utkr̥ṣṭayoḥ~ bʰāvam~ /
Verse: d yā gr̥hṇanti tā tu {wrong sandʰi in EHJ??} striyaḥ // 4.23 //
yāḥ gr̥hṇanti tāḥ tu {wrong sandʰi in EHJ??} striyaḥ // 4.23 //
yā gr̥hṇaṃti tu tāḥ striyaḥ // 4.23 //
yāḥ gr̥hṇanti tu tāḥ striyaḥ // 4.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a ity udāyivacaḥ śrutvā /
iti~ udāyi-vacaḥ śrutvā /
ity udāyivacaḥ śrutvā /
iti~ udāyi-vacaḥ śrutvā /
Verse: b tā viddʰā iva yoṣitaḥ /
tāḥ~ viddʰāḥ iva yoṣitaḥ /
tā viddʰā iva yoṣitaḥ /
tāḥ~ viddʰāḥ iva yoṣitaḥ /
Verse: c samāruruhur ātmānaṃ /
samāruruhuḥ~ ātmānam~ /
samāruruhur ātmānaṃ /
samāruruhuḥ~ ātmānam~ /
Verse: d kumāragrahaṇaṃ prati // 4.24 //
kumāra-grahaṇam~ prati // 4.24 //
kumāragrahaṇaṃ prati // 4.24 //
kumāra-grahaṇam~ prati // 4.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a tā bʰrūbʰiḥ prekṣitair hāvair /
tāḥ bʰrūbʰiḥ prekṣitaiḥ~ hāvaiḥ~ /
tā bʰrūbʰiḥ prekṣitair bʰāvair /
tāḥ bʰrūbʰiḥ prekṣitaiḥ~ bʰāvaiḥ~ /
Verse: b hasitair laḍitair gataiḥ /
hasitaiḥ~ laḍitaiḥ~ gataiḥ /
hasitair lalitair gataiḥ /
hasitaiḥ~ lalitaiḥ~ gataiḥ /
Verse: c cakrur ākṣepikāś ceṣṭā /
cakruḥ~ ākṣepikāḥ~ ceṣṭāḥ /
cakrur ākṣepikāś ceṣṭā /
cakruḥ~ ākṣepikāḥ~ ceṣṭāḥ /
Verse: d bʰītabʰītā ivāṅganāḥ // 4.25 //
bʰīta-bʰītāḥ iva~ ~aṅganāḥ // 4.25 //
bʰītabʰītā ivāṃganāḥ // 4.25 //
bʰīta-bʰītāḥ iva~ ~aṅganāḥ // 4.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a rājñas tu viniyogena /
rājñaḥ~ tu viniyogena /
rājñas tu viniyogena /
rājñaḥ~ tu viniyogena /
Verse: b kumārasya ca mārdavāt /
kumārasya ca mārdavāt /
kumārasya ca mārdavāt /
kumārasya ca mārdavāt /
Verse: c jahuḥ kṣipram aviśrambʰaṃ /
jahuḥ kṣipram a-viśrambʰam~ /
jahruḥ kṣipram aviśraṃbʰaṃ /
jahruḥ kṣipram a-viśram~bʰam~ /
Verse: d madena madanena ca // 4.26 //
madena madanena ca // 4.26 //
madena madanena ca // 4.26 //
madena madanena ca // 4.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a atʰa nārījanavr̥taḥ /
atʰa nārī-jana-vr̥taḥ /
atʰa nārījanavr̥taḥ /
atʰa nārī-jana-vr̥taḥ /
Verse: b kumāro vyacarad vanam /
kumāraḥ~ vyacarat~ vanam /
kumāro vyacarad vanaṃ /
kumāraḥ~ vyacarat~ vanam~ /
Verse: c vāsitāyūtʰasahitaḥ /
vāsitā-yūtʰa-sahitaḥ /
vāsitāyūtʰasahitaḥ /
vāsitā-yūtʰa-sahitaḥ /
Verse: d karīva himavad vanam // 4.27 //
karī~ ~iva himavat~ vanam // 4.27 //
karīva himavad vanaṃ // 4.27 //
karī~ ~iva himavat~ vanam~ // 4.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a sa tasmin kānane ramye /
sa tasmin kānane ramye /
sa tasmin kānane ramye /
sa tasmin kānane ramye /
Verse: b jajvāla strīpuraḥsaraḥ /
jajvāla strī-puraḥ-saraḥ /
jajvāla strīpuraḥsaraḥ /
jajvāla strī-puraḥ-saraḥ /
Verse: c ākrīḍa iva vibʰrāje /
ākrīḍe~ iva vibʰrāje /
ākrīḍa iva babʰrāje /
ākrīḍe~ iva babʰrāje /
Verse: d vivasvān apsarovr̥taḥ // 4.28 //
vivasvān apsaro-vr̥taḥ // 4.28 //
vivasvān apsarovr̥taḥ // 4.28 //
vivasvān apsaro-vr̥taḥ // 4.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a madenāvarjitā nāma /
madena~ ~a-varjitāḥ nāma /
madenāvarjitā nāma /
madena~ ~a-varjitāḥ nāma /
Verse: b taṃ kāścit tatra yoṣitaḥ /
tam~ kāś-cit tatra yoṣitaḥ /
taṃ kāścit tatra yoṣitaḥ /
tam~ kāś-cit tatra yoṣitaḥ /
Verse: c kaṭʰinaiḥ paspr̥śuḥ pīnaiḥ /
kaṭʰinaiḥ paspr̥śuḥ pīnaiḥ /
kaṭʰinaiḥ paspr̥śuḥ pīnaiḥ /
kaṭʰinaiḥ paspr̥śuḥ pīnaiḥ /
Verse: d saṃhatair valgubʰiḥ stanaiḥ // 4.29 //
saṃhataiḥ~ valgubʰiḥ stanaiḥ // 4.29 //
saṃgʰaṭṭair valgubʰiḥ stanaiḥ // 4.29 //
saṃgʰaṭṭaiḥ~ valgubʰiḥ stanaiḥ // 4.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a srastāṃsakomalālamba /
srasta-aṃsa-komala-ālamba- /
srastāṃsakomalālaṃba /
srasta-aṃsa-komala-ālam~ba- /
Verse: b mr̥dubāhulatābalā /
mr̥du-bāhu-latā~ ~a-balā /
mr̥dubāhulatābalā /
mr̥du-bāhu-latā~ ~a-balā /
Verse: c anr̥taṃ skʰalitaṃ kācit /
an-r̥tam~ skʰalitam~ kā-cit /
anr̥taṃ skʰalitaṃ kācit /
an-r̥tam~ skʰalitam~ kā-cit /
Verse: d kr̥tvainaṃ sasvaje balāt // 4.30 //
kr̥tvā~ ~enam~ sasvaje balāt // 4.30 //
kr̥tvainaṃ sasvaje balāt // 4.30 //
kr̥tvā~ ~enam~ sasvaje balāt // 4.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a kācit tāmrādʰarauṣṭʰena /
kā-cit tāmra-adʰara-oṣṭʰena /
kācit tāmrādʰarauṣṭʰena /
kā-cit tāmra-adʰara-oṣṭʰena /
Verse: b mukʰenāsavagandʰinā /
mukʰena~ ~āsava-gandʰinā /
mukʰenāsavagaṃdʰinā /
mukʰena~ ~āsava-gandʰinā /
Verse: c viniśaśvāsa karṇe 'sya /
viniśaśvāsa karṇe ~asya /
viniśaśvāsa karṇe 'sya /
viniśaśvāsa karṇe ~asya /
Verse: d rahasyaṃ śrūyatām iti // 4.31 //
rahasyam~ śrūyatām iti // 4.31 //
rahasyaṃ śrūyatām iti // 4.31 //
rahasyam~ śrūyatām iti // 4.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a kācid ājñāpayantīva /
kā-cit~ ājñāpayantī~ ~iva /
kācid ājñāpayaṃtīva /
kā-cit~ ājñāpayantī~ ~iva /
Verse: b provācārdrānulepanā /
provāca~ ~ārdra-anulepanā /
provācārdrānulepanā /
provāca~ ~ārdra-anulepanā /
Verse: c iha bʰaktiṃ kuruṣveti /
iha bʰaktim~ kuruṣva~ ~iti /
iha bʰaktiṃ kuruṣveti /
iha bʰaktim~ kuruṣva~ ~iti /
Verse: d hastasaṃśleṣalipsayā // 4.32 //
hasta-saṃśleṣa-lipsayā // 4.32 //
hastaṃ saṃśliṣya lipsayā // 4.32 //
hastam~ saṃśliṣya lipsayā // 4.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a muhur muhur madavyāja /
muhuḥ~ muhuḥ~ mada-vyāja- /
muhur muhur madavyāja /
muhuḥ~ muhuḥ~ mada-vyāja- /
Verse: b srastanīlāṃśukāparā /
srasta-nīla-aṃśukā~ ~a-parā /
srastanīlāṃśukāparā /
srasta-nīla-aṃśukā~ ~a-parā /
Verse: c ālakṣyaraśanā reje /
ālakṣya-raśanā reje /
ālakṣyaraśanā reje /
ālakṣya-raśanā reje /
Verse: d spʰuradvidyud iva kṣapā // 4.33 //
spʰurad-vidyut~ iva kṣapā // 4.33 //
spʰuradvidyud iva kṣapā // 4.33 //
spʰurad-vidyut~ iva kṣapā // 4.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a kāścit kanakakāñcībʰir /
kāś-cit kanaka-kāñcībʰiḥ~ /
kāścit kanakakāṃcībʰir /
kāś-cit kanaka-kāñcībʰiḥ~ /
Verse: b mukʰarābʰir itas tataḥ /
mukʰarābʰiḥ~ itaḥ~ tataḥ /
mukʰarābʰir itas tataḥ /
mukʰarābʰiḥ~ itaḥ~ tataḥ /
Verse: c babʰramur darśayantyo 'sya /
babʰramuḥ~ darśayantyaḥ~ ~asya /
babʰramur darśayaṃtyo 'sya /
babʰramuḥ~ darśayantyaḥ~ ~asya /
Verse: d śroṇīs tanvaṃśukāvr̥tāḥ // 4.34 //
śroṇīḥ~ tanv-aṃśuka-āvr̥tāḥ // 4.34 //
śroṇīs tanvaṃśukāvr̥tāḥ // 4.34 //
śroṇīḥ~ tanv-aṃśuka-āvr̥tāḥ // 4.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a cūtaśākʰāṃ kusumitāṃ /
cūta-śākʰām~ kusumitām~ /
cūtaśākʰāṃ kusumitāṃ /
cūta-śākʰām~ kusumitām~ /
Verse: b pragr̥hyānyā lalambire /
pragr̥hya~ ~anyāḥ lalambire /
pragr̥hyānyā lalaṃbire /
pragr̥hya~ ~anyāḥ lalam~bire /
Verse: c suvarṇakalaśaprakʰyān /
su-varṇa-kalaśa-prakʰyān /
suvarṇakalaśaprakʰyān /
su-varṇa-kalaśa-prakʰyān /
Verse: d darśayantyaḥ payodʰarān // 4.35 //
darśayantyaḥ payo-dʰarān // 4.35 //
darśayaṃtyaḥ payodʰarān // 4.35 //
darśayantyaḥ payo-dʰarān // 4.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a kācit padmavanād etya /
kā-cit padma-vanāt~ etya /
kācit padmavanād etya /
kā-cit padma-vanāt~ etya /
Verse: b sapadmā padmalocanā /
sa-padmā padma-locanā /
sapadmā padmalocanā /
sa-padmā padma-locanā /
Verse: c padmavaktrasya pārśve 'sya /
padma-vaktrasya pārśve ~asya /
padmavaktrasya pārśve 'sya /
padma-vaktrasya pārśve ~asya /
Verse: d padmaśrīr iva tastʰuṣī // 4.36 //
padma-śrīḥ~ iva tastʰuṣī // 4.36 //
padmaśrīr iva tastʰuṣī // 4.36 //
padma-śrīḥ~ iva tastʰuṣī // 4.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a madʰuraṃ gītam anvartʰaṃ /
madʰuram~ gītam anv-artʰam~ /
madʰuraṃ gītam anvartʰaṃ /
madʰuram~ gītam anv-artʰam~ /
Verse: b kācit sābʰinayaṃ jagau /
kā-cit sa-abʰinayam~ jagau /
kācit sābʰinayaṃ jagau /
kā-cit sa-abʰinayam~ jagau /
Verse: c taṃ svastʰaṃ codayantīva /
tam~ sva-stʰam~ codayantī~ ~iva /
taṃ svastʰaṃ codayaṃtīva /
tam~ sva-stʰam~ codayantī~ ~iva /
Verse: d vañcito 'sīty avekṣitaiḥ // 4.37 //
vañcitaḥ~ ~asi~ ~iti~ avekṣitaiḥ // 4.37 //
vaṃcito 'sīty avekṣitaiḥ // 4.37 //
vañcitaḥ~ ~asi~ ~iti~ avekṣitaiḥ // 4.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a śubʰena vadanenānyā /
śubʰena vadanena~ ~anyā /
śubʰena vadanenānyā /
śubʰena vadanena~ ~anyā /
Verse: b bʰrūkārmukavikarṣiṇā /
bʰrū-kārmuka-vikarṣiṇā /
bʰrūkārmukavikarṣiṇā /
bʰrū-kārmuka-vikarṣiṇā /
Verse: c prāvr̥tyānucakārāsya /
prāvr̥tya~ ~anucakāra~ ~asya /
prāvr̥tyānucakārāsya /
prāvr̥tya~ ~anucakāra~ ~asya /
Verse: d ceṣṭitaṃ dʰīralīlayā // 4.38 //
ceṣṭitam~ dʰīra-līlayā // 4.38 //
ceṣṭitaṃ vīralīlayā // 4.38 //
ceṣṭitam~ vīra-līlayā // 4.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a pīnavalgustanī kācid /
pīna-valgu-stanī kā-cit~ /
pīnavalgustanī kācid /
pīna-valgu-stanī kā-cit~ /
Verse: b dʰāsāgʰūrṇitakuṇḍalā /
~hāsa-āgʰūrṇita-kuṇḍalā /
vātāgʰūrṇitakuṃḍalā /
vāta-āgʰūrṇita-kuṇḍalā /
Verse: c uccair avajahāsainaṃ /
uccaiḥ~ avajahāsa~ ~enam~ /
uccair avajahāsainaṃ /
uccaiḥ~ avajahāsa~ ~enam~ /
Verse: d samāpnotu bʰavān iti // 4.39 //
samāpnotu bʰavān iti // 4.39 //
samāpnotu bʰavān iti // 4.39 //
samāpnotu bʰavān iti // 4.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a apayāntaṃ tatʰaivānyā /
apayāntam~ tatʰā~ ~eva~ ~anyāḥ /
apayāntaṃ tatʰaivānyā /
apayāntam~ tatʰā~ ~eva~ ~anyāḥ /
Verse: b babandʰur mālyadāmabʰiḥ /
babandʰuḥ~ mālya-dāmabʰiḥ /
babaṃdʰur mālyadāmabʰiḥ /
babandʰuḥ~ mālya-dāmabʰiḥ /
Verse: c kāścit sākṣepamadʰurair /
kāś-cit sa-ākṣepa-madʰuraiḥ~ /
kāścit sākṣepamadʰurair /
kāś-cit sa-ākṣepa-madʰuraiḥ~ /
Verse: d jagr̥hur vacanāṅkuśaiḥ // 4.40 //
jagr̥huḥ~ vacana-aṅkuśaiḥ // 4.40 //
jagr̥hur vacanāṃkuśaiḥ // 4.40 //
jagr̥huḥ~ vacana-aṅkuśaiḥ // 4.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a pratiyogārtʰinī kācid /
pratiyoga-artʰinī kā-cit~ /
pratiyogārtʰinī kācid /
pratiyoga-artʰinī kā-cit~ /
Verse: b gr̥hītvā cūtavallarīm /
gr̥hītvā cūta-vallarīm /
gr̥hītvā cūtavallarīṃ /
gr̥hītvā cūta-vallarīm~ /
Verse: c idaṃ puṣpaṃ tu kasyeti /
idam~ puṣpam~ tu kasya~ ~iti /
idaṃ puṣpaṃ tu kasyeti /
idam~ puṣpam~ tu kasya~ ~iti /
Verse: d papraccʰa madaviklavā // 4.41 //
papraccʰa mada-viklavā // 4.41 //
papraccʰa madaviklavā // 4.41 //
papraccʰa mada-viklavā // 4.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a kācit puruṣavat kr̥tvā /
kā-cit puruṣavat kr̥tvā /
kācit puruṣavat kr̥tvā /
kā-cit puruṣavat kr̥tvā /
Verse: b gatiṃ saṃstʰānam eva ca /
gatim~ saṃstʰānam eva ca /
gatiṃ saṃstʰānam eva ca /
gatim~ saṃstʰānam eva ca /
Verse: c uvācainaṃ jitaḥ strībʰir /
uvāca~ ~enam~ jitaḥ strībʰiḥ~ /
uvācainaṃ jitaḥ strībʰir /
uvāca~ ~enam~ jitaḥ strībʰiḥ~ /
Verse: d jaya bʰo pr̥tʰivīm imām // 4.42 //
jaya bʰaḥ~ pr̥tʰivīm imām // 4.42 //
jaya bʰo pr̥tʰivīm imāṃ // 4.42 //
jaya bʰaḥ~ pr̥tʰivīm imām~ // 4.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a atʰa loleksaṇā kācij /
atʰa lola-īksaṇā kā-cit~ /
atʰa loleksaṇā kācij /
atʰa lola-īksaṇā kā-cit~ /
Verse: b jigʰrantī nīlam utpalam /
jigʰrantī nīlam utpalam /
jigʰraṃtī nīlam utpalaṃ /
jigʰrantī nīlam utpalam~ /
Verse: c kiṃcinmadakalair vākyair /
kiṃ-cin-mada-kalaiḥ~ vākyaiḥ~ /
kiṃcinmadakalair vākyair /
kiṃ-cin-mada-kalaiḥ~ vākyaiḥ~ /
Verse: d nr̥pātmajam abʰāṣata // 4.43 //
nr̥-pa-ātma-jam abʰāṣata // 4.43 //
nr̥pātmajam abʰāṣata // 4.43 //
nr̥-pa-ātma-jam abʰāṣata // 4.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a paśya bʰartaś citaṃ cūtaṃ /
paśya bʰartaḥ~ citam~ cūtam~ /
paśya bʰartaś citaṃ cūtaṃ /
paśya bʰartaḥ~ citam~ cūtam~ /
Verse: b kusumair madʰugandʰibʰiḥ /
kusumaiḥ~ madʰu-gandʰibʰiḥ /
kusumair madʰugaṃdʰibʰiḥ /
kusumaiḥ~ madʰu-gandʰibʰiḥ /
Verse: c hemapañjararuddʰo vā /
hema-pañjara-ruddʰaḥ~ vā /
hemapaṃjararuddʰo vā /
hema-pañjara-ruddʰaḥ~ vā /
Verse: d kokilo yatra kūjati // 4.44 //
kokilaḥ~ yatra kūjati // 4.44 //
kokilo yatra kūjati // 4.44 //
kokilaḥ~ yatra kūjati // 4.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a aśoko dr̥śyatām eṣa /
a-śokaḥ~ dr̥śyatām eṣa /
aśoko dr̥śyatām eṣa /
a-śokaḥ~ dr̥śyatām eṣa /
Verse: b kāmiśokavivardʰanaḥ /
kāmi-śoka-vivardʰanaḥ /
kāmiśokavivardʰanaḥ /
kāmi-śoka-vivardʰanaḥ /
Verse: c ruvanti bʰramarā yatra /
ruvanti bʰramarāḥ yatra /
ruvaṃti bʰramarā yatra /
ruvanti bʰramarāḥ yatra /
Verse: d dahyamānā ivāgninā // 4.45 //
dahyamānāḥ iva~ ~agninā // 4.45 //
dahyamānā ivāgninā // 4.45 //
dahyamānāḥ iva~ ~agninā // 4.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a cūtayaṣṭyā samāśliṣṭo /
cūta-yaṣṭyā samāśliṣṭaḥ~ /
cūtayaṣṭyā samāśliṣṭo /
cūta-yaṣṭyā samāśliṣṭaḥ~ /
Verse: b dr̥śyatāṃ tilakadrumaḥ /
dr̥śyatām~ tilaka-drumaḥ /
dr̥śyatāṃ tilakadrumaḥ /
dr̥śyatām~ tilaka-drumaḥ /
Verse: c śuklavāsā iva naraḥ /
śukla-vāsāḥ iva naraḥ /
śuklavāsā iva naraḥ /
śukla-vāsāḥ iva naraḥ /
Verse: d striyā pītāṅgarāgayā // 4.46 //
striyā pīta-aṅga-rāgayā // 4.46 //
striyā pītāṃgarāgayā // 4.46 //
striyā pīta-aṅga-rāgayā // 4.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a pʰullaṃ kurubakaṃ paśya /
pʰullam~ kurubakam~ paśya /
pʰullaṃ kuruvakaṃ paśya /
pʰullam~ kuruvakam~ paśya /
Verse: b nirbʰuktālaktakaprabʰam /
nirbʰukta-alaktaka-prabʰam /
nirmuktālaktakaprabʰaṃ /
nirmukta-alaktaka-prabʰam~ /
Verse: c yo nakʰaprabʰayā strīṇāṃ /
yaḥ~ nakʰa-prabʰayā strīṇām~ /
yo nakʰaprabʰayā strīṇāṃ /
yaḥ~ nakʰa-prabʰayā strīṇām~ /
Verse: d nirbʰartsita ivānataḥ // 4.47 //
nirbʰartsitaḥ~ iva~ ~ānataḥ // 4.47 //
nirbʰartsita ivānataḥ // 4.47 //
nirbʰartsitaḥ~ iva~ ~ānataḥ // 4.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a bālāśokaś ca nicito /
bāla-a-śokaḥ~ ca nicitaḥ~ /
bālāśokaś ca nicito /
bāla-a-śokaḥ~ ca nicitaḥ~ /
Verse: b dr̥śyatām eṣa pallavaiḥ /
dr̥śyatām eṣa pallavaiḥ /
dr̥śyatām eṣa pallavaiḥ /
dr̥śyatām eṣa pallavaiḥ /
Verse: c yo 'smākaṃ hastaśobʰābʰir /
yaḥ~ ~asmākam~ hasta-śobʰābʰiḥ~ /
yo 'smākaṃ hastaśobʰābʰir /
yaḥ~ ~asmākam~ hasta-śobʰābʰiḥ~ /
Verse: d lajjamāna iva stʰitaḥ // 4.48 //
lajjamānaḥ~ iva stʰitaḥ // 4.48 //
lajjamāna iva stʰitaḥ // 4.48 //
lajjamānaḥ~ iva stʰitaḥ // 4.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a dīrgʰikāṃ prāvr̥tāṃ paśya /
dīrgʰikām~ prāvr̥tām~ paśya /
dīrgʰikāṃ prāvr̥tāṃ paśya /
dīrgʰikām~ prāvr̥tām~ paśya /
Verse: b tīrajaiḥ sinduvārakaiḥ /
tīra-jaiḥ sindu-vārakaiḥ /
tīrajaiḥ siṃduvārakaiḥ /
tīra-jaiḥ sindu-vārakaiḥ /
Verse: c pāṇḍurāṃśukasaṃvītāṃ /
pāṇḍura-aṃśuka-saṃvītām~ /
pāṃḍurāṃśukasaṃvītāṃ /
pāṇḍura-aṃśuka-saṃvītām~ /
Verse: d śayānāṃ pramadām iva // 4.49 //
śayānām~ pramadām iva // 4.49 //
śayānāṃ pramadām iva // 4.49 //
śayānām~ pramadām iva // 4.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a dr̥śyatāṃ strīṣu māhātmyaṃ /
dr̥śyatām~ strīṣu māhātmyam~ /
dr̥śyatāṃ strīṣu māhātmyaṃ /
dr̥śyatām~ strīṣu māhātmyam~ /
Verse: b cakravāko hy asau jale /
cakravākaḥ~ hi~ asau jale /
cakravāko hy asau jale /
cakravākaḥ~ hi~ asau jale /
Verse: c pr̥ṣṭʰataḥ preṣyavad bʰāryām /
pr̥ṣṭʰataḥ preṣyavat~ bʰāryām /
pr̥ṣṭʰataḥ preṣyavad bʰāryām /
pr̥ṣṭʰataḥ preṣyavat~ bʰāryām /
Verse: d anuvarty anugaccʰati // 4.50 //
anuvartī~ anugaccʰati // 4.50 //
anuvarty anugaccʰati // 4.50 //
anuvartī~ anugaccʰati // 4.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a mattasya parapuṣṭasya /
mattasya para-puṣṭasya /
mattasya parapuṣṭasya /
mattasya para-puṣṭasya /
Verse: b ruvataḥ śrūyatāṃ dʰvaniḥ /
ruvataḥ śrūyatām~ dʰvaniḥ /
ruvataḥ śrūyatāṃ dʰvaniḥ /
ruvataḥ śrūyatām~ dʰvaniḥ /
Verse: c aparaḥ kokilo 'nvakṣaṃ /
a-paraḥ kokilaḥ~ ~anv-akṣam~ /
aparaḥ kokilo 'nutkaḥ /
a-paraḥ kokilaḥ~ ~an-utkaḥ /
Verse: d pratiśrutkeva kūjati // 4.51 //
pratiśrutkā~ ~iva kūjati // 4.51 //
pratiśrutyeva kūjati // 4.51 //
pratiśrutya~ ~iva kūjati // 4.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a api nāma vihaṃgānāṃ /
api nāma vihaṃ-gānām~ /
api nāma vihaṃgānāṃ /
api nāma vihaṃ-gānām~ /
Verse: b vasantenāhr̥to madaḥ /
vasantena~ ~āhr̥taḥ~ madaḥ /
vasaṃtenāhito madaḥ /
vasantena~ ~āhitaḥ~ madaḥ /
Verse: c na tu cintayato 'cintyaṃ /
na tu cintayataḥ~ ~a-cintyam~ /
na tu ciṃtayataś cittaṃ /
na tu cintayataḥ~ cittam~ /
Verse: d janasya prājñamāninaḥ // 4.52 //
janasya prājña-māninaḥ // 4.52 //
janasya prājñamāninaḥ // 4.52 //
janasya prājña-māninaḥ // 4.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a ity evaṃ tā yuvatayo /
iti~ evam~ tāḥ yuvatayaḥ~ /
ity evaṃ tā yuvatayo /
iti~ evam~ tāḥ yuvatayaḥ~ /
Verse: b manmatʰoddāmacetasaḥ /
manmatʰa-uddāma-cetasaḥ /
manmatʰoddāmacetasaḥ /
manmatʰa-uddāma-cetasaḥ /
Verse: c kumāraṃ vividʰais tais tair /
kumāram~ vi-vidʰaiḥ~ taiḥ~ taiḥ~ /
kumāraṃ vividʰais tais tair /
kumāram~ vi-vidʰaiḥ~ taiḥ~ taiḥ~ /
Verse: d upacakramire nayaiḥ // 4.53 //
upacakramire nayaiḥ // 4.53 //
upacakramire nayaiḥ // 4.53 //
upacakramire nayaiḥ // 4.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a evam ākṣipyamāṇo 'pi /
evam ākṣipyamāṇaḥ~ ~api /
evam ākṣipyamāṇo 'pi /
evam ākṣipyamāṇaḥ~ ~api /
Verse: b sa tu dʰairyāvr̥tendriyaḥ /
sa tu dʰairya-āvr̥ta-indriyaḥ /
sa tu dʰairyāvr̥teṃdriyaḥ /
sa tu dʰairya-āvr̥ta-indriyaḥ /
Verse: c martavyam iti sodvego /
martavyam iti sa-udvegaḥ~ /
martavyam iti sodvego /
martavyam iti sa-udvegaḥ~ /
Verse: d na jaharṣa na vivyatʰe // 4.54 //
na jaharṣa na vivyatʰe // 4.54 //
na jaharṣa na sismiye // 4.54 //
na jaharṣa na sismiye // 4.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a tāsāṃ tattve 'navastʰānaṃ /
tāsām~ tattve ~an-avastʰānam~ /
tāsāṃ tattvena vastʰānaṃ /
tāsām~ tattvena vastʰānam~ /
Verse: b dr̥ṣṭvā sa puruṣottamaḥ /
dr̥ṣṭvā sa puruṣa-uttamaḥ /
dr̥ṣṭvā sa puruṣottamaḥ /
dr̥ṣṭvā sa puruṣa-uttamaḥ /
Verse: c samaṃ vignena dʰīreṇa /
samam~ vignena dʰīreṇa /
sasaṃvignena dʰīreṇa /
sa-saṃvignena dʰīreṇa /
Verse: d cintayām āsa cetasā // 4.55 //
cintayām āsa cetasā // 4.55 //
ciṃtayām āsa cetasā // 4.55 //
cintayām āsa cetasā // 4.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a kiṃ v imā nāvagaccʰanti /
kim~ u~ imā na~ ~avagaccʰanti /
kiṃ vinā nāvagaccʰaṃti /
kim~ vinā na~ ~avagaccʰanti /
Verse: b capalaṃ yauvanaṃ striyaḥ /
capalam~ yauvanam~ striyaḥ /
capalaṃ yauvanaṃ striyaḥ /
capalam~ yauvanam~ striyaḥ /
Verse: c yato rūpeṇa saṃmattaṃ /
yataḥ~ rūpeṇa saṃmattam~ /
yato rūpeṇa saṃpannaṃ /
yataḥ~ rūpeṇa saṃpannam~ /
Verse: d jarā yan nāśayiṣyati // 4.56 //
jarā yat~ nāśayiṣyati // 4.56 //
jareyaṃ nāśayiṣyati // 4.56 //
jarā~ ~iyam~ nāśayiṣyati // 4.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a nūnam etā na paśyanti /
nūnam etāḥ na paśyanti /
nūnam etā na paśyanti /
nūnam etāḥ na paśyanti /
Verse: b kasyacid rogasaṃplavam /
kasya-cit~ roga-saṃplavam /
kasyacid rogasaṃplavaṃ /
kasya-cit~ roga-saṃplavam~ /
Verse: c tatʰā hr̥ṣṭā bʰayaṃ tyaktvā /
tatʰā hr̥ṣṭāḥ bʰayam~ tyaktvā /
tatʰā hr̥ṣṭā bʰayaṃ tyaktvā /
tatʰā hr̥ṣṭāḥ bʰayam~ tyaktvā /
Verse: d jagati vyādʰidʰarmiṇi // 4.57 //
jagati vyādʰi-dʰarmiṇi // 4.57 //
jagati vyādʰidʰarmiṇi // 4.57 //
jagati vyādʰi-dʰarmiṇi // 4.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a anabʰijñāś ca suvyaktaṃ /
an-abʰijñāḥ~ ca su-vyaktam~ /
anabʰijñāś ca suvyaktaṃ /
an-abʰijñāḥ~ ca su-vyaktam~ /
Verse: b mr̥tyoḥ sarvāpahāriṇaḥ /
mr̥tyoḥ sarva-apahāriṇaḥ /
mr̥tyoḥ sarvāpahāriṇaḥ /
mr̥tyoḥ sarva-apahāriṇaḥ /
Verse: c tataḥ svastʰā nirudvignāḥ /
tataḥ sva-stʰāḥ nir-udvignāḥ /
tatʰā svastʰā nirudvegāḥ /
tatʰā sva-stʰāḥ nir-udvegāḥ /
Verse: d krīḍanti ca hasanti ca // 4.58 //
krīḍanti ca hasanti ca // 4.58 //
krīḍaṃti ca hasaṃti ca // 4.58 //
krīḍanti ca hasanti ca // 4.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a jarāṃ vyādʰiṃ ca mr̥tyuṃ ca /
jarām~ vyādʰim~ ca mr̥tyum~ ca /
jarāṃ mr̥tyuṃ ca vyādʰiṃ ca /
jarām~ mr̥tyum~ ca vyādʰim~ ca /
Verse: b ko hi jānan sacetanaḥ /
kaḥ~ hi jānan sa-cetanaḥ /
ko hi jānan sacetanaḥ /
kaḥ~ hi jānan sa-cetanaḥ /
Verse: c svastʰas tiṣṭʰen niṣīded vā /
sva-stʰaḥ~ tiṣṭʰet~ niṣīdet~ vā /
svastʰas tiṣṭʰen niṣīded vā /
sva-stʰaḥ~ tiṣṭʰet~ niṣīdet~ vā /
Verse: d śayed vā kiṃ punar haset // 4.59 //
śayet~ vā kim~ punaḥ~ haset // 4.59 //
suped vā kiṃ punar haset // 4.59 //
supet~ vā kim~ punaḥ~ haset // 4.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a yas tu dr̥ṣṭvā paraṃ jīrṇaṃ /
yaḥ~ tu dr̥ṣṭvā param~ jīrṇam~ /
yas tu dr̥ṣṭvā paraṃ jīrṇaṃ /
yaḥ~ tu dr̥ṣṭvā param~ jīrṇam~ /
Verse: b vyādʰitaṃ mr̥tam eva ca /
vyādʰitam~ mr̥tam eva ca /
vyādʰitaṃ mr̥tam eva ca /
vyādʰitam~ mr̥tam eva ca /
Verse: c svastʰo bʰavati nodvigno /
sva-stʰaḥ~ bʰavati nā~ ~udvignaḥ~ /
svastʰo bʰavati nodvigno /
sva-stʰaḥ~ bʰavati nā~ ~udvignaḥ~ /
Verse: d yatʰācetās tatʰaiva saḥ // 4.60 //
yatʰā~ ~a-cetāḥ~ tatʰā~ ~eva saḥ // 4.60 //
yatʰācetās tatʰaiva saḥ // 4.60 //
yatʰā~ ~a-cetāḥ~ tatʰā~ ~eva saḥ // 4.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a viyujyamāne hi tarau /
viyujyamāne hi tarau /
viyujyamāne 'pi tarau /
viyujyamāne ~api tarau /
Verse: b puṣpair api pʰalair api /
puṣpaiḥ~ api pʰalaiḥ~ api /
puṣpair api pʰalair api /
puṣpaiḥ~ api pʰalaiḥ~ api /
Verse: c patati ccʰidyamāne vā /
patati ~cʰidyamāne vā /
patati ccʰidyamāne vā /
patati ~cʰidyamāne vā /
Verse: d tarur anyo na śocate // 4.61 //
taruḥ~ anyaḥ~ na śocate // 4.61 //
tarur anyo na śocate // 4.61 //
taruḥ~ anyaḥ~ na śocate // 4.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a iti dʰyānaparaṃ dr̥ṣṭvā /
iti dʰyāna-param~ dr̥ṣṭvā /
iti dʰyānaparaṃ dr̥ṣṭvā /
iti dʰyāna-param~ dr̥ṣṭvā /
Verse: b viṣayebʰyo gataspr̥ham /
viṣayebʰyaḥ~ gata-spr̥ham /
viṣayebʰyo gataspr̥haṃ /
viṣayebʰyaḥ~ gata-spr̥ham~ /
Verse: c udāyī nītiśāstrajñas /
udāyī nīti-śāstra-jñaḥ~ /
udāyī nītiśāstrajñas /
udāyī nīti-śāstra-jñaḥ~ /
Verse: d tam uvāca suhr̥ttayā // 4.62 //
tam uvāca su-hr̥ttayā // 4.62 //
tam uvāca suhr̥ttayā // 4.62 //
tam uvāca su-hr̥ttayā // 4.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a ahaṃ nr̥patinā dattaḥ /
aham~ nr̥-patinā dattaḥ /
ahaṃ nr̥patinā dattaḥ /
aham~ nr̥-patinā dattaḥ /
Verse: b sakʰā tubʰyaṃ kṣamaḥ kila /
sakʰā tubʰyam~ kṣamaḥ kila /
sakʰā tubʰyaṃ kṣamaḥ kila /
sakʰā tubʰyam~ kṣamaḥ kila /
Verse: c yasmāt tvayi vivakṣā me /
yasmāt tvayi vivakṣā me /
yasmāt tvayi vivakṣā me /
yasmāt tvayi vivakṣā me /
Verse: d tayā praṇayavattayā // 4.63 //
tayā praṇayavattayā // 4.63 //
tayā praṇayavattayā // 4.63 //
tayā praṇayavattayā // 4.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a ahitāt pratiṣedʰaś ca /
a-hitāt pratiṣedʰaḥ~ ca /
ahitāt pratiṣedʰaś ca /
a-hitāt pratiṣedʰaḥ~ ca /
Verse: b hite cānupravartanam /
hite ca~ ~anupravartanam /
hite cānupravartanaṃ /
hite ca~ ~anupravartanam~ /
Verse: c vyasane cāparityāgas /
vyasane ca~ ~a-parityāgaḥ~ /
vyasane cāparityāgas /
vyasane ca~ ~a-parityāgaḥ~ /
Verse: d trividʰaṃ mitralakṣaṇam // 4.64 //
tri-vidʰam~ mitra-lakṣaṇam // 4.64 //
trividʰaṃ mitralakṣaṇaṃ // 4.64 //
tri-vidʰam~ mitra-lakṣaṇam~ // 4.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a so 'haṃ maitrīṃ pratijñāya /
saḥ~ ~aham~ maitrīm~ pratijñāya /
so 'haṃ maitrīṃ pratijñāya /
saḥ~ ~aham~ maitrīm~ pratijñāya /
Verse: b puruṣārtʰāt parāṅmukʰaḥ /
puruṣa-artʰāt parāṅ-mukʰaḥ /
puruṣārtʰāt parāṅmukʰaṃ /
puruṣa-artʰāt parāṅ-mukʰam~ /
Verse: c yadi tvā samupekṣeya /
yadi tvā samupekṣeya /
yadi tvāṃ samupekṣeyaṃ /
yadi tvām~ samupekṣeyam~ /
Verse: d na bʰaven mitratā mayi // 4.65 //
na bʰavet~ mitratā mayi // 4.65 //
na bʰaven mitratā mayi // 4.65 //
na bʰavet~ mitratā mayi // 4.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a tad bravīmi suhr̥d bʰūtvā /
tat~ bravīmi su-hr̥t~ bʰūtvā /
tad bravīmi suhr̥d bʰūtvā /
tat~ bravīmi su-hr̥t~ bʰūtvā /
Verse: b taruṇasya vapuṣmataḥ /
taruṇasya vapuṣmataḥ /
taruṇasya vapuṣmataḥ /
taruṇasya vapuṣmataḥ /
Verse: c idaṃ na pratirūpaṃ te /
idam~ na prati-rūpam~ te /
idaṃ na pratirūpaṃ te /
idam~ na prati-rūpam~ te /
Verse: d strīṣv adākṣiṇyam īdr̥śam // 4.66 //
strīṣu~ a-dākṣiṇyam ī-dr̥śam // 4.66 //
strīṣv adākṣiṇyam īdr̥śaṃ // 4.66 //
strīṣu~ a-dākṣiṇyam ī-dr̥śam~ // 4.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a anr̥tenāpi nārīṇāṃ /
an-r̥tena~ ~api nārīṇām~ /
anr̥tenāpi nārīṇāṃ /
an-r̥tena~ ~api nārīṇām~ /
Verse: b yuktaṃ samanuvartanam /
yuktam~ samanuvartanam /
yuktaṃ samanuvartanaṃ /
yuktam~ samanuvartanam~ /
Verse: c tadvrīḍāparihārārtʰam /
tad-vrīḍā-parihāra-artʰam /
tadvrīḍāparihārārtʰam /
tad-vrīḍā-parihāra-artʰam /
Verse: d ātmaratyartʰam eva ca // 4.67 //
ātma-raty-artʰam eva ca // 4.67 //
ātmaratyartʰam eva ca // 4.67 //
ātma-raty-artʰam eva ca // 4.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a saṃnatis cānuvr̥ttiś ca /
saṃnatiḥ~ ca~ ~anuvr̥ttiḥ~ ca /
saṃnatis cānuvr̥ttiś ca /
saṃnatiḥ~ ca~ ~anuvr̥ttiḥ~ ca /
Verse: b strīṇāṃ hr̥dayabandʰanam /
strīṇām~ hr̥daya-bandʰanam /
strīṇāṃ hr̥dayabaṃdʰanaṃ /
strīṇām~ hr̥daya-bandʰanam~ /
Verse: c snehasya hi guṇā yonir /
snehasya hi guṇāḥ yoniḥ~ /
snehasya hi guṇā yonir /
snehasya hi guṇāḥ yoniḥ~ /
Verse: d mānakāmāś ca yoṣitaḥ // 4.68 //
māna-kāmāḥ~ ca yoṣitaḥ // 4.68 //
mānakāmāś ca yoṣitaḥ // 4.68 //
māna-kāmāḥ~ ca yoṣitaḥ // 4.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a tad arhasi viśālākṣa /
tat~ arhasi viśāla-akṣa /
tad arhasi viśālākṣa /
tat~ arhasi viśāla-akṣa /
Verse: b hr̥daye 'pi parāṅmukʰe /
hr̥daye~ ~api parāṅ-mukʰe /
hr̥daye 'pi parāṅmukʰe /
hr̥daye~ ~api parāṅ-mukʰe /
Verse: c rūpasyāsyānurūpeṇa /
rūpasya~ ~asya~ ~anu-rūpeṇa /
rūpasyāsyānurūpeṇa /
rūpasya~ ~asya~ ~anu-rūpeṇa /
Verse: d dākṣiṇyenānuvartitum // 4.69 //
dākṣiṇyena~ ~anuvartitum // 4.69 //
dākṣiṇyenānuvartituṃ // 4.69 //
dākṣiṇyena~ ~anuvartitum~ // 4.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a dākṣiṇyam auṣadʰaṃ strīṇāṃ /
dākṣiṇyam auṣadʰam~ strīṇām~ /
dākṣiṇyam auṣadʰaṃ strīṇāṃ /
dākṣiṇyam auṣadʰam~ strīṇām~ /
Verse: b dākṣiṇyaṃ bʰūṣaṇaṃ param /
dākṣiṇyam~ bʰūṣaṇam~ param /
dākṣiṇyaṃ bʰūṣaṇaṃ paraṃ /
dākṣiṇyam~ bʰūṣaṇam~ param~ /
Verse: c dākṣiṇyarahitaṃ rūpaṃ /
dākṣiṇya-rahitam~ rūpam~ /
dākṣiṇyarahitaṃ rūpaṃ /
dākṣiṇya-rahitam~ rūpam~ /
Verse: d niṣpuṣpam iva kānanam // 4.70 //
niṣ-puṣpam iva kānanam // 4.70 //
niṣpuṣpam iva kānanaṃ // 4.70 //
niṣ-puṣpam iva kānanam~ // 4.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a kiṃ vā dākṣiṇyamātreṇa /
kim~ vā dākṣiṇya-mātreṇa /
kiṃ vā dākṣiṇyamātreṇa /
kim~ vā dākṣiṇya-mātreṇa /
Verse: b bʰāvenāstu parigrahaḥ /
bʰāvena~ ~astu parigrahaḥ /
bʰāvenāstu parigrahaḥ /
bʰāvena~ ~astu parigrahaḥ /
Verse: c viṣayān durlabʰāṃl labdʰvā /
viṣayān dur-labʰāṃs~ labdʰvā /
viṣayān durlabʰām̐l labdʰvā /
viṣayān dur-labʰāṃs~ labdʰvā /
Verse: d na hy avajñātum arhasi // 4.71 //
na hi~ avajñātum arhasi // 4.71 //
na hy avajñātum arhasi // 4.71 //
na hi~ avajñātum arhasi // 4.71 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 72
Verse: a kāmaṃ param iti jñātvā /
kāmam~ param iti jñātvā /
kāmaṃ param iti jñātvā /
kāmam~ param iti jñātvā /
Verse: b devo 'pi hi puraṃdaraḥ /
devaḥ~ ~api hi puraṃ-daraḥ /
devo 'pi hi puraṃdaraḥ /
devaḥ~ ~api hi puraṃ-daraḥ /
Verse: c gautamasya muneḥ patnīm /
gautamasya muneḥ patnīm /
gautamasya muneḥ patnīm /
gautamasya muneḥ patnīm /
Verse: d ahalyāṃ cakame purā // 4.72 //
ahalyām~ cakame purā // 4.72 //
ahalyāṃ cakame purā // 4.72 //
ahalyām~ cakame purā // 4.72 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 73
Verse: a agastyaḥ prārtʰayām āsa /
agastyaḥ prārtʰayām āsa /
agastyaḥ prārtʰayām āsa /
agastyaḥ prārtʰayām āsa /
Verse: b somabʰāryāṃ ca rohiṇīm /
soma-bʰāryām~ ca rohiṇīm /
somabʰāryāṃ ca rohiṇīṃ /
soma-bʰāryām~ ca rohiṇīm~ /
Verse: c tasmāt tatsadr̥śīṃ lebʰe /
tasmāt tat-sa-dr̥śīm~ lebʰe /
tasmāt tatsadr̥śaṃ lebʰe /
tasmāt tat-sa-dr̥śam~ lebʰe /
Verse: d lopāmudrām iti śrutiḥ // 4.73 //
lopā-mudrām iti śrutiḥ // 4.73 //
lopāmudrām iti śrutiḥ // 4.73 //
lopā-mudrām iti śrutiḥ // 4.73 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 74
Verse: a utatʰyasya ca bʰāryāyāṃ /
utatʰyasya ca bʰāryāyām~ /
autatʰyasya ca bʰāryāyāṃ /
autatʰyasya ca bʰāryāyām~ /
Verse: b mamatāyāṃ mahātapaḥ /
mamatāyām~ mahā-tapaḥ /
mamatāyāṃ mahātapāḥ /
mamatāyām~ mahā-tapāḥ /
Verse: c mārutyāṃ janayām āsa /
mārutyām~ janayām āsa /
mārutyāṃ janayām āsa /
mārutyām~ janayām āsa /
Verse: d bʰaradvājaṃ br̥haspatiḥ // 4.74 //
bʰarad-vājam~ br̥has-patiḥ // 4.74 //
bʰaradvājaṃ vr̥haspatiḥ // 4.74 //
bʰarad-vājam~ vr̥has-patiḥ // 4.74 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 75
Verse: a br̥haspater mahiṣyāṃ ca /
br̥has-pateḥ~ mahiṣyām~ ca /
vr̥haspater mahiṣyāṃ ca /
vr̥has-pateḥ~ mahiṣyām~ ca /
Verse: b juhvatyāṃ juhvatāṃ varaḥ /
juhvatyām~ juhvatām~ varaḥ /
juhvatyāṃ juhvatāṃ varaḥ /
juhvatyām~ juhvatām~ varaḥ /
Verse: c budʰaṃ vibudʰakarmāṇaṃ /
budʰam~ vibudʰa-karmāṇam~ /
budʰaṃ vibudʰadʰarmāṇaṃ /
budʰam~ vibudʰa-dʰarmāṇam~ /
Verse: d janayām āsa candramāḥ // 4.75 //
janayām āsa candra-māḥ // 4.75 //
janayām āsa caṃdramāḥ // 4.75 //
janayām āsa candra-māḥ // 4.75 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 76
Verse: a kālīṃ caiva purā kanyāṃ /
kālīm~ ca~ ~eva purā kanyām~ /
kālīṃ caiva purā kanyāṃ /
kālīm~ ca~ ~eva purā kanyām~ /
Verse: b jalaprabʰavasaṃbʰavām /
jala-prabʰava-saṃbʰavām /
jalaprabʰavasaṃbʰavāṃ /
jala-prabʰava-saṃbʰavām~ /
Verse: c jagāma yamunātīre /
jagāma yamunā-tīre /
jagāma yamunātīre /
jagāma yamunā-tīre /
Verse: d jātarāgaḥ parāśaraḥ // 4.76 //
jāta-rāgaḥ parāśaraḥ // 4.76 //
jātarāgaḥ parāśaraḥ // 4.76 //
jāta-rāgaḥ parāśaraḥ // 4.76 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 77
Verse: a mātaṅgyām akṣamālāyāṃ /
mātaṅgyām akṣa-mālāyām~ /
mātaṃgyām akṣamālāyāṃ /
mātaṅgyām akṣa-mālāyām~ /
Verse: b garhitāyāṃ riraṃsayā /
garhitāyām~ riraṃsayā /
garhitāyāṃ riraṃsayā /
garhitāyām~ riraṃsayā /
Verse: c kapiñjalādaṃ tanayaṃ /
kapiñjala-adam~ tanayam~ /
kapiṃjalādaṃ tanayaṃ /
kapiñjala-adam~ tanayam~ /
Verse: d vasiṣṭʰo 'janayan muniḥ // 4.77 //
vasiṣṭʰaḥ~ ~ajanayat~ muniḥ // 4.77 //
vasiṣṭʰo 'janayan muniḥ // 4.77 //
vasiṣṭʰaḥ~ ~ajanayat~ muniḥ // 4.77 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 78
Verse: a yayātiś caiva rājarṣir /
yayātiḥ~ ca~ ~eva rāja-r̥ṣiḥ~ /
yayātiś caiva rājarṣir /
yayātiḥ~ ca~ ~eva rāja-r̥ṣiḥ~ /
Verse: b vayasy api vinirgate /
vayasi~ api vinirgate /
vayasy api vinirgate /
vayasi~ api vinirgate /
Verse: c viśvācyāpsarasā sārdʰaṃ /
viśvācyā~ ~apsarasā sa-ardʰam~ /
viśvācyāpsarasā sārdʰaṃ /
viśvācyā~ ~apsarasā sa-ardʰam~ /
Verse: d reme caitraratʰe vane // 4.78 //
reme caitraratʰe vane // 4.78 //
reme caitraratʰe vane // 4.78 //
reme caitraratʰe vane // 4.78 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 79
Verse: a strīsaṃsargaṃ vināśāntaṃ /
strī-saṃsargam~ vināśa-antam~ /
strīsaṃsargaṃ vināśāṃtaṃ /
strī-saṃsargam~ vināśa-antam~ /
Verse: b pāṇḍur jñātvāpi kauravaḥ /
pāṇḍuḥ~ jñātvā~ ~api kauravaḥ /
pāṃḍur jñātvāpi kauravaḥ /
pāṇḍuḥ~ jñātvā~ ~api kauravaḥ /
Verse: c mādrīrūpaguṇākṣiptaḥ /
mādrī-rūpa-guṇa-ākṣiptaḥ /
mādrīrūpaguṇākṣiptaḥ /
mādrī-rūpa-guṇa-ākṣiptaḥ /
Verse: d siṣeve kāmajam sukʰam // 4.79 //
siṣeve kāma-jam sukʰam // 4.79 //
siṣeve kāmajaṃ sukʰaṃ // 4.79 //
siṣeve kāma-jam~ sukʰam~ // 4.79 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 80
Verse: a karālajanakaś caiva /
karāla-janakaḥ~ ca~ ~eva /
karālajanakaś caiva /
karāla-janakaḥ~ ca~ ~eva /
Verse: b hr̥tvā brāhmaṇakanyakām /
hr̥tvā brāhmaṇa-kanyakām /
hr̥tvā brāhmaṇakanyakāṃ /
hr̥tvā brāhmaṇa-kanyakām~ /
Verse: c avāpa bʰraṃśam apy evaṃ /
avāpa bʰraṃśam api~ evam~ /
avāpa bʰraṃśam apy eva /
avāpa bʰraṃśam api~ eva /
Verse: d na tu seje na manmatʰam // 4.80 //
na tu seje na manmatʰam // 4.80 //
na tu tyajec ca maṃmatʰaṃ // 4.80 //
na tu tyajet~ ca manmatʰam~ // 4.80 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 81
Verse: a evamādyā mahātmāno /
evam-ādyāḥ mahā-ātmānaḥ~ /
evamādyā mahātmāno /
evam-ādyāḥ mahā-ātmānaḥ~ /
Verse: b viṣayān garhitān api /
viṣayān garhitān api /
viṣayān garhitān api /
viṣayān garhitān api /
Verse: c ratihetor bubʰujire /
rati-hetoḥ~ bubʰujire /
ratihetor bubʰujire /
rati-hetoḥ~ bubʰujire /
Verse: d prāg eva guṇasaṃhitān // 4.81 //
prāk~ eva guṇa-saṃhitān // 4.81 //
prāg eva guṇasaṃhitān // 4.81 //
prāk~ eva guṇa-saṃhitān // 4.81 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 82
Verse: a tvaṃ punar nyāyataḥ prāptān /
tvam~ punaḥ~ nyāyataḥ prāptān /
tvaṃ punar nyāyataḥ prāptān /
tvam~ punaḥ~ nyāyataḥ prāptān /
Verse: b balavān rūpavān yuvā /
balavān rūpavān yuvā /
balavān rūpavān yuvā /
balavān rūpavān yuvā /
Verse: c viṣayān avajānāsi /
viṣayān avajānāsi /
viṣayān avajānāsi /
viṣayān avajānāsi /
Verse: d yatra saktam idaṃ jagat // 4.82 //
yatra saktam idam~ jagat // 4.82 //
yatra saktam idaṃ jagat // 4.82 //
yatra saktam idam~ jagat // 4.82 //
Strophe in ed. EHJ: 83
Strophe in ed. EBC: 83
Verse: a iti śrutvā vacas tasya /
iti śrutvā vacaḥ~ tasya /
iti śrutvā vacas tasya /
iti śrutvā vacaḥ~ tasya /
Verse: b ślakṣṇam āgamasaṃhitam /
ślakṣṇam āgama-saṃhitam /
ślakṣṇam āgamasaṃhitaṃ /
ślakṣṇam āgama-saṃhitam~ /
Verse: c megʰastanitanirgʰoṣaḥ /
megʰa-stanita-nirgʰoṣaḥ /
megʰastanitanirgʰoṣaḥ /
megʰa-stanita-nirgʰoṣaḥ /
Verse: d kumāraḥ pratyabʰāṣata // 4.83 //
kumāraḥ pratyabʰāṣata // 4.83 //
kumāraḥ pratyabʰāṣata // 4.83 //
kumāraḥ pratyabʰāṣata // 4.83 //
Strophe in ed. EHJ: 84
Strophe in ed. EBC: 84
Verse: a upapannam idaṃ vākyaṃ /
upapannam idam~ vākyam~ /
upapannam idaṃ vākyaṃ /
upapannam idam~ vākyam~ /
Verse: b sauhārdavyañjakaṃ tvayi /
sauhārda-vyañjakam~ tvayi /
sauhārdavyaṃjakaṃ tvayi /
sauhārda-vyañjakam~ tvayi /
Verse: c atra ca tvānuneṣyāmi /
atra ca tvā~ ~anuneṣyāmi /
atra ca tvānuneṣyāmi /
atra ca tvā~ ~anuneṣyāmi /
Verse: d yatra mā duṣṭʰu manyase // 4.84 //
yatra mā duṣṭʰu manyase // 4.84 //
yatra mā duṣṭʰu manyase // 4.84 //
yatra mā duṣṭʰu manyase // 4.84 //
Strophe in ed. EHJ: 85
Strophe in ed. EBC: 85
Verse: a nāvajānāmi viṣayān /
na~ ~avajānāmi viṣayān /
nāvajānāmi viṣayāñ /
na~ ~avajānāmi viṣayāt~ /
Verse: b jāne lokaṃ tadātmakam /
jāne lokam~ tad-ātmakam /
jāne lokaṃ tadātmakaṃ /
jāne lokam~ tad-ātmakam~ /
Verse: c anityaṃ tu jagan matvā /
a-nityam~ tu jagat~ matvā /
anityaṃ tu jagan matvā /
a-nityam~ tu jagat~ matvā /
Verse: d nātra me ramate manaḥ // 4.85 //
na~ ~atra me ramate manaḥ // 4.85 //
nātra me ramate manaḥ // 4.85 //
na~ ~atra me ramate manaḥ // 4.85 //
Strophe in ed. EHJ: 86
Strophe in ed. EBC: 86
Verse: a jarā vyādʰiś ca mr̥tyuś ca /
jarā vyādʰiḥ~ ca mr̥tyuḥ~ ca /
jarā vyādʰiś ca mr̥tyuś ca /
jarā vyādʰiḥ~ ca mr̥tyuḥ~ ca /
Verse: b yadi na syād idaṃ trayam /
yadi na syāt~ idam~ trayam /
yadi na syād idaṃ trayaṃ /
yadi na syāt~ idam~ trayam~ /
Verse: c mamāpi hi manojñeṣu /
mama~ ~api hi mano-jñeṣu /
mamāpi hi manojñeṣu /
mama~ ~api hi mano-jñeṣu /
Verse: d viṣayeṣu ratir bʰavet // 4.86 //
viṣayeṣu ratiḥ~ bʰavet // 4.86 //
viṣayeṣu ratir bʰavet // 4.86 //
viṣayeṣu ratiḥ~ bʰavet // 4.86 //
Strophe in ed. EHJ: 87
Strophe in ed. EBC: 87
Verse: a nityaṃ yady api hi strīṇām /
nityam~ yadi~ api hi strīṇām /
nityaṃ yady api hi strīṇām /
nityam~ yadi~ api hi strīṇām /
Verse: b etad eva vapur bʰavet /
etat~ eva vapuḥ~ bʰavet /
etad eva vapur bʰavet /
etat~ eva vapuḥ~ bʰavet /
Verse: c doṣavatsv api kāmeṣu /
doṣavatsu~ api kāmeṣu /
sasaṃvitkasya kāmeṣu /
sa-saṃvitkasya kāmeṣu /
Verse: d kāmaṃ rajyeta me manaḥ // 4.87 //
kāmam~ rajyeta me manaḥ // 4.87 //
tatʰāpi na ratiḥ kṣamā // 4.87 //
tatʰā~ ~api na ratiḥ kṣamā // 4.87 //
Strophe in ed. EHJ: 88
Strophe in ed. EBC: 88
Verse: a yadā tu jarayāpītaṃ /
yadā tu jarayā~ ~āpītam~ /
yadā tu jarayā pītaṃ /
yadā tu jarayā pītam~ /
Verse: b rūpam āsāṃ bʰaviṣyati /
rūpam āsām~ bʰaviṣyati /
rūpam āsāṃ bʰaviṣyati /
rūpam āsām~ bʰaviṣyati /
Verse: c ātmano 'py anabʰipretaṃ /
ātmanaḥ~ ~api~ an-abʰipretam~ /
ātmano 'py anabʰipretaṃ /
ātmanaḥ~ ~api~ an-abʰipretam~ /
Verse: d mohāt tatra ratir bʰavet // 4.88 //
mohāt tatra ratiḥ~ bʰavet // 4.88 //
mohāt tatra ratir bʰavet // 4.88 //
mohāt tatra ratiḥ~ bʰavet // 4.88 //
Strophe in ed. EHJ: 89
Strophe in ed. EBC: 89
Verse: a mr̥tyuvyādʰijarādʰarmā /
mr̥tyu-vyādʰi-jarā-dʰarmāḥ /
mr̥tyuvyādʰijarādʰarmo /
mr̥tyu-vyādʰi-jarā-dʰarmaḥ~ /
Verse: b mr̥tyuvyādʰijarātmabʰiḥ /
mr̥tyu-vyādʰi-jarā-ātmabʰiḥ /
mr̥tyuvyādʰijarātmabʰiḥ /
mr̥tyu-vyādʰi-jarā-ātmabʰiḥ /
Verse: c ramamāṇo hy asaṃvignaḥ /
ramamāṇaḥ~ hi~ a-saṃvignaḥ /
ramamāṇo 'py asaṃvignaḥ /
ramamāṇaḥ~ ~api~ a-saṃvignaḥ /
Verse: d samāno mr̥gapakṣibʰiḥ // 4.89 //
samānaḥ~ mr̥ga-pakṣibʰiḥ // 4.89 //
samāno mr̥gapakṣibʰiḥ // 4.89 //
samānaḥ~ mr̥ga-pakṣibʰiḥ // 4.89 //
Strophe in ed. EHJ: 90
Strophe in ed. EBC: 90
Verse: a yad apy āttʰa mahātmānas /
yat~ api~ āttʰa mahā-ātmānaḥ~ /
yad apy āttʰa mahātmānas /
yat~ api~ āttʰa mahā-ātmānaḥ~ /
Verse: b te 'pi kāmātmakā iti /
te~ ~api kāma-ātmakāḥ iti /
te 'pi kāmātmakā iti /
te~ ~api kāma-ātmakāḥ iti /
Verse: c saṃvego 'traiva kartavyo /
saṃvegaḥ~ ~atra~ ~eva kartavyaḥ~ /
saṃvego 'tra na kartavyo /
saṃvegaḥ~ ~atra na kartavyaḥ~ /
Verse: d yadā teṣām api kṣayaḥ // 4.90 //
yadā teṣām api kṣayaḥ // 4.90 //
yadā teṣām api kṣayaḥ // 4.90 //
yadā teṣām api kṣayaḥ // 4.90 //
Strophe in ed. EHJ: 91
Strophe in ed. EBC: 91
Verse: a māhātmyaṃ na ca tan manye /
māhātmyam~ na ca tat~ manye /
māhātmyaṃ na ca tan manye /
māhātmyam~ na ca tat~ manye /
Verse: b yatra sāmānyataḥ kṣayaḥ /
yatra sāmānyataḥ kṣayaḥ /
yatra sāmānyataḥ kṣayaḥ /
yatra sāmānyataḥ kṣayaḥ /
Verse: c viṣayeṣu prasaktir vā /
viṣayeṣu prasaktiḥ~ vā /
viṣayeṣu prasaktir vā /
viṣayeṣu prasaktiḥ~ vā /
Verse: d yuktir vā nātmavattayā // 4.91 //
yuktiḥ~ vā na~ ~ātmavattayā // 4.91 //
yuktir vā nātmavattayā // 4.91 //
yuktiḥ~ vā na~ ~ātmavattayā // 4.91 //
Strophe in ed. EHJ: 92
Strophe in ed. EBC: 92
Verse: a yad apy āttʰānr̥tenāpi /
yat~ api~ āttʰa~ ~an-r̥tena~ ~api /
yad apy āttʰānr̥tenāpi /
yat~ api~ āttʰa~ ~an-r̥tena~ ~api /
Verse: b strījane vartyatām iti /
strī-jane vartyatām iti /
strījane vartyatām iti /
strī-jane vartyatām iti /
Verse: c anr̥taṃ nāvagaccʰāmi /
an-r̥tam~ na~ ~avagaccʰāmi /
anr̥taṃ nāvagaccʰāmi /
an-r̥tam~ na~ ~avagaccʰāmi /
Verse: d dākṣiṇyenāpi kiṃcana // 4.92 //
dākṣiṇyena~ ~api kiṃ-cana // 4.92 //
dākṣiṇyenāpi kiṃcana // 4.92 //
dākṣiṇyena~ ~api kiṃ-cana // 4.92 //
Strophe in ed. EHJ: 93
Strophe in ed. EBC: 93
Verse: a na cānuvartanaṃ tan me /
na ca~ ~anuvartanam~ tat~ me /
na cānuvartanaṃ tan me /
na ca~ ~anuvartanam~ tat~ me /
Verse: b rucitaṃ yatra nārjavam /
rucitam~ yatra na~ ~ārjavam /
rucitaṃ yatra nārjavaṃ /
rucitam~ yatra na~ ~ārjavam~ /
Verse: c sarvabʰāvena saṃparko /
sarva-bʰāvena saṃparkaḥ~ /
sarvabʰāvena saṃparko /
sarva-bʰāvena saṃparkaḥ~ /
Verse: d yadi nāsti dʰig astu tat // 4.93 //
yadi na~ ~asti dʰik~ astu tat // 4.93 //
yadi nāsti dʰig astu tat // 4.93 //
yadi na~ ~asti dʰik~ astu tat // 4.93 //
Strophe in ed. EHJ: 94
Strophe in ed. EBC: 94
Verse: a adʰrṭeḥ śraddadʰānasya /
a-dʰrṭeḥ śraddadʰānasya /
anr̥te śraddadʰānasya /
an-r̥te śraddadʰānasya /
Verse: b saktasyādoṣadarśinaḥ /
saktasya~ ~a-doṣa-darśinaḥ /
saktasyādoṣadarśinaḥ /
saktasya~ ~a-doṣa-darśinaḥ /
Verse: c kiṃ hi vañcayitavyaṃ syāj /
kim~ hi vañcayitavyam~ syāt~ /
kiṃ hi vaṃcayitavyaṃ syāj /
kim~ hi vañcayitavyam~ syāt~ /
Verse: d jātarāgasya cetasaḥ // 4.94 //
jāta-rāgasya cetasaḥ // 4.94 //
jātarāgasya cetasaḥ // 4.94 //
jāta-rāgasya cetasaḥ // 4.94 //
Strophe in ed. EHJ: 95
Strophe in ed. EBC: 95
Verse: a vañcayanti ca yady evaṃ /
vañcayanti ca yadi~ evam~ /
vaṃcayaṃti ca yady eva /
vañcayanti ca yadi~ eva /
Verse: b jātarāgāḥ parasparam /
jāta-rāgāḥ paras-param /
jātarāgāḥ parasparaṃ /
jāta-rāgāḥ paras-param~ /
Verse: c nanu naiva kṣamaṃ draṣṭuṃ /
nanu na~ ~eva kṣamam~ draṣṭum~ /
nanu naiva kṣamaṃ draṣṭuṃ /
nanu na~ ~eva kṣamam~ draṣṭum~ /
Verse: d narāḥ strīṇāṃ nr̥ṇāṃ striyaḥ // 4.95 //
narāḥ strīṇām~ nr̥ṇām~ striyaḥ // 4.95 //
narāḥ strīṇāṃ nr̥ṇāṃ striyaḥ // 4.95 //
narāḥ strīṇām~ nr̥ṇām~ striyaḥ // 4.95 //
Strophe in ed. EHJ: 96
Strophe in ed. EBC: 96
Verse: a tad evaṃ sati duḥkʰārtaṃ /
tat~ evam~ sati duḥkʰa-ārtam~ /
tad evaṃ sati duḥkʰārtaṃ /
tat~ evam~ sati duḥkʰa-ārtam~ /
Verse: b jarāmaraṇabʰāginam /
jarā-maraṇa-bʰāginam /
jarāmaraṇabʰoginaṃ /
jarā-maraṇa-bʰoginam~ /
Verse: c na māṃ kāmeṣv anāryeṣu /
na mām~ kāmeṣu~ an-āryeṣu /
na māṃ kāmeṣv anāryeṣu /
na mām~ kāmeṣu~ an-āryeṣu /
Verse: d pratārayitum arhasi // 4.96 //
pratārayitum arhasi // 4.96 //
pratārayitum arhasi // 4.96 //
pratārayitum arhasi // 4.96 //
Strophe in ed. EHJ: 97
Strophe in ed. EBC: 97
Verse: a aho 'tidʰīraṃ balavac ca te manaś /
aho ~ati-dʰīram~ balavat~ ca te manaḥ~ /
aho 'tidʰīraṃ balavac ca te manaś /
ahaḥ~ ~ati-dʰīram~ balavat~ ca te manaḥ~ /
Verse: b caleṣu kāmeṣu ca sāradarśinaḥ /
caleṣu kāmeṣu ca sāra-darśinaḥ /
caleṣu kāmeṣu ca sāradarśinaḥ /
caleṣu kāmeṣu ca sāra-darśinaḥ /
Verse: c bʰaye 'titīvre viṣayeṣu sajjase /
bʰaye ~ati-tīvre viṣayeṣu sajjase /
bʰaye 'pi tīvre viṣayeṣu sajjase /
bʰaye ~api tīvre viṣayeṣu sajjase /
Verse: d nirīkṣamāṇo maraṇādʰvani prajāḥ // 4.97 //
nirīkṣamāṇaḥ~ maraṇa-adʰvani prajāḥ // 4.97 //
nirīkṣamāṇo maraṇādʰvani prajāḥ // 4.97 //
nirīkṣamāṇaḥ~ maraṇa-adʰvani prajāḥ // 4.97 //
Strophe in ed. EHJ: 98
Strophe in ed. EBC: 98
Verse: a ahaṃ punar bʰīrur atīvaviklavo /
aham~ punaḥ~ bʰīruḥ~ ati-iva-viklavaḥ~ /
ahaṃ punar bʰīrur atīvaviklavo /
aham~ punaḥ~ bʰīruḥ~ ati-iva-viklavaḥ~ /
Verse: b jarāvipadvyādʰibʰayaṃ vicintayan /
jarā-vipad-vyādʰi-bʰayam~ vicintayan /
jarāvipadvyādʰibʰayaṃ viciṃtayan /
jarā-vipad-vyādʰi-bʰayam~ vicintayan /
Verse: c labʰe na śāntiṃ na dʰr̥tiṃ kuto ratiṃ /
labʰe na śāntim~ na dʰr̥tim~ kutaḥ~ ratim~ /
labʰe na śāṃtiṃ na dʰr̥tiṃ kuto ratiṃ /
labʰe na śāntim~ na dʰr̥tim~ kutaḥ~ ratim~ /
Verse: d niśāmayan dīptam ivāgninā jagat // 4.98 //
niśāmayan dīptam iva~ ~agninā jagat // 4.98 //
niśāmayan dīptam ivāgninā jagat // 4.98 //
niśāmayan dīptam iva~ ~agninā jagat // 4.98 //
Strophe in ed. EHJ: 99
Strophe in ed. EBC: 99
Verse: a asaṃśayaṃ mr̥tyur iti prajānato /
a-saṃśayam~ mr̥tyuḥ~ iti prajānataḥ~ /
asaṃśayaṃ mr̥tyur iti prajānato /
a-saṃśayam~ mr̥tyuḥ~ iti prajānataḥ~ /
Verse: b narasya rāgo hr̥di yasya jāyate /
narasya rāgaḥ~ hr̥di yasya jāyate /
narasya rāgo hr̥di yasya jāyate /
narasya rāgaḥ~ hr̥di yasya jāyate /
Verse: c ayomayīṃ tasya paraimi cetanāṃ /
ayomayīm~ tasya paraimi cetanām~ /
ayomayīṃ tasya paraimi cetanāṃ /
ayomayīm~ tasya paraimi cetanām~ /
Verse: d mahābʰaye rajyati yo na roditi // 4.99 //
mahā-bʰaye rajyati yaḥ~ na roditi // 4.99 //
mahābʰaye rakṣati yo na roditi // 4.99 //
mahā-bʰaye rakṣati yaḥ~ na roditi // 4.99 //
Strophe in ed. EHJ: 100
Strophe in ed. EBC: 100
Verse: a atʰo kumāraś ca viniścayātmikāṃ /
atʰā~ ~u kumāraḥ~ ca viniścaya-ātmikām~ /
atʰo kumāraś ca viniścayātmikāṃ /
atʰā~ ~u kumāraḥ~ ca viniścaya-ātmikām~ /
Verse: b cakāra kāmāśrayagʰātinīṃ katʰām /
cakāra kāma-āśraya-gʰātinīm~ katʰām /
cakāra kāmāśrayagʰātinīṃ katʰāṃ /
cakāra kāma-āśraya-gʰātinīm~ katʰām~ /
Verse: c janasya cakṣurgamanīyamaṇḍalo /
janasya cakṣur-gamanīya-maṇḍalaḥ~ /
janasya cakṣurgamanīyamaṃḍalo /
janasya cakṣur-gamanīya-maṇḍalaḥ~ /
Verse: d mahīdʰaraṃ cāstam iyāya bʰāskaraḥ // 4.100 //
mahī-dʰaram~ ca~ ~astam iyāya bʰās-karaḥ // 4.100 //
mahīdʰaraṃ cāstam iyāya bʰāskaraḥ // 4.100 //
mahī-dʰaram~ ca~ ~astam iyāya bʰās-karaḥ // 4.100 //
Strophe in ed. EHJ: 101
Strophe in ed. EBC: 101
Verse: a tato vr̥tʰādʰāritabʰūṣaṇasrajaḥ /
tataḥ~ vr̥tʰā-dʰārita-bʰūṣaṇa-srajaḥ /
tato vr̥tʰādʰāritabʰūṣaṇasrajaḥ /
tataḥ~ vr̥tʰā-dʰārita-bʰūṣaṇa-srajaḥ /
Verse: b kalāguṇaiś ca praṇayaiś ca niṣpʰalaiḥ /
kalā-guṇaiḥ~ ca praṇayaiḥ~ ca niṣ-pʰalaiḥ /
kalāguṇaiś ca praṇayaiś ca niṣpʰalaiḥ /
kalā-guṇaiḥ~ ca praṇayaiḥ~ ca niṣ-pʰalaiḥ /
Verse: c sva eva bʰāve vinigr̥hya manmatʰaṃ /
sve~ eva bʰāve vinigr̥hya manmatʰam~ /
sva eva bʰāve vinigr̥hya manmatʰaṃ /
sve~ eva bʰāve vinigr̥hya manmatʰam~ /
Verse: d puraṃ yayur bʰagnamanoratʰāḥ striyaḥ // 4.101 //
puram~ yayuḥ~ bʰagna-mano-ratʰāḥ striyaḥ // 4.101 //
puraṃ yayur bʰagnamanoratʰāḥ striyaḥ // 4.101 //
puram~ yayuḥ~ bʰagna-mano-ratʰāḥ striyaḥ // 4.101 //
Strophe in ed. EHJ: 102
Strophe in ed. EBC: 102
Verse: a tataḥ purodyānagatāṃ janaśriyaṃ /
tataḥ pura-udyāna-gatām~ jana-śriyam~ /
tataḥ purodyānagatāṃ janaśriyaṃ /
tataḥ pura-udyāna-gatām~ jana-śriyam~ /
Verse: b nirīkṣya sāyaṃ pratisaṃhr̥tāṃ punaḥ /
nirīkṣya sāyam~ pratisaṃhr̥tām~ punaḥ /
nirīkṣya sāyaṃ pratisaṃhr̥tāṃ punaḥ /
nirīkṣya sāyam~ pratisaṃhr̥tām~ punaḥ /
Verse: c anityatāṃ sarvagatāṃ vicintayan /
a-nityatām~ sarva-gatām~ vicintayan /
anityatāṃ sarvagatāṃ viciṃtayan /
a-nityatām~ sarva-gatām~ vicintayan /
Verse: d viveśa dʰiṣṇyaṃ kṣitipālakātmajaḥ // 4.102 //
viveśa dʰiṣṇyam~ kṣiti-pālaka-ātma-jaḥ // 4.102 //
viveśa dʰiṣṇyaṃ kṣitipālakātmajaḥ // 4.102 //
viveśa dʰiṣṇyam~ kṣiti-pālaka-ātma-jaḥ // 4.102 //
Strophe in ed. EHJ: 103
Strophe in ed. EBC: 103
Verse: a tataḥ śrutvā rājā viṣayavimukʰaṃ tasya tu mano /
tataḥ śrutvā rājā viṣaya-vi-mukʰam~ tasya tu manaḥ~ /
tataḥ śrutvā rājā viṣayavimukʰaṃ tasya tu mano /
tataḥ śrutvā rājā viṣaya-vi-mukʰam~ tasya tu manaḥ~ /
Verse: b na śiśye tāṃ rātriṃ hr̥dayagataśalyo gaja iva /
na śiśye tām~ rātrim~ hr̥daya-gata-śalyaḥ~ gajaḥ~ iva /
na śiśye tāṃ rātriṃ hr̥dayagataśalyo gaja iva /
na śiśye tām~ rātrim~ hr̥daya-gata-śalyaḥ~ gajaḥ~ iva /
Verse: c atʰa śrānto mantre bahuvividʰamārge sasacivo /
atʰa śrāntaḥ~ mantre bahu-vi-vidʰa-mārge sa-sacivaḥ~ /
atʰa śrāṃto mantre bahuvividʰamārge sasacivo /
atʰa śrāntaḥ~ mantre bahu-vi-vidʰa-mārge sa-sacivaḥ~ /
Verse: d na so 'nyat kāmebʰyo niyamanam apaśyat sutamateḥ // 4.103 //
na saḥ~ ~anyat kāmebʰyaḥ~ niyamanam apaśyat suta-mateḥ // 4.103 //
na so 'nyat kāmebʰyo niyamanam apaśyat sutamateḥ // 4.103 //
na saḥ~ ~anyat kāmebʰyaḥ~ niyamanam apaśyat suta-mateḥ // 4.103 //
Ucchvasa: 5
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a sa tatʰā viṣayair vilobʰyamānaḥ /
sa tatʰā viṣayaiḥ~ vilobʰyamānaḥ /
sa tatʰā viṣayair vilobʰyamānaḥ /
sa tatʰā viṣayaiḥ~ vilobʰyamānaḥ /
Verse: b paramārhair api śākyarājasūnuḥ /
parama-arhaiḥ~ api śākya-rāja-sūnuḥ /
paramohair api śākyarājasūnuḥ /
para-mohaiḥ~ api śākya-rāja-sūnuḥ /
Verse: c na jagāma dʰr̥tiṃ na śarma lebʰe /
na jagāma dʰr̥tim~ na śarma lebʰe /
na jagāma ratiṃ na śarma lebʰe /
na jagāma ratim~ na śarma lebʰe /
Verse: d hr̥daye siṃha ivātidigdʰaviddʰaḥ // 5.1 //
hr̥daye siṃhaḥ~ iva~ ~ati-digdʰa-viddʰaḥ // 5.1 //
hr̥daye siṃha ivātidigdʰaviddʰaḥ // 5.1 //
hr̥daye siṃhaḥ~ iva~ ~ati-digdʰa-viddʰaḥ // 5.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a atʰa mantrisutaiḥ kṣamaiḥ kadācit /
atʰa mantri-sutaiḥ kṣamaiḥ kadā-cit /
atʰa maṃtrisutaiḥ kṣamaiḥ kadācit /
atʰa mantri-sutaiḥ kṣamaiḥ kadā-cit /
Verse: b sakʰibʰiś citrakatʰaiḥ kr̥tānuyātraḥ /
sakʰibʰiḥ~ citra-katʰaiḥ kr̥ta-anuyātraḥ /
sakʰibʰiś citrakatʰaiḥ kr̥tānuyātraḥ /
sakʰibʰiḥ~ citra-katʰaiḥ kr̥ta-anuyātraḥ /
Verse: c vanabʰūmididr̥kṣayā śamepsur /
vana-bʰūmi-didr̥kṣayā śama-īpsuḥ~ /
vanabʰūmididr̥kṣayā śamepsur /
vana-bʰūmi-didr̥kṣayā śama-īpsuḥ~ /
Verse: d naradevānumato bahiḥ pratastʰe // 5.2 //
nara-deva-anumataḥ~ bahiḥ pratastʰe // 5.2 //
naradevānumato vahiḥ pratastʰe // 5.2 //
nara-deva-anumataḥ~ vahiḥ pratastʰe // 5.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a navarukmakʰalīnakiṅkiṇīkaṃ /
nava-rukma-kʰalīna-kiṅkiṇīkam~ /
navarukmakʰalīnakiṃkiṇīkaṃ /
nava-rukma-kʰalīna-kiṅkiṇīkam~ /
Verse: b pracalaccāmaracāruhemabʰāṇḍam /
pracalac-cāmara-cāru-hema-bʰāṇḍam /
pracalaccāmaracāruhemabʰāṃḍaṃ /
pracalac-cāmara-cāru-hema-bʰāṇḍam~ /
Verse: c abʰiruhya sa kantʰakaṃ sadaśvaṃ /
abʰiruhya sa kantʰakam~ sad-aśvam~ /
abʰiruhya sa kaṃṭʰakaṃ sadaśvaṃ /
abʰiruhya sa kaṇṭʰakam~ sad-aśvam~ /
Verse: d prayayau ketum iva drumābjaketuḥ // 5.3 //
prayayau ketum iva druma-ab-ja-ketuḥ // 5.3 //
prayayau ketum iva drumābjaketuḥ // 5.3 //
prayayau ketum iva druma-ab-ja-ketuḥ // 5.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a sa vikr̥ṣṭatarāṃ vanāntabʰūmiṃ /
sa vikr̥ṣṭatarām~ vana-anta-bʰūmim~ /
sa nikr̥ṣṭatarāṃ vanāntabʰūmiṃ /
sa nikr̥ṣṭatarām~ vana-anta-bʰūmim~ /
Verse: b vanalobʰāc ca yayau mahīguṇāc ckarm
vana-lobʰāt~ ca yayau mahī-guṇāt~ ckarm
vanalobʰāc ca yayau mahīguṇeccʰuḥ /
vana-lobʰāt~ ca yayau mahī-guṇa-iccʰuḥ /
Verse: c salilormivikārasīramārgāṃ /
salila-urmi-vikāra-sīra-mārgām~ /
salilormivikārasīramārgāṃ /
salila-urmi-vikāra-sīra-mārgām~ /
Verse: d vasudʰāṃ caiva dadarśa kr̥ṣyamāṇām // 5.4 //
vasu-dʰām~ ca~ ~eva dadarśa kr̥ṣyamāṇām // 5.4 //
vasudʰāṃ caiva dadarśa kr̥ṣyamāṇāṃ // 5.4 //
vasu-dʰām~ ca~ ~eva dadarśa kr̥ṣyamāṇām~ // 5.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a halabʰinnavikīrṇaśaṣpadarbʰāṃ /
hala-bʰinna-vikīrṇa-śaṣpa-darbʰām~ /
halabʰinnavikīrṇaśaṣpadarbʰāṃ /
hala-bʰinna-vikīrṇa-śaṣpa-darbʰām~ /
Verse: b hatasūkṣmakrimikīṭajantukīrṇām /
hata-sūkṣma-krimi-kīṭa-jantu-kīrṇām /
hatasūkṣmakrimikāṃḍajaṃtukīrṇāṃ /
hata-sūkṣma-krimi-kāṇḍa-jantu-kīrṇām~ /
Verse: c samavekṣya rasāṃ tatʰāvidʰāṃ tāṃ /
samavekṣya rasām~ tatʰā-vidʰām~ tām~ /
samavekṣya rasāṃ tatʰāvidʰāṃ tāṃ /
samavekṣya rasām~ tatʰā-vidʰām~ tām~ /
Verse: d svajanasyeva vadʰe bʰr̥śaṃ śuśoca // 5.5 //
sva-janasya~ ~iva vadʰe bʰr̥śam~ śuśoca // 5.5 //
svajanasyeva badʰe bʰr̥śaṃ śuśoca // 5.5 //
sva-janasya~ ~iva badʰe bʰr̥śam~ śuśoca // 5.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a kr̥ṣataḥ puruṣāṃś ca vīkṣamāṇaḥ /
kr̥ṣataḥ puruṣān~ ca vīkṣamāṇaḥ /
kr̥ṣataḥ puruṣāṃś ca vīkṣamāṇaḥ /
kr̥ṣataḥ puruṣān~ ca vīkṣamāṇaḥ /
Verse: b pavanārkāṃśurajovibʰinnavarṇān /
pavana-arka-aṃśu-rajo-vibʰinna-varṇān /
pavanārkāṃśurajovibʰinnavarṇān /
pavana-arka-aṃśu-rajo-vibʰinna-varṇān /
Verse: c vahanaklamaviklavāṃś ca dʰuryān /
vahana-klama-viklavān~ ca dʰuryān /
vahanaklamaviklavāṃś ca dʰuryān /
vahana-klama-viklavān~ ca dʰuryān /
Verse: d paramāryaḥ paramāṃ kr̥pāṃ cakāra // 5.6 //
parama-āryaḥ paramām~ kr̥pām~ cakāra // 5.6 //
paramāryaḥ paramāṃ kr̥pāṃ cakāra // 5.6 //
parama-āryaḥ paramām~ kr̥pām~ cakāra // 5.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a avatīrya tatas turaṃgapr̥ṣṭʰāc /
avatīrya tataḥ~ turaṃ-ga-pr̥ṣṭʰāt~ /
avatīrya tatas turaṃgapr̥ṣṭʰāc /
avatīrya tataḥ~ turaṃ-ga-pr̥ṣṭʰāt~ /
Verse: b cʰanakair gāṃ vyacarac cʰucā parītaḥ /
~śanakaiḥ~ gām~ vyacarat~ ~śucā parītaḥ /
cʰanakair gāṃ vyacarat śucā parītaḥ /
~śanakaiḥ~ gām~ vyacarat śucā parītaḥ /
Verse: c jagato jananavyayaṃ vicinvan /
jagataḥ~ janana-vyayam~ vicinvan /
jagato jananavyayaṃ vicinvan /
jagataḥ~ janana-vyayam~ vicinvan /
Verse: d kr̥paṇaṃ kʰalv idam ity uvāca cārtaḥ // 5.7 //
kr̥paṇam~ kʰalu~ idam iti~ uvāca ca~ ~ārtaḥ // 5.7 //
kr̥paṇaṃ kʰalv idam ity uvāca cārttaḥ // 5.7 //
kr̥paṇam~ kʰalu~ idam iti~ uvāca ca~ ~ārttaḥ // 5.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a manasā ca viviktatām abʰīpsuḥ /
manasā ca viviktatām abʰīpsuḥ /
manasā ca viviktatām abʰīpsuḥ /
manasā ca viviktatām abʰīpsuḥ /
Verse: b suhr̥das tān anuyāyino nivārya /
su-hr̥daḥ~ tān anuyāyinaḥ~ nivārya /
suhr̥das tān anuyāyino nivārya /
su-hr̥daḥ~ tān anuyāyinaḥ~ nivārya /
Verse: c abʰitaś calacāruparṇavatyā /
abʰitaḥ~ cala-cāru-parṇavatyāḥ /
abʰitāralacāruparṇavatyā /
abʰitārala-cāru-parṇavatyāḥ /
Verse: d vijane mūlam upeyivān sa jambvāḥ // 5.8 //
vi-jane mūlam upeyivān sa jambvāḥ // 5.8 //
vijane mūlam upeyivān sa jaṃbvāḥ // 5.8 //
vi-jane mūlam upeyivān sa jam~bvāḥ // 5.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a niṣasāda sa yatra śaucavatyāṃ /
niṣasāda sa yatra śaucavatyām~ /
niṣasāda ca patrakʰoravatyāṃ /
niṣasāda ca patra-kʰoravatyām~ /
Verse: b bʰuvi vaiḍūryanikāśaśādvalāyām /
bʰuvi vaiḍūrya-nikāśa-śādvalāyām /
bʰuvi vaidūryanikāśaśādvalāyāṃ /
bʰuvi vaidūrya-nikāśa-śādvalāyām~ /
Verse: c jagataḥ prabʰavavyayau vicinvan /
jagataḥ prabʰava-vyayau vicinvan /
jagataḥ prabʰavavyayau viciṃtya /
jagataḥ prabʰava-vyayau vicintya /
Verse: d manasaś ca stʰitimārgam ālalambe // 5.9 //
manasaḥ~ ca stʰiti-mārgam ālalambe // 5.9 //
manasaś ca stʰitimārgam ālalaṃbe // 5.9 //
manasaḥ~ ca stʰiti-mārgam ālalam~be // 5.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a samavāptamanaḥstʰitiś ca sadyo /
samavāpta-manaḥ-stʰitiḥ~ ca sadyaḥ~ /
samavāptamanaḥstʰitiś ca sadyo /
samavāpta-manaḥ-stʰitiḥ~ ca sadyaḥ~ /
Verse: b viṣayeccʰādibʰir ādʰibʰiś ca muktaḥ /
viṣaya-iccʰā-ādibʰiḥ~ ādʰibʰiḥ~ ca muktaḥ /
viṣayeccʰādibʰir ādʰibʰiś ca muktaḥ /
viṣaya-iccʰā-ādibʰiḥ~ ādʰibʰiḥ~ ca muktaḥ /
Verse: c savitarkavicāram āpa śāntaṃ /
sa-vitarka-vicāram āpa śāntam~ /
savitarkavicāram āpa śāṃtaṃ /
sa-vitarka-vicāram āpa śāntam~ /
Verse: d pratʰamaṃ dʰyānam anāsravaprakāram // 5.10 //
pratʰamam~ dʰyānam an-āsrava-prakāram // 5.10 //
pratʰamaṃ dʰyānam anāśravaprakāram // 5.10 //
pratʰamam~ dʰyānam an-āśrava-prakāram // 5.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a adʰigamya tato vivekajaṃ tu /
adʰigamya tataḥ~ viveka-jam~ tu /
adʰigamya tato vivekajaṃ tu /
adʰigamya tataḥ~ viveka-jam~ tu /
Verse: b paramaprītisukʰaṃ manaḥsamādʰim /
parama-prīti-sukʰam~ manaḥ-samādʰim /
paramaprītisukʰaṃ samādʰiṃ /
parama-prīti-sukʰam~ samādʰim~ /
Verse: c idam eva tataḥ paraṃ pradadʰyau /
idam eva tataḥ param~ pradadʰyau /
idam eva tataḥ paraṃ pradadʰyau /
idam eva tataḥ param~ pradadʰyau /
Verse: d manasā lokagatiṃ niśāmya samyak // 5.11 //
manasā loka-gatim~ niśāmya samyak // 5.11 //
manasā lokagatiṃ niśamya samyak // 5.11 //
manasā loka-gatim~ niśamya samyak // 5.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a kr̥paṇaṃ bata yaj janaḥ svayaṃ sann /
kr̥paṇam~ bata yat~ janaḥ svayam~ san~ /
kr̥paṇaṃ vata yaj janaḥ svayaṃ sann /
kr̥paṇam~ vata yat~ janaḥ svayam~ san~ /
Verse: b avaśo vyādʰijarāvināśadʰarmā /
a-vaśaḥ~ vyādʰi-jarā-vināśa-dʰarmā /
araso vyādʰijarāvināśadʰarmaḥ /
a-rasaḥ~ vyādʰi-jarā-vināśa-dʰarmaḥ /
Verse: c jarayārditam āturaṃ mr̥taṃ vā /
jarayā~ ~ārditam āturam~ mr̥tam~ vā /
jarayārditam āturaṃ mr̥taṃ vā /
jarayā~ ~ārditam āturam~ mr̥tam~ vā /
Verse: d param ajño vijugupsate madāndʰaḥ // 5.12 //
param a-jñaḥ~ vijugupsate mada-andʰaḥ // 5.12 //
param ajño vijugupsate madāṃdʰaḥ // 5.12 //
param a-jñaḥ~ vijugupsate mada-andʰaḥ // 5.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a iha ced aham īdr̥śaḥ svayaṃ san /
iha cet~ aham ī-dr̥śaḥ svayam~ sat~ /
iha ced aham īdr̥śaḥ svayaṃ san /
iha cet~ aham ī-dr̥śaḥ svayam~ sat~ /
Verse: b vijugupseya paraṃ tatʰāsvabʰāvam /
vijugupseya param~ tatʰā-sva-bʰāvam /
vijugupseya paraṃ tatʰāsvabʰāvaṃ /
vijugupseya param~ tatʰā-sva-bʰāvam~ /
Verse: c na bʰavet sadr̥śaṃ hi tat kṣamaṃ vā /
na bʰavet sa-dr̥śam~ hi tat kṣamam~ vā /
na bʰavet sadr̥śaṃ hi tat kṣamaṃ vā /
na bʰavet sa-dr̥śam~ hi tat kṣamam~ vā /
Verse: d paramaṃ dʰarmam imaṃ vijānato me // 5.13 //
paramam~ dʰarmam imam~ vijānataḥ~ me // 5.13 //
paramaṃ dʰarmam imaṃ vijānato me // 5.13 //
paramam~ dʰarmam imam~ vijānataḥ~ me // 5.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a iti tasya vipaśyato yatʰāvaj /
iti tasya vipaśyataḥ~ yatʰāvat~ /
iti tasya vipaśyato yatʰāvaj /
iti tasya vipaśyataḥ~ yatʰāvat~ /
Verse: b jagato vyādʰijarāvipattidoṣān /
jagataḥ~ vyādʰi-jarā-vipatti-doṣān /
jagato vyādʰijarāvipattidoṣān /
jagataḥ~ vyādʰi-jarā-vipatti-doṣān /
Verse: c balayauvanajīvitapravr̥tto /
bala-yauvana-jīvita-pravr̥ttaḥ~ /
balayauvanajīvitapravr̥ttau /
bala-yauvana-jīvita-pravr̥ttau /
Verse: d vijagāmātmagato madaḥ kṣaṇena // 5.14 //
vijagāma~ ~ātma-gataḥ~ madaḥ kṣaṇena // 5.14 //
vijagāmātmagato madaḥ kṣaṇena // 5.14 //
vijagāma~ ~ātma-gataḥ~ madaḥ kṣaṇena // 5.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a na jaharṣa na cāpi cānutepe /
na jaharṣa na ca~ ~api ca~ ~anutepe /
na jaharṣa na cāpi cānutepe /
na jaharṣa na ca~ ~api ca~ ~anutepe /
Verse: b vicikitsāṃ na yayau na tandrinidre /
vicikitsām~ na yayau na tandri-nidre /
vicikitsāṃ na yayau na tandrinidre /
vicikitsām~ na yayau na tandri-nidre /
Verse: c na ca kāmaguṇeṣu saṃrarañje /
na ca kāma-guṇeṣu saṃrarañje /
na ca kāmaguṇeṣu saṃraraṃje /
na ca kāma-guṇeṣu saṃrarañje /
Verse: d na vididveṣa paraṃ na cāvamene // 5.15 //
na vididveṣa param~ na ca~ ~avamene // 5.15 //
na ca didveṣa paraṃ na cāvamene // 5.15 //
na ca didveṣa param~ na ca~ ~avamene // 5.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a iti buddʰir iyaṃ ca nīrajaskā /
iti buddʰiḥ~ iyam~ ca nīrajaskā /
iti buddʰir iyaṃ ca nīrajaskā /
iti buddʰiḥ~ iyam~ ca nīrajaskā /
Verse: b vavr̥dʰe tasya mahātmano viśuddʰā /
vavr̥dʰe tasya mahā-ātmanaḥ~ viśuddʰā /
vavr̥dʰe tasya mahātmano viśuddʰā /
vavr̥dʰe tasya mahā-ātmanaḥ~ viśuddʰā /
Verse: c puruṣair aparair adr̥śyamānaḥ /
puruṣaiḥ~ a-paraiḥ~ a-dr̥śyamānaḥ /
puruṣair aparair adr̥śyamānaḥ /
puruṣaiḥ~ a-paraiḥ~ a-dr̥śyamānaḥ /
Verse: d puruṣaś copasasarpa bʰikṣuveṣaḥ // 5.16 //
puruṣaḥ~ cā~ ~upasasarpa bʰikṣu-veṣaḥ // 5.16 //
puruṣaś copasasarpa bʰikṣuveśaḥ // 5.16 //
puruṣaḥ~ cā~ ~upasasarpa bʰikṣu-veśaḥ // 5.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a naradevasutas tam abʰyapr̥ccʰad /
nara-deva-sutaḥ~ tam abʰyapr̥ccʰat~ /
naradevasutas tam abʰyapr̥ccʰad /
nara-deva-sutaḥ~ tam abʰyapr̥ccʰat~ /
Verse: b vada ko 'sīti śaśaṃsa so 'tʰa tasmai /
vada kaḥ~ ~asi~ ~iti śaśaṃsa saḥ~ ~atʰa tasmai /
vada ko 'sīti śaśaṃsa so 'tʰa tasmai /
vada kaḥ~ ~asi~ ~iti śaśaṃsa saḥ~ ~atʰa tasmai /
Verse: c narapuṃgava janmamr̥tyubʰītaḥ /
nara-puṃ-gava janma-mr̥tyu-bʰītaḥ /
sa ca puṃgava janmamr̥tyubʰītaḥ /
sa ca puṃ-gava janma-mr̥tyu-bʰītaḥ /
Verse: d śramaṇaḥ pravrajito 'smi mokṣahetoḥ // 5.17 //
śramaṇaḥ pravrajitaḥ~ ~asmi mokṣa-hetoḥ // 5.17 //
śramaṇaḥ pravrajito 'smi mokṣahetoḥ // 5.17 //
śramaṇaḥ pravrajitaḥ~ ~asmi mokṣa-hetoḥ // 5.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a jagati kṣayadʰarmake mumukṣur /
jagati kṣaya-dʰarmake mumukṣuḥ~ /
jagati kṣayadʰarmake mumukṣur /
jagati kṣaya-dʰarmake mumukṣuḥ~ /
Verse: b mr̥gaye 'haṃ śivam akṣayaṃ padaṃ tat /
mr̥gaye ~aham~ śivam a-kṣayam~ padam~ tat /
mr̥gaye 'haṃ śivam akṣayaṃ padaṃ tat /
mr̥gaye ~aham~ śivam a-kṣayam~ padam~ tat /
Verse: c svajane 'nyajane ca tulyabuddʰir /
sva-jane ~anya-jane ca tulya-buddʰiḥ~ /
svajano 'nyajanair atulyabuddʰir /
sva-janaḥ~ ~anya-janaiḥ~ a-tulya-buddʰiḥ~ /
Verse: d viṣayebʰyo vini.vrttarāgadoṣaḥ // 5.18 //
viṣayebʰyaḥ~ vini.vrtta-rāga-doṣaḥ // 5.18 //
viṣayebʰyo vini.vrttarāgadoṣaḥ // 5.18 //
viṣayebʰyaḥ~ vini.vrtta-rāga-doṣaḥ // 5.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a nivasan kvacid eva vr̥kṣamūle /
nivasan kva-cit~ eva vr̥kṣa-mūle /
nivasan kvacid eva vr̥kṣamūle /
nivasan kva-cit~ eva vr̥kṣa-mūle /
Verse: b vijane vāyatane girau vane vā /
vi-jane vā~ ~āyatane girau vane vā /
vijane vāyatane girau vane vā /
vi-jane vā~ ~āyatane girau vane vā /
Verse: c vicarāmy aparigraho nirāśaḥ /
vicarāmi~ a-parigrahaḥ~ nir-āśaḥ /
vicarāmy aparigraho nirāśaḥ /
vicarāmi~ a-parigrahaḥ~ nir-āśaḥ /
Verse: d paramārtʰāya yatʰopapannabʰaikṣaḥ // 5.19 //
parama-artʰāya yatʰā-upapanna-bʰaikṣaḥ // 5.19 //
paramārtʰāya yatʰopapannabʰikṣuḥ // 5.19 //
parama-artʰāya yatʰā-upapanna-bʰikṣuḥ // 5.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a iti paśyata eva rājasūnor /
iti paśyataḥ~ eva rāja-sūnoḥ~ /
iti paśyata eva rājasūnor /
iti paśyataḥ~ eva rāja-sūnoḥ~ /
Verse: b idam uktvā sa nabʰaḥ samutpapāta /
idam uktvā sa nabʰaḥ samutpapāta /
idam uktvā sa nabʰaḥ samutpapāta /
idam uktvā sa nabʰaḥ samutpapāta /
Verse: c sa hi tadvapur anyabuddʰadarśī /
sa hi tad-vapuḥ~ anya-buddʰa-darśī /
sa hi tadvapur anyabuddʰidarśī /
sa hi tad-vapuḥ~ anya-buddʰi-darśī /
Verse: d smr̥taye tasya sameyivān divaukāḥ // 5.20 //
smr̥taye tasya sameyivān diva-okāḥ // 5.20 //
smr̥taye tasya sameyivān divaukāḥ // 5.20 //
smr̥taye tasya sameyivān diva-okāḥ // 5.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a gaganaṃ kʰagavad gate ca tasmin /
gaganam~ kʰa-gavat~ gate ca tasmin /
gaganaṃ kʰagavad gate ca tasmin /
gaganam~ kʰa-gavat~ gate ca tasmin /
Verse: b nr̥varaḥ saṃjahr̥ṣe visismiye ca /
nr̥-varaḥ saṃjahr̥ṣe visismiye ca /
nr̥varaḥ saṃjahr̥ṣe visismiye ca /
nr̥-varaḥ saṃjahr̥ṣe visismiye ca /
Verse: c upalabʰya tataś ca dʰarmasaṃjñām /
upalabʰya tataḥ~ ca dʰarma-saṃjñām /
upalabʰya tataś ca dʰarmasaṃjñām /
upalabʰya tataḥ~ ca dʰarma-saṃjñām /
Verse: d abʰiniryāṇavidʰau matiṃ cakāra // 5.21 //
abʰiniryāṇa-vidʰau matim~ cakāra // 5.21 //
abʰiniryāṇavidʰau matiṃ cakāra // 5.21 //
abʰiniryāṇa-vidʰau matim~ cakāra // 5.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a tata indrasamo jitendriyāśvaḥ/
tataḥ~ indra-samaḥ~ jita-indriya-aśvaḥ/
tata iṃdrasamo jiteṃdriyaś ca/
tataḥ~ indra-samaḥ~ jita-indriyaḥ~ ca/
Verse: b pravivikṣuḥ puram aśvam āruroha /
pravivikṣuḥ puram aśvam āruroha /
pravivikṣuḥ paramāśvam āruroha /
pravivikṣuḥ parama-aśvam āruroha /
Verse: c parivārajanaṃ tv avekṣamāṇas /
parivāra-janam~ tu~ avekṣamāṇaḥ~ /
parivartya janaṃ tv avekṣamāṇas /
parivartya janam~ tu~ avekṣamāṇaḥ~ /
Verse: d tata evābʰimataṃ vanaṃ na bʰeje // 5.22 //
tataḥ~ eva~ ~abʰimatam~ vanam~ na bʰeje // 5.22 //
tata evābʰimataṃ vanaṃ na bʰeje // 5.22 //
tataḥ~ eva~ ~abʰimatam~ vanam~ na bʰeje // 5.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a sa jarāmaraṇakṣayaṃ cikīrṣur /
sa jarā-maraṇa-kṣayam~ cikīrṣuḥ~ /
sa jarāmaraṇakṣayaṃ cikīrṣur /
sa jarā-maraṇa-kṣayam~ cikīrṣuḥ~ /
Verse: b vanavāsāya matiṃ smr̥tau nidʰāya /
vana-vāsāya matim~ smr̥tau nidʰāya /
vanavāsāya matiṃ smr̥tau nidʰāya /
vana-vāsāya matim~ smr̥tau nidʰāya /
Verse: c praviveśa punaḥ puraṃ na kāmād /
praviveśa punaḥ puram~ na kāmāt~ /
praviveśa punaḥ puraṃ na kāmād /
praviveśa punaḥ puram~ na kāmāt~ /
Verse: d vanabʰūmer iva maṇḍalaṃ dvipendraḥ // 5.23 //
vana-bʰūmeḥ~ iva maṇḍalam~ dvi-pa-indraḥ // 5.23 //
vanabʰūmer iva maṃḍalaṃ dvipeṃdraḥ // 5.23 //
vana-bʰūmeḥ~ iva maṇḍalam~ dvi-pa-indraḥ // 5.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a sukʰitā bata nirvr̥tā ca sā strī /
sukʰitā bata nirvr̥tā ca sā strī /
sukʰitā vata nirvr̥tā ca sā strī /
sukʰitā vata nirvr̥tā ca sā strī /
Verse: b patir īdr̥kṣa ihāyatākṣa yasyāḥ /
patiḥ~ ī-dr̥kṣaḥ~ iha~ ~āyata-akṣa yasyāḥ /
patir īdr̥k tvam ivāyatākṣa yasyāḥ /
patiḥ~ ī-dr̥k tvam iva~ ~āyata-akṣa yasyāḥ /
Verse: c iti taṃ samudīkṣya rājakanyā /
iti tam~ samudīkṣya rāja-kanyā /
iti taṃ samudīkṣya rājakanyā /
iti tam~ samudīkṣya rāja-kanyā /
Verse: d praviśantaṃ patʰi sāñjalir jagāda // 5.24 //
praviśantam~ patʰi sa-añjaliḥ~ jagāda // 5.24 //
praviśaṃtaṃ patʰi sāṃjalir jagāda // 5.24 //
praviśantam~ patʰi sa-añjaliḥ~ jagāda // 5.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a atʰa gʰoṣam imaṃ mahābʰragʰoṣaḥ /
atʰa gʰoṣam imam~ mahā-abʰra-gʰoṣaḥ /
atʰa gʰoṣam imaṃ mahābʰragʰoṣaḥ /
atʰa gʰoṣam imam~ mahā-abʰra-gʰoṣaḥ /
Verse: b pariśuśrāva śamaṃ paraṃ ca lebʰe /
pariśuśrāva śamam~ param~ ca lebʰe /
pariśuśrāva śamaṃ paraṃ ca lebʰe /
pariśuśrāva śamam~ param~ ca lebʰe /
Verse: c śrutavān sa hi nirvr̥teti śabdaṃ /
śrutavān sa hi nirvr̥tā~ ~iti śabdam~ /
śrutavāṃś ca hi nirvr̥teti śabdaṃ /
śrutavān~ ca hi nirvr̥tā~ ~iti śabdam~ /
Verse: d parinirvāṇavidʰau matiṃ cakāra // 5.25 //
parinirvāṇa-vidʰau matim~ cakāra // 5.25 //
parinirvāṇavidʰau matiṃ cakāra // 5.25 //
parinirvāṇa-vidʰau matim~ cakāra // 5.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a atʰa kāñcanaśailaśr̥ṅgavarṣmā /
atʰa kāñcana-śaila-śr̥ṅga-varṣmā /
atʰa kāṃcanaśailaśr̥ṃgavarṣmā /
atʰa kāñcana-śaila-śr̥ṅga-varṣmā /
Verse: b gajamegʰarṣabʰabāhunisvanākṣaḥ /
gaja-megʰa-r̥ṣabʰa-bāhu-nisvana-akṣaḥ /
gajamegʰarṣabʰabāhunisvanākṣaḥ /
gaja-megʰa-r̥ṣabʰa-bāhu-nisvana-akṣaḥ /
Verse: c kṣayam akṣayadʰarmajātarāgaḥ /
kṣayam a-kṣaya-dʰarma-jāta-rāgaḥ /
kṣayam akṣayadʰarmajātarāgaḥ /
kṣayam a-kṣaya-dʰarma-jāta-rāgaḥ /
Verse: d śaśisiṃhānanavikramaḥ prapede // 5.26 //
śaśi-siṃha-ānana-vikramaḥ prapede // 5.26 //
śaśisiṃhānanavikramaḥ prapede // 5.26 //
śaśi-siṃha-ānana-vikramaḥ prapede // 5.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a mr̥garājagatis tato 'bʰyagaccʰan /
mr̥ga-rāja-gatiḥ~ tataḥ~ ~abʰyagaccʰat~ /
mr̥garājagatis tato 'bʰyagaccʰan /
mr̥ga-rāja-gatiḥ~ tataḥ~ ~abʰyagaccʰat~ /
Verse: b nr̥patiṃ mantrigaṇair upāsyamānam /
nr̥-patim~ mantri-gaṇaiḥ~ upāsyamānam /
nr̥patiṃ maṃtrigaṇair upāsyamānaṃ /
nr̥-patim~ mantri-gaṇaiḥ~ upāsyamānam~ /
Verse: c samitau marutām iva jvalantaṃ /
samitau marutām iva jvalantam~ /
samitau marutām iva jvalaṃtaṃ /
samitau marutām iva jvalantam~ /
Verse: d magʰavantaṃ tridive sanatkumāraḥ // 5.27 //
magʰavantam~ tri-dive sanat-kumāraḥ // 5.27 //
magʰavaṃtaṃ tridive sanatkumāraḥ // 5.27 //
magʰavantam~ tri-dive sanat-kumāraḥ // 5.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a praṇipatya ca sāñjalir babʰāṣe /
praṇipatya ca sa-añjaliḥ~ babʰāṣe /
praṇipatya ca sāṃjalir babʰāṣe /
praṇipatya ca sa-añjaliḥ~ babʰāṣe /
Verse: b diśa mahyaṃ naradeva sādʰv anujñām /
diśa mahyam~ nara-deva sādʰu~ anujñām /
diśa mahyaṃ naradeva sādʰv anujñāṃ /
diśa mahyam~ nara-deva sādʰu~ anujñām~ /
Verse: c parivivrajiṣāmi mokṣahetor /
parivivrajiṣāmi mokṣa-hetoḥ~ /
parivivrajiṣāmi mokṣahetor /
parivivrajiṣāmi mokṣa-hetoḥ~ /
Verse: d niyato hy asya janasya viprayogaḥ // 5.28 //
niyataḥ~ hi~ asya janasya viprayogaḥ // 5.28 //
niyato hy asya janasya viprayogaḥ // 5.28 //
niyataḥ~ hi~ asya janasya viprayogaḥ // 5.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a iti tasya vaco niśamya rājā /
iti tasya vacaḥ~ niśamya rājā /
iti tasya vaco niśamya rājā /
iti tasya vacaḥ~ niśamya rājā /
Verse: b kariṇevābʰihato drumaś cacāla /
kariṇā~ ~iva~ ~abʰihataḥ~ drumaḥ~ cacāla /
kariṇevābʰihato drumaś cacāla /
kariṇā~ ~iva~ ~abʰihataḥ~ drumaḥ~ cacāla /
Verse: c kamalapratime 'ñjalau gr̥hītvā /
kamala-pratime ~añjalau gr̥hītvā /
kamalapratime 'ṃjalau gr̥hītvā /
kamala-pratime ~añjalau gr̥hītvā /
Verse: d vacanaṃ cedam uvāca bāṣpakaṇṭʰaḥ // 5.29 //
vacanam~ ca~ ~idam uvāca bāṣpa-kaṇṭʰaḥ // 5.29 //
vacanaṃ cedam uvāca vāṣpakaṃṭʰaḥ // 5.29 //
vacanam~ ca~ ~idam uvāca vāṣpa-kaṇṭʰaḥ // 5.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a pratisaṃhara tāta buddʰim etāṃ /
pratisaṃhara tāta buddʰim etām~ /
pratisaṃhara tāta buddʰim etāṃ /
pratisaṃhara tāta buddʰim etām~ /
Verse: b na hi kālas tava dʰarmasaṃśrayasya /
na hi kālaḥ~ tava dʰarma-saṃśrayasya /
na hi kālas tava dʰarmasaṃśrayasya /
na hi kālaḥ~ tava dʰarma-saṃśrayasya /
Verse: c vayasi pratʰame matau calāyāṃ /
vayasi pratʰame matau calāyām~ /
vayasi pratʰame matau calāyāṃ /
vayasi pratʰame matau calāyām~ /
Verse: d bahudoṣāṃ hi vadanti dʰarmacaryām // 5.30 //
bahu-doṣām~ hi vadanti dʰarma-caryām // 5.30 //
bahudoṣāṃ hi vadaṃti dʰarmacaryāṃ // 5.30 //
bahu-doṣām~ hi vadanti dʰarma-caryām~ // 5.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a viṣayeṣu kutūhalendriyasya /
viṣayeṣu kutūhala-indriyasya /
viṣayeṣu kutūhaleṃdriyasya /
viṣayeṣu kutūhala-indriyasya /
Verse: b vratakʰedeṣv asamartʰaniścayasya /
vrata-kʰedeṣu~ a-sam-artʰa-niścayasya /
vratakʰedeṣv asamartʰaniścayasya /
vrata-kʰedeṣu~ a-sam-artʰa-niścayasya /
Verse: c taruṇasya manaś calaty araṇyād /
taruṇasya manaḥ~ calati~ araṇyāt~ /
taruṇasya manaś calaty araṇyād /
taruṇasya manaḥ~ calati~ araṇyāt~ /
Verse: d anabʰijñasya viśeṣato viveke // 5.31 //
an-abʰijñasya viśeṣataḥ~ viveke // 5.31 //
anabʰijñasya viśeṣato 'vivekaṃ // 5.31 //
an-abʰijñasya viśeṣataḥ~ ~a-vivekam~ // 5.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a mama tu priyadʰarma dʰarmakālas /
mama tu priya-dʰarma dʰarma-kālaḥ~ /
mama tu priyadʰarma dʰarmakālas /
mama tu priya-dʰarma dʰarma-kālaḥ~ /
Verse: b tvayi lakṣmīm avasr̥jya lakṣmabʰūte /
tvayi lakṣmīm avasr̥jya lakṣma-bʰūte /
tvayi lakṣmīm avasr̥jya lakṣyabʰūte /
tvayi lakṣmīm avasr̥jya lakṣya-bʰūte /
Verse: c stʰiravikrama vikrameṇa dʰarmas /
stʰira-vikrama vikrameṇa dʰarmaḥ~ /
stʰiravikrama vikrameṇa dʰarmas /
stʰira-vikrama vikrameṇa dʰarmaḥ~ /
Verse: d tava hitvā tu guruṃ bʰaved adʰarmaḥ // 5.32 //
tava hitvā tu gurum~ bʰavet~ a-dʰarmaḥ // 5.32 //
tava hitvā tu guruṃ bʰaved adʰarmaḥ // 5.32 //
tava hitvā tu gurum~ bʰavet~ a-dʰarmaḥ // 5.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a tad imaṃ vyavasāyam utsr̥ja /
tat~ imam~ vyavasāyam utsr̥ja /
tad imaṃ vyavasāyam utsr̥ja /
tat~ imam~ vyavasāyam utsr̥ja /
Verse: b tvaṃ bʰava tāvan nirato gr̥hastʰadʰarme /
tvam~ bʰava tāvat~ nirataḥ~ gr̥ha-stʰa-dʰarme /
tvaṃ bʰava tāvan nirato gr̥hastʰadʰarme /
tvam~ bʰava tāvat~ nirataḥ~ gr̥ha-stʰa-dʰarme /
Verse: c puruṣasya vayaḥsukʰāni bʰuktvā /
puruṣasya vayaḥ-sukʰāni bʰuktvā /
puruṣasya vayaḥsukʰāni bʰuktvā /
puruṣasya vayaḥ-sukʰāni bʰuktvā /
Verse: d ramaṇīyo hi tapovanapraveśaḥ // 5.33 //
ramaṇīyaḥ~ hi tapo-vana-praveśaḥ // 5.33 //
ramaṇīyo hi tapovanapraveśaḥ // 5.33 //
ramaṇīyaḥ~ hi tapo-vana-praveśaḥ // 5.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a iti vākyam idaṃ niśamya rājñaḥ /
iti vākyam idam~ niśamya rājñaḥ /
iti vākyam idaṃ niśamya rājñaḥ /
iti vākyam idam~ niśamya rājñaḥ /
Verse: b kalaviṅkasvara uttaraṃ babʰāṣe /
kalaviṅka-svaraḥ~ uttaram~ babʰāṣe /
kalaviṃkasvara uttaraṃ babʰāṣe /
kalaviṅka-svaraḥ~ uttaram~ babʰāṣe /
Verse: c yadi me pratibʰūś caturṣu rājan /
yadi me pratibʰūḥ~ caturṣu rājan /
yadi me pratibʰūś caturṣu rājan /
yadi me pratibʰūḥ~ caturṣu rājan /
Verse: d bʰavasi tvaṃ na tapovanaṃ śrayiṣye // 5.34 //
bʰavasi tvam~ na tapo-vanam~ śrayiṣye // 5.34 //
bʰavasi tvaṃ na tapovanaṃ śrayiṣye // 5.34 //
bʰavasi tvam~ na tapo-vanam~ śrayiṣye // 5.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a na bʰaven maraṇāya jīvitaṃ me /
na bʰavet~ maraṇāya jīvitam~ me /
na bʰaven maraṇāya jīvitaṃ me /
na bʰavet~ maraṇāya jīvitam~ me /
Verse: b viharet svāstʰyam idaṃ ca me na rogaḥ /
viharet svāstʰyam idam~ ca me na rogaḥ /
viharet svāstʰyam idaṃ ca me na rogaḥ /
viharet svāstʰyam idam~ ca me na rogaḥ /
Verse: c na ca yauvanam ākṣipej jarā me /
na ca yauvanam ākṣipet~ jarā me /
na ca yauvanam ākṣipej jarā me /
na ca yauvanam ākṣipet~ jarā me /
Verse: d na ca saṃpattim imāṃ hared vipattiḥ // 5.35 //
na ca saṃpattim imām~ haret~ vipattiḥ // 5.35 //
na ca saṃpattim apāhared vipattiḥ // 5.35 //
na ca saṃpattim apāharet~ vipattiḥ // 5.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a iti durlabʰam artʰam ūcivāṃsaṃ /
iti dur-labʰam artʰam ūcivāṃsam~ /
iti durlabʰam artʰam ūcivāṃsaṃ /
iti dur-labʰam artʰam ūcivāṃsam~ /
Verse: b tanayaṃ vākyam uvāca śākyarājaḥ /
tanayam~ vākyam uvāca śākya-rājaḥ /
tanayaṃ vākyam uvāca śākyarājaḥ /
tanayam~ vākyam uvāca śākya-rājaḥ /
Verse: c tyaja buddʰim imām atipravr̥ttām /
tyaja buddʰim imām ati-pravr̥ttām /
tyaja buddʰim imāṃ gatipravr̥ttām /
tyaja buddʰim imām~ gati-pravr̥ttām /
Verse: d avahāsyo 'timanoratʰo 'kramaś ca // 5.36 //
avahāsyaḥ~ ~ati-mano-ratʰaḥ~ ~a-kramaḥ~ ca // 5.36 //
avahāsyo 'timanoratʰakramaś ca // 5.36 //
avahāsyaḥ~ ~ati-mano-ratʰa-kramaḥ~ ca // 5.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a atʰa merugurur guruṃ babʰāṣe /
atʰa meru-guruḥ~ gurum~ babʰāṣe /
atʰa merugurur guruṃ babʰāṣe /
atʰa meru-guruḥ~ gurum~ babʰāṣe /
Verse: b yadi nāsti krama eṣa nāsmi vāryaḥ /
yadi na~ ~asti kramaḥ~ eṣa na~ ~asmi vāryaḥ /
yadi nāsti krama eṣa nāsti vāryaḥ /
yadi na~ ~asti kramaḥ~ eṣa na~ ~asti vāryaḥ /
Verse: c śaraṇāj jvalanena dahyamānān /
śaraṇāt~ jvalanena dahyamānāt~ /
śaraṇāj jvalanena dahyamānān /
śaraṇāt~ jvalanena dahyamānāt~ /
Verse: d na hi niścikramiṣuḥ kṣamaṃ grahītum // 5.37 //
na hi niścikramiṣuḥ kṣamam~ grahītum // 5.37 //
na hi niścikramiṣuṃ kṣamaṃ grahītuṃ // 5.37 //
na hi niścikramiṣum~ kṣamam~ grahītum~ // 5.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a jagataś ca yadā dʰruvo viyogo /
jagataḥ~ ca yadā dʰruvaḥ~ viyogaḥ~ /
jagataś ca yatʰā dʰruvo viyogo /
jagataḥ~ ca yatʰā dʰruvaḥ~ viyogaḥ~ /
Verse: b nanu dʰarmāya varaṃ svayaṃviyogaḥ /
nanu dʰarmāya varam~ svayaṃ-viyogaḥ /
na tu dʰarmāya varaṃ tv ayaṃ viyogaḥ /
na tu dʰarmāya varam~ tu~ ayam~ viyogaḥ /
Verse: c avaśaṃ nanu viprayojayen mām /
a-vaśam~ nanu viprayojayet~ mām /
avaśaṃ nanu viprayojayen mām /
a-vaśam~ nanu viprayojayet~ mām /
Verse: d akr̥tasvārtʰam atr̥ptam eva mr̥tyuḥ // 5.38 //
a-kr̥ta-sva-artʰam a-tr̥ptam eva mr̥tyuḥ // 5.38 //
akr̥tasvārtʰam atr̥ptam eva mr̥tyuḥ // 5.38 //
a-kr̥ta-sva-artʰam a-tr̥ptam eva mr̥tyuḥ // 5.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a iti bʰūmipatir niśamya tasya /
iti bʰūmi-patiḥ~ niśamya tasya /
iti bʰūmipatir niśamya tasya /
iti bʰūmi-patiḥ~ niśamya tasya /
Verse: b vyavasāyaṃ tanayasya nirmumukṣoḥ /
vyavasāyam~ tanayasya nirmumukṣoḥ /
vyavasāyaṃ tanayasya nirmumukṣoḥ /
vyavasāyam~ tanayasya nirmumukṣoḥ /
Verse: c abʰidʰāya na yāsyatīti bʰūyo /
abʰidʰāya na yāsyati~ ~iti bʰūyaḥ~ /
abʰidʰāya na yāsyatīti bʰūyo /
abʰidʰāya na yāsyati~ ~iti bʰūyaḥ~ /
Verse: d vidadʰe rakṣaṇam uttamāṃś ca kāmān // 5.39 //
vidadʰe rakṣaṇam uttamān~ ca kāmān // 5.39 //
vidadʰe rakṣaṇam uttamāṃś ca kāmān // 5.39 //
vidadʰe rakṣaṇam uttamān~ ca kāmān // 5.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a sacivais tu nidarśito yatʰāvad /
sacivaiḥ~ tu nidarśitaḥ~ yatʰāvat~ /
sacivais tu nidarśito yatʰāvad /
sacivaiḥ~ tu nidarśitaḥ~ yatʰāvat~ /
Verse: b bahumānāt praṇayāc ca śāstrapūrvam /
bahu-mānāt praṇayāt~ ca śāstra-pūrvam /
bahumānāt praṇayāc ca śāstrapūrvaṃ /
bahu-mānāt praṇayāt~ ca śāstra-pūrvam~ /
Verse: c guruṇā ca nivārito 'śrupātaiḥ /
guruṇā ca nivāritaḥ~ ~aśru-pātaiḥ /
guruṇā ca nivārito 'śrupātaiḥ /
guruṇā ca nivāritaḥ~ ~aśru-pātaiḥ /
Verse: d praviveśāvasatʰaṃ tataḥ sa śocan // 5.40 //
praviveśa~ ~avasatʰam~ tataḥ sa śocan // 5.40 //
praviveśāvasatʰaṃ tataḥ sa śocan // 5.40 //
praviveśa~ ~avasatʰam~ tataḥ sa śocan // 5.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a calakuṇdalacumbitānanābʰir /
cala-kuṇdala-cumbita-ānanābʰiḥ~ /
calakuṃdalacuṃbitānanābʰir /
cala-kuṇdala-cum~bita-ānanābʰiḥ~ /
Verse: b gʰananiśvāsavikampitastanībʰiḥ /
gʰana-niśvāsa-vikampita-stanībʰiḥ /
gʰananiśvāsavikaṃpitastanībʰiḥ /
gʰana-niśvāsa-vikam~pita-stanībʰiḥ /
Verse: c vanitābʰir adʰīralocanābʰir /
vanitābʰiḥ~ a-dʰīra-locanābʰiḥ~ /
vanitābʰir adʰīralocanābʰir /
vanitābʰiḥ~ a-dʰīra-locanābʰiḥ~ /
Verse: d mr̥gaśāvābʰir ivābʰyudīkṣyamāṇaḥ // 5.41 //
mr̥ga-śāvābʰiḥ~ iva~ ~abʰyudīkṣyamāṇaḥ // 5.41 //
mr̥gaśāvābʰir ivābʰyudīkṣyamāṇaḥ // 5.41 //
mr̥ga-śāvābʰiḥ~ iva~ ~abʰyudīkṣyamāṇaḥ // 5.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a sa hi kāñcanaparvatāvadāto /
sa hi kāñcana-parvata-avadātaḥ~ /
sa hi kāṃcanaparvatāvadāto /
sa hi kāñcana-parvata-avadātaḥ~ /
Verse: b hr̥dayonmādakaro varāṅganānām /
hr̥daya-unmāda-karaḥ~ vara-aṅganānām /
hr̥dayonmādakaro varāṃganānām /
hr̥daya-unmāda-karaḥ~ vara-aṅganānām /
Verse: c śravanāṅgavilocanātmabʰāvān /
śravana-aṅga-vilocana-ātma-bʰāvān /
śravanāṃgavilocanātmabʰāvān /
śravana-aṅga-vilocana-ātma-bʰāvān /
Verse: d vacanasparśavapurguṇair jahāra // 5.42 //
vacana-sparśa-vapur-guṇaiḥ~ jahāra // 5.42 //
vacanasparśavapurguṇair jahāra // 5.42 //
vacana-sparśa-vapur-guṇaiḥ~ jahāra // 5.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a vigate divase tato vimānaṃ /
vigate divase tataḥ~ vimānam~ /
vigate divase tato vimānaṃ /
vigate divase tataḥ~ vimānam~ /
Verse: b vapuṣā sūrya iva pradīpyamānaḥ /
vapuṣā sūryaḥ~ iva pradīpyamānaḥ /
vapuṣā sūrya iva pradīpyamānaḥ /
vapuṣā sūryaḥ~ iva pradīpyamānaḥ /
Verse: c timiraṃ vijigʰāṃsur ātmabʰāsā /
timiram~ vijigʰāṃsuḥ~ ātma-bʰāsā /
timiraṃ vijigʰāṃsur ātmabʰāsā /
timiram~ vijigʰāṃsuḥ~ ātma-bʰāsā /
Verse: d ravir udyann iva merum āruroha // 5.43 //
raviḥ~ udyan~ iva merum āruroha // 5.43 //
ravir udyann iva merum āruroha // 5.43 //
raviḥ~ udyan~ iva merum āruroha // 5.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a kanakojjvaladīptadīpavr̥kṣaṃ /
kanaka-ujjvala-dīpta-dīpa-vr̥kṣam~ /
kanakojjvaladīptadīpavr̥kṣaṃ /
kanaka-ujjvala-dīpta-dīpa-vr̥kṣam~ /
Verse: b varakālāgurudʰūpapūrṇagarbʰam /
vara-kāla-aguru-dʰūpa-pūrṇa-garbʰam /
varakālāgurudʰūpapūrṇagarbʰaṃ /
vara-kāla-aguru-dʰūpa-pūrṇa-garbʰam~ /
Verse: c adʰiruhya sa vajrabʰakticitraṃ /
adʰiruhya sa vajra-bʰakti-citram~ /
adʰiruhya sa vajrabʰakticitraṃ /
adʰiruhya sa vajra-bʰakti-citram~ /
Verse: d pravaraṃ kāñcanam āsanaṃ siṣeve // 5.44 //
pravaram~ kāñcanam āsanam~ siṣeve // 5.44 //
pravaraṃ kāṃcanam āsanaṃ siṣeve // 5.44 //
pravaram~ kāñcanam āsanam~ siṣeve // 5.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a tata uttamam uttamāṅganās taṃ /
tataḥ~ uttamam uttama-aṅganāḥ~ tam~ /
tata uttamam uttamāś ca nāryo /
tataḥ~ uttamam uttamāḥ~ ca nāryaḥ~ /
Verse: b niśi tūryair upatastʰur indrakalpam /
niśi tūryaiḥ~ upatastʰuḥ~ indra-kalpam /
niśi tūryair upatastʰur iṃdrakalpaṃ /
niśi tūryaiḥ~ upatastʰuḥ~ indra-kalpam~ /
Verse: c himavaccʰirasīva candragaure /
himavac-cʰirasi~ ~iva candra-gaure /
himavaccʰirasīva caṃdragaure /
himavac-cʰirasi~ ~iva candra-gaure /
Verse: d draviṇendrātmajam apsarogaṇaugʰāḥ // 5.45 //
draviṇa-indra-ātma-jam apsaro-gaṇa-ogʰāḥ // 5.45 //
draviṇeṃdrātmajam apsarogaṇaugʰāḥ // 5.45 //
draviṇa-indra-ātma-jam apsaro-gaṇa-ogʰāḥ // 5.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a paramair api divyatūryakalpaiḥ /
paramaiḥ~ api divya-tūrya-kalpaiḥ /
paramair api divyatūryakalpaiḥ /
paramaiḥ~ api divya-tūrya-kalpaiḥ /
Verse: b sa tu tair naiva ratiṃ yayau na harṣam /
sa tu taiḥ~ na~ ~eva ratim~ yayau na harṣam /
sa tu tair naiva ratiṃ yayau na harṣam /
sa tu taiḥ~ na~ ~eva ratim~ yayau na harṣam /
Verse: c paramārtʰasukʰāya tasya sādʰor /
parama-artʰa-sukʰāya tasya sādʰoḥ~ /
paramārtʰasukʰāya tasya sādʰor /
parama-artʰa-sukʰāya tasya sādʰoḥ~ /
Verse: d abʰiniścikramiṣā yato na reme // 5.46 //
abʰiniścikramiṣā yataḥ~ na reme // 5.46 //
abʰiniścikramiṣā yato na reme // 5.46 //
abʰiniścikramiṣā yataḥ~ na reme // 5.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a atʰa tatra surais tapovariṣṭʰair /
atʰa tatra suraiḥ~ tapo-variṣṭʰaiḥ~ /
atʰa tatra surais tapovariṣṭʰair /
atʰa tatra suraiḥ~ tapo-variṣṭʰaiḥ~ /
Verse: b akaniṣṭʰair vyavasāyam asya buddʰvā /
a-kaniṣṭʰaiḥ~ vyavasāyam asya buddʰvā /
akaniṣṭʰair vyavasāyam asya buddʰvā /
a-kaniṣṭʰaiḥ~ vyavasāyam asya buddʰvā /
Verse: c yugapat pramadājanasya nidrā /
yugapat pramadā-janasya nidrā /
yugapat pramadājanasya nidrā /
yugapat pramadā-janasya nidrā /
Verse: d vihitāsīd vikr̥tāś ca gātraceṣṭāḥ // 5.47 //
vihitā~ ~āsīt~ vikr̥tāḥ~ ca gātra-ceṣṭāḥ // 5.47 //
vihitāsīd vikr̥tāś ca gātraceṣṭāḥ // 5.47 //
vihitā~ ~āsīt~ vikr̥tāḥ~ ca gātra-ceṣṭāḥ // 5.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a abʰavac cʰayitā hi tatra kācid /
abʰavat~ ~śayitā hi tatra kā-cit~ /
abʰavac cʰayitā hi tatra kācid /
abʰavat~ ~śayitā hi tatra kā-cit~ /
Verse: b viniveśya pracale kare kapolam /
viniveśya pracale kare kapolam /
viniveśya pracale kare kapolaṃ /
viniveśya pracale kare kapolam~ /
Verse: c dayitām api rukmapattracitrāṃ /
dayitām api rukma-pattra-citrām~ /
dayitām api rukmapattracitrāṃ /
dayitām api rukma-pattra-citrām~ /
Verse: d kupitevāṅkagatāṃ vihāya vīṇām // 5.48 //
kupitā~ ~iva~ ~aṅka-gatām~ vihāya vīṇām // 5.48 //
kupitevāṃkagatāṃ vihāya vīṇāṃ // 5.48 //
kupitā~ ~iva~ ~aṅka-gatām~ vihāya vīṇām~ // 5.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a vibabʰau karalagnaveṇur anyā /
vibabʰau kara-lagna-veṇuḥ~ anyā /
vibabʰau karalagnaveṇur anyā /
vibabʰau kara-lagna-veṇuḥ~ anyā /
Verse: b stanavisrastasitāṃśukā śayānā /
stana-visrasta-sita-aṃśukā śayānā /
stanavisrastasitāṃśukā śayānā /
stana-visrasta-sita-aṃśukā śayānā /
Verse: c r̥juṣaṭpadapaṅktijuṣṭapadmā /
r̥ju-ṣaṭ-pada-paṅkti-juṣṭa-padmā /
r̥juṣaṭpadapaṃktijuṣṭapadmā /
r̥ju-ṣaṭ-pada-paṅkti-juṣṭa-padmā /
Verse: d jalapʰenaprahasattaṭā nadīva // 5.49 //
jala-pʰena-prahasat-taṭā nadī~ ~iva // 5.49 //
jalapʰenaprahasattaṭā nadīva // 5.49 //
jala-pʰena-prahasat-taṭā nadī~ ~iva // 5.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a navapuṣkaragarbʰakomalābʰyāṃ /
nava-puṣkara-garbʰa-komalābʰyām~ /
navapuṣkaragarbʰakomalābʰyāṃ /
nava-puṣkara-garbʰa-komalābʰyām~ /
Verse: b tapanīyojjvalasaṃgatāṅgadābʰyām /
tapanīya-ujjvala-saṃgata-aṅga-dābʰyām /
tapanīyojjvalasaṃgatāṃgadābʰyām /
tapanīya-ujjvala-saṃgata-aṅga-dābʰyām /
Verse: c svapiti sma tatʰāparā bʰujābʰyāṃ /
svapiti sma tatʰā~ ~a-parā bʰujābʰyām~ /
svapiti sma tatʰā purā bʰujābʰyāṃ /
svapiti sma tatʰā purā bʰujābʰyām~ /
Verse: d parirabʰya priyavan mr̥daṅgam eva // 5.50 //
parirabʰya priyavat~ mr̥d-aṅgam eva // 5.50 //
parirabʰya priyavan mr̥daṃgam eva // 5.50 //
parirabʰya priyavat~ mr̥d-aṅgam eva // 5.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a navahāṭakabʰūṣaṇās tatʰānyā /
nava-hāṭaka-bʰūṣaṇāḥ~ tatʰā~ ~anyāḥ /
navahāṭakabʰūṣaṇās tatʰānyā /
nava-hāṭaka-bʰūṣaṇāḥ~ tatʰā~ ~anyāḥ /
Verse: b vasanaṃ pītam anuttamaṃ vasānāḥ /
vasanam~ pītam an-uttamam~ vasānāḥ /
vasanaṃ pītam anuttamaṃ vasānāḥ /
vasanam~ pītam an-uttamam~ vasānāḥ /
Verse: c avaśā gʰananidrayā nipetur /
a-vaśā gʰana-nidrayā nipetuḥ~ /
avaśā vata nidrayā nipetur /
a-vaśā vata nidrayā nipetuḥ~ /
Verse: d gajabʰagnā iva karṇikāraśākʰāḥ // 5.51 //
gaja-bʰagnāḥ iva karṇikāra-śākʰāḥ // 5.51 //
gajabʰagnā iva karṇikāraśākʰāḥ // 5.51 //
gaja-bʰagnāḥ iva karṇikāra-śākʰāḥ // 5.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a avalambya gavākṣapārśvam anyā /
avalambya gava-akṣa-pārśvam anyā /
avalaṃbya gavākṣapārśvam anyā /
avalam~bya gava-akṣa-pārśvam anyā /
Verse: b śayitā cāpavibʰugnagātrayaṣṭiḥ /
śayitā cāpa-vibʰugna-gātra-yaṣṭiḥ /
śayitā cāpavibʰugnagātrayaṣṭiḥ /
śayitā cāpa-vibʰugna-gātra-yaṣṭiḥ /
Verse: c virarāja vilambicāruhārā /
virarāja vilambi-cāru-hārā /
virarāja vilaṃbicāruhārā /
virarāja vilam~bi-cāru-hārā /
Verse: d racitā toraṇaśālabʰañjikeva // 5.52 //
racitā toraṇa-śāla-bʰañjikā~ ~iva // 5.52 //
racitā toraṇaśālabʰaṃjikeva // 5.52 //
racitā toraṇa-śāla-bʰañjikā~ ~iva // 5.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a maṇikuṇḍaladaṣṭapattralekʰaṃ /
maṇi-kuṇḍala-daṣṭa-pattra-lekʰam~ /
maṇikuṃḍaladaṣṭapattralekʰaṃ /
maṇi-kuṇḍala-daṣṭa-pattra-lekʰam~ /
Verse: b mukʰapadmaṃ vinataṃ tatʰāparasyāḥ /
mukʰa-padmam~ vinatam~ tatʰā~ ~a-parasyāḥ /
mukʰapadmaṃ vinataṃ tatʰāparasyāḥ /
mukʰa-padmam~ vinatam~ tatʰā~ ~a-parasyāḥ /
Verse: c śatapattram ivārdʰavakranāḍaṃ /
śata-pattram iva~ ~ardʰa-vakra-nāḍam~ /
śatapattram ivārdʰacakranāḍaṃ /
śata-pattram iva~ ~ardʰa-cakra-nāḍam~ /
Verse: d stʰitakāraṇḍavagʰaṭṭitaṃ cakāśe // 5.53 //
stʰita-kāraṇḍava-gʰaṭṭitam~ cakāśe // 5.53 //
stʰitakāraṃḍavagʰaṭṭitaṃ cakāśe // 5.53 //
stʰita-kāraṇḍava-gʰaṭṭitam~ cakāśe // 5.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a aparāḥ śayitā yatʰopaviṣṭāḥ /
a-parāḥ śayitāḥ yatʰā-upaviṣṭāḥ /
aparāḥ śayitā yatʰopaviṣṭāḥ /
a-parāḥ śayitāḥ yatʰā-upaviṣṭāḥ /
Verse: b stanabʰārair avanamyamānagātrāḥ /
stana-bʰāraiḥ~ avanamyamāna-gātrāḥ /
stanabʰārair avanamyamānagātrāḥ /
stana-bʰāraiḥ~ avanamyamāna-gātrāḥ /
Verse: c upaguhya parasparaṃ virejur /
upaguhya paras-param~ virejuḥ~ /
upaguhya parasparaṃ virejur /
upaguhya paras-param~ virejuḥ~ /
Verse: d bʰujapāśais tapanīyapārihāryaiḥ // 5.54 //
bʰuja-pāśaiḥ~ tapanīya-pārihāryaiḥ // 5.54 //
bʰujapāśais tapanīyapārihāryaiḥ // 5.54 //
bʰuja-pāśaiḥ~ tapanīya-pārihāryaiḥ // 5.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a mahatīṃ parivādinīṃ ca kācid /
mahatīm~ parivādinīm~ ca kā-cit~ /
mahatīṃ parivādinīṃ ca kācid /
mahatīm~ parivādinīm~ ca kā-cit~ /
Verse: b vanitāliṅgya sakʰīm iva prasuptā /
vanitā~ ~āliṅgya sakʰīm iva prasuptā /
vanitāliṃgya sakʰīm iva prasuptā /
vanitā~ ~āliṅgya sakʰīm iva prasuptā /
Verse: c vijugʰūrṇa calatsuvarṇasūtrā /
vijugʰūrṇa calat-su-varṇa-sūtrā /
vijugʰūrṇa calatsuvarṇasūtrāṃ /
vijugʰūrṇa calat-su-varṇa-sūtrām~ /
Verse: d vadanenākulayoktrakeṇa // 5.55 //
vadanena~ ~ākula-yoktrakeṇa // 5.55 //
vadanenākulakarṇikojjvalena // 5.55 //
vadanena~ ~ākula-karṇika-ujjvalena // 5.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a paṇavaṃ yuvatir bʰujāṃsadeśād /
paṇavam~ yuvatiḥ~ bʰuja-aṃsa-deśāt~ /
paṇavaṃ yuvatir bʰujāṃsadeśād /
paṇavam~ yuvatiḥ~ bʰuja-aṃsa-deśāt~ /
Verse: b avavisraṃsitacārupāśam anyā /
avavisraṃsita-cāru-pāśam anyā /
avavisraṃsitacārupāśam anyā /
avavisraṃsita-cāru-pāśam anyā /
Verse: c savilāsaratāntatāntam ūrvor /
sa-vilāsa-rata-anta-tāntam ūrvoḥ~ /
savilāsaratāṃtatāṃtam ūrvor /
sa-vilāsa-rata-anta-tāntam ūrvoḥ~ /
Verse: d vivare kāntam ivābʰinīya śiśye // 5.56 //
vivare kāntam iva~ ~abʰinīya śiśye // 5.56 //
vivare kāṃtam ivābʰinīya śiśye // 5.56 //
vivare kāntam iva~ ~abʰinīya śiśye // 5.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a aparā babʰur nimīlitākṣyo /
a-parāḥ babʰuḥ~ nimīlita-akṣyaḥ~ /
aparā babʰur nimīlitākṣyo /
a-parāḥ babʰuḥ~ nimīlita-akṣyaḥ~ /
Verse: b vipulākṣyo 'pi śubʰabʰruvo 'pi satyaḥ /
vipula-akṣyaḥ~ ~api śubʰa-bʰruvaḥ~ ~api satyaḥ /
vipulākṣyo 'pi śubʰabʰruvo 'pi satyaḥ /
vipula-akṣyaḥ~ ~api śubʰa-bʰruvaḥ~ ~api satyaḥ /
Verse: c pratisaṃkucitāravindakośāḥ /
pratisaṃkucita-aravinda-kośāḥ /
pratisaṃkucitāravindakośāḥ /
pratisaṃkucita-aravinda-kośāḥ /
Verse: d savitary astam ite yatʰā nalinyaḥ // 5.57 //
savitari~ astam ite yatʰā nalinyaḥ // 5.57 //
savitary astam ite yatʰā nalinyaḥ // 5.57 //
savitari~ astam ite yatʰā nalinyaḥ // 5.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a śitʰilākulamūrdʰajā tatʰānyā /
śitʰila-ākula-mūrdʰa-jā tatʰā~ ~anyā /
śitʰilākulamūrdʰajā tatʰānyā /
śitʰila-ākula-mūrdʰa-jā tatʰā~ ~anyā /
Verse: b jagʰanasrastavibʰūṣaṇāṃśukāntā /
jagʰana-srasta-vibʰūṣaṇa-aṃśuka-antā /
jagʰanasrastavibʰūṣaṇāṃśukāṃtā /
jagʰana-srasta-vibʰūṣaṇa-aṃśuka-antā /
Verse: c aśayiṣṭa vikīrṇakaṇṭʰasūtrā /
aśayiṣṭa vikīrṇa-kaṇṭʰa-sūtrā /
aśayiṣṭa vikīrṇakaṃṭʰasūtrā /
aśayiṣṭa vikīrṇa-kaṇṭʰa-sūtrā /
Verse: d gajabʰagnā pratiyātanāṅganeva // 5.58 //
gaja-bʰagnā pratiyātana-aṅganā~ ~iva // 5.58 //
gajabʰagnā pratipātitāṃganeva // 5.58 //
gaja-bʰagnā pratipātita-aṅganā~ ~iva // 5.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a aparās tv avaśā hriyā viyuktā /
a-parāḥ~ tu~ a-vaśāḥ hriyā viyuktāḥ /
aparās tv avaśā hriyā viyuktā /
a-parāḥ~ tu~ a-vaśāḥ hriyā viyuktāḥ /
Verse: b dʰr̥timatyo 'pi vapurguṇair upetāḥ /
dʰr̥timatyaḥ~ ~api vapur-guṇaiḥ~ upetāḥ /
dʰr̥timatyo 'pi vapurguṇair upetāḥ /
dʰr̥timatyaḥ~ ~api vapur-guṇaiḥ~ upetāḥ /
Verse: c viniśaśvasur ulbaṇaṃ śayānā /
viniśaśvasuḥ~ ulbaṇam~ śayānāḥ /
viniśaśvasur ulvaṇaṃ śayānā /
viniśaśvasuḥ~ ulvaṇam~ śayānāḥ /
Verse: d vikr̥tāḥ kṣiptabʰujā jajr̥mbʰire ca // 5.59 //
vikr̥tāḥ kṣipta-bʰujāḥ jajr̥mbʰire ca // 5.59 //
vikr̥tākṣiptabʰujā jajr̥ṃbʰire ca // 5.59 //
vikr̥ta-ākṣipta-bʰujāḥ jajr̥m~bʰire ca // 5.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a vyapaviddʰavibʰūṣaṇasrajo 'nyā /
vyapaviddʰa-vibʰūṣaṇa-srajaḥ~ ~anyāḥ /
vyapaviddʰavibʰūṣaṇasrajo 'nyā /
vyapaviddʰa-vibʰūṣaṇa-srajaḥ~ ~anyāḥ /
Verse: b visr̥tāgrantʰanavāsaso visaṃjñāḥ /
visr̥ta-āgrantʰana-vāsasaḥ~ vi-saṃjñāḥ /
visr̥tāgraṃtʰanavāsaso visaṃjñāḥ /
visr̥ta-a-grantʰana-vāsasaḥ~ vi-saṃjñāḥ /
Verse: c animīlitaśuklaniścalākṣyo /
a-nimīlita-śukla-niś-cala-akṣyaḥ~ /
animīlitaśuklaniścalākṣyo /
a-nimīlita-śukla-niś-cala-akṣyaḥ~ /
Verse: d na virejuḥ śayitā gatāsukalpāḥ // 5.60 //
na virejuḥ śayitāḥ gata-asu-kalpāḥ // 5.60 //
na virejuḥ śayitā gatāsukalpāḥ // 5.60 //
na virejuḥ śayitāḥ gata-asu-kalpāḥ // 5.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a vivr̥tāsyapuṭā vivr̥ddʰagātrī /
vivr̥ta-āsya-puṭā vivr̥ddʰa-gātrī /
vivr̥tāsyapuṭā vivr̥ddʰagātrā /
vivr̥ta-āsya-puṭā vivr̥ddʰa-gātrā /
Verse: b prapatadvaktrajalā prakāśaguhyā /
prapatad-vaktra-jalā prakāśa-guhyā /
prapatadvaktrajalā prakāśaguhyā /
prapatad-vaktra-jalā prakāśa-guhyā /
Verse: c aparā madagʰūrṇiteva śiśye /
a-parā mada-gʰūrṇitā~ ~iva śiśye /
aparā madagʰūrṇiteva śiśye /
a-parā mada-gʰūrṇitā~ ~iva śiśye /
Verse: d na babʰāse vikr̥taṃ vapuḥ pupoṣa // 5.61 //
na babʰāse vikr̥tam~ vapuḥ pupoṣa // 5.61 //
na babʰāṣe vikr̥taṃ vapuḥ pupoṣa // 5.61 //
na babʰāṣe vikr̥tam~ vapuḥ pupoṣa // 5.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a iti sattvakulānvayānurūpaṃ /
iti sattva-kula-anvaya-anu-rūpam~ /
iti sattvakulānurūparūpaṃ /
iti sattva-kula-anu-rūpa-rūpam~ /
Verse: b vividʰaṃ sa pramadājanaḥ śayānaḥ /
vi-vidʰam~ sa pramadā-janaḥ śayānaḥ /
vividʰaṃ sa pramadājanaḥ śayānaḥ /
vi-vidʰam~ sa pramadā-janaḥ śayānaḥ /
Verse: c sarasaḥ sadr̥śaṃ babʰāra rūpaṃ /
sarasaḥ sa-dr̥śam~ babʰāra rūpam~ /
sarasaḥ sadr̥śaṃ babʰāra rūpaṃ /
sarasaḥ sa-dr̥śam~ babʰāra rūpam~ /
Verse: d pavanāvarjitarugnapuṣkarasya // 5.62 //
pavana-āvarjita-rugna-puṣkarasya // 5.62 //
pavanāvarjitarugṇapuṣkarasya // 5.62 //
pavana-āvarjita-rugṇa-puṣkarasya // 5.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a samavekṣya tatʰā tatʰā śayānā /
samavekṣya tatʰā tatʰā śayānāḥ /
samavekṣya tataś ca tāḥ śayānā /
samavekṣya tataḥ~ ca tāḥ śayānāḥ /
Verse: b vikr̥tās tā yuvatīr adʰīraceṣṭāḥ /
vikr̥tāḥ~ tāḥ yuvatīḥ~ a-dʰīra-ceṣṭāḥ /
vikr̥tās tā yuvatīr adʰīraceṣṭāḥ /
vikr̥tāḥ~ tāḥ yuvatīḥ~ a-dʰīra-ceṣṭāḥ /
Verse: c guṇavadvapuṣo 'pi valgubʰāṣā /
guṇavad-vapuṣaḥ~ ~api valgu-bʰāṣāḥ /
guṇavadvapuṣo 'pi valgubʰāso /
guṇavad-vapuṣaḥ~ ~api valgu-bʰāsaḥ~ /
Verse: d nr̥pasūnuḥ sa vigarhayāṃ babʰūva // 5.63 //
nr̥-pa-sūnuḥ sa vigarhayām~ babʰūva // 5.63 //
nr̥pasūnuḥ sa vigarhayāṃ babʰūva // 5.63 //
nr̥-pa-sūnuḥ sa vigarhayām~ babʰūva // 5.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a aśucir vikr̥taś ca jīvaloke /
a-śuciḥ~ vikr̥taḥ~ ca jīva-loke /
aśucir vikr̥taś ca jīvaloke /
a-śuciḥ~ vikr̥taḥ~ ca jīva-loke /
Verse: b vanitānām ayam īdr̥śaḥ svabʰāvaḥ /
vanitānām ayam ī-dr̥śaḥ sva-bʰāvaḥ /
vanitānām ayam īdr̥śaḥ svabʰāvaḥ /
vanitānām ayam ī-dr̥śaḥ sva-bʰāvaḥ /
Verse: c vasanābʰaraṇais tu vañcyamānaḥ /
vasana-ābʰaraṇaiḥ~ tu vañcyamānaḥ /
vasanābʰaraṇais tu vaṃcyamānaḥ /
vasana-ābʰaraṇaiḥ~ tu vañcyamānaḥ /
Verse: d puruṣaḥ strīviṣayeṣu rāgam eti // 5.64 //
puruṣaḥ strī-viṣayeṣu rāgam eti // 5.64 //
puruṣaḥ strīviṣayeṣu rāgam eti // 5.64 //
puruṣaḥ strī-viṣayeṣu rāgam eti // 5.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a vimr̥śed yadi yoṣitāṃ manuṣyaḥ /
vimr̥śet~ yadi yoṣitām~ manuṣyaḥ /
vimr̥śed yadi yoṣitāṃ manuṣyaḥ /
vimr̥śet~ yadi yoṣitām~ manuṣyaḥ /
Verse: b prakr̥tiṃ svapnavikāram īdr̥śaṃ ca /
prakr̥tim~ svapna-vikāram ī-dr̥śam~ ca /
prakr̥tiṃ svapnavikāram īdr̥śaṃ ca /
prakr̥tim~ svapna-vikāram ī-dr̥śam~ ca /
Verse: c dʰruvam atra na vardʰayet pramādaṃ /
dʰruvam atra na vardʰayet pramādam~ /
dʰruvam atra na vardʰayet pramādaṃ /
dʰruvam atra na vardʰayet pramādam~ /
Verse: d guṇasaṃkalpahatas tu rāgam eti // 5.65 //
guṇa-saṃkalpa-hataḥ~ tu rāgam eti // 5.65 //
guṇasaṃkalpahatas tu rāgam eti // 5.65 //
guṇa-saṃkalpa-hataḥ~ tu rāgam eti // 5.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a iti tasya tadantaraṃ viditvā /
iti tasya tad-antaram~ viditvā /
iti tasya tadaṃtaraṃ viditvā /
iti tasya tad-antaram~ viditvā /
Verse: b niśi niścikramiṣā samudbabʰūva /
niśi niścikramiṣā samudbabʰūva /
niśi niścikramiṣā samudbabʰūva /
niśi niścikramiṣā samudbabʰūva /
Verse: c avagamya manas tato 'sya devair /
avagamya manaḥ~ tataḥ~ ~asya devaiḥ~ /
avagamya manas tato 'sya devair /
avagamya manaḥ~ tataḥ~ ~asya devaiḥ~ /
Verse: d bʰavanadvāram apāvr̥taṃ babʰūva // 5.66 //
bʰavana-dvāram apāvr̥tam~ babʰūva // 5.66 //
bʰavanadvāram apāvr̥taṃ babʰūva // 5.66 //
bʰavana-dvāram apāvr̥tam~ babʰūva // 5.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a atʰa so 'vatatāra harmyapr̥ṣṭʰād /
atʰa saḥ~ ~avatatāra harmya-pr̥ṣṭʰāt~ /
atʰa so 'vatatāra harmyapr̥ṣṭʰād /
atʰa saḥ~ ~avatatāra harmya-pr̥ṣṭʰāt~ /
Verse: b yuvatīs tāḥ śayitā vigarhamāṇaḥ /
yuvatīḥ~ tāḥ śayitāḥ~ vigarhamāṇaḥ /
yuvatīs tāḥ śayitā vigarhamāṇaḥ /
yuvatīḥ~ tāḥ śayitāḥ~ vigarhamāṇaḥ /
Verse: c avatīrya tataś ca nirviśaṅko /
avatīrya tataḥ~ ca nir-viśaṅkaḥ~ /
avatīrya tataś ca nirviśaṃko /
avatīrya tataḥ~ ca nir-viśaṅkaḥ~ /
Verse: d gr̥hakakṣyāṃ pratʰamāṃ vinirjagāma // 5.67 //
gr̥ha-kakṣyām~ pratʰamām~ vinirjagāma // 5.67 //
gr̥hakakṣyāṃ pratʰamaṃ vinirjagāma // 5.67 //
gr̥ha-kakṣyām~ pratʰamam~ vinirjagāma // 5.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a turagāvacaraṃ sa bodʰayitvā /
tura-ga-avacaram~ sa bodʰayitvā /
turagāvacaraṃ sa bodʰayitvā /
tura-ga-avacaram~ sa bodʰayitvā /
Verse: b javinaṃ cʰandakam ittʰam ity uvāca /
javinam~ cʰandakam ittʰam iti~ uvāca /
javinaṃ cʰaṃdakam ittʰam ity uvāca /
javinam~ cʰandakam ittʰam iti~ uvāca /
Verse: c hayam ānaya kantʰakaṃ tvarāvān /
hayam ānaya kantʰakam~ tvarāvān /
hayam ānaya kaṃtʰakaṃ tvarāvān /
hayam ānaya kantʰakam~ tvarāvān /
Verse: d amr̥taṃ prāptum ito 'dya me yiyāsā // 5.68 //
a-mr̥taṃ- prāptum itaḥ~ ~adya me yiyāsā // 5.68 //
amr̥taṃ prāptum ito 'dya me yiyāsā // 5.68 //
a-mr̥taṃ- prāptum itaḥ~ ~adya me yiyāsā // 5.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a hr̥di yā mama tuṣṭir adya jātā /
hr̥di yā mama tuṣṭiḥ~ adya jātā /
hr̥di yā mama tuṣṭir adya jātā /
hr̥di yā mama tuṣṭiḥ~ adya jātā /
Verse: b vyavasāyaś ca yatʰā matau niviṣṭaḥ /
vyavasāyaḥ~ ca yatʰā matau niviṣṭaḥ /
vyavasāyaś ca yatʰā dʰr̥tau niviṣṭaḥ /
vyavasāyaḥ~ ca yatʰā dʰr̥tau niviṣṭaḥ /
Verse: c vijane 'pi ca nātʰavān ivāsmi /
vi-jane ~api ca nātʰavān iva~ ~asmi /
vijane 'pi ca nātʰavān ivāsmi /
vi-jane ~api ca nātʰavān iva~ ~asmi /
Verse: d dʰruvam artʰo 'bʰimukʰaḥ sameta iṣṭaḥ // 5.69 //
dʰruvam artʰaḥ~ ~abʰi-mukʰaḥ sametaḥ~ iṣṭaḥ // 5.69 //
dʰruvam artʰo 'bʰimukʰaḥ sa me ya iṣṭaḥ // 5.69 //
dʰruvam artʰaḥ~ ~abʰi-mukʰaḥ sa me yaḥ~ iṣṭaḥ // 5.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a hriyam eva ca saṃnatiṃ ca hitvā /
hriyam eva ca saṃnatim~ ca hitvā /
hriyam eva ca saṃnatiṃ ca hitvā /
hriyam eva ca saṃnatim~ ca hitvā /
Verse: b śayitā matpramukʰe yatʰā yuvatyaḥ /
śayitāḥ mat-pra-mukʰe yatʰā yuvatyaḥ /
śayitā matpramukʰe yatʰā yuvatyaḥ /
śayitāḥ mat-pra-mukʰe yatʰā yuvatyaḥ /
Verse: c vivr̥te ca yatʰā svayaṃ kapāṭe /
vivr̥te ca yatʰā svayam~ kapāṭe /
vivr̥te ca yatʰā svayaṃ kapāṭe /
vivr̥te ca yatʰā svayam~ kapāṭe /
Verse: d niyataṃ yātum ato mamādya kālaḥ // 5.70 //
niyatam~ yātum ataḥ~ mama~ ~adya kālaḥ // 5.70 //
niyataṃ yātum anāmayāya kālaḥ // 5.70 //
niyatam~ yātum an-āmayāya kālaḥ // 5.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a pratigr̥hya tataḥ sa bʰartur ājñāṃ /
pratigr̥hya tataḥ sa bʰartuḥ~ ājñām~ /
pratigr̥hya tataḥ sa bʰartur ājñāṃ /
pratigr̥hya tataḥ sa bʰartuḥ~ ājñām~ /
Verse: b viditārtʰo 'pi narendraśāsanasya /
vidita-artʰaḥ~ ~api nara-indra-śāsanasya /
viditārtʰo 'pi nareṃdraśāsanasya /
vidita-artʰaḥ~ ~api nara-indra-śāsanasya /
Verse: c manasīva pareṇa codyamānas /
manasi~ ~iva pareṇa codyamānaḥ~ /
manasīva pareṇa codyamānas /
manasi~ ~iva pareṇa codyamānaḥ~ /
Verse: d turagasyānayane matiṃ cakāra // 5.71 //
tura-gasya~ ~ānayane matim~ cakāra // 5.71 //
turagasyānayane matiṃ cakāra // 5.71 //
tura-gasya~ ~ānayane matim~ cakāra // 5.71 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 72
Verse: a atʰa hemakʰalīnapūrṇavaktraṃ /
atʰa hema-kʰalīna-pūrṇa-vaktram~ /
atʰa hemakʰalīnapūrṇavaktraṃ /
atʰa hema-kʰalīna-pūrṇa-vaktram~ /
Verse: b lagʰuśayyāstaraṇopagūḍʰapr̥ṣṭʰam /
lagʰu-śayya-āstaraṇa-upagūḍʰa-pr̥ṣṭʰam /
lagʰuśayyāstaraṇopagūḍʰapr̥ṣṭʰaṃ /
lagʰu-śayya-āstaraṇa-upagūḍʰa-pr̥ṣṭʰam~ /
Verse: c balasattvajavānvayopapannaṃ /
bala-sattva-java-anvaya-upapannam~ /
balasattvajavatvaropapannaṃ /
bala-sattva-java-tvarā-upapannam~ /
Verse: d sa varāśvaṃ tam upānināya bʰartre // 5.72 //
sa vara-aśvam~ tam upānināya bʰartre // 5.72 //
sa varāśvaṃ tam upānināya bʰartre // 5.72 //
sa vara-aśvam~ tam upānināya bʰartre // 5.72 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 73
Verse: a pratatatrikapuccʰamūlapārṣṇiṃ /
pratata-trika-puccʰa-mūla-pārṣṇim~ /
pratatatrikapuccʰamūlapārṣṇiṃ /
pratata-trika-puccʰa-mūla-pārṣṇim~ /
Verse: b nibʰr̥tahrasvatanūjapuccʰakarṇam /
nibʰr̥ta-hrasva-tanū-ja-puccʰa-karṇam /
nibʰr̥taṃ hrasvatanūjapr̥ṣṭʰakarṇaṃ /
nibʰr̥tam~ hrasva-tanū-ja-pr̥ṣṭʰa-karṇam~ /
Verse: c vinatonnatapr̥ṣṭʰakukṣipārśvaṃ /
vinata-unnata-pr̥ṣṭʰa-kukṣi-pārśvam~ /
vinatonnatapr̥ṣṭʰakukṣipārśvaṃ /
vinata-unnata-pr̥ṣṭʰa-kukṣi-pārśvam~ /
Verse: d vipulaprotʰalalāṭakaṭʰyuraskam // 5.73 //
vipula-protʰa-lalāṭa-kaṭʰy-uraskam // 5.73 //
vipulaprotʰalalāṭakaṭʰyuraskaṃ // 5.73 //
vipula-protʰa-lalāṭa-kaṭʰy-uraskam~ // 5.73 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 74
Verse: a upaguhya sa taṃ viśālavakṣāḥ /
upaguhya sa tam~ viśāla-vakṣāḥ /
upaguhya sa taṃ viśālavakṣāḥ /
upaguhya sa tam~ viśāla-vakṣāḥ /
Verse: b kamalābʰena ca sāntvayan kareṇa /
kamala-ābʰena ca sāntvayan kareṇa /
kamalābʰena ca sāṃtvayan kareṇa /
kamala-ābʰena ca sāntvayan kareṇa /
Verse: c madʰurākṣarayā girā śaśāsa /
madʰura-a-kṣarayā girā śaśāsa /
madʰurākṣarayā girā śaśāsa /
madʰura-a-kṣarayā girā śaśāsa /
Verse: d dʰvajinīmadʰyam iva praveṣṭukāmaḥ // 5.74 //
dʰvajinī-madʰyam iva praveṣṭu-kāmaḥ // 5.74 //
dʰvajinīmadʰyam iva praveṣṭukāmaḥ // 5.74 //
dʰvajinī-madʰyam iva praveṣṭu-kāmaḥ // 5.74 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 75
Verse: a bahuśaḥ kila śatravo nirastāḥ /
bahuśaḥ kila śatravaḥ~ nirastāḥ /
bahuśaḥ kaliśatravo nirastāḥ /
bahuśaḥ kali-śatravaḥ~ nirastāḥ /
Verse: b samare tvām adʰiruhya pārtʰivena /
samare tvām adʰiruhya pārtʰivena /
samare tvām adʰiruhya pārtʰivena /
samare tvām adʰiruhya pārtʰivena /
Verse: c aham apy amr̥taṃ padaṃ yatʰāvat /
aham api~ a-mr̥tam~ padam~ yatʰāvat /
aham apy amr̥taṃ paraṃ yatʰāvat /
aham api~ a-mr̥tam~ param~ yatʰāvat /
Verse: d turagaśreṣṭʰa labʰeya tat kuruṣva // 5.75 //
tura-ga-śreṣṭʰa labʰeya tat kuruṣva // 5.75 //
turagaśreṣṭʰa labʰeya tat kuruṣva // 5.75 //
tura-ga-śreṣṭʰa labʰeya tat kuruṣva // 5.75 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 76
Verse: a sulabʰāḥ kʰalu saṃyuge sahāyā /
su-labʰāḥ kʰalu saṃ-yuge sahāyāḥ /
sulabʰāḥ kʰalu saṃyuge sahāyā /
su-labʰāḥ kʰalu saṃ-yuge sahāyāḥ /
Verse: b viṣayāvāptasukʰe dʰanārjane vā /
viṣaya-avāpta-sukʰe dʰana-arjane vā /
viṣayāvāptasukʰe dʰanārjane vā /
viṣaya-avāpta-sukʰe dʰana-arjane vā /
Verse: c puruṣasya tu durlabʰāḥ sahāyāḥ /
puruṣasya tu dur-labʰāḥ sahāyāḥ /
puruṣasya tu durlabʰāḥ sahāyāḥ /
puruṣasya tu dur-labʰāḥ sahāyāḥ /
Verse: d patitasyāpadi dʰarmasaṃśraye vā // 5.76 //
patitasya~ ~āpadi dʰarma-saṃśraye vā // 5.76 //
patitasyāpadi dʰarmasaṃśraye vā // 5.76 //
patitasya~ ~āpadi dʰarma-saṃśraye vā // 5.76 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 77
Verse: a iha caiva bʰavanti ye sahāyāḥ /
iha ca~ ~eva bʰavanti ye sahāyāḥ /
iha caiva bʰavaṃti ye sahāyāḥ /
iha ca~ ~eva bʰavanti ye sahāyāḥ /
Verse: b kaluṣe karmaṇi dʰarmasaṃśraye vā /
kaluṣe karmaṇi dʰarma-saṃśraye vā /
kaluṣe dʰarmaṇi dʰarmasaṃśraye vā /
kaluṣe dʰarmaṇi dʰarma-saṃśraye vā /
Verse: c avagaccʰati me yatʰāntarātmā /
avagaccʰati me yatʰā~ ~antar-ātmā /
avagaccʰati me yatʰāṃtarātmā /
avagaccʰati me yatʰā~ ~antar-ātmā /
Verse: d niyataṃ te 'pi janās tadaṃśabʰājaḥ // 5.77 //
niyatam~ te ~api janāḥ~ tad-aṃśa-bʰājaḥ // 5.77 //
niyataṃ te 'pi janās tadaṃśabʰājaḥ // 5.77 //
niyatam~ te ~api janāḥ~ tad-aṃśa-bʰājaḥ // 5.77 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 78
Verse: a tad idaṃ parigamya dʰarmayuktaṃ /
tat~ idam~ parigamya dʰarma-yuktam~ /
tad idaṃ parigamya dʰarmayuktaṃ /
tat~ idam~ parigamya dʰarma-yuktam~ /
Verse: b mama niryāṇam ito jagaddʰitāya /
mama niryāṇam itaḥ~ jagad-dʰitāya /
mama niryāṇam ato jagaddʰitāya /
mama niryāṇam ataḥ~ jagad-dʰitāya /
Verse: c turagottama vegavikramābʰyāṃ /
tura-ga-uttama vega-vikramābʰyām~ /
turagottama vegavikramābʰyāṃ /
tura-ga-uttama vega-vikramābʰyām~ /
Verse: d prayatasvātmahite jagaddʰite ca // 5.78 //
prayatasva~ ~ātma-hite jagad-dʰite ca // 5.78 //
prayatasvātmahite jagaddʰite ca // 5.78 //
prayatasva~ ~ātma-hite jagad-dʰite ca // 5.78 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 79
Verse: a iti suhr̥dam ivānuśiṣya kr̥tye /
iti su-hr̥dam iva~ ~anuśiṣya kr̥tye /
iti suhr̥dam ivānuśiṣya kr̥tye /
iti su-hr̥dam iva~ ~anuśiṣya kr̥tye /
Verse: b turagavaraṃ nr̥varo vanaṃ yiyāsuḥ /
tura-ga-varam~ nr̥-varaḥ~ vanam~ yiyāsuḥ /
turagavaraṃ nr̥varo vanaṃ yiyāsuḥ /
tura-ga-varam~ nr̥-varaḥ~ vanam~ yiyāsuḥ /
Verse: c sitam asitagatidyutir vapuṣmān /
sitam asita-gati-dyutiḥ~ vapuṣmān /
sitam asitagatidyutir vapuṣmān /
sitam asita-gati-dyutiḥ~ vapuṣmān /
Verse: d ravir iva śāradam abʰram āruroha // 5.79 //
raviḥ~ iva śāradam abʰram āruroha // 5.79 //
ravir iva śāradam abʰram āruroha // 5.79 //
raviḥ~ iva śāradam abʰram āruroha // 5.79 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 80
Verse: a atʰa sa pariharan niśītʰacaṇḍaṃ /
atʰa sa pariharan niśītʰa-caṇḍam~ /
atʰa sa pariharan niśītʰacaṃḍaṃ /
atʰa sa pariharan niśītʰa-caṇḍam~ /
Verse: b parijanabodʰakaraṃ dʰvaniṃ sadaśvaḥ /
parijana-bodʰa-karam~ dʰvanim~ sad-aśvaḥ /
parijanabodʰakaraṃ dʰvaniṃ sadaśvaḥ /
parijana-bodʰa-karam~ dʰvanim~ sad-aśvaḥ /
Verse: c vigatahanuravaḥ praśāntaheṣaś /
vigata-hanu-ravaḥ praśānta-heṣaḥ~ /
vigatahanuravaḥ praśāṃtaheṣaś /
vigata-hanu-ravaḥ praśānta-heṣaḥ~ /
Verse: d cakitavimuktapadakramo jagāma // 5.80 //
cakita-vimukta-pada-kramaḥ~ jagāma // 5.80 //
cakitavimuktapadakramā jagāma // 5.80 //
cakita-vimukta-pada-kramā jagāma // 5.80 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 81
Verse: a kanakavalayabʰūṣitaprakoṣṭʰaiḥ /
kanaka-valaya-bʰūṣita-prakoṣṭʰaiḥ /
kanakavalayabʰūṣitaprakoṣṭʰaiḥ /
kanaka-valaya-bʰūṣita-prakoṣṭʰaiḥ /
Verse: b kamalanibʰaiḥ kamalān iva pravidʰya /
kamala-nibʰaiḥ kamalān iva pravidʰya /
kamalanibʰaiḥ kamalāni ca pravidʰya /
kamala-nibʰaiḥ kamalāni ca pravidʰya /
Verse: c avanatatanavas tato 'sya yakṣāś /
avanata-tanavaḥ~ tataḥ~ ~asya yakṣāḥ~ /
avanatatanavas tato 'sya yakṣāś /
avanata-tanavaḥ~ tataḥ~ ~asya yakṣāḥ~ /
Verse: d cakitagatair dadʰire kʰurān karāgraiḥ // 5.81 //
cakita-gataiḥ~ dadʰire kʰurān kara-agraiḥ // 5.81 //
cakitagater dadʰire kʰurān karāgraiḥ // 5.81 //
cakita-gateḥ~ dadʰire kʰurān kara-agraiḥ // 5.81 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 82
Verse: a guruparigʰakapāṭasaṃvr̥tā yā /
guru-parigʰa-kapāṭa-saṃvr̥tāḥ yāḥ /
guruparigʰakapāṭasaṃvr̥tā yā /
guru-parigʰa-kapāṭa-saṃvr̥tāḥ yāḥ /
Verse: b na sukʰam api dviradair apāvriyante /
na sukʰam api dvi-radaiḥ~ apāvriyante /
na sukʰam api dviradair apāvriyaṃte /
na sukʰam api dvi-radaiḥ~ apāvriyante /
Verse: c vrajati nr̥pasute gatasvanās tāḥ /
vrajati nr̥-pa-sute gata-svanāḥ~ tāḥ /
vrajati nr̥pasute gatasvanās tāḥ /
vrajati nr̥-pa-sute gata-svanāḥ~ tāḥ /
Verse: d svayam abʰavan vivr̥tāḥ puraḥ pratolyaḥ // 5.82 //
svayam abʰavan vivr̥tāḥ puraḥ pratolyaḥ // 5.82 //
svayam abʰavan vivr̥tāḥ puraḥ pratolyaḥ // 5.82 //
svayam abʰavan vivr̥tāḥ puraḥ pratolyaḥ // 5.82 //
Strophe in ed. EHJ: 83
Strophe in ed. EBC: 83
Verse: a pitaram abʰimukʰaṃ sutaṃ ca bālaṃ /
pitaram abʰi-mukʰam~ sutam~ ca bālam~ /
pitaram abʰimukʰaṃ sutaṃ ca bālaṃ /
pitaram abʰi-mukʰam~ sutam~ ca bālam~ /
Verse: b janam anuraktam anuttamāṃ ca lakṣmīm /
janam anuraktam an-uttamām~ ca lakṣmīm /
janam anuraktam anuttamāṃ ca lakṣmīṃ /
janam anuraktam an-uttamām~ ca lakṣmīm~ /
Verse: c kr̥tamatir apahāya nirvyapekṣaḥ /
kr̥ta-matiḥ~ apahāya nir-vyapekṣaḥ /
kr̥tamatir apahāya nirvyapekṣaḥ /
kr̥ta-matiḥ~ apahāya nir-vyapekṣaḥ /
Verse: d pitr̥nagarāt sa tato vinirjagāma // 5.83 //
pitr̥-nagarāt sa tataḥ~ vinirjagāma // 5.83 //
pitr̥nagarāt sa tato vinirjagāma // 5.83 //
pitr̥-nagarāt sa tataḥ~ vinirjagāma // 5.83 //
Strophe in ed. EHJ: 84
Strophe in ed. EBC: 84
Verse: a atʰa sa vimalapaṅkajāyatākṣaḥ /
atʰa sa vi-mala-paṅka-ja-āyata-akṣaḥ /
atʰa sa vikacapaṃkajāyatākṣaḥ /
atʰa sa vikaca-paṅka-ja-āyata-akṣaḥ /
Verse: b puram avalokya nanāda siṃhanādam /
puram avalokya nanāda siṃha-nādam /
puram avalokya nanāda siṃhanādaṃ /
puram avalokya nanāda siṃha-nādam~ /
Verse: c jananamaraṇayor adr̥ṣṭapāro /
janana-maraṇayoḥ~ a-dr̥ṣṭa-pāraḥ~ /
jananamaraṇayor adr̥ṣṭapāro /
janana-maraṇayoḥ~ a-dr̥ṣṭa-pāraḥ~ /
Verse: d na puram ahaṃ kapilāhvayaṃ praveṣṭā // 5.84 //
na puram aham~ kapila-āhvayam~ praveṣṭā // 5.84 //
na punar ahaṃ kapilāhvayaṃ praviṣṭā // 5.84 //
na punaḥ~ aham~ kapila-āhvayam~ praviṣṭā // 5.84 //
Strophe in ed. EHJ: 85
Strophe in ed. EBC: 85
Verse: a iti vacanam idaṃ niśamya tasya /
iti vacanam idam~ niśamya tasya /
iti vacanam idaṃ niśamya tasya /
iti vacanam idam~ niśamya tasya /
Verse: b draviṇapateḥ pariṣadgaṇā nananduḥ /
draviṇa-pateḥ pariṣad-gaṇāḥ nananduḥ /
draviṇapateḥ pariṣadgaṇā nanaṃduḥ /
draviṇa-pateḥ pariṣad-gaṇāḥ nananduḥ /
Verse: c pramuditamanasaś ca devasaṅgʰā /
pramudita-manasaḥ~ ca deva-saṅgʰāḥ /
pramuditamanasaś ca devasaṃgʰā /
pramudita-manasaḥ~ ca deva-saṅgʰāḥ /
Verse: d vyavasitapāraṇam āśaśaṃsire 'smai // 5.85 //
vyavasita-pāraṇam āśaśaṃsire ~asmai // 5.85 //
vyavasitapāraṇam āśaśaṃsire 'smai // 5.85 //
vyavasita-pāraṇam āśaśaṃsire ~asmai // 5.85 //
Strophe in ed. EHJ: 86
Strophe in ed. EBC: 86
Verse: a hutavahavapuṣo divaukaso 'nye /
huta-vaha-vapuṣaḥ~ diva-okasaḥ~ ~anye /
hutavahavapuṣo divaukaso 'nye /
huta-vaha-vapuṣaḥ~ diva-okasaḥ~ ~anye /
Verse: b vyavasitam asya suduṣkaraṃ viditvā /
vyavasitam asya su-duṣ-karam~ viditvā /
vyavasitam asya ca duṣkaraṃ viditvā /
vyavasitam asya ca duṣ-karam~ viditvā /
Verse: c akr̥ṣata tuhine patʰi prakāśaṃ /
akr̥ṣata tuhine patʰi prakāśam~ /
akuruta tuhine patʰi prakāśaṃ /
akuruta tuhine patʰi prakāśam~ /
Verse: d gʰanavivarapraṣrtā ivendupādāḥ // 5.86 //
gʰana-vivara-praṣrtāḥ iva~ ~indu-pādāḥ // 5.86 //
gʰanavivarapraṣrtā iveṃdupādāḥ // 5.86 //
gʰana-vivara-praṣrtāḥ iva~ ~indu-pādāḥ // 5.86 //
Strophe in ed. EHJ: 87
Strophe in ed. EBC: 87
Verse: a harituragaturaṃgavat turaṃgaḥ /
hari-tura-ga-turaṃ-gavat turaṃ-gaḥ /
harituragaturaṃgavat turaṃgaḥ /
hari-tura-ga-turaṃ-gavat turaṃ-gaḥ /
Verse: b sa tu vicaran manasīva codyamānaḥ /
sa tu vicarat~ manasi~ ~iva codyamānaḥ /
sa tu vicaran manasīva codyamānaḥ /
sa tu vicarat~ manasi~ ~iva codyamānaḥ /
Verse: c aruṇaparuṣatāram antarikṣaṃ /
aruṇa-paruṣa-tāram antarikṣam~ /
aruṇaparuṣabʰāram antarīkṣaṃ /
aruṇa-paruṣa-bʰāram antarīkṣam~ /
Verse: d sa ca subahūni jagāma yojanāni // 5.87 //
sa ca su-bahūni jagāma yojanāni // 5.87 //
sarasabahūni jagāma yojanāni // 5.87 //
sarasa-bahūni jagāma yojanāni // 5.87 //
Ucchvasa: 6
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tato muhūrtābʰyudite /
tataḥ~ muhūrta-abʰyudite /
tato muhūrte 'bʰyudite /
tataḥ~ muhūrte ~abʰyudite /
Verse: b jagaccakṣuṣi bʰāskare /
jagac-cakṣuṣi bʰās-kare /
jagaccakṣuṣi bʰāskare /
jagac-cakṣuṣi bʰās-kare /
Verse: c bʰārgavasyāśramapadaṃ /
bʰārgavasya~ ~āśrama-padam~ /
bʰārgavasyāśramapadaṃ /
bʰārgavasya~ ~āśrama-padam~ /
Verse: d sa dadarśa nr̥ṇāṃ varaḥ // 6.1 //
sa dadarśa nr̥ṇām~ varaḥ // 6.1 //
sa dadarśa nr̥ṇāṃ varaḥ // 6.1 //
sa dadarśa nr̥ṇām~ varaḥ // 6.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a suptaviśvastahariṇaṃ /
supta-viśvasta-hariṇam~ /
suptaviśvastahariṇaṃ /
supta-viśvasta-hariṇam~ /
Verse: b svastʰastʰitavihaṃgamam /
sva-stʰa-stʰita-vihaṃ-gamam /
svastʰastʰitavihaṃgamaṃ /
sva-stʰa-stʰita-vihaṃ-gamam~ /
Verse: c viśrānta iva yad dr̥ṣṭvā /
viśrāntaḥ~ iva yat~ dr̥ṣṭvā /
viśrāṃta iva yad dr̥ṣṭā {sic} /
viśrāntaḥ~ iva yat~ dr̥ṣṭā {sic} /
Verse: d kr̥tārtʰa iva cābʰavat // 6.2 //
kr̥ta-artʰaḥ~ iva ca~ ~abʰavat // 6.2 //
kr̥tārtʰa iva cābʰavat // 6.2 //
kr̥ta-artʰaḥ~ iva ca~ ~abʰavat // 6.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a sa vismayanivr̥ttyartʰaṃ /
sa vismaya-nivr̥tty-artʰam~ /
sa vismayanivr̥ttyartʰaṃ /
sa vismaya-nivr̥tty-artʰam~ /
Verse: b tapaḥpūjārtʰam eva ca /
tapaḥ-pūjā-artʰam eva ca /
tapaḥpūjārtʰam eva ca /
tapaḥ-pūjā-artʰam eva ca /
Verse: c svāṃ cānuvartitāṃ rakṣaṇn /
svām~ ca~ ~anuvartitām~ rakṣaṇt~ /
svāṃ cānuvartitāṃ rakṣaṇn /
svām~ ca~ ~anuvartitām~ rakṣaṇt~ /
Verse: d aśvapr̥ṣṭʰād avātarat // 6.3 //
aśva-pr̥ṣṭʰāt~ avātarat // 6.3 //
aśvapr̥ṣṭʰād avātarat // 6.3 //
aśva-pr̥ṣṭʰāt~ avātarat // 6.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a avatīrya ca pasparśa /
avatīrya ca pasparśa /
avatīrya ca pasparśa /
avatīrya ca pasparśa /
Verse: b nistīrṇam iti vājinam /
nistīrṇam iti vājinam /
nistīrṇam iti vājinaṃ /
nistīrṇam iti vājinam~ /
Verse: c cʰandakaṃ cābravīt prītaḥ /
cʰandakam~ ca~ ~abravīt prītaḥ /
cʰaṃdakaṃ cābravīt prītaḥ /
cʰandakam~ ca~ ~abravīt prītaḥ /
Verse: d snāpayann iva cakṣuṣā // 6.4 //
snāpayan~ iva cakṣuṣā // 6.4 //
snāpayann iva cakṣuṣā // 6.4 //
snāpayan~ iva cakṣuṣā // 6.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a imaṃ tārkṣyopamajavaṃ /
imam~ tārkṣya-upama-javam~ /
imaṃ tārkṣyopamajavaṃ /
imam~ tārkṣya-upama-javam~ /
Verse: b turaṃgam anugaccʰatā /
turaṃ-gam anugaccʰatā /
turaṃgam anugaccʰatā /
turaṃ-gam anugaccʰatā /
Verse: c darśitā saumya madbʰaktir /
darśitā saumya mad-bʰaktiḥ~ /
darśitā saumya madbʰaktir /
darśitā saumya mad-bʰaktiḥ~ /
Verse: d vikramaś cāyam ātmanaḥ // 6.5 //
vikramaḥ~ ca~ ~ayam ātmanaḥ // 6.5 //
vikramaś cāyam ātmanaḥ // 6.5 //
vikramaḥ~ ca~ ~ayam ātmanaḥ // 6.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a sarvatʰāsmy anyakāryo 'pi /
sarvatʰā~ ~asmi~ anya-kāryaḥ~ ~api /
sarvatʰāsmy anyakāryo 'pi /
sarvatʰā~ ~asmi~ anya-kāryaḥ~ ~api /
Verse: b gr̥hīto bʰavatā hr̥di /
gr̥hītaḥ~ bʰavatā hr̥di /
gr̥hīto bʰavatā hr̥di /
gr̥hītaḥ~ bʰavatā hr̥di /
Verse: c bʰartr̥snehaś ca yasyāyam /
bʰartr̥-snehaḥ~ ca yasya~ ~ayam /
bʰartr̥snehaś ca yasyāyam /
bʰartr̥-snehaḥ~ ca yasya~ ~ayam /
Verse: d īdr̥śaḥ śaktir eva ca // 6.6 //
ī-dr̥śaḥ śaktiḥ~ eva ca // 6.6 //
īdr̥śaḥ śakta eva ca // 6.6 //
ī-dr̥śaḥ śaktaḥ~ eva ca // 6.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a asnigdʰo 'pi samartʰo 'sti /
a-snigdʰaḥ~ ~api sam-artʰaḥ~ ~asti /
asnigdʰo 'pi samartʰo 'sti /
a-snigdʰaḥ~ ~api sam-artʰaḥ~ ~asti /
Verse: b niḥsāmartʰyo 'pi bʰaktimān /
niḥ-sāmartʰyaḥ~ ~api bʰaktimān /
niḥsāmartʰyo 'pi bʰaktimān /
niḥ-sāmartʰyaḥ~ ~api bʰaktimān /
Verse: c bʰaktimāṃs caiva śaktaś ca /
bʰaktimān~ ca~ ~eva śaktaḥ~ ca /
bʰaktimāṃs caiva śaktaś ca /
bʰaktimān~ ca~ ~eva śaktaḥ~ ca /
Verse: d durlabʰas tvadvidʰo bʰuvi // 6.7 //
dur-labʰaḥ~ tvad-vidʰaḥ~ bʰuvi // 6.7 //
durlabʰas tvadvidʰo bʰuvi // 6.7 //
dur-labʰaḥ~ tvad-vidʰaḥ~ bʰuvi // 6.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a tat prīto 'smi tavānena /
tat prītaḥ~ ~asmi tava~ ~anena /
tat prīto 'smi tavānena /
tat prītaḥ~ ~asmi tava~ ~anena /
Verse: b mahābʰāgena karmaṇā /
mahā-bʰāgena karmaṇā /
mahābʰāgena karmaṇā /
mahā-bʰāgena karmaṇā /
Verse: c yasya te mayi bʰāvo 'yaṃ /
yasya te mayi bʰāvaḥ~ ~ayam~ /
dr̥śyate mayi bʰāvo 'yaṃ /
dr̥śyate mayi bʰāvaḥ~ ~ayam~ /
Verse: d pʰalebʰyo 'pi parāṅmukʰaḥ // 6.8 //
pʰalebʰyaḥ~ ~api parāṅ-mukʰaḥ // 6.8 //
pʰalebʰyo 'pi parāṅmukʰe // 6.8 //
pʰalebʰyaḥ~ ~api parāṅ-mukʰe // 6.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a ko janasya pʰalastʰasya /
kaḥ~ janasya pʰala-stʰasya /
ko janasya pʰalastʰasya /
kaḥ~ janasya pʰala-stʰasya /
Verse: b na syād abʰimukʰo janaḥ /
na syāt~ abʰi-mukʰaḥ~ janaḥ /
na syād abʰimukʰo janaḥ /
na syāt~ abʰi-mukʰaḥ~ janaḥ /
Verse: c janībʰavati bʰūyiṣṭʰaṃ /
janī-bʰavati bʰūyiṣṭʰam~ /
janībʰavati bʰūyiṣṭʰaṃ /
janī-bʰavati bʰūyiṣṭʰam~ /
Verse: d svajano 'pi viparyaye // 6.9 //
sva-janaḥ~ ~api viparyaye // 6.9 //
svajano 'pi viparyaye // 6.9 //
sva-janaḥ~ ~api viparyaye // 6.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a kulārtʰaṃ dʰāryate putraḥ /
kula-artʰam~ dʰāryate putraḥ /
kulārtʰaṃ dʰāryate putraḥ /
kula-artʰam~ dʰāryate putraḥ /
Verse: b poṣārtʰaṃ sevyate pitā /
poṣa-artʰam~ sevyate pitā /
poṣārtʰaṃ sevyate pitā /
poṣa-artʰam~ sevyate pitā /
Verse: c āśayāc cʰliṣyati jagan /
āśayāt~ ~śliṣyati jagat~ /
āśayāśliṣyati jagan /
āśayā~ ~āśliṣyati jagat~ /
Verse: d nāsti niṣkāraṇā svatā // 6.10 //
na~ ~asti niṣ-kāraṇā svatā // 6.10 //
nāsti niṣkāraṇāsvatā // 6.10 //
na~ ~asti niṣ-kāraṇa-a-svatā // 6.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a kim uktvā bahu saṃkṣepāt /
kim uktvā bahu saṃkṣepāt /
kim uktvā bahu saṃkṣepāt /
kim uktvā bahu saṃkṣepāt /
Verse: b kr̥taṃ me sumahat priyam /
kr̥tam~ me su-mahat priyam /
kr̥taṃ me sumahat priyaṃ /
kr̥tam~ me su-mahat priyam~ /
Verse: c nivartasvāśvam ādāya /
nivartasva~ ~aśvam ādāya /
nivartasvāśvam ādāya /
nivartasva~ ~aśvam ādāya /
Verse: d saṃprāpto 'smīpsitaṃ padam // 6.11 //
saṃprāptaḥ~ ~asmi~ ~īpsitam~ padam // 6.11 //
saṃprāpto 'smīpsitaṃ vanaṃ // 6.11 //
saṃprāptaḥ~ ~asmi~ ~īpsitam~ vanam~ // 6.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a ity uktvā sa mahābāhur /
iti~ uktvā sa mahā-bāhuḥ~ /
ity uktvā sa mahābāhur /
iti~ uktvā sa mahā-bāhuḥ~ /
Verse: b anuśaṃsacikīrṣayā /
anuśaṃsa-cikīrṣayā /
anuśaṃsacikīrṣayā /
anuśaṃsa-cikīrṣayā /
Verse: c bʰūṣaṇāny avamucyāsmai /
bʰūṣaṇāni~ avamucya~ ~asmai /
bʰūṣaṇāny avamucyāsmai /
bʰūṣaṇāni~ avamucya~ ~asmai /
Verse: d saṃtaptamanase dadau // 6.12 //
saṃtapta-manase dadau // 6.12 //
saṃtaptamanase dadau // 6.12 //
saṃtapta-manase dadau // 6.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a mukuṭād dīpakarmāṇaṃ /
mukuṭāt~ dīpa-karmāṇam~ /
mukuṭoddīptakarmāṇaṃ /
mukuṭa-uddīpta-karmāṇam~ /
Verse: b maṇim ādāya bʰāsvaram /
maṇim ādāya bʰāsvaram /
maṇim ādāya bʰāsvaraṃ /
maṇim ādāya bʰāsvaram~ /
Verse: c bruvan vākyam idaṃ tastʰau /
bruvan vākyam idam~ tastʰau /
bruvan vākyam idaṃ tastʰau /
bruvan vākyam idam~ tastʰau /
Verse: d sāditya iva mandaraḥ // 6.13 //
sa-ādityaḥ~ iva mandaraḥ // 6.13 //
sāditya iva maṃdaraḥ // 6.13 //
sa-ādityaḥ~ iva ma~daraḥ // 6.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a anena maṇinā cʰanda /
anena maṇinā cʰanda /
anena maṇinā cʰaṃda /
anena maṇinā cʰanda /
Verse: b praṇamya bahuśo nr̥paḥ /
praṇamya bahuśaḥ~ nr̥-paḥ /
praṇamya bahuśo nr̥paḥ /
praṇamya bahuśaḥ~ nr̥-paḥ /
Verse: c vijñāpyo 'muktaviśrambʰaṃ /
vijñāpyaḥ~ ~a-mukta-viśrambʰam~ /
vijñāpyo 'muktaviśraṃbʰaṃ /
vijñāpyaḥ~ ~a-mukta-viśram~bʰam~ /
Verse: d saṃtāpavinivr̥ttaye // 6.14 //
saṃtāpa-vinivr̥ttaye // 6.14 //
saṃtāpavinivr̥ttaye // 6.14 //
saṃtāpa-vinivr̥ttaye // 6.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a janmamaraṇanāśārtʰaṃ /
janma-maraṇa-nāśa-artʰam~ /
jarāmaraṇanāśārtʰaṃ /
jarā-maraṇa-nāśa-artʰam~ /
Verse: b praviṣṭo 'smi tapovanam /
praviṣṭaḥ~ ~asmi tapo-vanam /
praviṣṭo 'smi tapovanaṃ /
praviṣṭaḥ~ ~asmi tapo-vanam~ /
Verse: c na kʰalu svargatarṣeṇa /
na kʰalu svarga-tarṣeṇa /
na kʰalu svargatarṣeṇa /
na kʰalu svarga-tarṣeṇa /
Verse: d nāsnehena na manyunā // 6.15 //
na~ ~a-snehena na manyunā // 6.15 //
nāsnehena na manyunā // 6.15 //
na~ ~a-snehena na manyunā // 6.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a tad evam abʰiniṣkrāntaṃ /
tat~ evam abʰiniṣkrāntam~ /
tad evam abʰiniṣkrāṃtaṃ /
tat~ evam abʰiniṣkrāntam~ /
Verse: b na māṃ śocitum arhasi /
na mām~ śocitum arhasi /
na māṃ śocitum arhasi /
na mām~ śocitum arhasi /
Verse: c bʰūtvāpi hi ciraṃ śleṣaḥ /
bʰūtvā~ ~api hi ciram~ śleṣaḥ /
bʰūtvāpi hi ciraṃ śleṣaḥ /
bʰūtvā~ ~api hi ciram~ śleṣaḥ /
Verse: d kālena na bʰaviṣyati // 6.16 //
kālena na bʰaviṣyati // 6.16 //
kālena na bʰaviṣyati // 6.16 //
kālena na bʰaviṣyati // 6.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a dʰruvo yasmāc ca viśleṣas /
dʰruvaḥ~ yasmāt~ ca viśleṣaḥ~ /
dʰruvo yasmāc ca viśleṣas /
dʰruvaḥ~ yasmāt~ ca viśleṣaḥ~ /
Verse: b tasmān mokṣāya me matiḥ /
tasmāt~ mokṣāya me matiḥ /
tasmān mokṣāya me matiḥ /
tasmāt~ mokṣāya me matiḥ /
Verse: c viprayogaḥ katʰaṃ na syād /
viprayogaḥ katʰam~ na syāt~ /
viprayogaḥ katʰaṃ na syād /
viprayogaḥ katʰam~ na syāt~ /
Verse: d bʰūyo 'pi svajanād iti // 6.17 //
bʰūyaḥ~ ~api sva-janāt~ iti // 6.17 //
bʰūyo 'pi svajanādibʰiḥ // 6.17 //
bʰūyaḥ~ ~api sva-jana-ādibʰiḥ // 6.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a śokatyāgāya niṣkrāntaṃ /
śoka-tyāgāya niṣkrāntam~ /
śokatyāgāya niṣkrāṃtaṃ /
śoka-tyāgāya niṣkrāntam~ /
Verse: b na māṃ śocitum arhasi /
na mām~ śocitum arhasi /
na māṃ śocitum arhasi /
na mām~ śocitum arhasi /
Verse: c śokahetuṣu kāmeṣu /
śoka-hetuṣu kāmeṣu /
śokahetuṣu kāmeṣu /
śoka-hetuṣu kāmeṣu /
Verse: d saktāḥ śocyās tu rāgiṇaḥ // 6.18 //
saktāḥ śocyāḥ~ tu rāgiṇaḥ // 6.18 //
saktāḥ śocyās tu rāgiṇaḥ // 6.18 //
saktāḥ śocyāḥ~ tu rāgiṇaḥ // 6.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a ayaṃ ca kila pūrveṣām /
ayam~ ca kila pūrveṣām /
ayaṃ ca kila pūrveṣām /
ayam~ ca kila pūrveṣām /
Verse: b asmākaṃ niścayaḥ stʰiraḥ /
asmākam~ niścayaḥ stʰiraḥ /
asmākaṃ niścayaḥ stʰiraḥ /
asmākam~ niścayaḥ stʰiraḥ /
Verse: c iti dāyādyabʰūtena /
iti dāyādya-bʰūtena /
iti dāyādabʰūtena /
iti dāya-āda-bʰūtena /
Verse: d na śocyo 'smi patʰā vrajan // 6.19 //
na śocyaḥ~ ~asmi patʰā vrajan // 6.19 //
na śocyo 'smi patʰā vrajan // 6.19 //
na śocyaḥ~ ~asmi patʰā vrajan // 6.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a bʰavanti hy artʰadāyādāḥ /
bʰavanti hi~ artʰa-dāya-ādāḥ /
bʰavaṃti hy artʰadāyādāḥ /
bʰavanti hi~ artʰa-dāya-ādāḥ /
Verse: b puruṣasya viparyaye /
puruṣasya viparyaye /
puruṣasya viparyaye /
puruṣasya viparyaye /
Verse: c pr̥tʰivyāṃ dʰarmadāyādāḥ /
pr̥tʰivyām~ dʰarma-dāya-ādāḥ /
pr̥tʰivyāṃ dʰarmadāyādāḥ /
pr̥tʰivyām~ dʰarma-dāya-ādāḥ /
Verse: d durlabʰās tu na santi vā // 6.20 //
dur-labʰāḥ~ tu na santi vā // 6.20 //
durlabʰās tu na saṃti vā // 6.20 //
dur-labʰāḥ~ tu na santi vā // 6.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a yad api syād asamaye /
yat~ api syāt~ a-samaye /
yad api syād asamaye /
yat~ api syāt~ a-samaye /
Verse: b yāto vanam asāv iti /
yātaḥ~ vanam asāu~ iti /
yāto vanam asāv iti /
yātaḥ~ vanam asāu~ iti /
Verse: c akālo nāsti dʰarmasya /
a-kālaḥ~ na~ ~asti dʰarmasya /
akālo nāsti dʰarmasya /
a-kālaḥ~ na~ ~asti dʰarmasya /
Verse: d jīvite cañcale sati // 6.21 //
jīvite cañcale sati // 6.21 //
jīvite caṃcale sati // 6.21 //
jīvite cañcale sati // 6.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a tasmād adyaiva me śreyaś /
tasmāt~ adya~ ~eva me śreyaḥ~ /
tasmād adyaiva me śreyaś /
tasmāt~ adya~ ~eva me śreyaḥ~ /
Verse: b cetavyam iti niścayaḥ /
cetavyam iti niścayaḥ /
cetavyam iti niścayaḥ /
cetavyam iti niścayaḥ /
Verse: c jīvite ko hi viśrambʰo /
jīvite kaḥ~ hi viśrambʰaḥ~ /
jīvite ko hi viśraṃbʰo /
jīvite kaḥ~ hi viśram~bʰaḥ~ /
Verse: d mr̥tyau pratyartʰini stʰite // 6.22 //
mr̥tyau praty-artʰini stʰite // 6.22 //
mr̥tyau pratyartʰini stʰite // 6.22 //
mr̥tyau praty-artʰini stʰite // 6.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a evamādi tvayā saumya /
evam-ādi tvayā saumya /
evamādi tvayā saumya /
evam-ādi tvayā saumya /
Verse: b vijñāpyo vasudʰādʰipaḥ /
vijñāpyaḥ~ vasu-dʰā-adʰipaḥ /
vijñāpyo vasudʰādʰipaḥ /
vijñāpyaḥ~ vasu-dʰā-adʰipaḥ /
Verse: c prayatetʰās tatʰā caiva /
prayatetʰāḥ~ tatʰā ca~ ~eva /
prayatetʰās tatʰā caiva /
prayatetʰāḥ~ tatʰā ca~ ~eva /
Verse: d yatʰā māṃ na smared api // 6.23 //
yatʰā mām~ na smaret~ api // 6.23 //
yatʰā māṃ na smared api // 6.23 //
yatʰā mām~ na smaret~ api // 6.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a api nairguṇyam asmākaṃ /
api nairguṇyam asmākam~ /
api nairguṇyam asmākaṃ /
api nairguṇyam asmākam~ /
Verse: b vācyaṃ narapatau tvayā /
vācyam~ nara-patau tvayā /
vācyaṃ narapatau tvayā /
vācyam~ nara-patau tvayā /
Verse: c nairguṇyāt tyajyate snehaḥ /
nairguṇyāt tyajyate snehaḥ /
nairguṇyāt tyajyate snehaḥ /
nairguṇyāt tyajyate snehaḥ /
Verse: d snehatyāgān na śocyate // 6.24 //
sneha-tyāgāt~ na śocyate // 6.24 //
snehatyāgān na śocyate // 6.24 //
sneha-tyāgāt~ na śocyate // 6.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a iti vākyam idaṃ śrutvā /
iti vākyam idam~ śrutvā /
iti vākyam idaṃ śrutvā /
iti vākyam idam~ śrutvā /
Verse: b cʰandaḥ saṃtāpaviklavaḥ /
cʰandaḥ saṃtāpa-viklavaḥ /
cʰaṃdaḥ saṃtāpaviklavaḥ /
cʰandaḥ saṃtāpa-viklavaḥ /
Verse: c bāṣpagratʰitayā vācā /
bāṣpa-gratʰitayā vācā /
vāṣpagratʰitayā vācā /
vāṣpa-gratʰitayā vācā /
Verse: d pratyuvāca kr̥tāñjaliḥ // 6.25 //
pratyuvāca kr̥ta-añjaliḥ // 6.25 //
pratyuvāca kr̥tāṃjaliḥ // 6.25 //
pratyuvāca kr̥ta-añjaliḥ // 6.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a anena tava bʰāvena /
anena tava bʰāvena /
anena tava bʰāvena /
anena tava bʰāvena /
Verse: b bāndʰavāyāsadāyinā /
bāndʰava-āyāsa-dāyinā /
bāṃdʰavāyāsadāyinā /
bāndʰava-āyāsa-dāyinā /
Verse: c bʰartaḥ sīdati me ceto /
bʰartaḥ sīdati me cetaḥ~ /
bʰartaḥ sīdati me ceto /
bʰartaḥ sīdati me cetaḥ~ /
Verse: d nadīpaṅka iva dvipaḥ // 6.26 //
nadī-paṅke~ iva dvi-paḥ // 6.26 //
nadīpaṃka iva dvipaḥ // 6.26 //
nadī-paṅke~ iva dvi-paḥ // 6.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a kasya notpādayed bāṣpaṃ /
kasya nā~ ~utpādayet~ bāṣpam~ /
kasya notpādayed vāṣpaṃ /
kasya nā~ ~utpādayet~ vāṣpam~ /
Verse: b niścayas te 'yam īdr̥śaḥ /
niścayaḥ~ te ~ayam ī-dr̥śaḥ /
niścayas te 'yam īdr̥śaḥ /
niścayaḥ~ te ~ayam ī-dr̥śaḥ /
Verse: c ayomaye 'pi hr̥daye /
ayomaye ~api hr̥daye /
ayomaye 'pi hr̥daye /
ayomaye ~api hr̥daye /
Verse: d kiṃ punaḥ snehaviklave // 6.27 //
kim~ punaḥ sneha-viklave // 6.27 //
kiṃ punaḥ snehaviklave // 6.27 //
kim~ punaḥ sneha-viklave // 6.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a vimānaśayanārhaṃ hi /
vimāna-śayana-arham~ hi /
vimānaśayanārhaṃ hi /
vimāna-śayana-arham~ hi /
Verse: b saukumāryam idaṃ kva ca /
saukumāryam idam~ kva ca /
saukumāryam idaṃ kva ca /
saukumāryam idam~ kva ca /
Verse: c kʰaradarbʰāṅkuravatī /
kʰara-darbʰa-aṅkuravatī /
kʰaradarbʰāṃkuravatī /
kʰara-darbʰa-aṅkuravatī /
Verse: d tapovanamahī kva ca // 6.28 //
tapo-vana-mahī kva ca // 6.28 //
tapovanamahī kva ca // 6.28 //
tapo-vana-mahī kva ca // 6.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a śrutvā tu vyavasāyaṃ te /
śrutvā tu vyavasāyam~ te /
śrutvā tu vyavasāyaṃ te /
śrutvā tu vyavasāyam~ te /
Verse: b yad aśvo 'yaṃ mayāhr̥taḥ /
yat~ aśvaḥ~ ~ayam~ mayā~ ~āhr̥taḥ /
yad aśvo 'yaṃ mayā hr̥taḥ /
yat~ aśvaḥ~ ~ayam~ mayā hr̥taḥ /
Verse: c balātkāreṇa tan nātʰa /
balāt-kāreṇa tat~ nātʰa /
balātkāreṇa tan nātʰa /
balāt-kāreṇa tat~ nātʰa /
Verse: d daivenaivāsmi kāritaḥ // 6.29 //
daivena~ ~eva~ ~asmi kāritaḥ // 6.29 //
daivenaivāsmi kāritaḥ // 6.29 //
daivena~ ~eva~ ~asmi kāritaḥ // 6.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a katʰaṃ hy ātmavaśo jānan /
katʰam~ hi~ ātma-vaśaḥ~ jānan /
katʰaṃ hy ātmavaśo jānan /
katʰam~ hi~ ātma-vaśaḥ~ jānan /
Verse: b vyavasāyam imaṃ tava /
vyavasāyam imam~ tava /
vyavasāyam imaṃ tava /
vyavasāyam imam~ tava /
Verse: c upānayeyaṃ turagaṃ /
upānayeyam~ tura-gam~ /
upānayeyaṃ turagaṃ /
upānayeyam~ tura-gam~ /
Verse: d śokaṃ kapilavāstunaḥ // 6.30 //
śokam~ kapila-vāstunaḥ // 6.30 //
śokaṃ kapilavastunaḥ // 6.30 //
śokam~ kapila-vastunaḥ // 6.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a tan nārhasi mahābāho /
tat~ na~ ~arhasi mahā-bāho /
tan nārhasi mahābāho /
tat~ na~ ~arhasi mahā-bāho /
Verse: b vihātuṃ putralālasam /
vihātum~ putra-lālasam /
vihātuṃ putralālasaṃ /
vihātum~ putra-lālasam~ /
Verse: c snigdʰaṃ vr̥ddʰaṃ ca rājānaṃ /
snigdʰam~ vr̥ddʰam~ ca rājānam~ /
snigdʰaṃ vr̥ddʰaṃ ca rājānaṃ /
snigdʰam~ vr̥ddʰam~ ca rājānam~ /
Verse: d saddʰarmam iva nāstikaḥ // 6.31 //
sad-dʰarmam iva nāstikaḥ // 6.31 //
saddʰarmam iva nāstikaḥ // 6.31 //
sad-dʰarmam iva nāstikaḥ // 6.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a saṃvardʰanapariśrāntāṃ /
saṃvardʰana-pariśrāntām~ /
saṃvardʰanapariśrāṃtāṃ /
saṃvardʰana-pariśrāntām~ /
Verse: b dvitīyāṃ tāṃ ca mātaram /
dvitīyām~ tām~ ca mātaram /
dvitīyāṃ tāṃ ca mātaraṃ /
dvitīyām~ tām~ ca mātaram~ /
Verse: c devīṃ nārhasi vismartuṃ /
devīm~ na~ ~arhasi vismartum~ /
deva nārhasi vismartuṃ /
deva na~ ~arhasi vismartum~ /
Verse: d kr̥tagʰna iva satkriyām // 6.32 //
kr̥ta-gʰnaḥ~ iva sat-kriyām // 6.32 //
kr̥tagʰna iva satkriyāṃ // 6.32 //
kr̥ta-gʰnaḥ~ iva sat-kriyām~ // 6.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a bālaputrāṃ guṇavatīṃ /
bāla-putrām~ guṇavatīm~ /
bālaputrāṃ guṇavatīṃ /
bāla-putrām~ guṇavatīm~ /
Verse: b kulaślāgʰyāṃ pativratām /
kula-ślāgʰyām~ pati-vratām /
kulaślāgʰyāṃ pativratāṃ /
kula-ślāgʰyām~ pati-vratām~ /
Verse: c devīm arhasi na tyaktuṃ /
devīm arhasi na tyaktum~ /
devīm arhasi na tyaktuṃ /
devīm arhasi na tyaktum~ /
Verse: d klībaḥ prāptām iva śriyam // 6.33 //
klībaḥ prāptām iva śriyam // 6.33 //
klīvaḥ prāptām iva śriyaṃ // 6.33 //
klīvaḥ prāptām iva śriyam~ // 6.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a putraṃ yāśodʰaraṃ ślāgʰyaṃ /
putram~ yāśodʰaram~ ślāgʰyam~ /
putraṃ yāśodʰaraṃ ślāgʰyaṃ /
putram~ yāśodʰaram~ ślāgʰyam~ /
Verse: b yaśodʰarmabʰr̥tāṃ varam /
yaśo-dʰarma-bʰr̥tām~ varam /
yaśodʰarmabʰr̥tāṃ varaḥ /
yaśo-dʰarma-bʰr̥tām~ varaḥ /
Verse: c bālam arhasi na tyaktuṃ /
bālam arhasi na tyaktum~ /
bālam arhasi na tyaktuṃ /
bālam arhasi na tyaktum~ /
Verse: d vyasanīvottamaṃ yaśaḥ // 6.34 //
vyasanī~ ~ivā~ ~uttamam~ yaśaḥ // 6.34 //
vyasanīvottamaṃ yaśaḥ // 6.34 //
vyasanī~ ~ivā~ ~uttamam~ yaśaḥ // 6.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a atʰa bandʰuṃ ca rājyaṃ ca /
atʰa bandʰum~ ca rājyam~ ca /
atʰa baṃdʰuṃ ca rājyaṃ ca /
atʰa bandʰum~ ca rājyam~ ca /
Verse: b tyaktum eva kr̥tā matiḥ /
tyaktum eva kr̥tā matiḥ /
tyaktum eva kr̥tā matiḥ /
tyaktum eva kr̥tā matiḥ /
Verse: c māṃ nārhasi vibʰo tyaktuṃ /
mām~ na~ ~arhasi vibʰo tyaktum~ /
māṃ nārhasi vibʰo tyaktuṃ /
mām~ na~ ~arhasi vibʰaḥ~ tyaktum~ /
Verse: d tvatpādau hi gatir mama // 6.35 //
tvat-pādau hi gatiḥ~ mama // 6.35 //
tvatpādau hi gatir mama // 6.35 //
tvat-pādau hi gatiḥ~ mama // 6.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a nāsmi yātuṃ puraṃ śakto /
na~ ~asmi yātum~ puram~ śaktaḥ~ /
nāsmi yātuṃ puraṃ śakto /
na~ ~asmi yātum~ puram~ śaktaḥ~ /
Verse: b dahyamānena cetasā /
dahyamānena cetasā /
dahyamānena cetasā /
dahyamānena cetasā /
Verse: c tvām araṇye parityajya /
tvām araṇye parityajya /
tvām araṇye parityajya /
tvām araṇye parityajya /
Verse: d sumantra iva rāgʰavam // 6.36 //
su-mantraḥ~ iva rāgʰavam // 6.36 //
sumitra iva rāgʰavaṃ // 6.36 //
su-mitraḥ~ iva rāgʰavam~ // 6.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a kiṃ hi vakṣyati māṃ rājā /
kim~ hi vakṣyati mām~ rājā /
kiṃ hi vakṣyati rājā māṃ /
kim~ hi vakṣyati rājā mām~ /
Verse: b tvadr̥te nagaraṃ gatam /
tvad-r̥te nagaram~ gatam /
tvadr̥te nagaraṃ gatam /
tvad-r̥te nagaram~ gatam /
Verse: c vakṣyāmy ucitadarśitvāt /
vakṣyāmi~ ucita-darśitvāt /
vakṣyāmy ucitadarśitvāt /
vakṣyāmi~ ucita-darśitvāt /
Verse: d kiṃ tavāntaḥpurāṇi vā // 6.37 //
kim~ tava~ ~antaḥ-purāṇi vā // 6.37 //
kiṃ tavāṃtaḥpurāṇi vā // 6.37 //
kim~ tava~ ~antaḥ-purāṇi vā // 6.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a yad apy āttʰāpi nairguṇyaṃ /
yat~ api~ āttʰa~ ~api nairguṇyam~ /
yad apy āttʰāpi nairguṇyaṃ /
yat~ api~ āttʰa~ ~api nairguṇyam~ /
Verse: b vācyaṃ narapatāv iti /
vācyam~ nara-patāu~ iti /
vācyaṃ narapatāv iti /
vācyam~ nara-patāu~ iti /
Verse: c kiṃ tad vakṣyāmy abʰūtaṃ te /
kim~ tat~ vakṣyāmi~ a-bʰūtam~ te /
kiṃ tad vakṣyāmy abʰūtaṃ te /
kim~ tat~ vakṣyāmi~ a-bʰūtam~ te /
Verse: d nirdoṣasya muner iva // 6.38 //
nir-doṣasya muneḥ~ iva // 6.38 //
nirdoṣasya muner iva // 6.38 //
nir-doṣasya muneḥ~ iva // 6.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a hr̥dayena salajjena /
hr̥dayena sa-lajjena /
hr̥dayena salajjena /
hr̥dayena sa-lajjena /
Verse: b jihvayā sajjamānayā /
jihvayā sajjamānayā /
jihvayā sajjamānayā /
jihvayā sajjamānayā /
Verse: c ahaṃ yadyapi vā brūyāṃ /
aham~ yady-api vā brūyām~ /
ahaṃ yadyapi vā brūyāṃ /
aham~ yady-api vā brūyām~ /
Verse: d kas tac cʰraddʰātum arhati // 6.39 //
kaḥ~ tat~ ~śraddʰātum arhati // 6.39 //
kas tac cʰraddʰātum arhati // 6.39 //
kaḥ~ tat~ ~śraddʰātum arhati // 6.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a yo hi candramasas taikṣṇyaṃ /
yaḥ~ hi candra-masaḥ~ taikṣṇyam~ /
yo hi caṃdramasas taikṣṇya {sic} /
yaḥ~ hi candra-masaḥ~ taikṣṇya {sic} /
Verse: b katʰayec cʰraddadʰīta vā /
katʰayet~ ~śraddadʰīta vā /
katʰayec cʰraddadʰīta vā /
katʰayet~ ~śraddadʰīta vā /
Verse: c sa doṣāṃs tava doṣajña /
sa doṣāṃs~ tava doṣa-jña /
sa doṣāṃs tava doṣajña /
sa doṣāṃs~ tava doṣa-jña /
Verse: d katʰayec cʰraddadʰīta vā // 6.40 //
katʰayet~ ~śraddadʰīta vā // 6.40 //
katʰayec cʰraddadʰīta vā // 6.40 //
katʰayet~ ~śraddadʰīta vā // 6.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a sānukrośasya satataṃ /
sa-anukrośasya satatam~ /
sānukrośasya satataṃ /
sa-anukrośasya satatam~ /
Verse: b nityaṃ karuṇavedinaḥ /
nityam~ karuṇa-vedinaḥ /
nityaṃ karuṇavedinaḥ /
nityam~ karuṇa-vedinaḥ /
Verse: c snigdʰatyāgo na sadr̥śo /
snigdʰa-tyāgaḥ~ na sa-dr̥śaḥ~ /
snigdʰatyāgo na sadr̥śo /
snigdʰa-tyāgaḥ~ na sa-dr̥śaḥ~ /
Verse: d nivartasva prasīda me // 6.41 //
nivartasva prasīda me // 6.41 //
nivartasva prasīda me // 6.41 //
nivartasva prasīda me // 6.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a iti śokābʰibʰūtasya /
iti śoka-abʰibʰūtasya /
iti śokābʰibʰūtasya /
iti śoka-abʰibʰūtasya /
Verse: b śrutvā cʰandasya bʰāṣitam /
śrutvā cʰandasya bʰāṣitam /
śrutvā cʰaṃdasya bʰāṣitaṃ /
śrutvā cʰandasya bʰāṣitam~ /
Verse: c svastʰaḥ paramayā dʰr̥tyā /
sva-stʰaḥ paramayā dʰr̥tyā /
svastʰaḥ paramayā dʰr̥tyā /
sva-stʰaḥ paramayā dʰr̥tyā /
Verse: d jagāda vadatāṃ varaḥ // 6.42 //
jagāda vadatām~ varaḥ // 6.42 //
jagāda vadatāṃ varaḥ // 6.42 //
jagāda vadatām~ varaḥ // 6.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a madviyogaṃ prati ccʰanda /
mad-viyogam~ prati ~cʰanda /
madviyogaṃ prati ccʰaṃda /
mad-viyogam~ prati ~cʰanda /
Verse: b saṃtāpas tyajyatām ayam /
saṃtāpaḥ~ tyajyatām ayam /
saṃtāpas tyajyatām ayaṃ /
saṃtāpaḥ~ tyajyatām ayam~ /
Verse: c nānābʰāvo hi niyataṃ /
nānā-bʰāvaḥ~ hi niyatam~ /
nānābʰāvo hi niyataṃ /
nānā-bʰāvaḥ~ hi niyatam~ /
Verse: d pr̥tʰagjātiṣu dehiṣu // 6.43 //
pr̥tʰag-jātiṣu dehiṣu // 6.43 //
pr̥tʰagjātiṣu dehiṣu // 6.43 //
pr̥tʰag-jātiṣu dehiṣu // 6.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a svajanaṃ yadyapi snehān /
sva-janam~ yady-api snehāt~ /
svajanaṃ yadyapi snehān /
sva-janam~ yady-api snehāt~ /
Verse: b na tyajeyam ahaṃ svayam /
na tyajeyam aham~ svayam /
na tyajeyaṃ mumukṣayā /
na tyajeyam~ mumukṣayā /
Verse: c mr̥tyur anyo'nyam avaśān /
mr̥tyuḥ~ anyo-anyam a-vaśān /
mr̥tyur anyo'nyam avaśān /
mr̥tyuḥ~ anyo-anyam a-vaśān /
Verse: d asmān saṃtyājayiṣyati // 6.44 //
asmān saṃtyājayiṣyati // 6.44 //
asmān saṃtyājayiṣyati // 6.44 //
asmān saṃtyājayiṣyati // 6.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a mahatyā tr̥ṣṇayā duḥkʰair /
mahatyā tr̥ṣṇayā duḥkʰaiḥ~ /
mahatyā tr̥ṣṇayā duḥkʰair /
mahatyā tr̥ṣṇayā duḥkʰaiḥ~ /
Verse: b garbʰeṇāsmi yayā dʰr̥taḥ /
garbʰeṇa~ ~asmi yayā dʰr̥taḥ /
garbʰeṇāsmi yayā dʰr̥taḥ /
garbʰeṇa~ ~asmi yayā dʰr̥taḥ /
Verse: c tasyā niṣpʰalayatnāyāḥ /
tasyāḥ niṣ-pʰala-yatnāyāḥ /
tasyā niṣpʰalayatnāyāḥ /
tasyāḥ niṣ-pʰala-yatnāyāḥ /
Verse: d kvāhaṃ mātuḥ kva sā mama // 6.45 //
kva~ ~aham~ mātuḥ kva sā mama // 6.45 //
kvāhaṃ mātuḥ kva sā mama // 6.45 //
kva~ ~aham~ mātuḥ kva sā mama // 6.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a vāsavr̥kṣe samāgamya /
vāsa-vr̥kṣe samāgamya /
vāsavr̥kṣe samāgamya /
vāsa-vr̥kṣe samāgamya /
Verse: b vigaccʰanti yatʰāṇḍajāḥ /
vigaccʰanti yatʰā~ ~aṇḍa-jāḥ /
vigaccʰaṃti yatʰāṃḍajāḥ /
vigaccʰanti yatʰā~ ~aṇḍa-jāḥ /
Verse: c niyataṃ viprayogāntas /
niyatam~ viprayoga-antaḥ~ /
niyataṃ viprayogāṃtas /
niyatam~ viprayoga-antaḥ~ /
Verse: d tatʰā bʰūtasamāgamaḥ // 6.46 //
tatʰā bʰūta-samāgamaḥ // 6.46 //
tatʰā bʰūtasamāgamaḥ // 6.46 //
tatʰā bʰūta-samāgamaḥ // 6.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a sametya ca yatʰā bʰūyo /
sametya ca yatʰā bʰūyaḥ~ /
sametya ca yatʰā bʰūyo /
sametya ca yatʰā bʰūyaḥ~ /
Verse: b vyapayānti balāhakāḥ /
vyapayānti balāhakāḥ /
vyapayāṃti valāhakāḥ /
vyapayānti valāhakāḥ /
Verse: c saṃyogo viprayogaś ca /
saṃyogaḥ~ viprayogaḥ~ ca /
saṃyogo viprayogaś ca /
saṃyogaḥ~ viprayogaḥ~ ca /
Verse: d tatʰā me prāṇināṃ mataḥ // 6.47 //
tatʰā me prāṇinām~ mataḥ // 6.47 //
tatʰā me prāṇināṃ mataḥ // 6.47 //
tatʰā me prāṇinām~ mataḥ // 6.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a yasmād yāti ca loko 'yaṃ /
yasmāt~ yāti ca lokaḥ~ ~ayam~ /
yasmād yāti ca loko 'yaṃ /
yasmāt~ yāti ca lokaḥ~ ~ayam~ /
Verse: b vipralabʰya paraṃparam /
vipralabʰya paraṃ-param /
vipralabʰya paraṃparaṃ /
vipralabʰya paraṃ-param~ /
Verse: c mamatvaṃ na kṣamaṃ tasmāt /
mamatvam~ na kṣamam~ tasmāt /
mamatvaṃ na kṣamaṃ tasmāt /
mamatvam~ na kṣamam~ tasmāt /
Verse: d svapnabʰūte samāgame // 6.48 //
svapna-bʰūte samāgame // 6.48 //
svapnabʰūte samāgame // 6.48 //
svapna-bʰūte samāgame // 6.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a sahajena viyujyante /
saha-jena viyujyante /
sahajena viyujyaṃte /
saha-jena viyujyante /
Verse: b parṇarāgeṇa pādapāḥ /
parṇa-rāgeṇa pāda-pāḥ /
parṇarāgeṇa pādapāḥ /
parṇa-rāgeṇa pāda-pāḥ /
Verse: c anyenānyasya viśleṣaḥ /
anyena~ ~anyasya viśleṣaḥ /
anyenānyasya viśleṣaḥ /
anyena~ ~anyasya viśleṣaḥ /
Verse: d kiṃ punar na bʰaviṣyati // 6.49 //
kim~ punaḥ~ na bʰaviṣyati // 6.49 //
kiṃ punar na bʰaviṣyati // 6.49 //
kim~ punaḥ~ na bʰaviṣyati // 6.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a tad evaṃ sati saṃtāpaṃ /
tat~ evam~ sati saṃtāpam~ /
tad evaṃ sati saṃtāpaṃ /
tat~ evam~ sati saṃtāpam~ /
Verse: b mā kārṣīḥ saumya gamyatām /
mā kārṣīḥ saumya gamyatām /
mā kārṣīḥ saumya gamyatāṃ /
mā kārṣīḥ saumya gamyatām~ /
Verse: c lambate yadi tu sneho /
lambate yadi tu snehaḥ~ /
laṃbate yadi tu sneho /
lam~bate yadi tu snehaḥ~ /
Verse: d gatvāpi punar āvraja // 6.50 //
gatvā~ ~api punaḥ~ āvraja // 6.50 //
gatvāpi punar āvraja // 6.50 //
gatvā~ ~api punaḥ~ āvraja // 6.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a brūyāś cāsmatkr̥tāpekṣaṃ /
brūyāḥ~ ca~ ~asmat-kr̥ta-apekṣam~ /
brūyāś cāsmāsv anākṣepaṃ /
brūyāḥ~ ca~ ~asmāsu~ an-ākṣepam~ /
Verse: b janaṃ kapilavāstuni /
janam~ kapila-vāstuni /
janaṃ kapilavastuni /
janam~ kapila-vastuni /
Verse: c tyajyatāṃ tadgataḥ snehaḥ /
tyajyatām~ tad-gataḥ snehaḥ /
tyajyatāṃ tadgataḥ snehaḥ /
tyajyatām~ tad-gataḥ snehaḥ /
Verse: d śrūyatāṃ cāsya niścayaḥ // 6.51 //
śrūyatām~ ca~ ~asya niścayaḥ // 6.51 //
śrūyatāṃ cāsya niścayaḥ // 6.51 //
śrūyatām~ ca~ ~asya niścayaḥ // 6.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a kṣipram eṣyati vā kr̥tvā /
kṣipram eṣyati vā kr̥tvā /
kṣipram eṣyati vā kr̥tvā /
kṣipram eṣyati vā kr̥tvā /
Verse: b janmamr̥tyukṣayaṃ kila /
janma-mr̥tyu-kṣayam~ kila /
janmamr̥tyukṣayaṃ kila /
janma-mr̥tyu-kṣayam~ kila /
Verse: c akr̥tārtʰo nirārambʰo /
a-kr̥ta-artʰaḥ~ nir-ārambʰaḥ~ /
akr̥tārtʰo nirālaṃbo /
a-kr̥ta-artʰaḥ~ nir-ālam~baḥ~ /
Verse: d nidʰanaṃ yāsyatīti vā // 6.52 //
nidʰanam~ yāsyati~ ~iti vā // 6.52 //
nidʰanaṃ yāsyatīti vā // 6.52 //
nidʰanam~ yāsyati~ ~iti vā // 6.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a iti tasya vacaḥ śrutvā /
iti tasya vacaḥ śrutvā /
iti tasya vacaḥ śrutvā /
iti tasya vacaḥ śrutvā /
Verse: b kantʰakas turagottamaḥ /
kantʰakaḥ~ tura-ga-uttamaḥ /
kaṃtʰakas turagottamaḥ /
kantʰakaḥ~ tura-ga-uttamaḥ /
Verse: c jihvayā lilihe pādau /
jihvayā lilihe pādau /
jihvayā lilihe pādau /
jihvayā lilihe pādau /
Verse: d bāṣpam uṣṇaṃ mumoca ca // 6.53 //
bāṣpam uṣṇam~ mumoca ca // 6.53 //
vāṣpam uṣṇaṃ mumoca ca // 6.53 //
vāṣpam uṣṇam~ mumoca ca // 6.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a jālinā svastikāṅkena /
jālinā svastika-aṅkena /
jālinā svastikāṃkena /
jālinā svastika-aṅkena /
Verse: b cakramadʰyena pāṇinā /
cakra-madʰyena pāṇinā /
vakramadʰyena pāṇinā /
vakra-madʰyena pāṇinā /
Verse: c āmamarśa kumāras taṃ /
āmamarśa kumāraḥ~ tam~ /
āmamarśa kumāras taṃ /
āmamarśa kumāraḥ~ tam~ /
Verse: d babʰāṣe ca vayasyavat // 6.54 //
babʰāṣe ca vayasyavat // 6.54 //
babʰāṣe ca vayasyavat // 6.54 //
babʰāṣe ca vayasyavat // 6.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a muñca kantʰaka mā bāṣpaṃ /
muñca kantʰaka mā bāṣpam~ /
muṃca kaṃtʰaka mā vāṣpaṃ /
muñca kantʰaka mā vāṣpam~ /
Verse: b darśiteyaṃ sadaśvatā /
darśitā~ ~iyam~ sad-aśvatā /
darśiteyaṃ sadaśvatā /
darśitā~ ~iyam~ sad-aśvatā /
Verse: c mr̥ṣyatāṃ sapʰalaḥ śīgʰraṃ /
mr̥ṣyatām~ sa-pʰalaḥ śīgʰram~ /
mr̥ṣyatāṃ sapʰalaḥ śīgʰraṃ /
mr̥ṣyatām~ sa-pʰalaḥ śīgʰram~ /
Verse: d śramas te 'yaṃ bʰaviṣyati // 6.55 //
śramaḥ~ te~ ~ayam~ bʰaviṣyati // 6.55 //
śramas te 'yaṃ bʰaviṣyati // 6.55 //
śramaḥ~ te~ ~ayam~ bʰaviṣyati // 6.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a maṇitsaruṃ cʰandakahastasaṃstʰaṃ /
maṇit-sarum~ cʰandaka-hasta-saṃstʰam~ /
maṇitsaruṃ cʰaṃdakahastasaṃstʰaṃ /
maṇit-sarum~ cʰandaka-hasta-saṃstʰam~ /
Verse: b tataḥ sa dʰīro niśitaṃ gr̥hītvā /
tataḥ sa dʰīraḥ~ niśitam~ gr̥hītvā /
tataḥ sa dʰīro niśitaṃ gr̥hītvā /
tataḥ sa dʰīraḥ~ niśitam~ gr̥hītvā /
Verse: c kośād asiṃ kāñcanabʰakticitraṃ /
kośāt~ asim~ kāñcana-bʰakti-citram~ /
kośād asiṃ kāṃcanabʰakticitraṃ /
kośāt~ asim~ kāñcana-bʰakti-citram~ /
Verse: d bilād ivāśīviṣam udbabarha // 6.56 //
bilāt~ iva~ ~āśī-viṣam udbabarha // 6.56 //
vilād ivāśīviṣam udbabarha // 6.56 //
vilāt~ iva~ ~āśī-viṣam udbabarha // 6.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a niṣkāsya taṃ cotpalapattranīlaṃ /
niṣkāsya tam~ ca~ ~utpala-pattra-nīlam~ /
niṣkāsya taṃ cotpalapattranīlaṃ /
niṣkāsya tam~ ca~ ~utpala-pattra-nīlam~ /
Verse: b ciccʰeda citraṃ mukuṭaṃ sakeśam /
ciccʰeda citram~ mukuṭam~ sa-keśam /
ciccʰeda citraṃ mukuṭaṃ sakeśaṃ /
ciccʰeda citram~ mukuṭam~ sa-keśam~ /
Verse: c vikīryamāṇāṃśukam antarīkṣe /
vikīryamāṇa-aṃśukam antarīkṣe /
vikīryamāṇāṃśukam aṃtarīkṣe /
vikīryamāṇa-aṃśukam antarīkṣe /
Verse: d cikṣepa cainaṃ sarasīva haṃsam // 6.57 //
cikṣepa ca~ ~enam~ sarasi~ ~iva haṃsam // 6.57 //
cikṣepa cainaṃ sarasīva haṃsaṃ // 6.57 //
cikṣepa ca~ ~enam~ sarasi~ ~iva haṃsam~ // 6.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a pūjābʰilāṣeṇa ca bāhumānyād /
pūjā-abʰilāṣeṇa ca bāhumānyāt~ /
pūjābʰilāṣeṇa ca bāhumānyād /
pūjā-abʰilāṣeṇa ca bāhumānyāt~ /
Verse: b divaukasas taṃ jagr̥huḥ praviddʰam /
diva-okasaḥ~ tam~ jagr̥huḥ praviddʰam /
divaukasas taṃ jagr̥huḥ praviddʰaṃ /
diva-okasaḥ~ tam~ jagr̥huḥ praviddʰam~ /
Verse: c yatʰāvad enaṃ divi devasaṅgʰā /
yatʰāvat~ enam~ divi deva-saṅgʰāḥ /
yatʰāvad enaṃ divi devasaṃgʰā /
yatʰāvat~ enam~ divi deva-saṅgʰāḥ /
Verse: d divyair viśeṣair mahayāṃ ca cakruḥ // 6.58 //
divyaiḥ~ viśeṣaiḥ~ mahayām~ ca cakruḥ // 6.58 //
divyair viśeṣair mahayāṃ ca cakruḥ // 6.58 //
divyaiḥ~ viśeṣaiḥ~ mahayām~ ca cakruḥ // 6.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a muktvā tv alaṃkārakalatravattāṃ /
muktvā tu~ alaṃkāra-kalatravattām~ /
muktvā tv alaṃkārakalatravattāṃ /
muktvā tu~ alaṃkāra-kalatravattām~ /
Verse: b śrīvipravāsaṃ śirasaś ca kśāsan
śrī-vipravāsam~ śirasaḥ~ ca k-śāsan
śrīvipravāsaṃ śirasaś ca kr̥tvā /
śrī-vipravāsam~ śirasaḥ~ ca kr̥tvā /
Verse: c dr̥ṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ /
dr̥ṣṭvā~ ~aṃśukam~ kāñcana-haṃsa-cihnam~ /
dr̥ṣṭvāṃśukaṃ kāṃcanahaṃsacitram /
dr̥ṣṭvā~ ~aṃśukam~ kāñcana-haṃsa-citram /
Verse: d vanyaṃ sa dʰīro 'bʰicakāṅkṣa vāsaḥ // 6.59 //
vanyam~ sa dʰīraḥ~ ~abʰicakāṅkṣa vāsaḥ // 6.59 //
vanyaṃ sa dʰīro 'bʰicakāṃkṣa vāsaḥ // 6.59 //
vanyam~ sa dʰīraḥ~ ~abʰicakāṅkṣa vāsaḥ // 6.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a tato mr̥gavyādʰavapur divaukā /
tataḥ~ mr̥ga-vyādʰa-vapuḥ~ diva-okāḥ /
tato mr̥gavyādʰavapur divaukā /
tataḥ~ mr̥ga-vyādʰa-vapuḥ~ diva-okāḥ /
Verse: b bʰāvaṃ viditvāsya viśuddʰabʰāvaḥ /
bʰāvam~ viditvā~ ~asya viśuddʰa-bʰāvaḥ /
bʰāvaṃ viditvāsya viśuddʰabʰāvaḥ /
bʰāvam~ viditvā~ ~asya viśuddʰa-bʰāvaḥ /
Verse: c kāṣāyavastro 'bʰiyayau samīpaṃ /
kāṣāya-vastraḥ~ ~abʰiyayau samīpam~ /
kāṣāyavastro 'bʰiyayau samīpaṃ /
kāṣāya-vastraḥ~ ~abʰiyayau samīpam~ /
Verse: d taṃ śākyarājaprabʰavo 'bʰyuvāca // 6.60 //
tam~ śākya-rāja-prabʰavaḥ~ ~abʰyuvāca // 6.60 //
taṃ śākyarājaprabʰavo 'bʰyuvāca // 6.60 //
tam~ śākya-rāja-prabʰavaḥ~ ~abʰyuvāca // 6.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a śivaṃ ca kāṣāyam r̥ṣidʰvajas te /
śivam~ ca kāṣāyam r̥ṣi-dʰvajaḥ~ te /
śivaṃ ca kāṣāyam r̥ṣidʰvajas te /
śivam~ ca kāṣāyam r̥ṣi-dʰvajaḥ~ te /
Verse: b na yujyate hiṃsram idaṃ dʰanuś ca /
na yujyate hiṃsram idam~ dʰanuḥ~ ca /
na yujyate hiṃsram idaṃ dʰanuś ca /
na yujyate hiṃsram idam~ dʰanuḥ~ ca /
Verse: c tat saumya yady asti na saktir atra /
tat saumya yadi~ asti na saktiḥ~ atra /
tat saumya yady asti na saktir atra /
tat saumya yadi~ asti na saktiḥ~ atra /
Verse: d mahyaṃ prayaccʰedam idaṃ gr̥hāṇa // 6.61 //
mahyam~ prayaccʰa~ ~idam idam~ gr̥hāṇa // 6.61 //
mahyaṃ prayaccʰedam idaṃ gr̥hāṇa // 6.61 //
mahyam~ prayaccʰa~ ~idam idam~ gr̥hāṇa // 6.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a vyādʰo 'bravīt kāmada kāmam ārād /
vyādʰaḥ~ ~abravīt kāma-da kāmam ārāt~ /
vyādʰo 'bravīt kāmada kāmam ārād /
vyādʰaḥ~ ~abravīt kāma-da kāmam ārāt~ /
Verse: b anena viśvāsya mr̥gān nihanmi /
anena viśvāsya mr̥gān nihanmi /
anena viśvāsya mr̥gān nihatya /
anena viśvāsya mr̥gān nihatya /
Verse: c artʰas tu śakropama yady anena hanta /
artʰaḥ~ tu śakra-upama yadi~ anena hanta /
artʰas tu śakropama yady anena hanta /
artʰaḥ~ tu śakra-upama yadi~ anena hanta /
Verse: d pratīccʰānaya śuklam etat // 6.62 //
pratīccʰa~ ~ānaya śuklam etat // 6.62 //
pratīccʰānaya śuklam etat // 6.62 //
pratīccʰa~ ~ānaya śuklam etat // 6.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a pareṇa harṣeṇa tataḥ sa vanyaṃ /
pareṇa harṣeṇa tataḥ sa vanyam~ /
pareṇa harṣeṇa tataḥ sa vanyaṃ /
pareṇa harṣeṇa tataḥ sa vanyam~ /
Verse: b jagrāha vāso 'ṃśukam utsasarja /
jagrāha vāsaḥ~ ~aṃśukam utsasarja /
jagrāha vāso 'ṃśukam utsasarja /
jagrāha vāsaḥ~ ~aṃśukam utsasarja /
Verse: c vyādʰas tu divyaṃ vapur eva bibʰrat /
vyādʰaḥ~ tu divyam~ vapuḥ~ eva bibʰrat /
vyādʰas tu divyaṃ vapur eva bibʰrat /
vyādʰaḥ~ tu divyam~ vapuḥ~ eva bibʰrat /
Verse: d tac cʰuklam ādāya divaṃ jagāma // 6.63 //
tat~ ~śuklam ādāya divam~ jagāma // 6.63 //
tac cʰuklam ādāya divaṃ jagāma // 6.63 //
tat~ ~śuklam ādāya divam~ jagāma // 6.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a tataḥ kumāraś ca sa cāśvagopas /
tataḥ kumāraḥ~ ca sa ca~ ~aśva-go-paḥ~ /
tataḥ kumāraś ca sa cāśvagopas /
tataḥ kumāraḥ~ ca sa ca~ ~aśva-go-paḥ~ /
Verse: b tasmiṃs tatʰā yāti visismiyāte /
tasmiṃs~ tatʰā yāti visismiyāte /
tasmiṃs tatʰā yāti visismiyāte /
tasmiṃs~ tatʰā yāti visismiyāte /
Verse: c āraṇyake vāsasi caiva bʰūyas /
āraṇyake vāsasi ca~ ~eva bʰūyaḥ~ /
āraṇyake vāsasi caiva bʰūyas /
āraṇyake vāsasi ca~ ~eva bʰūyaḥ~ /
Verse: d tasminn akārṣṭāṃ bahumānam āśu // 6.64 //
tasmin~ akārṣṭām~ bahu-mānam āśu // 6.64 //
tasminn akārṣṭāṃ bahumānam āśu // 6.64 //
tasmin~ akārṣṭām~ bahu-mānam āśu // 6.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a cʰandaṃ tataḥ sāśrumukʰaṃ visr̥jya /
cʰandam~ tataḥ sa-aśru-mukʰam~ visr̥jya /
cʰaṃdaṃ tataḥ sāśrumukʰaṃ visr̥jya /
cʰandam~ tataḥ sa-aśru-mukʰam~ visr̥jya /
Verse: b kāṣāyasaṃbʰr̥d dʰr̥tikīrtibʰr̥t saḥ /
kāṣāya-saṃbʰr̥t~ dʰr̥ti-kīrti-bʰr̥t saḥ /
kāṣāyasaṃvid vr̥takīrtibʰr̥t saḥ /
kāṣāya-saṃvit~ vr̥ta-kīrti-bʰr̥t saḥ /
Verse: c yenāśramas tena yayau mahātmā /
yena~ ~āśramaḥ~ tena yayau mahā-ātmā /
yenāśramas tena yayau mahātmā /
yena~ ~āśramaḥ~ tena yayau mahā-ātmā /
Verse: d saṃdʰyābʰrasaṃvīta ivoḍurājaḥ // 6.65 //
saṃdʰyā-abʰra-saṃvītaḥ~ ivā~ ~uḍu-rājaḥ // 6.65 //
saṃdʰyābʰrasaṃvīta ivādrirājaḥ // 6.65 //
saṃdʰyā-abʰra-saṃvītaḥ~ iva~ ~adri-rājaḥ // 6.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a tatas tatʰā bʰartari rājyaniḥspr̥he /
tataḥ~ tatʰā bʰartari rājya-niḥ-spr̥he /
tatas tatʰā bʰartari rājyaniḥspr̥he /
tataḥ~ tatʰā bʰartari rājya-niḥ-spr̥he /
Verse: b tapovanaṃ yāti vivarṇavāsasi /
tapo-vanam~ yāti vi-varṇa-vāsasi /
tapovanaṃ yāti vivarṇavāsasi /
tapo-vanam~ yāti vi-varṇa-vāsasi /
Verse: c bʰujau samutkṣipya tataḥ sa vājibʰr̥d /
bʰujau samutkṣipya tataḥ sa vāji-bʰr̥t~ /
bʰujau samutkṣipya tataḥ sa vājibʰr̥d /
bʰujau samutkṣipya tataḥ sa vāji-bʰr̥t~ /
Verse: d bʰr̥śaṃ vicukrośa papāta ca kṣitau // 6.66 //
bʰr̥śam~ vicukrośa papāta ca kṣitau // 6.66 //
bʰr̥śaṃ vicukrośa papāta ca kṣitau // 6.66 //
bʰr̥śam~ vicukrośa papāta ca kṣitau // 6.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a vilokya bʰūyaś ca ruroda sasvaraṃ /
vilokya bʰūyaḥ~ ca ruroda sa-svaram~ /
vilokya bʰūyaś ca ruroda sasvaraṃ /
vilokya bʰūyaḥ~ ca ruroda sa-svaram~ /
Verse: b hayaṃ bʰujābʰyām upaguhya kantʰakam /
hayam~ bʰujābʰyām upaguhya kantʰakam /
hayaṃ bʰujābʰyām upaguhya kaṃtʰakaṃ /
hayam~ bʰujābʰyām upaguhya kantʰakam~ /
Verse: c tato nirāśo vilapan muhur muhur /
tataḥ~ nir-āśaḥ~ vilapan muhuḥ~ muhuḥ~ /
tato nirāśo vilapan muhur muhur /
tataḥ~ nir-āśaḥ~ vilapan muhuḥ~ muhuḥ~ /
Verse: d yayau śarīreṇa puraṃ na cetasā // 6.67 //
yayau śarīreṇa puram~ na cetasā // 6.67 //
yayau śarīreṇa puraṃ na cetasā // 6.67 //
yayau śarīreṇa puram~ na cetasā // 6.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a kvacit pradadʰyau vilalāpa ca kvacit /
kva-cit pradadʰyau vilalāpa ca kva-cit /
kvacit pradadʰyau vilalāpa ca kvacit /
kva-cit pradadʰyau vilalāpa ca kva-cit /
Verse: b kvacit pracaskʰāla papāta ca kvacit /
kva-cit pracaskʰāla papāta ca kva-cit /
kvacit pracaskʰāla papāta ca kvacit /
kva-cit pracaskʰāla papāta ca kva-cit /
Verse: c ato vrajan bʰaktivaśena duḥkʰitaś /
ataḥ~ vrajan bʰakti-vaśena duḥkʰitaḥ~ /
ato vrajan bʰaktivaśena duḥkʰitaś /
ataḥ~ vrajan bʰakti-vaśena duḥkʰitaḥ~ /
Verse: d cacāra bahvīr avasaḥ patʰi kriyāḥ // 6.68 //
cacāra bahvīḥ~ avasaḥ patʰi kriyāḥ // 6.68 //
cacāra bahvīr avaśaḥ patʰi kriyāḥ // 6.68 //
cacāra bahvīḥ~ a-vaśaḥ patʰi kriyāḥ // 6.68 //
Ucchvasa: 7
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tato visr̥jyāśrumukʰaṃ rudantaṃ /
tataḥ~ visr̥jya~ ~aśru-mukʰam~ rudantam~ /
tato visr̥jyāśrumukʰaṃ rudantaṃ /
tataḥ~ visr̥jya~ ~aśru-mukʰam~ rudantam~ /
Verse: b cʰandaṃ vanaccʰandatayā nirāstʰaḥ /
cʰandam~ vana-ccʰandatayā nir-āstʰaḥ /
cʰaṃdaṃ vanaccʰaṃdatayā nirāstʰaḥ /
cʰandam~ vana-ccʰandatayā nir-āstʰaḥ /
Verse: c sarvārtʰasiddʰo vapuṣābʰibʰūya /
sarva-artʰa-siddʰaḥ~ vapuṣā~ ~abʰibʰūya /
sarvārtʰasiddʰo vapuṣābʰibʰūya /
sarva-artʰa-siddʰaḥ~ vapuṣā~ ~abʰibʰūya /
Verse: d tam āśramaṃ siddʰa iva prapede // 7.1 //
tam āśramam~ siddʰaḥ~ iva prapede // 7.1 //
tam āśramaṃ siddʰam iva prapede // 7.1 //
tam āśramam~ siddʰam iva prapede // 7.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a sa rājasūnur mr̥garājagāmī /
sa rāja-sūnuḥ~ mr̥ga-rāja-gāmī /
sa rājasūnur mr̥garājagāmī /
sa rāja-sūnuḥ~ mr̥ga-rāja-gāmī /
Verse: b mr̥gājiraṃ tan mr̥gavat praviṣṭaḥ /
mr̥ga-ajiram~ tat~ mr̥gavat praviṣṭaḥ /
mr̥gājiraṃ tan mr̥gavat praviṣṭaḥ /
mr̥ga-ajiram~ tat~ mr̥gavat praviṣṭaḥ /
Verse: c lakṣmīviyukto 'pi śarīralakṣmyā /
lakṣmī-viyuktaḥ~ ~api śarīra-lakṣmyā /
lakṣmīviyukto 'pi śarīralakṣmyā /
lakṣmī-viyuktaḥ~ ~api śarīra-lakṣmyā /
Verse: d cakṣūṃṣi sarvāśramiṇāṃ jahāra // 7.2 //
cakṣūṃṣi sarva-āśramiṇām~ jahāra // 7.2 //
cakṣūṃṣi sarvāśramiṇāṃ jahāra // 7.2 //
cakṣūṃṣi sarva-āśramiṇām~ jahāra // 7.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a stʰitā hi hastastʰayugās tatʰaiva /
stʰitāḥ hi hasta-stʰa-yugāḥ~ tatʰā~ ~eva /
stʰitā hi hastastʰayugās tatʰaiva /
stʰitāḥ hi hasta-stʰa-yugāḥ~ tatʰā~ ~eva /
Verse: b kautūhalāc cakradʰarāḥ sadārāḥ /
kautūhalāt~ cakra-dʰarāḥ sa-dārāḥ /
kautūhalāc cakradʰarāḥ sadārāḥ /
kautūhalāt~ cakra-dʰarāḥ sa-dārāḥ /
Verse: c tam indrakalpaṃ dadr̥śur na jagmur /
tam indra-kalpam~ dadr̥śuḥ~ na jagmuḥ~ /
tam iṃdrakalpaṃ dadr̥śur na jagmur /
tam indra-kalpam~ dadr̥śuḥ~ na jagmuḥ~ /
Verse: d dʰuryā ivārdʰāvanataiḥ śirobʰiḥ // 7.3 //
dʰuryāḥ iva~ ~ardʰa-avanataiḥ śirobʰiḥ // 7.3 //
dʰuryā ivārdʰāvanataiḥ śirobʰiḥ // 7.3 //
dʰuryāḥ iva~ ~ardʰa-avanataiḥ śirobʰiḥ // 7.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a viprāś ca gatvā bahir idʰmahetoḥ /
viprāḥ~ ca gatvā bahiḥ~ idʰma-hetoḥ /
viprāś ca gatvā bahir idʰmahetoḥ /
viprāḥ~ ca gatvā bahiḥ~ idʰma-hetoḥ /
Verse: b prāptāḥ samitpuṣpapavitrahastāḥ /
prāptāḥ samit-puṣpa-pavitra-hastāḥ /
prāptāḥ samitpuṣpapavitrahastāḥ /
prāptāḥ samit-puṣpa-pavitra-hastāḥ /
Verse: c tapaḥpradʰānāḥ kr̥tabuddʰayo 'pi /
tapaḥ-pradʰānāḥ kr̥ta-buddʰayaḥ~ ~api /
tapaḥpradʰānāḥ kr̥tabuddʰayo 'pi /
tapaḥ-pradʰānāḥ kr̥ta-buddʰayaḥ~ ~api /
Verse: d taṃ draṣṭum īyur na maṭʰān abʰīyuḥ // 7.4 //
tam~ draṣṭum īyuḥ~ na maṭʰān abʰīyuḥ // 7.4 //
taṃ draṣṭum īyur na maṭʰān abʰīyuḥ // 7.4 //
tam~ draṣṭum īyuḥ~ na maṭʰān abʰīyuḥ // 7.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a hr̥ṣṭāś ca kekā mumucur mayūrā /
hr̥ṣṭāḥ~ ca kekāḥ mumucuḥ~ mayūrāḥ /
hr̥ṣṭāś ca kekā mumucur mayūrā /
hr̥ṣṭāḥ~ ca kekāḥ mumucuḥ~ mayūrāḥ /
Verse: b dr̥ṣṭvāmbudaṃ nīlam ivonnamantaḥ /
dr̥ṣṭvā~ ~ambu-dam~ nīlam ivā~ ~unnamantaḥ /
dr̥ṣṭvāmbudaṃ nīlam ivonnamantaṃ /
dr̥ṣṭvā~ ~ambu-dam~ nīlam ivā~ ~unnamantam~ /
Verse: c śaṣpāṇi hitvābʰimukʰāś ca tastʰur /
śaṣpāṇi hitvā~ ~abʰi-mukʰāḥ~ ca tastʰuḥ~ /
śaṣpāṇi hitvābʰimukʰāś ca tastʰur /
śaṣpāṇi hitvā~ ~abʰi-mukʰāḥ~ ca tastʰuḥ~ /
Verse: d mr̥gāś calākṣā mr̥gacāriṇaś ca // 7.5 //
mr̥gāḥ~ cala-akṣāḥ mr̥ga-cāriṇaḥ~ ca // 7.5 //
mr̥gāś calākṣā mr̥gacāriṇaś ca // 7.5 //
mr̥gāḥ~ cala-akṣāḥ mr̥ga-cāriṇaḥ~ ca // 7.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a dr̥ṣṭvā tam ikṣvākukulapradīpaṃ /
dr̥ṣṭvā tam ikṣvāku-kula-pradīpam~ /
dr̥ṣṭvā tam ikṣvākukulapradīpaṃ /
dr̥ṣṭvā tam ikṣvāku-kula-pradīpam~ /
Verse: b jvalantam udyantam ivāṃśumantam /
jvalantam udyantam iva~ ~aṃśumantam /
jvalaṃtam udyanṃtam ivāṃśumaṃtaṃ /
jvalantam udyantam iva~ ~aṃśumantam~ /
Verse: c kr̥te 'pi dohe janitapramodāḥ /
kr̥te ~api dohe janita-pramodāḥ /
kr̥te 'pi dohe janitapramodāḥ /
kr̥te ~api dohe janita-pramodāḥ /
Verse: d prasusruvur homaduhaś ca gāvaḥ // 7.6 //
prasusruvuḥ~ homa-duhaḥ~ ca gāvaḥ // 7.6 //
prasusruvur homaduhaś ca gāvaḥ // 7.6 //
prasusruvuḥ~ homa-duhaḥ~ ca gāvaḥ // 7.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a kaścid vasūnām ayam aṣṭamaḥ syāt /
kaś-cit~ vasūnām ayam aṣṭamaḥ syāt /
kaścid vasūnām ayam aṣṭamaḥ syāt /
kaś-cit~ vasūnām ayam aṣṭamaḥ syāt /
Verse: b syād aśvinor anyataraś cyuto vā /
syāt~ aśvinoḥ~ anyataraḥ~ cyutaḥ~ vā /
syād aśvinor anyataraś cyuto 'tra /
syāt~ aśvinoḥ~ anyataraḥ~ cyutaḥ~ ~atra /
Verse: c uccerur uccair iti tatra vācas /
ucceruḥ~ uccaiḥ~ iti tatra vācaḥ~ /
uccerur uccair iti tatra vācas /
ucceruḥ~ uccaiḥ~ iti tatra vācaḥ~ /
Verse: d taddarśanād vismayajā munīnām // 7.7 //
tad-darśanāt~ vismaya-jāḥ munīnām // 7.7 //
taddarśanād vismayajā munīnāṃ // 7.7 //
tad-darśanāt~ vismaya-jāḥ munīnām~ // 7.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a lekʰarṣabʰasyeva vapur dvitīyaṃ /
lekʰa-r̥ṣabʰasya~ ~iva vapuḥ~ dvitīyam~ /
lekʰarṣabʰasyeva vapur dvitīyaṃ /
lekʰa-r̥ṣabʰasya~ ~iva vapuḥ~ dvitīyam~ /
Verse: b dʰāmeva lokasya carācarasya /
dʰāmā~ ~iva lokasya cara-a-carasya /
dʰāmeva lokasya carācarasya /
dʰāmā~ ~iva lokasya cara-a-carasya /
Verse: c sa dyotayām āsa vanaṃ hi kr̥tsnaṃ /
sa dyotayām āsa vanam~ hi kr̥tsnam~ /
sa dyotayām āsa vanaṃ hi kr̥tsnaṃ /
sa dyotayām āsa vanam~ hi kr̥tsnam~ /
Verse: d yadr̥ccʰayā sūrya ivāvatīrṇaḥ // 7.8 //
yad-r̥ccʰayā sūryaḥ~ iva~ ~avatīrṇaḥ // 7.8 //
yadr̥ccʰayā sūrya ivāvatīrṇaḥ // 7.8 //
yad-r̥ccʰayā sūryaḥ~ iva~ ~avatīrṇaḥ // 7.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a tataḥ sa tair āśramibʰir yatʰāvad /
tataḥ sa taiḥ~ āśramibʰiḥ~ yatʰāvat~ /
tataḥ sa tair āśramibʰir yatʰāvad /
tataḥ sa taiḥ~ āśramibʰiḥ~ yatʰāvat~ /
Verse: b abʰyarcitaś copanimantritaś ca /
abʰyarcitaḥ~ cā~ ~upanimantritaḥ~ ca /
abʰyarcitaś copanimaṃtritaś ca /
abʰyarcitaḥ~ cā~ ~upanimantritaḥ~ ca /
Verse: c pratyarcayāṃ dʰarmabʰr̥to babʰūva /
pratyarcayām~ dʰarma-bʰr̥taḥ~ babʰūva /
pratyarcayāṃ dʰarmabʰr̥to babʰūva /
pratyarcayām~ dʰarma-bʰr̥taḥ~ babʰūva /
Verse: d svareṇa sāmbʰo'mbudʰaropamena // 7.9 //
svareṇa sa-ambʰo-ambu-dʰara-upamena // 7.9 //
svareṇa bʰādrāṃbudʰaropamena // 7.9 //
svareṇa bʰādra-am~bu-dʰara-upamena // 7.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a kīrṇaṃ tatʰā puṇyakr̥tā janena /
kīrṇam~ tatʰā puṇya-kr̥tā janena /
kīrṇaṃ tataḥ puṇyakr̥tā janena /
kīrṇam~ tataḥ puṇya-kr̥tā janena /
Verse: b svargābʰikāmena vimokṣakāmaḥ /
svarga-abʰikāmena vimokṣa-kāmaḥ /
svargābʰikāmena vimokṣakāmaḥ /
svarga-abʰikāmena vimokṣa-kāmaḥ /
Verse: c tam āśramaṃ so 'nucacāra dʰīras /
tam āśramam~ saḥ~ ~anucacāra dʰīraḥ~ /
tam āśramaṃ so 'nucacāra dʰīras /
tam āśramam~ saḥ~ ~anucacāra dʰīraḥ~ /
Verse: d tapāṃsi citrāṇi nirīkṣamāṇaḥ // 7.10 //
tapāṃsi citrāṇi nirīkṣamāṇaḥ // 7.10 //
tapāṃsi citrāṇi nirīkṣamāṇaḥ // 7.10 //
tapāṃsi citrāṇi nirīkṣamāṇaḥ // 7.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a tapovikārāṃś ca nirīkṣya saumyas /
tapo-vikārān~ ca nirīkṣya saumyaḥ~ /
tapovikārāṃś ca nirīkṣya saumyas /
tapo-vikārān~ ca nirīkṣya saumyaḥ~ /
Verse: b tapovane tatra tapodʰanānām /
tapo-vane tatra tapo-dʰanānām /
tapovane tatra tapodʰanānāṃ /
tapo-vane tatra tapo-dʰanānām~ /
Verse: c tapasvinaṃ kaṃcid anuvrajantaṃ /
tapasvinam~ kaṃ-cit~ anuvrajantam~ /
tapasvinaṃ kaṃcid anuvrajaṃtaṃ /
tapasvinam~ kaṃ-cit~ anuvrajantam~ /
Verse: d tattvaṃ vijijñāsur idaṃ babʰāṣe // 7.11 //
tattvam~ vijijñāsuḥ~ idam~ babʰāṣe // 7.11 //
tattvaṃ vijijñāsur idaṃ babʰāṣe // 7.11 //
tattvam~ vijijñāsuḥ~ idam~ babʰāṣe // 7.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a tatpūrvam adyāśramadarśanaṃ me /
tat-pūrvam adya~ ~āśrama-darśanam~ me /
tatpūrvam adyāśramadarśanaṃ me /
tat-pūrvam adya~ ~āśrama-darśanam~ me /
Verse: b yasmād imaṃ dʰarmavidʰiṃ na jāne /
yasmāt~ imam~ dʰarma-vidʰim~ na jāne /
yasmād imaṃ dʰarmavidʰiṃ na jāne /
yasmāt~ imam~ dʰarma-vidʰim~ na jāne /
Verse: c tasmād bʰavān arhati bʰāṣituṃ me /
tasmāt~ bʰavān arhati bʰāṣitum~ me /
tasmād bʰavān arhati bʰāṣituṃ me /
tasmāt~ bʰavān arhati bʰāṣitum~ me /
Verse: d yo niścayo yat prati vaḥ pravr̥ttaḥ // 7.12 //
yaḥ~ niścayaḥ~ yat prati vaḥ pravr̥ttaḥ // 7.12 //
yo niścayo yaṃ prati vaḥ pravr̥ttaḥ // 7.12 //
yaḥ~ niścayaḥ~ yam~ prati vaḥ pravr̥ttaḥ // 7.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a tato dvijātiḥ sa tapovihāraḥ /
tataḥ~ dvi-jātiḥ sa tapo-vihāraḥ /
tato dvijātiḥ sa tapovihāraḥ /
tataḥ~ dvi-jātiḥ sa tapo-vihāraḥ /
Verse: b śākyarṣabʰāyarṣabʰavikramāya /
śākya-r̥ṣabʰāya~ ~r̥ṣabʰa-vikramāya /
śākyarṣabʰāyarṣabʰavikramāya /
śākya-r̥ṣabʰāya~ ~r̥ṣabʰa-vikramāya /
Verse: c krameṇa tasmai katʰayāṃ cakāra /
krameṇa tasmai katʰayām~ cakāra /
krameṇa tasmai katʰayāṃ cakāra /
krameṇa tasmai katʰayām~ cakāra /
Verse: d tapoviśeṣāṃs tapasaḥ pʰalaṃ ca // 7.13 //
tapo-viśeṣān~ tapasaḥ pʰalam~ ca // 7.13 //
tapoviśeṣaṃ tapasaḥ pʰalaṃ ca // 7.13 //
tapo-viśeṣam~ tapasaḥ pʰalam~ ca // 7.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a agrāmyam annaṃ salile prarūḍʰaṃ /
a-grāmyam annam~ salile prarūḍʰam~ /
agrāmyam annaṃ salile prarūḍʰaṃ /
a-grāmyam annam~ salile prarūḍʰam~ /
Verse: b parṇāni toyaṃ pʰalamūlam eva /
parṇāni toyam~ pʰala-mūlam eva /
parṇāni toyaṃ pʰalamūlam eva /
parṇāni toyam~ pʰala-mūlam eva /
Verse: c yatʰāgamaṃ vr̥ttir iyaṃ munīnāṃ /
yatʰā-āgamam~ vr̥ttiḥ~ iyam~ munīnām~ /
yatʰāgamaṃ vr̥ttir iyaṃ munīnāṃ /
yatʰā-āgamam~ vr̥ttiḥ~ iyam~ munīnām~ /
Verse: d bʰinnās tu te te tapasāṃ vikalpāḥ // 7.14 //
bʰinnāḥ~ tu te te tapasām~ vikalpāḥ // 7.14 //
bʰinnās tu te te tapaṃsāṃ vikalpāḥ // 7.14 //
bʰinnāḥ~ tu te te tapaṃsām~ vikalpāḥ // 7.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a uñcʰena jīvanti kʰagā ivānye /
uñcʰena jīvanti kʰa-gāḥ iva~ ~anye /
uṃcʰena jīvaṃti kʰagā ivānye /
uñcʰena jīvanti kʰa-gāḥ iva~ ~anye /
Verse: b tr̥ṇāni kecin mr̥gavac caranti /
tr̥ṇāni ke-cit~ mr̥gavat~ caranti /
tr̥ṇāni kecin mr̥gavac caraṃti /
tr̥ṇāni ke-cit~ mr̥gavat~ caranti /
Verse: c kecid bʰujaṃgaiḥ saha vartayanti /
ke-cit~ bʰujaṃ-gaiḥ saha vartayanti /
kecid bʰujaṃgaiḥ saha vartayaṃti /
ke-cit~ bʰujaṃ-gaiḥ saha vartayanti /
Verse: d valmīkabʰūtā vanamārutena // 7.15 //
valmīka-bʰūtāḥ vana-mārutena // 7.15 //
valmīkabʰūtā iva mārutena // 7.15 //
valmīka-bʰūtāḥ iva mārutena // 7.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a aśmaprayatnārjitavr̥ttayo 'nye /
aśma-prayatna-arjita-vr̥ttayaḥ~ ~anye /
aśmaprayatnārjitavr̥ttayo 'nye /
aśma-prayatna-arjita-vr̥ttayaḥ~ ~anye /
Verse: b kecit svadantāpahatānnabʰakṣāḥ /
ke-cit sva-danta-apahata-anna-bʰakṣāḥ /
kecit svadaṃtāpahatānnabʰakṣāḥ /
ke-cit sva-danta-apahata-anna-bʰakṣāḥ /
Verse: c kr̥tvā parārtʰaṃ śrapaṇaṃ tatʰānye /
kr̥tvā para-artʰam~ śrapaṇam~ tatʰā~ ~anye /
kr̥tvā parārtʰaṃ śrapaṇaṃ tatʰānye /
kr̥tvā para-artʰam~ śrapaṇam~ tatʰā~ ~anye /
Verse: d kurvanti kāryaṃ yadi śeṣam asti // 7.16 //
kurvanti kāryam~ yadi śeṣam asti // 7.16 //
kurvaṃti kāryaṃ yadi śeṣam asti // 7.16 //
kurvanti kāryam~ yadi śeṣam asti // 7.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a kecij jalaklinnajaṭākalāpā /
ke-cit~ jala-klinna-jaṭā-kalāpāḥ /
kecij jalaklinnajaṭākalāpā /
ke-cit~ jala-klinna-jaṭā-kalāpāḥ /
Verse: b dviḥ pāvakaṃ juhvati mantrapūrvam /
dviḥ pāvakam~ juhvati mantra-pūrvam /
dviḥ pāvakaṃ juhvati maṃtrapūrvam /
dviḥ pāvakam~ juhvati mantra-pūrvam /
Verse: c mīnaiḥ samaṃ kecid apo vigāhya /
mīnaiḥ samam~ ke-cit~ apaḥ~ vigāhya /
mīnaiḥ samaṃ kecid apo vigāhya /
mīnaiḥ samam~ ke-cit~ apaḥ~ vigāhya /
Verse: d vasanti kūrmollikʰitaiḥ śarīraiḥ // 7.17 //
vasanti kūrma-ullikʰitaiḥ śarīraiḥ // 7.17 //
vasaṃti kūrmollikʰitaiḥ śarīraiḥ // 7.17 //
vasanti kūrma-ullikʰitaiḥ śarīraiḥ // 7.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a evaṃvidʰaiḥ kālacitais tapobʰiḥ /
evaṃ-vidʰaiḥ kāla-citaiḥ~ tapobʰiḥ /
evaṃvidʰaiḥ kālacitais tapobʰiḥ /
evaṃ-vidʰaiḥ kāla-citaiḥ~ tapobʰiḥ /
Verse: b parair divaṃ yānty aparair nr̥lokam /
paraiḥ~ divam~ yānti~ a-paraiḥ~ nr̥-lokam /
parair divaṃ yāṃty aparair nr̥lokaṃ /
paraiḥ~ divam~ yānti~ a-paraiḥ~ nr̥-lokam~ /
Verse: c duḥkʰena mārgeṇa sukʰaṃ hy upaiti /
duḥkʰena mārgeṇa sukʰam~ hi~ upaiti /
duḥkʰena mārgeṇa sukʰaṃ kṣiyaṃti /
duḥkʰena mārgeṇa sukʰam~ kṣiyanti /
Verse: d sukʰaṃ hi dʰarmasya vadanti mūlam // 7.18 //
sukʰam~ hi dʰarmasya vadanti mūlam // 7.18 //
duḥkʰaṃ hi dʰarmasya vadaṃti mūlaṃ // 7.18 //
duḥkʰam~ hi dʰarmasya vadanti mūlam~ // 7.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a ity evamādi dvipendravatsaḥ /
iti~ evam-ādi dvi-pa-indra-vatsaḥ /
ity evamādi dvipeṃdravatsaḥ /
iti~ evam-ādi dvi-pa-indra-vatsaḥ /
Verse: b śrutvā vacas tasya tapodʰanasya /
śrutvā vacaḥ~ tasya tapo-dʰanasya /
śrutvā vacas tasya tapodʰanasya /
śrutvā vacaḥ~ tasya tapo-dʰanasya /
Verse: c adr̥ṣṭatattvo 'pi na saṃtutoṣa /
a-dr̥ṣṭa-tattvaḥ~ ~api na saṃtutoṣa /
adr̥ṣṭatattvo 'pi na saṃtutoṣa /
a-dr̥ṣṭa-tattvaḥ~ ~api na saṃtutoṣa /
Verse: d śanair idaṃ cātmagataṃ babʰāṣe // 7.19 //
śanaiḥ~ idam~ ca~ ~ātma-gatam~ babʰāṣe // 7.19 //
śanair idaṃ cātmagataṃ jagāda // 7.19 //
śanaiḥ~ idam~ ca~ ~ātma-gatam~ jagāda // 7.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a duḥkʰātmakaṃ naikavidʰaṃ tapaś ca /
duḥkʰa-ātmakam~ na~ ~eka-vidʰam~ tapaḥ~ ca /
duḥkʰātmakaṃ naikavidʰaṃ tapaś ca /
duḥkʰa-ātmakam~ na~ ~eka-vidʰam~ tapaḥ~ ca /
Verse: b svargapradʰānaṃ tapasaḥ pʰalaṃ ca /
svarga-pradʰānam~ tapasaḥ pʰalam~ ca /
svargapradʰānaṃ tapasaḥ pʰalaṃ ca /
svarga-pradʰānam~ tapasaḥ pʰalam~ ca /
Verse: c lokāś ca sarve pariṇāmavantaḥ /
lokāḥ~ ca sarve pariṇāmavantaḥ /
lokāś ca sarve pariṇāmavaṃtaḥ /
lokāḥ~ ca sarve pariṇāmavantaḥ /
Verse: d svalpe śramaḥ kʰalv ayam āśramāṇām // 7.20 //
sv-alpe śramaḥ kʰalu~ ayam āśramāṇām // 7.20 //
svalpe śramaḥ kʰalv ayam āśramāṇāṃ // 7.20 //
sv-alpe śramaḥ kʰalu~ ayam āśramāṇām~ // 7.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a priyāṃś ca bandʰūn viṣayāṃś ca hitvā /
priyān~ ca bandʰūn viṣayān~ ca hitvā /
śriyaṃ ca baṃdʰūn viṣayāṃś ca hitvā /
śriyam~ ca bandʰūn viṣayān~ ca hitvā /
Verse: b ye svargahetor niyamaṃ caranti /
ye svarga-hetoḥ~ niyamam~ caranti /
ye svargahetau niyamaṃ caraṃti /
ye svarga-hetau niyamam~ caranti /
Verse: c te viprayuktāḥ kʰalu gantukāmā /
te viprayuktāḥ kʰalu gantu-kāmāḥ /
te viprayuktāḥ kʰalu gaṃtukāmā /
te viprayuktāḥ kʰalu gantu-kāmāḥ /
Verse: d mahattaraṃ bandʰanam eva bʰūyaḥ // 7.21 //
mahattaram~ bandʰanam eva bʰūyaḥ // 7.21 //
mahattaraṃ svaṃ vanam eva bʰūyaḥ // 7.21 //
mahattaram~ svam~ vanam eva bʰūyaḥ // 7.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a kāyaklamair yaś ca tapo'bʰidʰānaiḥ /
kāya-klamaiḥ~ yaḥ~ ca tapo-abʰidʰānaiḥ /
kāyaklamair yaś ca tapo'bʰidʰānaiḥ /
kāya-klamaiḥ~ yaḥ~ ca tapo-abʰidʰānaiḥ /
Verse: b pravr̥ttim ākāṅkṣati kāmahetoḥ /
pravr̥ttim ākāṅkṣati kāma-hetoḥ /
pravr̥ttim ākāṃkṣati kāmahetoḥ /
pravr̥ttim ākāṅkṣati kāma-hetoḥ /
Verse: c saṃsāradoṣān aparīkṣamāṇo /
saṃsāra-doṣān a-parīkṣamāṇaḥ~ /
saṃsāradoṣān aparīkṣamāṇo /
saṃsāra-doṣān a-parīkṣamāṇaḥ~ /
Verse: d duḥkʰena so 'nviccʰati duḥkʰam eva // 7.22 //
duḥkʰena saḥ~ ~anviccʰati duḥkʰam eva // 7.22 //
duḥkʰena so 'nviccʰati duḥkʰam eva // 7.22 //
duḥkʰena saḥ~ ~anviccʰati duḥkʰam eva // 7.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a trāsaś ca nityaṃ maraṇāt prajānāṃ /
trāsaḥ~ ca nityam~ maraṇāt prajānām~ /
trāsaś ca nityaṃ maraṇāt prajānāṃ /
trāsaḥ~ ca nityam~ maraṇāt prajānām~ /
Verse: b yatnena ceccʰanti punaḥprasūtim /
yatnena ca~ ~iccʰanti punaḥ-prasūtim /
yatnena ceccʰaṃti punaḥ prasūtiṃ /
yatnena ca~ ~iccʰanti punaḥ prasūtim~ /
Verse: c satyāṃ pravr̥ttau niyataś ca mr̥tyus /
satyām~ pravr̥ttau niyataḥ~ ca mr̥tyuḥ~ /
satyāṃ pravr̥ttau niyataś ca mr̥tyus /
satyām~ pravr̥ttau niyataḥ~ ca mr̥tyuḥ~ /
Verse: d tatraiva magnā yata eva bʰītāḥ // 7.23 //
tatra~ ~eva magnāḥ yataḥ~ eva bʰītāḥ // 7.23 //
tatraiva magno yata eva bʰītaḥ // 7.23 //
tatra~ ~eva magnaḥ~ yataḥ~ eva bʰītaḥ // 7.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a ihārtʰam eke praviśanti kʰedaṃ /
iha~ ~artʰam eke praviśanti kʰedam~ /
ihārtʰam eke praviśaṃti kʰedaṃ /
iha~ ~artʰam eke praviśanti kʰedam~ /
Verse: b svargārtʰam anye śramam āpnuvanti /
svarga-artʰam anye śramam āpnuvanti /
svargārtʰam anye śramam āpnuvaṃti /
svarga-artʰam anye śramam āpnuvanti /
Verse: c sukʰārtʰam āśākr̥paṇo 'kr̥tārtʰaḥ /
sukʰa-artʰam āśā-kr̥paṇaḥ~ ~a-kr̥ta-artʰaḥ /
sukʰārtʰam āśākr̥paṇo 'kr̥tārtʰaḥ /
sukʰa-artʰam āśā-kr̥paṇaḥ~ ~a-kr̥ta-artʰaḥ /
Verse: d pataty anartʰe kʰalu jīvalokaḥ // 7.24 //
patati~ an-artʰe kʰalu jīva-lokaḥ // 7.24 //
pataty anartʰe kʰalu jīvalokaḥ // 7.24 //
patati~ an-artʰe kʰalu jīva-lokaḥ // 7.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a na kʰalv ayaṃ garhita eva yatno /
na kʰalu~ ayam~ garhitaḥ~ eva yatnaḥ~ /
na kʰalv ayaṃ garhita eva yatno /
na kʰalu~ ayam~ garhitaḥ~ eva yatnaḥ~ /
Verse: b yo hīnam utsr̥jya viśeṣagāmī /
yaḥ~ hīnam utsr̥jya viśeṣa-gāmī /
yo hīnam utsr̥jya viśeṣagāmī /
yaḥ~ hīnam utsr̥jya viśeṣa-gāmī /
Verse: c prājñaiḥ samānena pariśrameṇa /
prājñaiḥ samānena pariśrameṇa /
prājñaiḥ samānena pariśrameṇa /
prājñaiḥ samānena pariśrameṇa /
Verse: d kāryaṃ tu tad yatra punar na kāryam // 7.25 //
kāryam~ tu tat~ yatra punaḥ~ na kāryam // 7.25 //
kāryaṃ tu tad yatra punar na kāryam // 7.25 //
kāryam~ tu tat~ yatra punaḥ~ na kāryam // 7.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a śarīrapīḍā tu yadīha dʰarmaḥ /
śarīra-pīḍā tu yadi~ ~iha dʰarmaḥ /
śarīrapīḍā tu yadīha dʰarmaḥ /
śarīra-pīḍā tu yadi~ ~iha dʰarmaḥ /
Verse: b sukʰaṃ śarīrasya bʰavaty adʰarmaḥ /
sukʰam~ śarīrasya bʰavati~ a-dʰarmaḥ /
sukʰaṃ śarīrasya bʰavaty adʰarmaḥ /
sukʰam~ śarīrasya bʰavati~ a-dʰarmaḥ /
Verse: c dʰarmeṇa cāpnoti sukʰaṃ paratra /
dʰarmeṇa ca~ ~āpnoti sukʰam~ paratra /
dʰarmeṇa cāpnoti sukʰaṃ paratra /
dʰarmeṇa ca~ ~āpnoti sukʰam~ paratra /
Verse: d tasmād adʰarmaṃ pʰalatīha dʰarmaḥ // 7.26 //
tasmāt~ a-dʰarmam~ pʰalati~ ~iha dʰarmaḥ // 7.26 //
tasmād adʰarmaṃ pʰalatīha dʰarmaḥ // 7.26 //
tasmāt~ a-dʰarmam~ pʰalati~ ~iha dʰarmaḥ // 7.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a yataḥ śarīraṃ manaso vaśena /
yataḥ śarīram~ manasaḥ~ vaśena /
yataḥ śarīraṃ manaso vaśena /
yataḥ śarīram~ manasaḥ~ vaśena /
Verse: b pravartate cāpi nivartate ca /
pravartate ca~ ~api nivartate ca /
pravartate vāpi nivartate vā /
pravartate vā~ ~api nivartate vā /
Verse: c yukto damaś cetasa eva tasmāc /
yuktaḥ~ damaḥ~ cetasa eva tasmāt~ /
yukto damaś cetasa eva tasmāc /
yuktaḥ~ damaḥ~ cetasa eva tasmāt~ /
Verse: d cittād r̥te kāṣṭʰasamaṃ śarīram // 7.27 //
cittāt~ r̥te kāṣṭʰa-samam~ śarīram // 7.27 //
cittād r̥te kāṣṭʰasamaṃ śarīraṃ // 7.27 //
cittāt~ r̥te kāṣṭʰa-samam~ śarīram~ // 7.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a āhāraśuddʰyā yadi puṇyam iṣṭaṃ /
āhāra-śuddʰyā yadi puṇyam iṣṭam~ /
āhāraśuddʰyā yadi puṇyam iṣṭaṃ /
āhāra-śuddʰyā yadi puṇyam iṣṭam~ /
Verse: b tasmān mr̥gāṇām api puṇyam asti /
tasmāt~ mr̥gāṇām api puṇyam asti /
tasmān mr̥gāṇām api puṇyam asti /
tasmāt~ mr̥gāṇām api puṇyam asti /
Verse: c ye cāpi bāhyāḥ puruṣāḥ pʰalebʰyo /
ye ca~ ~api bāhyāḥ puruṣāḥ pʰalebʰyaḥ~ /
ye cāpi bāhyāḥ puruṣāḥ pʰalebʰyo /
ye ca~ ~api bāhyāḥ puruṣāḥ pʰalebʰyaḥ~ /
Verse: d bʰāgyāparādʰena parāṅmukʰārtʰāḥ // 7.28 //
bʰāgya-aparādʰena parāṅ-mukʰa-artʰāḥ // 7.28 //
bʰāgyāparādʰena parāṅmukʰatvāt // 7.28 //
bʰāgya-aparādʰena parāṅ-mukʰatvāt // 7.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a duḥkʰe 'bʰisaṃdʰis tv atʰa puṇyahetuḥ /
duḥkʰe ~abʰisaṃdʰiḥ~ tu~ atʰa puṇya-hetuḥ /
duḥkʰe 'bʰisaṃdʰis tv atʰa puṇyahetuḥ /
duḥkʰe ~abʰisaṃdʰiḥ~ tu~ atʰa puṇya-hetuḥ /
Verse: b sukʰe 'pi kāryo nanu so 'bʰisaṃdʰiḥ /
sukʰe ~api kāryaḥ~ nanu saḥ~ ~abʰisaṃdʰiḥ /
sukʰe 'pi kāryo nanu so 'bʰisaṃdʰiḥ /
sukʰe ~api kāryaḥ~ nanu saḥ~ ~abʰisaṃdʰiḥ /
Verse: c atʰa pramāṇaṃ na sukʰe 'bʰisaṃdʰir /
atʰa pramāṇam~ na sukʰe ~abʰisaṃdʰiḥ~ /
atʰa pramāṇaṃ na sukʰe 'bʰisaṃdʰir /
atʰa pramāṇam~ na sukʰe ~abʰisaṃdʰiḥ~ /
Verse: d duḥkʰe pramāṇaṃ nanu nābʰisaṃdʰiḥ // 7.29 //
duḥkʰe pramāṇam~ nanu na~ ~abʰisaṃdʰiḥ // 7.29 //
duḥkʰe pramāṇaṃ nanu nābʰisaṃdʰiḥ // 7.29 //
duḥkʰe pramāṇam~ nanu na~ ~abʰisaṃdʰiḥ // 7.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a tatʰaiva ye karmaviśuddʰihetoḥ /
tatʰā~ ~eva ye karma-viśuddʰi-hetoḥ /
tatʰaiva ye karmaviśuddʰihetoḥ /
tatʰā~ ~eva ye karma-viśuddʰi-hetoḥ /
Verse: b spr̥śanty apas tīrtʰam iti pravr̥ttāḥ /
spr̥śanti~ apaḥ~ tīrtʰam iti pravr̥ttāḥ /
spr̥śaṃty apas tīrtʰam iti pravr̥ttāḥ /
spr̥śanti~ apaḥ~ tīrtʰam iti pravr̥ttāḥ /
Verse: c tatrāpi toṣo hr̥di kevalo 'yaṃ /
tatra~ ~api toṣaḥ~ hr̥di kevalaḥ~ ~ayam~ /
tatrāpi toṣo hr̥di kevalo 'yaṃ /
tatra~ ~api toṣaḥ~ hr̥di kevalaḥ~ ~ayam~ /
Verse: d na pāvayiṣyanti hi pāpam āpaḥ // 7.30 //
na pāvayiṣyanti hi pāpam āpaḥ // 7.30 //
na pāvayiṣyaṃti hi pāpam āpaḥ // 7.30 //
na pāvayiṣyanti hi pāpam āpaḥ // 7.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a spr̥ṣṭaṃ hi yad yad guṇavadbʰir ambʰas /
spr̥ṣṭam~ hi yat~ yat~ guṇavadbʰiḥ~ ambʰaḥ~ /
spr̥ṣṭaṃ hi yad yad guṇavadbʰir aṃbʰas /
spr̥ṣṭam~ hi yat~ yat~ guṇavadbʰiḥ~ am~bʰaḥ~ /
Verse: b tat tat pr̥tʰivyāṃ yadi tīrtʰam iṣṭam /
tat tat pr̥tʰivyām~ yadi tīrtʰam iṣṭam /
tat tat pr̥tʰivyāṃ yadi tīrtʰam iṣṭam /
tat tat pr̥tʰivyām~ yadi tīrtʰam iṣṭam /
Verse: c tasmād guṇān eva paraimi tīrtʰam /
tasmāt~ guṇān eva paraimi tīrtʰam /
tasmād guṇān eva paraimi tīrtʰam /
tasmāt~ guṇān eva paraimi tīrtʰam /
Verse: d āpas tu niḥsaṃśayam āpa eva // 7.31 //
āpaḥ~ tu niḥ-saṃśayam āpaḥ~ eva // 7.31 //
āpas tu niḥsaṃśayam āpa eva // 7.31 //
āpaḥ~ tu niḥ-saṃśayam āpaḥ~ eva // 7.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a iti sma tat tad bahuyuktiyuktaṃ /
iti sma tat tat~ bahu-yukti-yuktam~ /
iti sma tat tad bahuyuktiyuktaṃ /
iti sma tat tat~ bahu-yukti-yuktam~ /
Verse: b jagāda cāstaṃ ca yayau vivasvān /
jagāda ca~ ~astam~ ca yayau vivasvān /
jagāda cāstaṃ ca yayau vivasvān /
jagāda ca~ ~astam~ ca yayau vivasvān /
Verse: c tato havirdʰūmavivarṇavr̥kṣaṃ /
tataḥ~ havir-dʰūma-vi-varṇa-vr̥kṣam~ /
tato havirdʰūmavivarṇavr̥kṣaṃ /
tataḥ~ havir-dʰūma-vi-varṇa-vr̥kṣam~ /
Verse: d tapaḥpraśāntaṃ sa vanaṃ viveśa // 7.32 //
tapaḥ-praśāntam~ sa vanam~ viveśa // 7.32 //
tapaḥpraśāṃtaṃ sa vanaṃ viveśa // 7.32 //
tapaḥ-praśāntam~ sa vanam~ viveśa // 7.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a abʰyuddʰr̥taprajvalitāgnihotraṃ /
abʰyuddʰr̥ta-prajvalita-agni-hotram~ /
abʰyuddʰr̥taprajvalitāgnihotraṃ /
abʰyuddʰr̥ta-prajvalita-agni-hotram~ /
Verse: b kr̥tābʰiṣekarṣijanāvakīrṇam /
kr̥ta-abʰiṣeka-r̥ṣi-jana-avakīrṇam /
kr̥tābʰiṣekarṣijanāvakīrṇaṃ /
kr̥ta-abʰiṣeka-r̥ṣi-jana-avakīrṇam~ /
Verse: c jāpyasvanākūjitadevakoṣṭʰaṃ /
jāpya-svana-ākūjita-deva-koṣṭʰam~ /
jāpyasvanākūjitadevakoṣṭʰaṃ /
jāpya-svana-ākūjita-deva-koṣṭʰam~ /
Verse: d dʰarmasya karmāntam iva pravr̥ttam // 7.33 //
dʰarmasya karma-antam iva pravr̥ttam // 7.33 //
dʰarmasya karmāṃtam iva pravr̥ttaṃ // 7.33 //
dʰarmasya karma-antam iva pravr̥ttam~ // 7.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a kāścin niśās tatra niśākarābʰaḥ /
kāś-cit~ niśāḥ~ tatra niśā-kara-ābʰaḥ /
kāścin niśās tatra niśākarābʰaḥ /
kāś-cit~ niśāḥ~ tatra niśā-kara-ābʰaḥ /
Verse: b parīkṣamāṇaś ca tapāṃsy uvāsa /
parīkṣamāṇaḥ~ ca tapāṃsi~ uvāsa /
parīkṣamāṇaś ca tapāṃsy uvāsa /
parīkṣamāṇaḥ~ ca tapāṃsi~ uvāsa /
Verse: c sarvaṃ parikṣepya tapaś ca matvā /
sarvam~ parikṣepya tapaḥ~ ca matvā /
sarvaṃ parikṣepya tapaś ca matvā /
sarvam~ parikṣepya tapaḥ~ ca matvā /
Verse: d tasmāt tapaḥkṣetratalāj jagāma // 7.34 //
tasmāt tapaḥ-kṣetra-talāt~ jagāma // 7.34 //
tasmāt tapaḥkṣetratalāj jagāma // 7.34 //
tasmāt tapaḥ-kṣetra-talāt~ jagāma // 7.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a anvavrajann āśramiṇas tatas taṃ /
anvavrajan~ āśramiṇaḥ~ tataḥ~ tam~ /
anvavrajann āśramiṇas tatas taṃ /
anvavrajan~ āśramiṇaḥ~ tataḥ~ tam~ /
Verse: b tadrūpamāhātmyagatair manobʰiḥ /
tad-rūpa-māhātmya-gataiḥ~ manobʰiḥ /
tadrūpamāhātmyagatair manobʰiḥ /
tad-rūpa-māhātmya-gataiḥ~ manobʰiḥ /
Verse: c deśād anāryair abʰibʰūyamānān /
deśāt~ an-āryaiḥ~ abʰibʰūyamānāt~ /
deśād anāryair abʰibʰūyamānān /
deśāt~ an-āryaiḥ~ abʰibʰūyamānāt~ /
Verse: d maharṣayo dʰarmam ivāpayāntam // 7.35 //
mahā-r̥ṣayaḥ~ dʰarmam iva~ ~apayāntam // 7.35 //
maharṣayo dʰarmam ivāpayāntaṃ // 7.35 //
mahā-r̥ṣayaḥ~ dʰarmam iva~ ~apayāntam~ // 7.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a tato jaṭāvalkalacīrakʰelāṃs /
tataḥ~ jaṭā-valkala-cīra-kʰelān~ /
tato jaṭāvalkalacīrakʰelāṃs /
tataḥ~ jaṭā-valkala-cīra-kʰelān~ /
Verse: b tapodʰanāṃś caiva sa tān dadarśa /
tapo-dʰanān~ ca~ ~eva sa tān dadarśa /
tapodʰanāṃś caiva sa tān dadarśa /
tapo-dʰanān~ ca~ ~eva sa tān dadarśa /
Verse: c tapāṃsi caiṣām anurudʰyamānas /
tapāṃsi ca~ ~eṣām anurudʰyamānaḥ~ /
tapāṃsi caiṣām anubudʰyamānas /
tapāṃsi ca~ ~eṣām anubudʰyamānaḥ~ /
Verse: d tastʰau śive śrīmati vr̥kṣamūle // 7.36 //
tastʰau śive śrīmati vr̥kṣa-mūle // 7.36 //
tastʰau śive śrīmati mārgavr̥kṣe // 7.36 //
tastʰau śive śrīmati mārga-vr̥kṣe // 7.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a atʰopasr̥tyāśramavāsinas taṃ /
atʰā~ ~upasr̥tya~ ~āśrama-vāsinaḥ~ tam~ /
atʰopasr̥tyāśramavāsinas taṃ /
atʰā~ ~upasr̥tya~ ~āśrama-vāsinaḥ~ tam~ /
Verse: b manuṣyavaryaṃ parivārya tastʰuḥ /
manuṣya-varyam~ parivārya tastʰuḥ /
manuṣyavaryaṃ parivārya tastʰuḥ /
manuṣya-varyam~ parivārya tastʰuḥ /
Verse: c vr̥ddʰaś ca teṣāṃ bahumānapūrvaṃ /
vr̥ddʰaḥ~ ca teṣām~ bahu-māna-pūrvam~ /
vr̥ddʰaś ca teṣāṃ bahumānapūrvaṃ /
vr̥ddʰaḥ~ ca teṣām~ bahu-māna-pūrvam~ /
Verse: d kalena sāmnā giram ity uvāca // 7.37 //
kalena sāmnā giram iti~ uvāca // 7.37 //
kalena sāmnā giram ity uvāca // 7.37 //
kalena sāmnā giram iti~ uvāca // 7.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a tvayy āgate pūrṇa ivāśramo 'bʰūt /
tvayi~ āgate pūrṇaḥ~ iva~ ~āśramaḥ~ ~abʰūt /
tvayy āgate pūrṇa ivāśramo 'bʰūt /
tvayi~ āgate pūrṇaḥ~ iva~ ~āśramaḥ~ ~abʰūt /
Verse: b saṃpadyate śūnya iva prayāte /
saṃpadyate śūnyaḥ~ iva prayāte /
saṃpadyate śūnya iva prayāte /
saṃpadyate śūnyaḥ~ iva prayāte /
Verse: c tasmād imaṃ nārhasi tāta hātuṃ /
tasmāt~ imam~ na~ ~arhasi tāta hātum~ /
tasmād imaṃ nārhasi tāta hātuṃ /
tasmāt~ imam~ na~ ~arhasi tāta hātum~ /
Verse: d jijīviṣor deham iveṣṭam āyuḥ // 7.38 //
jijīviṣoḥ~ deham iva~ ~iṣṭam āyuḥ // 7.38 //
jijīviṣor deham iveṣṭam āyuḥ // 7.38 //
jijīviṣoḥ~ deham iva~ ~iṣṭam āyuḥ // 7.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a brahmarṣirājarṣisurarṣijuṣṭaḥ /
brahma-r̥ṣi-rāja-r̥ṣi-sura-r̥ṣi-juṣṭaḥ /
brahmarṣirājarṣisurarṣijuṣṭaḥ /
brahma-r̥ṣi-rāja-r̥ṣi-sura-r̥ṣi-juṣṭaḥ /
Verse: b puṇyaḥ samīpe himavān hi śailaḥ /
puṇyaḥ samīpe himavān hi śailaḥ /
puṇyaḥ samīpe himavān hi śailaḥ /
puṇyaḥ samīpe himavān hi śailaḥ /
Verse: c tapāṃsi tāny eva tapodʰanānāṃ /
tapāṃsi tāni~ eva tapo-dʰanānām~ /
tapāṃsi tāny eva tapodʰanānāṃ /
tapāṃsi tāni~ eva tapo-dʰanānām~ /
Verse: d yatsaṃnikarṣād bahulībʰavanti // 7.39 //
yat-saṃnikarṣāt~ bahulī-bʰavanti // 7.39 //
yatsaṃnikarṣād bahulībʰavaṃti // 7.39 //
yat-saṃnikarṣāt~ bahulī-bʰavanti // 7.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a tīrtʰāni puṇyāny abʰitas tatʰaiva /
tīrtʰāni puṇyāni~ abʰitaḥ~ tatʰā~ ~eva /
tīrtʰāni puṇyāny abʰitas tatʰaiva /
tīrtʰāni puṇyāni~ abʰitaḥ~ tatʰā~ ~eva /
Verse: b sopānabʰūtāni nabʰastalasya /
sopāna-bʰūtāni nabʰas-talasya /
sopānabʰūtāni nabʰastalasya /
sopāna-bʰūtāni nabʰas-talasya /
Verse: c juṣṭāni dʰarmātmabʰir ātmavadbʰir /
juṣṭāni dʰarma-ātmabʰiḥ~ ātmavadbʰiḥ~ /
juṣṭāni dʰarmātmabʰir ātmavadbʰir /
juṣṭāni dʰarma-ātmabʰiḥ~ ātmavadbʰiḥ~ /
Verse: d devarṣibʰiś caiva maharṣibʰiś ca // 7.40 //
deva-r̥ṣibʰiḥ~ ca~ ~eva mahā-r̥ṣibʰiḥ~ ca // 7.40 //
devarṣibʰiś caiva maharṣibʰiś ca // 7.40 //
deva-r̥ṣibʰiḥ~ ca~ ~eva mahā-r̥ṣibʰiḥ~ ca // 7.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a itaś ca bʰūyaḥ kṣamam uttaraiva /
itaḥ~ ca bʰūyaḥ kṣamam uttarā~ ~eva /
itaś ca bʰūyaḥ kṣamam uttaraiva /
itaḥ~ ca bʰūyaḥ kṣamam uttarā~ ~eva /
Verse: b dik sevituṃ dʰarmaviśeṣahetoḥ /
dik sevitum~ dʰarma-viśeṣa-hetoḥ /
dik sevituṃ dʰarmaviśeṣahetoḥ /
dik sevitum~ dʰarma-viśeṣa-hetoḥ /
Verse: c na tu kṣamaṃ dakṣiṇato budʰena /
na tu kṣamam~ dakṣiṇataḥ~ budʰena /
na hi kṣamaṃ dakṣiṇato budʰena /
na hi kṣamam~ dakṣiṇataḥ~ budʰena /
Verse: d padaṃ bʰaved ekam api prayātum // 7.41 //
padam~ bʰavet~ ekam api prayātum // 7.41 //
padaṃ bʰaved ekam api prayātuṃ // 7.41 //
padam~ bʰavet~ ekam api prayātum~ // 7.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a tapovane 'sminn atʰa niṣkriyo vā /
tapo-vane ~asmin~ atʰa niṣ-kriyaḥ~ vā /
tapovane 'sminn atʰa niṣkriyo vā /
tapo-vane ~asmin~ atʰa niṣ-kriyaḥ~ vā /
Verse: b saṃkīrṇadʰarmāpatito 'śucir vā /
saṃkīrṇa-dʰarma-āpatitaḥ~ ~a-śuciḥ~ vā /
saṃkīrṇadʰarmā patito 'śucir vā /
saṃkīrṇa-dʰarmā patitaḥ~ ~a-śuciḥ~ vā /
Verse: c dr̥ṣṭas tvayā yena na te vivatsā /
dr̥ṣṭaḥ~ tvayā yena na te vivatsā /
dr̥ṣṭas tvayā yena na te vivatsā /
dr̥ṣṭaḥ~ tvayā yena na te vivatsā /
Verse: d tad brūhi yāvad rucito 'stu vāsaḥ // 7.42 //
tat~ brūhi yāvat~ rucitaḥ~ ~astu vāsaḥ // 7.42 //
tad brūhi yāvad rucito 'stu vāsaḥ // 7.42 //
tat~ brūhi yāvat~ rucitaḥ~ ~astu vāsaḥ // 7.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a ime hi vāñcʰanti tapaḥsahāyaṃ /
ime hi vāñcʰanti tapaḥ-sahāyam~ /
ime hi vāṃcʰaṃti tapaḥsahāyaṃ /
ime hi vāñcʰanti tapaḥ-sahāyam~ /
Verse: b taponidʰānapratimaṃ bʰavantam /
tapo-nidʰāna-pratimam~ bʰavantam /
taponidʰānapratimaṃ bʰavaṃtaṃ /
tapo-nidʰāna-pratimam~ bʰavantam /
Verse: c vāsas tvayā hīndrasamena sārdʰaṃ /
vāsaḥ~ tvayā hi~ ~indra-samena sa-ardʰam~ /
vāsas tvayā hīṃdrasamena sārdʰaṃ /
vāsaḥ~ tvayā hi~ ~indra-samena sa-ardʰam~ /
Verse: d br̥haspater abʰyudayāvahaḥ syāt // 7.43 //
br̥has-pateḥ~ abʰyudaya-āvahaḥ syāt // 7.43 //
br̥haspater abʰyudayāvahaḥ syāt // 7.43 //
br̥has-pateḥ~ abʰyudaya-āvahaḥ syāt // 7.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a ity evam ukte sa tapasvimadʰye /
iti~ evam ukte sa tapasvi-madʰye /
ity evam ukte sa tapasvimadʰye /
iti~ evam ukte sa tapasvi-madʰye /
Verse: b tapasvimukʰyena manīṣimukʰyaḥ /
tapasvi-mukʰyena manīṣi-mukʰyaḥ /
tapasvimukʰyena manīṣimukʰyaḥ /
tapasvi-mukʰyena manīṣi-mukʰyaḥ /
Verse: c bʰavapraṇāśāya kr̥tapratijñaḥ /
bʰava-praṇāśāya kr̥ta-pratijñaḥ /
bʰavapraṇāśāya kr̥tapratijñaḥ /
bʰava-praṇāśāya kr̥ta-pratijñaḥ /
Verse: d svaṃ bʰāvam antargatam ācacakṣe // 7.44 //
svam~ bʰāvam antar-gatam ācacakṣe // 7.44 //
svaṃ bʰāvam antargatam ācacakṣe // 7.44 //
svam~ bʰāvam antar-gatam ācacakṣe // 7.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a r̥jvātmanāṃ dʰarmabʰr̥tāṃ munīnām /
r̥jv-ātmanām~ dʰarma-bʰr̥tām~ munīnām /
r̥jvātmanāṃ dʰarmabʰr̥tāṃ munīnām /
r̥jv-ātmanām~ dʰarma-bʰr̥tām~ munīnām /
Verse: b iṣṭātitʰitvāt svajanopamānām /
iṣṭa-atitʰitvāt sva-jana-upamānām /
iṣṭātitʰitvāt svajanopamānāṃ /
iṣṭa-atitʰitvāt sva-jana-upamānām /
Verse: c evaṃvidʰair māṃ prati bʰāvajātaiḥ /
evaṃ-vidʰaiḥ~ mām~ prati bʰāva-jātaiḥ /
evaṃvidʰair māṃ prati bʰāvajātaiḥ /
evaṃ-vidʰaiḥ~ mām~ prati bʰāva-jātaiḥ /
Verse: d prītiḥ parā me janitaś ca mānaḥ // 7.45 //
prītiḥ parā me janitaḥ~ ca mānaḥ // 7.45 //
prītiḥ parātmā janitaś ca mārgaḥ // 7.45 //
prītiḥ para-ātmā janitaḥ~ ca mārgaḥ // 7.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a snigdʰābʰir ābʰir hr̥dayaṃgamābʰiḥ /
snigdʰābʰiḥ~ ābʰiḥ~ hr̥dayaṃ-gamābʰiḥ /
snigdʰābʰir ābʰir hr̥dayaṃgamābʰiḥ /
snigdʰābʰiḥ~ ābʰiḥ~ hr̥dayaṃ-gamābʰiḥ /
Verse: b samāsataḥ snāta ivāsmi vāgbʰiḥ /
samāsataḥ snātaḥ~ iva~ ~asmi vāgbʰiḥ /
samāsataḥ snāta ivāsmi vāgbʰiḥ /
samāsataḥ snātaḥ~ iva~ ~asmi vāgbʰiḥ /
Verse: c ratiś ca me dʰarmanavagrahasya /
ratiḥ~ ca me dʰarma-nava-grahasya /
ratiś ca me dʰarmanavagrahasya /
ratiḥ~ ca me dʰarma-nava-grahasya /
Verse: d vispanditā saṃprati bʰūya eva // 7.46 //
vispanditā saṃ-prati bʰūyaḥ~ eva // 7.46 //
vispaṃditā saṃprati bʰūya eva // 7.46 //
vispanditā saṃ-prati bʰūyaḥ~ eva // 7.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a evaṃ pravr̥ttān bʰavataḥ śaraṇyān /
evam~ pravr̥ttān bʰavataḥ śaraṇyān /
evaṃ pravr̥ttān bʰavataḥ śaraṇyān /
evam~ pravr̥ttān bʰavataḥ śaraṇyān /
Verse: b atīva saṃdarśitapakṣapātān /
ati-iva saṃdarśita-pakṣa-pātān /
atīva saṃdarśitapakṣapātān /
ati-iva saṃdarśita-pakṣa-pātān /
Verse: c yāsyāmi hitveti mamāpi duḥkʰaṃ /
yāsyāmi hitvā~ ~iti mama~ ~api duḥkʰam~ /
yāsyāmi hitveti mamāpi duḥkʰaṃ /
yāsyāmi hitvā~ ~iti mama~ ~api duḥkʰam~ /
Verse: d yatʰaiva bandʰūṃs tyajatas tatʰaiva // 7.47 //
yatʰā~ ~eva bandʰūṃs~ tyajataḥ~ tatʰā~ ~eva // 7.47 //
yatʰaiva baṃdʰūṃs tyajatas tatʰaiva // 7.47 //
yatʰā~ ~eva bandʰūṃs~ tyajataḥ~ tatʰā~ ~eva // 7.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a svargāya yuṣmākam ayaṃ tu dʰarmo /
svargāya yuṣmākam ayam~ tu dʰarmaḥ~ /
svargāya yuṣmākam ayaṃ tu dʰarmo /
svargāya yuṣmākam ayam~ tu dʰarmaḥ~ /
Verse: b mamābʰilāṣas tv apunarbʰavāya /
mama~ ~abʰilāṣaḥ~ tu~ a-punar-bʰavāya /
mamābʰilāṣas tv apunarbʰavāya /
mama~ ~abʰilāṣaḥ~ tu~ a-punar-bʰavāya /
Verse: c asmin vane yena na me vivatsā /
asmin vane yena na me vivatsā /
asmin vane yena na me vivatsā /
asmin vane yena na me vivatsā /
Verse: d bʰinnaḥ pravr̥ttyā hi nivr̥ttidʰarmaḥ // 7.48 //
bʰinnaḥ pravr̥ttyāḥ hi nivr̥tti-dʰarmaḥ // 7.48 //
bʰinnaḥ pravr̥ttyā hi nivr̥ttidʰarmaḥ // 7.48 //
bʰinnaḥ pravr̥ttyāḥ hi nivr̥tti-dʰarmaḥ // 7.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a tan nāratir me na parāpacāro /
tat~ na~ ~a-ratiḥ~ me na para-apacāraḥ~ /
tan nāratir me na parāpacāro /
tat~ na~ ~a-ratiḥ~ me na para-apacāraḥ~ /
Verse: b vanād ito yena parivrajāmi /
vanāt~ itaḥ~ yena parivrajāmi /
vanād ito yena parivrajāmi /
vanāt~ itaḥ~ yena parivrajāmi /
Verse: c dʰarme stʰitāḥ pūrvayugānurūpe /
dʰarme stʰitāḥ pūrva-yuga-anu-rūpe /
dʰarme stʰitāḥ pūrvayugānurūpe /
dʰarme stʰitāḥ pūrva-yuga-anu-rūpe /
Verse: d sarve bʰavanto hi maharṣikalpāḥ // 7.49 //
sarve bʰavantaḥ~ hi mahā-r̥ṣi-kalpāḥ // 7.49 //
sarve bʰavanto hi maharṣikalpāḥ // 7.49 //
sarve bʰavantaḥ~ hi mahā-r̥ṣi-kalpāḥ // 7.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a tato vacaḥ sūnr̥tam artʰavac ca /
tataḥ~ vacaḥ sūnr̥tam artʰavat~ ca /
tato vacaḥ sūnr̥tam artʰavac ca /
tataḥ~ vacaḥ sūnr̥tam artʰavat~ ca /
Verse: b suślakṣṇam ojasvi ca garvitaṃ ca /
su-ślakṣṇam ojasvi ca garvitam~ ca /
suślakṣṇam ojasvi ca garvitaṃ ca /
su-ślakṣṇam ojasvi ca garvitam~ ca /
Verse: c śrutvā kumārasya tapasvinas te /
śrutvā kumārasya tapasvinaḥ~ te /
śrutvā kumārasya tapasvinas te /
śrutvā kumārasya tapasvinaḥ~ te /
Verse: d viśeṣayuktaṃ bahumānam īyuḥ // 7.50 //
viśeṣa-yuktam~ bahu-mānam īyuḥ // 7.50 //
viśeṣayuktaṃ bahumānam īyuḥ // 7.50 //
viśeṣa-yuktam~ bahu-mānam īyuḥ // 7.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a kaścid dvijas tatra tu bʰasmaśāyī /
kaś-cit~ dvi-jaḥ~ tatra tu bʰasma-śāyī /
kaścid dvijas tatra tu bʰasmaśāyī /
kaś-cit~ dvi-jaḥ~ tatra tu bʰasma-śāyī /
Verse: b prāṃśuḥ śikʰī dāravacīravāsāḥ /
pra-aṃśuḥ śikʰī dārava-cīra-vāsāḥ /
prāṃśuḥ śikʰī dāravacīravāsāḥ /
pra-aṃśuḥ śikʰī dārava-cīra-vāsāḥ /
Verse: c āpiṅgalākṣas tanudīrgʰagʰoṇaḥ /
ā-piṅgala-akṣaḥ~ tanu-dīrgʰa-gʰoṇaḥ /
āpiṃgalākṣas tanudīrgʰagʰoṇaḥ /
ā-piṅgala-akṣaḥ~ tanu-dīrgʰa-gʰoṇaḥ /
Verse: d kuṇḍaikahasto giram ity uvāca // 7.51 //
kuṇḍa-eka-hastaḥ~ giram iti~ uvāca // 7.51 //
kuṃḍodahasto giram ity uvāca // 7.51 //
kuṇḍa-uda-hastaḥ~ giram iti~ uvāca // 7.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a dʰīmann udāraḥ kʰalu niścayas te /
dʰīman~ udāraḥ kʰalu niścayaḥ~ te /
dʰīmann udāraḥ kʰalu niścayas te /
dʰīman~ udāraḥ kʰalu niścayaḥ~ te /
Verse: b yas tvaṃ yuvā janmani dr̥ṣṭadoṣaḥ /
yaḥ~ tvam~ yuvā janmani dr̥ṣṭa-doṣaḥ /
yas tvaṃ yuvā janmani dr̥ṣṭadoṣaḥ /
yaḥ~ tvam~ yuvā janmani dr̥ṣṭa-doṣaḥ /
Verse: c svargāpavargau hi vicārya samyag /
svarga-apavargau hi vicārya samyak~ /
svargāpavargau hi vicārya samyag /
svarga-apavargau hi vicārya samyak~ /
Verse: d yasyāpavarge matir asti so 'sti // 7.52 //
yasya~ ~apavarge matiḥ~ asti saḥ~ ~asti // 7.52 //
yasyāpavarge matir asti so 'sti // 7.52 //
yasya~ ~apavarge matiḥ~ asti saḥ~ ~asti // 7.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a yajñais tapobʰir niyamaiś ca tais taiḥ /
yajñaiḥ~ tapobʰiḥ~ niyamaiḥ~ ca taiḥ~ taiḥ /
yajñais tapobʰir niyamaiś ca tais taiḥ /
yajñaiḥ~ tapobʰiḥ~ niyamaiḥ~ ca taiḥ~ taiḥ /
Verse: b svargaṃ yiyāsanti hi rāgavantaḥ /
svargam~ yiyāsanti hi rāgavantaḥ /
svargaṃ yiyāsaṃti hi rāgavaṃtaḥ /
svargam~ yiyāsanti hi rāgavantaḥ /
Verse: c rāgeṇa sārdʰaṃ ripuṇeva yuddʰvā /
rāgeṇa sa-ardʰam~ ripuṇā~ ~iva yuddʰvā /
rāgeṇa sārdʰaṃ ripuṇeva yuddʰvā /
rāgeṇa sa-ardʰam~ ripuṇā~ ~iva yuddʰvā /
Verse: d mokṣaṃ parīpsanti tu sattvavantaḥ // 7.53 //
mokṣam~ parīpsanti tu sattvavantaḥ // 7.53 //
mokṣaṃ parīpsaṃti tu sattvavaṃtaḥ // 7.53 //
mokṣam~ parīpsanti tu sattvavantaḥ // 7.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a tadbuddʰir eṣā yadi niścitā te /
tad-buddʰiḥ~ eṣā yadi niścitā te /
tadbuddʰir eṣā yadi niścitā te /
tad-buddʰiḥ~ eṣā yadi niścitā te /
Verse: b tūrṇaṃ bʰavān gaccʰatu vindʰyākoṣṭʰam /
tūrṇam~ bʰavān gaccʰatu vindʰyā-koṣṭʰam /
tūrṇaṃ bʰavān gaccʰatu viṃdʰyākoṣṭʰaṃ /
tūrṇam~ bʰavān gaccʰatu vindʰyā-koṣṭʰam /
Verse: c asau munis tatra vasaty arāḍo /
asau muniḥ~ tatra vasati~ arāḍaḥ~ /
asau munis tatra vasaty arāḍo /
asau muniḥ~ tatra vasati~ arāḍaḥ~ /
Verse: d yo naiṣṭʰike śreyasi labdʰacakṣuḥ // 7.54 //
yaḥ~ naiṣṭʰike śreyasi labdʰa-cakṣuḥ // 7.54 //
yo naiṣṭʰike śreyasi labdʰacakṣuḥ // 7.54 //
yaḥ~ naiṣṭʰike śreyasi labdʰa-cakṣuḥ // 7.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a tasmād bʰavāñ cʰroṣyati tattvamārgaṃ /
tasmāt~ bʰavāt~ ~śroṣyati tattva-mārgam~ /
tasmād bʰavāñ cʰroṣyati tattvamārgaṃ /
tasmāt~ bʰavāt~ ~śroṣyati tattva-mārgam~ /
Verse: b satyāṃ rucau saṃpratipatsyate ca /
satyām~ rucau saṃpratipatsyate ca /
satyāṃ rucau saṃpratipatsyate ca /
satyām~ rucau saṃpratipatsyate ca /
Verse: c yatʰā tu paśyāmi matis tatʰaiṣā /
yatʰā tu paśyāmi matiḥ~ tatʰā~ ~eṣā /
yatʰā tu paśyāmi matis tavaiṣā /
yatʰā tu paśyāmi matiḥ~ tava~ ~eṣā /
Verse: d tasyāpi yāsyaty avadʰūya buddʰim // 7.55 //
tasya~ ~api yāsyati~ avadʰūya buddʰim // 7.55 //
tasyāpi yāsyaty avadʰūya buddʰiṃ // 7.55 //
tasya~ ~api yāsyati~ avadʰūya buddʰim // 7.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a spaṣṭoccagʰoṇaṃ vipulāyatākṣaṃ /
spaṣṭa-ucca-gʰoṇam~ vipula-āyata-akṣam~ /
puṣṭāśvagʰoṇaṃ vipulāyatākṣaṃ /
puṣṭa-aśva-gʰoṇam~ vipula-āyata-akṣam~ /
Verse: b tāmrādʰarauṣṭʰaṃ sitatīkṣṇadaṃṣṭram /
tāmra-adʰara-oṣṭʰam~ sita-tīkṣṇa-daṃṣṭram /
tāmrādʰarauṣṭʰaṃ sitatīkṣṇadaṃṣṭraṃ /
tāmra-adʰara-oṣṭʰam~ sita-tīkṣṇa-daṃṣṭram /
Verse: c idaṃ hi vaktraṃ tanuraktajihvaṃ /
idam~ hi vaktram~ tanu-rakta-jihvam~ /
idaṃ hi vaktraṃ tanuraktajihvaṃ /
idam~ hi vaktram~ tanu-rakta-jihvam~ /
Verse: d jñeyārṇavaṃ pāsyati kr̥tsnam eva // 7.56 //
jñeya-arṇavam~ pāsyati kr̥tsnam eva // 7.56 //
jñeyārṇavaṃ pāsyati kr̥tsnam eva // 7.56 //
jñeya-arṇavam~ pāsyati kr̥tsnam eva // 7.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a gambʰīratā yā bʰavatas tv agādʰā /
gambʰīratā yā bʰavataḥ~ tu~ a-gādʰā /
gaṃbʰīratā yā bʰavatas tv agādʰā /
gambʰīratā yā bʰavataḥ~ tu~ a-gādʰā /
Verse: b yā dīptatā yāni ca lakṣaṇāni /
yā dīptatā yāni ca lakṣaṇāni /
yā dīptatā yāni ca lakṣaṇāni /
yā dīptatā yāni ca lakṣaṇāni /
Verse: c ācāryakaṃ prāpsyasi tat prṭʰivyāṃ /
ācāryakam~ prāpsyasi tat prṭʰivyām~ /
ācāryakaṃ prāpsyasi tat prṭʰivyāṃ /
ācāryakam~ prāpsyasi tat prṭʰivyām~ /
Verse: d yan narṣibʰiḥ pūrvayuge 'py avāptam // 7.57 //
yat~ na~ ~r̥ṣibʰiḥ pūrva-yuge ~api~ avāptam // 7.57 //
yan narṣibʰiḥ pūrvayuge 'py avāptaṃ // 7.57 //
yat~ na~ ~r̥ṣibʰiḥ pūrva-yuge ~api~ avāptam // 7.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a paramam iti tato nr̥pātmajas /
paramam iti tataḥ~ nr̥-pa-ātma-jaḥ~ /
paramam iti tato nr̥pātmajas /
paramam iti tataḥ~ nr̥-pa-ātma-jaḥ~ /
Verse: b tam r̥ṣijanaṃ pratinandya niryayau /
tam r̥ṣi-janam~ pratinandya niryayau /
tam r̥ṣijanaṃ pratinaṃdya niryayau /
tam r̥ṣi-janam~ pratinandya niryayau /
Verse: c vidʰivad anuvidʰāya te 'pi taṃ /
vidʰivat~ anuvidʰāya te ~api tam~ /
vidʰivad anuvidʰāya te 'pi taṃ /
vidʰivat~ anuvidʰāya te ~api tam~ /
Verse: d praviviśur āśramiṇas tapovanam // 7.58 //
praviviśuḥ~ āśramiṇaḥ~ tapo-vanam // 7.58 //
praviviśur āśramiṇas tapovanaṃ // 7.58 //
praviviśuḥ~ āśramiṇaḥ~ tapo-vanam // 7.58 //
Ucchvasa: 8
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tatas turaṃgāvacaraḥ sa durmanās /
tataḥ~ turaṃ-ga-avacaraḥ sa dur-manāḥ~ /
tatas turaṃgāvacaraḥ sa durmanās /
tataḥ~ turaṃ-ga-avacaraḥ sa dur-manāḥ~ /
Verse: b tatʰā vanaṃ bʰartari nirmame gate /
tatʰā vanam~ bʰartari nir-mame gate /
tatʰā vanaṃ bʰartari nirmame gate /
tatʰā vanam~ bʰartari nir-mame gate /
Verse: c cakāra yatnaṃ patʰi śokanigrahe /
cakāra yatnam~ patʰi śoka-nigrahe /
cakāra yatnaṃ patʰi śokavigrahe /
cakāra yatnam~ patʰi śoka-vigrahe /
Verse: d tatʰāpi caivāśru na tasya cikṣiye // 8.1 //
tatʰā~ ~api ca~ ~eva~ ~aśru na tasya cikṣiye // 8.1 //
tatʰāpi caivāśru na tasya cikṣipe // 8.1 //
tatʰā~ ~api ca~ ~eva~ ~aśru na tasya cikṣipe // 8.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a yam ekarātreṇa tu bʰartur ājñayā /
yam eka-rātreṇa tu bʰartuḥ~ ājñayā /
yam ekarātreṇa tu bʰartur ājñayā /
yam eka-rātreṇa tu bʰartuḥ~ ājñayā /
Verse: b jagāma mārgaṃ saha tena vājinā /
jagāma mārgam~ saha tena vājinā /
jagāma mārgaṃ saha tena vājinā /
jagāma mārgam~ saha tena vājinā /
Verse: c iyāya bʰartur virahaṃ vicintayaṃs /
iyāya bʰartuḥ~ viraham~ vicintayan~ /
iyāya bʰartur virahaṃ vicintayaṃs /
iyāya bʰartuḥ~ viraham~ vicintayan~ /
Verse: d tam eva pantʰānam ahobʰir aṣṭabʰiḥ // 8.2 //
tam eva pantʰānam ahobʰiḥ~ aṣṭabʰiḥ // 8.2 //
tam eva paṃtʰānam ahobʰir aṣṭabʰiḥ // 8.2 //
tam eva pantʰānam ahobʰiḥ~ aṣṭabʰiḥ // 8.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a hayaś ca saujā vicacāra kantʰakas /
hayaḥ~ ca sa-ojāḥ~ vicacāra kantʰakaḥ~ /
hayaś ca saujasvi cacāra kaṃtʰakas /
hayaḥ~ ca sa-ojasvi cacāra kantʰakaḥ~ /
Verse: b tatāma bʰāvena babʰūva nirmadaḥ /
tatāma bʰāvena babʰūva nir-madaḥ /
tatāma bʰāvena babʰūva nirmadaḥ /
tatāma bʰāvena babʰūva nir-madaḥ /
Verse: c alaṃkr̥taś cāpi tatʰaiva bʰūṣaṇair /
alaṃkr̥taḥ~ ca~ ~api tatʰā~ ~eva bʰūṣaṇaiḥ~ /
alaṃkr̥taś cāpi tatʰaiva bʰūṣaṇair /
alaṃkr̥taḥ~ ca~ ~api tatʰā~ ~eva bʰūṣaṇaiḥ~ /
Verse: d abʰūd gataśrīr iva tena varjitaḥ // 8.3 //
abʰūt~ gata-śrīḥ~ iva tena varjitaḥ // 8.3 //
abʰūd gataśrīr iva tena varjitaḥ // 8.3 //
abʰūt~ gata-śrīḥ~ iva tena varjitaḥ // 8.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a nivr̥tya caivābʰimukʰas tapovanaṃ /
nivr̥tya ca~ ~eva~ ~abʰi-mukʰaḥ~ tapo-vanam~ /
nivr̥tya caivābʰimukʰas tapovanaṃ /
nivr̥tya ca~ ~eva~ ~abʰi-mukʰaḥ~ tapo-vanam~ /
Verse: b bʰr̥śaṃ jiheṣe karuṇaṃ muhur muhuḥ /
bʰr̥śam~ jiheṣe karuṇam~ muhuḥ~ muhuḥ /
bʰr̥śaṃ jiheṣe karuṇaṃ muhur muhuḥ /
bʰr̥śam~ jiheṣe karuṇam~ muhuḥ~ muhuḥ /
Verse: c kṣudʰānvito 'py adʰvani śaṣpam ambu vā /
kṣudʰā-anvitaḥ~ ~api~ adʰvani śaṣpam ambu vā /
kṣudʰānvito 'py adʰvani śaṣpam aṃbu vā /
kṣudʰā-anvitaḥ~ ~api~ adʰvani śaṣpam ambu vā /
Verse: d yatʰā purā nābʰinananda nādade // 8.4 //
yatʰā purā na~ ~abʰinananda na~ ~ādade // 8.4 //
yatʰā purā nābʰinananda nādade // 8.4 //
yatʰā purā na~ ~abʰinananda na~ ~ādade // 8.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a tato vihīnaṃ kapilāhvayaṃ puraṃ /
tataḥ~ vihīnam~ kapila-āhvayam~ puram~ /
tato vihīnaṃ kapilāhvayaṃ puraṃ /
tataḥ~ vihīnam~ kapila-āhvayam~ puram~ /
Verse: b mahātmanā tena jagaddʰitātmanā /
mahā-ātmanā tena jagad-dʰita-ātmanā /
mahātmanā tena jagaddʰitātmanā /
mahā-ātmanā tena jagad-dʰita-ātmanā /
Verse: c krameṇa tau śūnyam ivopajagmatur /
krameṇa tau śūnyam ivā~ ~upajagmatuḥ~ /
krameṇa tau śūnyam ivopajagmatur /
krameṇa tau śūnyam ivā~ ~upajagmatuḥ~ /
Verse: d divākareṇeva vinākr̥taṃ nabʰaḥ // 8.5 //
divā-kareṇa~ ~iva vinā-kr̥tam~ nabʰaḥ // 8.5 //
divākareṇeva vinākr̥taṃ nabʰaḥ // 8.5 //
divā-kareṇa~ ~iva vinā-kr̥tam~ nabʰaḥ // 8.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a sapuṇḍarīkair api śobʰitaṃ /
sa-puṇḍarīkaiḥ~ api śobʰitam~ /
sapuṃḍarīkair api śobʰitaṃ /
sa-puṇḍarīkaiḥ~ api śobʰitam~ /
Verse: b jalair alaṃkr̥taṃ puṣpadʰarair nagair api /
jalaiḥ~ alaṃkr̥tam~ puṣpa-dʰaraiḥ~ nagaiḥ~ api /
jalair alaṃkr̥taṃ puṣpadʰarair nagair api /
jalaiḥ~ alaṃkr̥tam~ puṣpa-dʰaraiḥ~ nagaiḥ~ api /
Verse: c tad eva tasyopavanaṃ vanopamaṃ /
tat~ eva tasyā~ ~upa-vanam~ vana-upamam~ /
tad eva tasyopavanaṃ vanopamaṃ /
tat~ eva tasyā~ ~upa-vanam~ vana-upamam~ /
Verse: d gatapraharṣair na rarāja nāgaraiḥ // 8.6 //
gata-praharṣaiḥ~ na rarāja nāgaraiḥ // 8.6 //
gatapraharṣair na rarāja nāgaraiḥ // 8.6 //
gata-praharṣaiḥ~ na rarāja nāgaraiḥ // 8.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a tato bʰramadbʰir diśi dīnamānasair /
tataḥ~ bʰramadbʰiḥ~ diśi dīna-mānasaiḥ~ /
tato bʰramadbʰir diśi dīnamānasair /
tataḥ~ bʰramadbʰiḥ~ diśi dīna-mānasaiḥ~ /
Verse: b anujjvalair bāṣpahatekṣaṇair naraiḥ /
an-ujjvalaiḥ~ bāṣpa-hata-īkṣaṇaiḥ~ naraiḥ /
anujjvalair vāṣpahatekṣaṇair naraiḥ /
an-ujjvalaiḥ~ vāṣpa-hata-īkṣaṇaiḥ~ naraiḥ /
Verse: c nivāryamāṇāv iva tāv ubʰau puraṃ /
nivāryamāṇāu~ iva tāu~ ubʰau puram~ /
nivāryamāṇāv iva tāv ubʰau puraṃ /
nivāryamāṇāu~ iva tāu~ ubʰau puram~ /
Verse: d śanair apasnātam ivābʰijagmatuḥ // 8.7 //
śanaiḥ~ apasnātam iva~ ~abʰijagmatuḥ // 8.7 //
śanai rajaḥsnātam ivābʰijagmatuḥ // 8.7 //
śanaiḥ~ rajaḥ-snātam iva~ ~abʰijagmatuḥ // 8.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a niśāmya ca srastaśarīragāminau /
niśāmya ca srasta-śarīra-gāminau /
niśamya ca srastaśarīragāminau /
niśamya ca srasta-śarīra-gāminau /
Verse: b vināgatau śākyakularṣabʰeṇa tau /
vinā~ ~āgatau śākya-kula-r̥ṣabʰeṇa tau /
vināgatau śākyakularṣabʰeṇa tau /
vinā~ ~āgatau śākya-kula-r̥ṣabʰeṇa tau /
Verse: c mumoca bāṣpaṃ patʰi nāgaro janaḥ /
mumoca bāṣpam~ patʰi nāgaraḥ~ janaḥ /
mumoca vāṣpaṃ patʰi nāgaro janaḥ /
mumoca vāṣpam~ patʰi nāgaraḥ~ janaḥ /
Verse: d purā ratʰe dāśaratʰer ivāgate // 8.8 //
purā ratʰe dāśaratʰeḥ~ iva~ ~āgate // 8.8 //
purā ratʰe dāśaratʰer ivāgate // 8.8 //
purā ratʰe dāśaratʰeḥ~ iva~ ~āgate // 8.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a atʰa bruvantaḥ samupetamanyavo /
atʰa bruvantaḥ samupeta-manyavaḥ~ /
atʰa bruvaṃtaḥ samupetamaṃyavo /
atʰa bruvantaḥ samupeta-manyavaḥ~ /
Verse: b janāḥ patʰi ccʰandakam āgatāśravaḥ /
janāḥ patʰi ~cʰandakam āgata-aśravaḥ /
janāḥ patʰi ccʰandakam āgatāśravaḥ /
janāḥ patʰi ~cʰandakam āgata-aśravaḥ /
Verse: c kva rājaputraḥ purarāṣṭranandano /
kva rāja-putraḥ pura-rāṣṭra-nandanaḥ~ /
kva rājaputraḥ kularāṣṭravardʰano /
kva rāja-putraḥ kula-rāṣṭra-vardʰanaḥ~ /
Verse: d hr̥tas tvayāsāv iti pr̥ṣṭʰato 'nvayuḥ // 8.9 //
hr̥taḥ~ tvayā~ ~asāu~ iti pr̥ṣṭʰataḥ~ ~anvayuḥ // 8.9 //
hr̥tas tvayāsāv iti pr̥ṣṭʰato 'nvayuḥ // 8.9 //
hr̥taḥ~ tvayā~ ~asāu~ iti pr̥ṣṭʰataḥ~ ~anvayuḥ // 8.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a tataḥ sa tān bʰaktimato 'bravīj janān /
tataḥ sa tān bʰaktimataḥ~ ~abravīt~ janān /
tataḥ sa tān bʰaktimato 'bravīj janān /
tataḥ sa tān bʰaktimataḥ~ ~abravīt~ janān /
Verse: b narendraputraṃ na parityajāmy aham /
nara-indra-putram~ na parityajāmi~ aham /
nareṃdraputraṃ na parityajāmy ahaṃ /
nara-indra-putram~ na parityajāmi~ aham /
Verse: c rudann ahaṃ tena tu nirjane vane /
rudan~ aham~ tena tu nir-jane vane /
rudann ahaṃ tena tu nirjane vane /
rudan~ aham~ tena tu nir-jane vane /
Verse: d gr̥hastʰaveśaś ca visarjitāv iti // 8.10 //
gr̥ha-stʰa-veśaḥ~ ca visarjitāu~ iti // 8.10 //
gr̥hastʰaveśaś ca visarjitāv iti // 8.10 //
gr̥ha-stʰa-veśaḥ~ ca visarjitāu~ iti // 8.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a idaṃ vacas tasya niśamya te janāḥ /
idam~ vacaḥ~ tasya niśamya te janāḥ /
idaṃ vacas tasya niśamya te janāḥ /
idam~ vacaḥ~ tasya niśamya te janāḥ /
Verse: b suduṣkaraṃ kʰalv iti niścayaṃ yayuḥ /
su-duṣ-karam~ kʰalu~ iti niścayam~ yayuḥ /
suduṣkaraṃ kʰalv iti niścayaṃ yayuḥ /
su-duṣ-karam~ kʰalu~ iti niścayam~ yayuḥ /
Verse: c patad dʰi jahruḥ salilaṃ na netrajaṃ /
patat~ ~hi jahruḥ salilam~ na netra-jam~ /
patad vijahruḥ salilaṃ na netrajaṃ /
patat~ vijahruḥ salilam~ na netra-jam~ /
Verse: d mano nininduś ca pʰalottʰam ātmanaḥ // 8.11 //
manaḥ~ nininduḥ~ ca pʰala-uttʰam ātmanaḥ // 8.11 //
mano niniṃduś ca pʰalārtʰam ātmanaḥ // 8.11 //
manaḥ~ nininduḥ~ ca pʰala-artʰam ātmanaḥ // 8.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a atʰocur adyaiva viśāma tad vanaṃ /
atʰa~ ~ūcuḥ~ adya~ ~eva viśāma tat~ vanam~ /
atʰocur adyaiva viśāma tad vanaṃ /
atʰa~ ~ūcuḥ~ adya~ ~eva viśāma tat~ vanam~ /
Verse: b gataḥ sa yatra dviparājavikramaḥ /
gataḥ sa yatra dvi-pa-rāja-vikramaḥ /
gataḥ sa yatra dviparājavikramaḥ /
gataḥ sa yatra dvi-pa-rāja-vikramaḥ /
Verse: c jijīviṣā nāsti hi tena no vinā /
jijīviṣā na~ ~asti hi tena naḥ~ vinā /
jijīviṣā nāsti hi tena no vinā /
jijīviṣā na~ ~asti hi tena naḥ~ vinā /
Verse: d yatʰendriyāṇāṃ vigame śarīriṇām // 8.12 //
yatʰā~ ~indriyāṇām~ vigame śarīriṇām // 8.12 //
yatʰeṃdriyāṇāṃ vigame śarīriṇāṃ // 8.12 //
yatʰā~ ~indriyāṇām~ vigame śarīriṇām // 8.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a idaṃ puraṃ tena vivarjitaṃ vanaṃ /
idam~ puram~ tena vivarjitam~ vanam~ /
idaṃ puraṃ tena vivarjitaṃ vanaṃ /
idam~ puram~ tena vivarjitam~ vanam~ /
Verse: b vanaṃ ca tat tena samanvitaṃ puram /
vanam~ ca tat tena samanvitam~ puram /
vanaṃ ca tat tena samanvitaṃ puraṃ /
vanam~ ca tat tena samanvitam~ puram /
Verse: c na śobʰate tena hi no vinā puraṃ /
na śobʰate tena hi naḥ~ vinā puram~ /
na śobʰate tena hi no vinā puraṃ /
na śobʰate tena hi naḥ~ vinā puram~ /
Verse: d marutvatā vr̥travadʰe yatʰā divam // 8.13 //
marutvatā vr̥tra-vadʰe yatʰā divam // 8.13 //
marutvatā vr̥travadʰe yatʰā divaṃ // 8.13 //
marutvatā vr̥tra-vadʰe yatʰā divam // 8.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a punaḥ kumāro vinivr̥tta ity atʰo /
punaḥ kumāraḥ~ vinivr̥ttaḥ~ iti~ atʰā~ ~u /
punaḥ kumāro vinivr̥tta ity atʰo /
punaḥ kumāraḥ~ vinivr̥ttaḥ~ iti~ atʰā~ ~u /
Verse: b gavākṣamālāḥ pratipedire 'ṅganāḥ /
gava-akṣa-mālāḥ pratipedire ~aṅganāḥ /
gavākṣamālāḥ pratipedire 'ṃganāḥ /
gava-akṣa-mālāḥ pratipedire ~aṅganāḥ /
Verse: c viviktapr̥ṣṭʰaṃ ca niśāmya vājinaṃ /
vivikta-pr̥ṣṭʰam~ ca niśāmya vājinam~ /
viviktapr̥ṣṭʰaṃ ca niśamya vājinaṃ /
vivikta-pr̥ṣṭʰam~ ca niśamya vājinam~ /
Verse: d punar gavākṣāṇi pidʰāya cukruśuḥ // 8.14 //
punaḥ~ gava-akṣāṇi pidʰāya cukruśuḥ // 8.14 //
punar gavākṣāṇi pidʰāya cukruśuḥ // 8.14 //
punaḥ~ gava-akṣāṇi pidʰāya cukruśuḥ // 8.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a praviṣṭadīkṣas tu sutopalabdʰaye /
praviṣṭa-dīkṣaḥ~ tu suta-upalabdʰaye /
praviṣṭadīkṣas tu sutopalabdʰaye /
praviṣṭa-dīkṣaḥ~ tu suta-upalabdʰaye /
Verse: b vratena śokena ca kʰinnamānasaḥ /
vratena śokena ca kʰinna-mānasaḥ /
vratena śokena ca kʰinnamānasaḥ /
vratena śokena ca kʰinna-mānasaḥ /
Verse: c jajāpa devāyatane narādʰipaś /
jajāpa deva-āyatane nara-adʰipaḥ~ /
jajāpa devāyatane narādʰipaś /
jajāpa deva-āyatane nara-adʰipaḥ~ /
Verse: d cakāra tās tāś ca yatʰāśayāḥ kriyāḥ // 8.15 //
cakāra tāḥ~ tāḥ~ ca yatʰā-āśayāḥ kriyāḥ // 8.15 //
cakāra tās tāś ca yatʰāśrayāḥ kriyāḥ // 8.15 //
cakāra tāḥ~ tāḥ~ ca yatʰā-āśrayāḥ kriyāḥ // 8.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a tataḥ sa bāṣpapratipūrṇalocanas /
tataḥ sa bāṣpa-pratipūrṇa-locanaḥ~ /
tataḥ sa vāṣpapratipūrṇalocanas /
tataḥ sa vāṣpa-pratipūrṇa-locanaḥ~ /
Verse: b turaṃgam ādāya turaṃgamānugaḥ /
turaṃ-gam ādāya turaṃ-gama-anugaḥ /
turaṃgam ādāya turaṃgamānasaḥ /
turaṃ-gam ādāya turaṃ-ga-mānasaḥ /
Verse: c viveśa śokābʰihato nr̥pakṣayaṃ /
viveśa śoka-abʰihataḥ~ nr̥-pa-kṣayam~ /
viveśa śokābʰihato nr̥pālayaṃ /
viveśa śoka-abʰihataḥ~ nr̥-pa-ālayam~ /
Verse: d yudʰāpinīte ripuṇeva bʰartari // 8.16 //
yudʰā~ ~apinīte ripuṇā~ ~iva bʰartari // 8.16 //
kṣayaṃ vinīte ripuṇeva bʰartari // 8.16 //
kṣayam~ vinīte ripuṇā~ ~iva bʰartari // 8.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a vigāhamānaś ca narendramandiraṃ /
vigāhamānaḥ~ ca nara-indra-mandiram~ /
vigāhamānaś ca nareṃdramandiraṃ /
vigāhamānaḥ~ ca nara-indra-mandiram~ /
Verse: b vilokayann aśruvahena cakṣuṣā /
vilokayan~ aśru-vahena cakṣuṣā /
vilokayann aśruvahena cakṣuṣā /
vilokayan~ aśru-vahena cakṣuṣā /
Verse: c svareṇa puṣṭena rurāva kantʰako /
svareṇa puṣṭena rurāva kantʰakaḥ~ /
svareṇa puṣṭena rurāva kaṃtʰako /
svareṇa puṣṭena rurāva kantʰakaḥ~ /
Verse: d janāya duḥkʰaṃ prativedayann iva // 8.17 //
janāya duḥkʰam~ prativedayan~ iva // 8.17 //
janāya duḥkʰaṃ prativedayann iva // 8.17 //
janāya duḥkʰam~ prativedayan~ iva // 8.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a tataḥ kʰagāś ca kṣayamadʰyagocarāḥ /
tataḥ kʰa-gāḥ~ ca kṣaya-madʰya-go-carāḥ /
tataḥ kʰagāś ca kṣayamadʰyagocarāḥ /
tataḥ kʰa-gāḥ~ ca kṣaya-madʰya-go-carāḥ /
Verse: b samīpabaddʰās turagāś ca satkr̥tāḥ /
samīpa-baddʰāḥ~ tura-gāḥ~ ca sat-kr̥tāḥ /
samīpabaddʰās turagāś ca satkr̥tāḥ /
samīpa-baddʰāḥ~ tura-gāḥ~ ca sat-kr̥tāḥ /
Verse: c hayasya tasya pratisasvanuḥ svanaṃ /
hayasya tasya pratisasvanuḥ svanam~ /
hayasya tasya pratisasvanuḥ svanaṃ /
hayasya tasya pratisasvanuḥ svanam~ /
Verse: d narendrasūnor upayānaśaṅkinaḥ // 8.18 //
nara-indra-sūnoḥ~ upayāna-śaṅkinaḥ // 8.18 //
nareṃdrasūnor upayānaśaṃkitāḥ // 8.18 //
nara-indra-sūnoḥ~ upayāna-śaṅkitāḥ // 8.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a janāś ca harṣātiśayena vañcitā /
janāḥ~ ca harṣa-atiśayena vañcitāḥ /
janāś ca harṣātiśayena vaṃcitā /
janāḥ~ ca harṣa-atiśayena vañcitāḥ /
Verse: b janādʰipāntaḥpurasaṃnikarṣagāḥ /
jana-adʰipa-antaḥ-pura-saṃnikarṣa-gāḥ /
janādʰipāṃtaḥpurasaṃnikarṣagāḥ /
jana-adʰipa-antaḥ-pura-saṃnikarṣa-gāḥ /
Verse: c yatʰā hayaḥ kantʰaka eṣa heṣate /
yatʰā hayaḥ kantʰakaḥ~ eṣa heṣate /
yatʰā hayaḥ kaṃtʰaka eṣa heṣate /
yatʰā hayaḥ kantʰakaḥ~ eṣa heṣate /
Verse: d dʰruvaṃ kumāro viśatīti menire // 8.19 //
dʰruvam~ kumāraḥ~ viśati~ ~iti menire // 8.19 //
dʰruvaṃ kumāro viśatīti menire // 8.19 //
dʰruvam~ kumāraḥ~ viśati~ ~iti menire // 8.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a atipraharṣād atʰa śokamūrcʰitāḥ /
ati-praharṣāt~ atʰa śoka-mūrcʰitāḥ /
atipraharṣād atʰa śokamūrcʰitāḥ /
ati-praharṣāt~ atʰa śoka-mūrcʰitāḥ /
Verse: b kumārasaṃdarśanalolalocanāḥ /
kumāra-saṃdarśana-lola-locanāḥ /
kumārasaṃdarśanalolalocanāḥ /
kumāra-saṃdarśana-lola-locanāḥ /
Verse: c gr̥hād viniścakramur āśayā striyaḥ /
gr̥hāt~ viniścakramuḥ~ āśayā striyaḥ /
gr̥hād viniścakramur āśayā striyaḥ /
gr̥hāt~ viniścakramuḥ~ āśayā striyaḥ /
Verse: d śaratpayodād iva vidyutaś calāḥ // 8.20 //
śarat-payo-dāt~ iva vidyutaḥ~ calāḥ // 8.20 //
śaratpayodād iva vidyutaś calāḥ // 8.20 //
śarat-payo-dāt~ iva vidyutaḥ~ calāḥ // 8.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a vilambakeśyo malināṃśukāmbarā /
vilamba-keśyaḥ~ malina-aṃśuka-ambarāḥ /
vilaṃbaveśyo malināṃśukāṃbarā /
vilamba-veśyaḥ~ malina-aṃśuka-ambarāḥ /
Verse: b nirañjanair bāṣpahatekṣaṇair mukʰaiḥ /
nir-añjanaiḥ~ bāṣpa-hata-īkṣaṇaiḥ~ mukʰaiḥ /
niraṃjanair vāṣpahatekṣaṇair mukʰaiḥ /
nir-añjanaiḥ~ vāṣpa-hata-īkṣaṇaiḥ~ mukʰaiḥ /
Verse: c striyo na rejur mr̥jayā vinākr̥tā /
striyaḥ~ na rejuḥ~ mr̥jayā vinā-kr̥tāḥ /
kr̥ṣṇā vivarṇāṃjanayā vinākr̥tā /
kr̥ṣṇāḥ~ vi-varṇā~ ~añjanayā vinā-kr̥tāḥ /
Verse: d divīva tārā rajanīkṣayāruṇāḥ // 8.21 //
divi~ ~iva tārāḥ rajanī-kṣaya-aruṇāḥ // 8.21 //
divīva tārā rajanīkṣayāruṇāḥ // 8.21 //
divi~ ~iva tārāḥ rajanī-kṣaya-aruṇāḥ // 8.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a araktatāmraiś caraṇair anūpurair /
a-rakta-tāmraiḥ~ caraṇaiḥ~ a-nūpuraiḥ~ /
araktatāmraiś caraṇair anūpurair /
a-rakta-tāmraiḥ~ caraṇaiḥ~ a-nūpuraiḥ~ /
Verse: b akuṇḍalair ārjavakandʰarair mukʰaiḥ /
a-kuṇḍalaiḥ~ ārjava-kandʰaraiḥ~ mukʰaiḥ /
akuṃḍalair ārjavakarṇikair mukʰaiḥ /
a-kuṇḍalaiḥ~ ārjava-karṇikaiḥ~ mukʰaiḥ /
Verse: c svabʰāvapīnair jagʰanair amekʰalair /
sva-bʰāva-pīnaiḥ~ jagʰanaiḥ~ a-mekʰalaiḥ~ /
svabʰāvapīnair jagʰanair amekʰalair /
sva-bʰāva-pīnaiḥ~ jagʰanaiḥ~ a-mekʰalaiḥ~ /
Verse: d ahārayoktrair muṣitair iva stanaiḥ // 8.22 //
a-hāra-yoktraiḥ~ muṣitaiḥ~ iva stanaiḥ // 8.22 //
ahārayoktrair muṣitair iva stanaiḥ // 8.22 //
a-hāra-yoktraiḥ~ muṣitaiḥ~ iva stanaiḥ // 8.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a nirīkṣya tā bāṣpaparītalocanā /
nirīkṣya tāḥ bāṣpa-parīta-locanāḥ /
nirīkṣitā vāṣpaparītalocanaṃ /
nirīkṣitāḥ vāṣpa-parīta-locanam~ /
Verse: b nirāśrayaṃ cʰandakam aśvam eva ca /
nir-āśrayam~ cʰandakam aśvam eva ca /
nirāśrayaṃ cʰaṃdakam aśvam eva ca /
nir-āśrayam~ cʰandakam aśvam eva ca /
Verse: c viṣaṇṇavaktrā rurudur varāṅganā /
viṣaṇṇa-vaktrāḥ ruruduḥ~ vara-aṅganāḥ /
vivarṇavaktrā rurudur varāṃganā /
vi-varṇa-vaktrāḥ ruruduḥ~ vara-aṅganāḥ /
Verse: d vanāntare gāva ivarṣabʰojjʰitāḥ // 8.23 //
vana-antare gāvaḥ~ iva~ ~r̥ṣabʰa-ujjʰitāḥ // 8.23 //
vanāntare gāva ivarṣabʰojjʰitāḥ // 8.23 //
vana-antare gāvaḥ~ iva~ ~r̥ṣabʰa-ujjʰitāḥ // 8.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a tataḥ sabāṣpā mahiṣī mahīpateḥ /
tataḥ sa-bāṣpā mahiṣī mahī-pateḥ /
tataḥ savāṣpā mahiṣī mahīpateḥ /
tataḥ sa-vāṣpā mahiṣī mahī-pateḥ /
Verse: b pranaṣṭavatsā mahiṣīva vatsalā /
pranaṣṭa-vatsā mahiṣī~ ~iva vatsalā /
pranaṣṭavatsā mahiṣīva vatsalā /
pranaṣṭa-vatsā mahiṣī~ ~iva vatsalā /
Verse: c pragr̥hya bāhū nipapāta gautamī /
pragr̥hya bāhū nipapāta gautamī /
pragr̥hya bāhū nipapāta gautamī /
pragr̥hya bāhū nipapāta gautamī /
Verse: d vilolaparṇā kadalīva kāñcanī // 8.24 //
vilola-parṇā kadalī~ ~iva kāñcanī // 8.24 //
vilolaparṇā kadalīva kāṃcanī // 8.24 //
vilola-parṇā kadalī~ ~iva kāñcanī // 8.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a hatatviṣo 'nyā śitʰilāṃsabāhavaḥ /
hata-tviṣaḥ~ ~anyāḥ śitʰila-aṃsa-bāhavaḥ /
hatatviṣo 'nyā śitʰilātmabāhavaḥ /
hata-tviṣaḥ~ ~anyāḥ śitʰila-ātma-bāhavaḥ /
Verse: b striyo viṣādena vicetanā iva /
striyaḥ~ viṣādena vi-cetanāḥ iva /
striyo viṣādena vicetanā iva /
striyaḥ~ viṣādena vi-cetanāḥ iva /
Verse: c na cukruśur nāśru jahur na śaśvasur /
na cukruśuḥ~ na~ ~aśru jahuḥ~ na śaśvasuḥ~ /
na cukruśur nāśru jahur na śaśvasur /
na cukruśuḥ~ na~ ~aśru jahuḥ~ na śaśvasuḥ~ /
Verse: d na celur āsur likʰitā iva stʰitāḥ // 8.25 //
na celuḥ~ āsuḥ~ likʰitāḥ iva stʰitāḥ // 8.25 //
na cetanā ullikʰitā iva stʰitāḥ // 8.25 //
na cetanāḥ ullikʰitāḥ iva stʰitāḥ // 8.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a adʰīram anyāḥ patiśokamūrcʰitā /
a-dʰīram anyāḥ pati-śoka-mūrcʰitāḥ /
adʰīram anyāḥ patiśokamūrcʰitā /
a-dʰīram anyāḥ pati-śoka-mūrcʰitāḥ /
Verse: b vilocanaprasravaṇair mukʰaiḥ striyaḥ /
vilocana-prasravaṇaiḥ~ mukʰaiḥ striyaḥ /
vilocanaprasravaṇair mukʰaiḥ striyaḥ /
vilocana-prasravaṇaiḥ~ mukʰaiḥ striyaḥ /
Verse: c siṣiñcire proṣitacandanān stanān /
siṣiñcire proṣita-candanān stanān /
siṣiṃcire proṣitacaṃdanān stanān /
siṣiñcire proṣita-candanān stanān /
Verse: d dʰarādʰaraḥ prasravaṇair ivopalān // 8.26 //
dʰarā-dʰaraḥ prasravaṇaiḥ~ ivā~ ~upalān // 8.26 //
dʰarādʰaraḥ prasravaṇair ivopalān // 8.26 //
dʰarā-dʰaraḥ prasravaṇaiḥ~ ivā~ ~upalān // 8.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a mukʰaiś ca tāsāṃ nayanāmbutāḍitai /
mukʰaiḥ~ ca tāsām~ nayana-ambu-tāḍitaiḥ~ /
mukʰaiś ca tāsāṃ nayanāṃbutāḍitaiḥ /
mukʰaiḥ~ ca tāsām~ nayana-ambu-tāḍitaiḥ /
Verse: b rarāja tad rājaniveśanaṃ tadā /
rarāja tat~ rāja-niveśanam~ tadā /
rarāja tadrāja-niveśanaṃ tadā /
rarāja tat~ rāja-niveśanam~ tadā /
Verse: c navāmbukāle 'mbudavr̥ṣṭitāḍitaiḥ /
nava-ambu-kāle ~ambu-da-vr̥ṣṭi-tāḍitaiḥ /
navāmbukāle 'ṃbudavr̥ṣṭitāḍitaiḥ /
nava-ambu-kāle ~ambu-da-vr̥ṣṭi-tāḍitaiḥ /
Verse: d sravajjalais tāmarasair yatʰā saraḥ // 8.27 //
sravaj-jalaiḥ~ tāmarasaiḥ~ yatʰā saraḥ // 8.27 //
sravajjalais tāmarasair yatʰā saraḥ // 8.27 //
sravaj-jalaiḥ~ tāmarasaiḥ~ yatʰā saraḥ // 8.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a suvr̥ttapīnāṅgulibʰir nirantarair /
su-vr̥tta-pīna-aṅgulibʰiḥ~ nir-antaraiḥ~ /
suvr̥ttapīnāṃgulibʰir niraṃtarair /
su-vr̥tta-pīna-aṅgulibʰiḥ~ nir-antaraiḥ~ /
Verse: b abʰūṣaṇair gūḍʰasirair varāṅganāḥ /
a-bʰūṣaṇaiḥ~ gūḍʰa-siraiḥ~ vara-aṅganāḥ /
abʰūṣaṇair gūḍʰasirair varāṃganāḥ /
a-bʰūṣaṇaiḥ~ gūḍʰa-siraiḥ~ vara-aṅganāḥ /
Verse: c urāṃsi jagʰnuḥ kamalopamaiḥ karaiḥ /
urāṃsi jagʰnuḥ kamala-upamaiḥ karaiḥ /
urāṃsi jagʰnuḥ kamalopamaiḥ karaiḥ /
urāṃsi jagʰnuḥ kamala-upamaiḥ karaiḥ /
Verse: d svapallavair vātacalā latā iva // 8.28 //
sva-pallavaiḥ~ vāta-calāḥ latāḥ iva // 8.28 //
svapallavair vātacalā latā iva // 8.28 //
sva-pallavaiḥ~ vāta-calāḥ latāḥ iva // 8.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a karaprahārapracalaiś ca tā babʰus /
kara-prahāra-pracalaiḥ~ ca tāḥ babʰuḥ~ /
karaprahārapracalaiś ca tā babʰur /
kara-prahāra-pracalaiḥ~ ca tāḥ babʰuḥ~ /
Verse: b tatʰāpi nāryaḥ sahitonnataiḥ stanaiḥ /
tatʰā~ ~api nāryaḥ sahita-unnataiḥ stanaiḥ /
yatʰāpi nāryaḥ sahitonnataiḥ stanaiḥ /
yatʰā~ ~api nāryaḥ sahita-unnataiḥ stanaiḥ /
Verse: c vanānilāgʰūrṇitapadmakampitai /
vana-anila-āgʰūrṇita-padma-kampitaiḥ~ /
vanānilāgʰūrṇitapadmakaṃpitai /
vana-anila-āgʰūrṇita-padma-kampitaiḥ~ /
Verse: d ratʰāṅganāmnāṃ mitʰunair ivāpagāḥ // 8.29 //
ratʰa-aṅga-nāmnām~ mitʰunaiḥ~ iva~ ~āpagāḥ // 8.29 //
ratʰāṃganāmnāṃ mitʰunair ivāpagāḥ // 8.29 //
ratʰa-aṅga-nāmnām~ mitʰunaiḥ~ iva~ ~āpagāḥ // 8.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a yatʰā ca vakṣāṃsi karair apīḍayaṃs /
yatʰā ca vakṣāṃsi karaiḥ~ apīḍayan~ /
yatʰā ca vakṣāṃsi karair apīḍayaṃs /
yatʰā ca vakṣāṃsi karaiḥ~ apīḍayan~ /
Verse: b tatʰaiva vakṣobʰir apīḍayan karān /
tatʰā~ ~eva vakṣobʰiḥ~ apīḍayan karān /
tatʰaiva vakṣobʰir apīḍayan karān /
tatʰā~ ~eva vakṣobʰiḥ~ apīḍayan karān /
Verse: c akārayaṃs tatra parasparaṃ vyatʰāḥ /
akārayaṃs~ tatra paras-param~ vyatʰāḥ /
akārayaṃs tatra parasparaṃ vyatʰāḥ /
akārayaṃs~ tatra paras-param~ vyatʰāḥ /
Verse: d karāgravakṣāṃsy abalā dayālasāḥ // 8.30 //
kara-agra-vakṣāṃsi~ a-balāḥ dayā-a-lasāḥ // 8.30 //
karāgravakṣāṃsy abalā dayālasāḥ // 8.30 //
kara-agra-vakṣāṃsi~ a-balāḥ dayā-a-lasāḥ // 8.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a tatas tu roṣapraviraktalocanā /
tataḥ~ tu roṣa-pravirakta-locanā /
tatas tu roṣapraviraktalocanā /
tataḥ~ tu roṣa-pravirakta-locanā /
Verse: b viṣādasaṃbandʰikaṣāyagadgadam /
viṣāda-saṃbandʰi-kaṣāya-gadgadam /
viṣādasaṃbandʰakaṣāyagadgadaṃ /
viṣāda-saṃbandʰa-kaṣāya-gadgadam /
Verse: c uvāca niśvāsacalatpayodʰarā /
uvāca niśvāsa-calat-payo-dʰarāḥ /
uvāca niḥśvāsacalatpayodʰarā /
uvāca niḥśvāsa-calat-payo-dʰarāḥ /
Verse: d vigāḍʰaśokāśrudʰarā yaśodʰarā // 8.31 //
vigāḍʰa-śoka-aśru-dʰarā yaśo-dʰarā // 8.31 //
vigāḍʰaśokāśrudʰarā yaśodʰarā // 8.31 //
vigāḍʰa-śoka-aśru-dʰarā yaśo-dʰarā // 8.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a niśi prasuptām avaśāṃ vihāya māṃ /
niśi prasuptām a-vaśām~ vihāya mām~ /
niśi prasuptām avaśāṃ vihāya māṃ /
niśi prasuptām a-vaśām~ vihāya mām~ /
Verse: b gataḥ kva sa ccʰandaka manmanoratʰaḥ /
gataḥ kva sa ~cʰandaka man-mano-ratʰaḥ /
gataḥ kva sa ccʰaṃdaka manmanoratʰaḥ /
gataḥ kva sa ~cʰandaka man-mano-ratʰaḥ /
Verse: c upāgate ca tvayi kantʰake ca me /
upāgate ca tvayi kantʰake ca me /
upāgate ca tvayi kaṃtʰake ca me /
upāgate ca tvayi kantʰake ca me /
Verse: d samaṃ gateṣu triṣu kampate manaḥ // 8.32 //
samam~ gateṣu triṣu kampate manaḥ // 8.32 //
samaṃ gateṣu triṣu kaṃpate manaḥ // 8.32 //
samam~ gateṣu triṣu kampate manaḥ // 8.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a anāryam asnidgʰam amitrakarma me /
an-āryam a-snidgʰam a-mitra-karma me /
anāryam asnidgʰam amitrakarma me /
an-āryam a-snidgʰam a-mitra-karma me /
Verse: b nr̥śaṃsa kr̥tvā kim ihādya rodiṣi /
nr̥-śaṃsa kr̥tvā kim iha~ ~adya rodiṣi /
nr̥śaṃsa kr̥tvā kim ihādya rodiṣi /
nr̥-śaṃsa kr̥tvā kim iha~ ~adya rodiṣi /
Verse: c niyaccʰa bāṣpaṃ bʰava tuṣṭamānaso /
niyaccʰa bāṣpam~ bʰava tuṣṭa-mānasaḥ~ /
niyaccʰa vāṣpaṃ bʰava tuṣṭamānaso /
niyaccʰa vāṣpam~ bʰava tuṣṭa-mānasaḥ~ /
Verse: d na saṃvadaty aśru ca tac ca karma te // 8.33 //
na saṃvadati~ aśru ca tat~ ca karma te // 8.33 //
na saṃvadaty aśru ca tac ca karma te // 8.33 //
na saṃvadati~ aśru ca tat~ ca karma te // 8.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a priyeṇa vaśyena hitena sādʰunā /
priyeṇa vaśyena hitena sādʰunā /
priyeṇa vaśyena hitena sādʰunā /
priyeṇa vaśyena hitena sādʰunā /
Verse: b tvayā sahāyena yatʰārtʰakāriṇā /
tvayā sahāyena yatʰā-artʰa-kāriṇā /
tvayā sahāyena yatʰārtʰakāriṇā /
tvayā sahāyena yatʰā-artʰa-kāriṇā /
Verse: c gato 'ryaputro hy apunarnivr̥ttaye /
gataḥ~ ~arya-putraḥ~ hi~ a-punar-nivr̥ttaye /
gato 'ryaputro hy apunarnivr̥ttaye /
gataḥ~ ~arya-putraḥ~ hi~ a-punar-nivr̥ttaye /
Verse: d ramasva diṣṭyā sapʰalaḥ śramas tava // 8.34 //
ramasva diṣṭyā sa-pʰalaḥ śramaḥ~ tava // 8.34 //
ramasva diṣṭyā sapʰalaḥ śramas tava // 8.34 //
ramasva diṣṭyā sa-pʰalaḥ śramaḥ~ tava // 8.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a varaṃ manuṣyasya vicakṣaṇo ripur /
varam~ manuṣyasya vicakṣaṇaḥ~ ripuḥ~ /
varaṃ manuṣyasya vicakṣaṇo ripur /
varam~ manuṣyasya vicakṣaṇaḥ~ ripuḥ~ /
Verse: b na mitram aprājñam ayogapeśalam /
na mitram a-prājñam a-yoga-peśalam /
na mitram aprājñam ayogapeśalaṃ /
na mitram a-prājñam a-yoga-peśalam /
Verse: c suhr̥dbruveṇa hy avipaścitā tvayā /
su-hr̥d-bruveṇa hi~ a-vipaścitā tvayā /
suhr̥dbruveṇa hy avipaścitā tvayā /
su-hr̥d-bruveṇa hi~ a-vipaścitā tvayā /
Verse: d kr̥taḥ kulasyāsya mahān upaplavaḥ // 8.35 //
kr̥taḥ kulasya~ ~asya mahān upaplavaḥ // 8.35 //
kr̥taḥ kulasyāsya mahān upaplavaḥ // 8.35 //
kr̥taḥ kulasya~ ~asya mahān upaplavaḥ // 8.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a imā hi śocyā vyavamuktabʰūṣaṇāḥ /
imāḥ hi śocyāḥ~ vyavamukta-bʰūṣaṇāḥ /
imā hi śocyā vyavamuktabʰūṣaṇāḥ /
imāḥ hi śocyāḥ~ vyavamukta-bʰūṣaṇāḥ /
Verse: b prasaktabāṣpāvilaraktalocanāḥ /
prasakta-bāṣpa-āvila-rakta-locanāḥ /
prasaktavāṣpāvilaraktalocanāḥ /
prasakta-vāṣpa-āvila-rakta-locanāḥ /
Verse: c stʰite 'pi patyau himavanmahīsame /
stʰite ~api patyau himavan-mahī-same /
stʰite 'pi patyau himavanmahīsame /
stʰite ~api patyau himavan-mahī-same /
Verse: d pranaṣṭaśobʰā vidʰavā iva striyaḥ // 8.36 //
pranaṣṭa-śobʰāḥ~ vidʰavāḥ iva striyaḥ // 8.36 //
pranaṣṭaśobʰā vidʰavā iva striyaḥ // 8.36 //
pranaṣṭa-śobʰāḥ~ vidʰavāḥ iva striyaḥ // 8.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a imāś ca vikṣiptaviṭaṅkabāhavaḥ /
imāḥ~ ca vikṣipta-viṭaṅka-bāhavaḥ /
imāś ca vikṣiptaviṭaṃkabāhavaḥ /
imāḥ~ ca vikṣipta-viṭaṅka-bāhavaḥ /
Verse: b prasaktapārāvatadīrgʰanisvanāḥ /
prasakta-pārāvata-dīrgʰa-nisvanāḥ /
prasaktapārāvatadīrgʰanisvanāḥ /
prasakta-pārāvata-dīrgʰa-nisvanāḥ /
Verse: c vinākr̥tās tena sahāvarodʰanair /
vinā-kr̥tāḥ~ tena saha~ ~avarodʰanaiḥ~ /
vinākr̥tās tena sahaiva rodʰanair /
vinā-kr̥tāḥ~ tena saha~ ~eva rodʰanaiḥ~ /
Verse: d bʰr̥śaṃ rudantīva vimānapaṅktayaḥ // 8.37 //
bʰr̥śam~ rudanti~ ~iva vimāna-paṅktayaḥ // 8.37 //
bʰr̥śaṃ rudaṃtīva vimānapaṃktayaḥ // 8.37 //
bʰr̥śam~ rudanti~ ~iva vimāna-paṅktayaḥ // 8.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a anartʰakāmo 'sya janasya sarvatʰā /
an-artʰa-kāmaḥ~ ~asya janasya sarvatʰā /
anartʰakāmo 'sya janasya sarvatʰā /
an-artʰa-kāmaḥ~ ~asya janasya sarvatʰā /
Verse: b turaṃgamo 'pi dʰruvam eṣa kantʰakaḥ /
turaṃ-gamaḥ~ ~api dʰruvam eṣa kantʰakaḥ /
turaṃgamo 'pi dʰruvam eṣa kaṃtʰakaḥ /
turaṃ-gamaḥ~ ~api dʰruvam eṣa kantʰakaḥ /
Verse: c jahāra sarvasvam itas tatʰā hi me /
jahāra sarva-svam itaḥ~ tatʰā hi me /
jahāra sarvasvam itas tatʰā hi me /
jahāra sarva-svam itaḥ~ tatʰā hi me /
Verse: d jane prasupte niśi ratnacauravat // 8.38 //
jane prasupte niśi ratna-cauravat // 8.38 //
jane prasupte niśi ratnacauravat // 8.38 //
jane prasupte niśi ratna-cauravat // 8.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a yadā samartʰaḥ kʰalu soḍʰum āgatān /
yadā sam-artʰaḥ kʰalu soḍʰum āgatān /
yadā samartʰaḥ kʰalu soḍʰum āgatān /
yadā sam-artʰaḥ kʰalu soḍʰum āgatān /
Verse: b iṣuprahārān api kiṃ punaḥ kaśāḥ /
iṣu-prahārān api kim~ punaḥ kaśāḥ /
iṣuprahārān api kiṃ punaḥ kaśāḥ /
iṣu-prahārān api kim~ punaḥ kaśāḥ /
Verse: c gataḥ kaśāpātabʰayāt katʰaṃ nv ayaṃ /
gataḥ kaśā-pāta-bʰayāt katʰam~ nu~ ayam~ /
gataḥ kaśāpātabʰayāt katʰaṃ tv ayaṃ /
gataḥ kaśā-pāta-bʰayāt katʰam~ tu~ ayam~ /
Verse: d śriyaṃ gr̥hītvā hr̥dayaṃ ca me samam // 8.39 //
śriyam~ gr̥hītvā hr̥dayam~ ca me samam // 8.39 //
śriyaṃ gr̥hītvā hr̥dayaṃ ca me samaṃ // 8.39 //
śriyam~ gr̥hītvā hr̥dayam~ ca me samam // 8.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a anāryakarmā bʰr̥śam adya heṣate /
an-ārya-karmā bʰr̥śam adya heṣate /
anāryakarmā bʰr̥śam adya heṣate /
an-ārya-karmā bʰr̥śam adya heṣate /
Verse: b narendradʰiṣṇyaṃ pratipūrayann iva /
nara-indra-dʰiṣṇyam~ pratipūrayan~ iva /
nareṃdradʰiṣṇyaṃ pratipūrayann iva /
nara-indra-dʰiṣṇyam~ pratipūrayan~ iva /
Verse: c yadā tu nirvāhayati sma me priyaṃ /
yadā tu nirvāhayati sma me priyam~ /
yadā tu nirvāhayati sma me priyaṃ /
yadā tu nirvāhayati sma me priyam~ /
Verse: d tadā hi mūkas turagādʰamo 'bʰavat // 8.40 //
tadā hi mūkaḥ~ tura-ga-adʰamaḥ~ ~abʰavat // 8.40 //
tadā hi mūkas turagādʰamo 'bʰavat // 8.40 //
tadā hi mūkaḥ~ tura-ga-adʰamaḥ~ ~abʰavat // 8.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a yadi hy aheṣiṣyata bodʰayan janaṃ /
yadi hi~ aheṣiṣyata bodʰayan janam~ /
yadi hy aheṣiṣyata bodʰayañ janaṃ /
yadi hi~ aheṣiṣyata bodʰayat~ janam~ /
Verse: b kʰuraiḥ kṣitau vāpy akariṣyata dʰvanim /
kʰuraiḥ kṣitau vā~ ~api~ akariṣyata dʰvanim /
kʰuraiḥ kṣitau vāpy akariṣyata dʰvaniṃ /
kʰuraiḥ kṣitau vā~ ~api~ akariṣyata dʰvanim /
Verse: c hanusvanaṃ vājaniṣyad uttamaṃ /
hanu-svanam~ vā~ ~ajaniṣyat~ uttamam~ /
hanusvanaṃ vājaniṣyad uttamaṃ /
hanu-svanam~ vā~ ~ajaniṣyat~ uttamam~ /
Verse: d na cābʰaviṣyan mama duḥkʰam īdr̥śam // 8.41 //
na ca~ ~abʰaviṣyat~ mama duḥkʰam ī-dr̥śam // 8.41 //
na cābʰaviṣyan mama duḥkʰam īdr̥śaṃ // 8.41 //
na ca~ ~abʰaviṣyat~ mama duḥkʰam ī-dr̥śam // 8.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a itīha devyāḥ paridevitāśrayaṃ /
iti~ ~iha devyāḥ paridevita-āśrayam~ /
itīha devyāḥ paridevitāśrayaṃ /
iti~ ~iha devyāḥ paridevita-āśrayam~ /
Verse: b niśamya bāṣpagratʰitākṣaraṃ vacaḥ /
niśamya bāṣpa-gratʰita-a-kṣaram~ vacaḥ /
niśamya vāṣpagratʰitākṣaraṃ vacaḥ /
niśamya vāṣpa-gratʰita-a-kṣaram~ vacaḥ /
Verse: c adʰomukʰaḥ sāśrukalaḥ kr̥tāñjaliḥ /
adʰo-mukʰaḥ sa-aśru-kalaḥ kr̥ta-añjaliḥ /
adʰomukʰaḥ sāśrukalaḥ kr̥tāṃjaliḥ /
adʰo-mukʰaḥ sa-aśru-kalaḥ kr̥ta-añjaliḥ /
Verse: d śanair idaṃ cʰandaka uttaraṃ jagau // 8.42 //
śanaiḥ~ idam~ cʰandakaḥ~ uttaram~ jagau // 8.42 //
śanair idaṃ cʰaṃdaka uttaraṃ jagau // 8.42 //
śanaiḥ~ idam~ cʰandakaḥ~ uttaram~ jagau // 8.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a vigarhituṃ nārhasi devi kantʰakaṃ /
vigarhitum~ na~ ~arhasi devi kantʰakam~ /
vigarhituṃ nārhasi devi kaṃtʰakaṃ /
vigarhitum~ na~ ~arhasi devi kantʰakam~ /
Verse: b na cāpi roṣaṃ mayi kartum arhasi /
na ca~ ~api roṣam~ mayi kartum arhasi /
na cāpi roṣaṃ mayi kartum arhasi /
na ca~ ~api roṣam~ mayi kartum arhasi /
Verse: c anāgasau svaḥ samavehi sarvaśo /
an-āgasau svaḥ samavehi sarvaśaḥ~ /
anāgasau svaḥ samavehi sarvaśo /
an-āgasau svaḥ samavehi sarvaśaḥ~ /
Verse: d gato nr̥devaḥ sa hi devi devavat // 8.43 //
gataḥ~ nr̥-devaḥ sa hi devi devavat // 8.43 //
gato nr̥devaḥ sa hi devi devavat // 8.43 //
gataḥ~ nr̥-devaḥ sa hi devi devavat // 8.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a ahaṃ hi jānann api rājaśāsanaṃ /
aham~ hi jānan~ api rāja-śāsanam~ /
ahaṃ hi jānann api rājaśāsanaṃ /
aham~ hi jānan~ api rāja-śāsanam~ /
Verse: b balāt kr̥taḥ kair api daivatair iva /
balāt kr̥taḥ kaiḥ~ api daivataiḥ~ iva /
balāt kr̥taḥ kair api daivatair iva /
balāt kr̥taḥ kaiḥ~ api daivataiḥ~ iva /
Verse: c upānayaṃ tūrṇam imaṃ turaṃgamaṃ /
upānayam~ tūrṇam imam~ turaṃ-gamam~ /
upānayaṃ tūrṇam imaṃ turaṃgamaṃ /
upānayam~ tūrṇam imam~ turaṃ-gamam~ /
Verse: d tatʰānvagaccʰaṃ vigataśramo 'dʰvani // 8.44 //
tatʰā~ ~anvagaccʰam~ vigata-śramaḥ~ ~adʰvani // 8.44 //
tatʰānvagaccʰaṃ vigataśramo 'dʰvani // 8.44 //
tatʰā~ ~anvagaccʰam~ vigata-śramaḥ~ ~adʰvani // 8.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a vrajann ayaṃ vājivaro 'pi nāspr̥śan /
vrajan~ ayam~ vāji-varaḥ~ ~api na~ ~aspr̥śat~ /
vrajann ayaṃ vājivaro 'pi nāspr̥śan /
vrajan~ ayam~ vāji-varaḥ~ ~api na~ ~aspr̥śat~ /
Verse: b mahīṃ kʰurāgrair vidʰr̥tair ivāntarā /
mahīm~ kʰura-agraiḥ~ vidʰr̥taiḥ~ iva~ ~antarā /
mahīṃ kʰurāgrair vidʰr̥tair ivāṃtarā /
mahīm~ kʰura-agraiḥ~ vidʰr̥taiḥ~ iva~ ~antarā /
Verse: c tatʰaiva daivād iva saṃyatānano /
tatʰā~ ~eva daivāt~ iva saṃyata-ānanaḥ~ /
tatʰaiva daivād iva saṃyatānano /
tatʰā~ ~eva daivāt~ iva saṃyata-ānanaḥ~ /
Verse: d hanusvanaṃ nākr̥ta nāpy aheṣata // 8.45 //
hanu-svanam~ na~ ~akr̥ta na~ ~api~ aheṣata // 8.45 //
hanusvanaṃ nākr̥ta nāpy aheṣata // 8.45 //
hanu-svanam~ na~ ~akr̥ta na~ ~api~ aheṣata // 8.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a yato bahir gaccʰati pārtʰivātmaje /
yataḥ~ bahiḥ~ gaccʰati pārtʰiva-ātma-je /
yadā vahir gaccʰati pārtʰivātmajas /
yadā vahiḥ~ gaccʰati pārtʰiva-ātma-jaḥ~ /
Verse: b tadābʰavad dvāram apāvr̥taṃ svayam /
tadā~ ~abʰavat~ dvāram apāvr̥tam~ svayam /
tadābʰavad dvāram apāvr̥taṃ svayaṃ /
tadā~ ~abʰavat~ dvāram apāvr̥tam~ svayam /
Verse: c tamaś ca naiśaṃ raviṇeva pāṭitaṃ /
tamaḥ~ ca naiśam~ raviṇā~ ~iva pāṭitam~ /
tamaś ca naiśaṃ raviṇeva pāṭitaṃ /
tamaḥ~ ca naiśam~ raviṇā~ ~iva pāṭitam~ /
Verse: d tato 'pi daivo vidʰir eṣa gr̥hyatām // 8.46 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.46 //
tato 'pi daivo vidʰir eṣa gr̥hyatāṃ // 8.46 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a yad apramatto 'pi narendraśāsanād /
yat~ a-pramattaḥ~ ~api nara-indra-śāsanāt~ /
yadāpramatto 'pi nareṃdraśāsanād /
yadā~ ~a-pramattaḥ~ ~api nara-indra-śāsanāt~ /
Verse: b gr̥he pure caiva sahasraśo janaḥ /
gr̥he pure ca~ ~eva sahasraśaḥ~ janaḥ /
gr̥he pure caiva sahasraśo janaḥ /
gr̥he pure ca~ ~eva sahasraśaḥ~ janaḥ /
Verse: c tadā sa nābudʰyata nidrayā hr̥tas /
tadā sa na~ ~abudʰyata nidrayā hr̥taḥ~ /
tadā sa nābudʰyata nidrayā hr̥tas /
tadā sa na~ ~abudʰyata nidrayā hr̥taḥ~ /
Verse: d tato 'pi daivo vidʰir eṣa gr̥hyatām // 8.47 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.47 //
tato 'pi daivo vidʰir eṣa gr̥hyatāṃ // 8.47 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a yataś ca vāso vanavāsasaṃmataṃ /
yataḥ~ ca vāsaḥ~ vana-vāsa-saṃmatam~ /
yataś ca vāso vanavāsasaṃmataṃ /
yataḥ~ ca vāsaḥ~ vana-vāsa-saṃmatam~ /
Verse: b nisr̥ṣṭam asmai samaye divaukasā /
nisr̥ṣṭam asmai samaye diva-okasā /
visr̥ṣṭam asmai samaye divaukasā /
visr̥ṣṭam asmai samaye diva-okasā /
Verse: c divi praviddʰaṃ mukuṭaṃ ca tad dʰr̥taṃ /
divi praviddʰam~ mukuṭam~ ca tat~ ~hr̥tam~ /
divi praviddʰaṃ mukuṭaṃ ca tad dʰr̥taṃ /
divi praviddʰam~ mukuṭam~ ca tat~ ~hr̥tam~ /
Verse: d tato 'pi daivo vidʰir eṣa gr̥hyatām // 8.48 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.48 //
tato 'pi daivo vidʰir eṣa gr̥hyatāṃ // 8.48 //
tataḥ~ ~api daivaḥ~ vidʰiḥ~ eṣa gr̥hyatām // 8.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a tad evam āvāṃ naradevi doṣato /
tat~ evam āvām~ nara-devi doṣataḥ~ /
tad evam āvāṃ naradevi doṣato /
tat~ evam āvām~ nara-devi doṣataḥ~ /
Verse: b na tat prayātaṃ prati gantum arhasi /
na tat prayātam~ prati gantum arhasi /
na tat prayātaṃ pratigaṃtum arhasi /
na tat prayātam~ pratigantum arhasi /
Verse: c na kāmakāro mama nāsya vājinaḥ /
na kāma-kāraḥ~ mama na~ ~asya vājinaḥ /
na kāmakāro mama nāsya vājinaḥ /
na kāma-kāraḥ~ mama na~ ~asya vājinaḥ /
Verse: d kr̥tānuyātraḥ sa hi daivatair gataḥ // 8.49 //
kr̥ta-anuyātraḥ sa hi daivataiḥ~ gataḥ // 8.49 //
kr̥tānuyātraḥ sa hi daivatair gataḥ // 8.49 //
kr̥ta-anuyātraḥ sa hi daivataiḥ~ gataḥ // 8.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a iti prayāṇaṃ bahudevam adbʰutaṃ /
iti prayāṇam~ bahu-devam adbʰutam~ /
iti prayāṇaṃ bahudʰaivam adbʰutaṃ /
iti prayāṇam~ bahudʰā~ ~evam adbʰutam~ /
Verse: b niśamya tās tasya mahātmanaḥ striyaḥ /
niśamya tāḥ~ tasya mahā-ātmanaḥ striyaḥ /
niśamya tās tasya mahātmanaḥ striyaḥ /
niśamya tāḥ~ tasya mahā-ātmanaḥ striyaḥ /
Verse: c pranaṣṭaśokā iva vismayaṃ yayur /
pranaṣṭa-śokāḥ iva vismayam~ yayuḥ~ /
pranaṣṭaśokā iva vismayaṃ yayur /
pranaṣṭa-śokāḥ iva vismayam~ yayuḥ~ /
Verse: d manojvaraṃ pravrajanāt tu lebʰire // 8.50 //
mano-jvaram~ pravrajanāt tu lebʰire // 8.50 //
manojvaraṃ pravrajanāt tu lebʰire // 8.50 //
mano-jvaram~ pravrajanāt tu lebʰire // 8.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a viṣādapāriplavalocanā tataḥ /
viṣāda-pāriplava-locanā tataḥ /
viṣādapāriplavalocanā tataḥ /
viṣāda-pāriplava-locanā tataḥ /
Verse: b pranaṣṭapotā kurarīva duḥkʰitā /
pranaṣṭa-potā kurarī~ ~iva duḥkʰitā /
pranaṣṭapotā kurarīva duḥkʰitā /
pranaṣṭa-potā kurarī~ ~iva duḥkʰitā /
Verse: c vihāya dʰairyaṃ virurāva gautamī /
vihāya dʰairyam~ virurāva gautamī /
vihāya dʰairyaṃ virurāva gautamī /
vihāya dʰairyam~ virurāva gautamī /
Verse: d tatāma caivāśrumukʰī jagāda ca // 8.51 //
tatāma ca~ ~eva~ ~aśru-mukʰī jagāda ca // 8.51 //
tatāma caivāśrumukʰī jagāda ca // 8.51 //
tatāma ca~ ~eva~ ~aśru-mukʰī jagāda ca // 8.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a mahormimanto mr̥davo 'sitāḥ śubʰāḥ /
mahā-urmimantaḥ~ mr̥davaḥ~ ~asitāḥ śubʰāḥ /
mahormimaṃto mr̥davo 'sitāḥ śubʰāḥ /
mahā-urmimantaḥ~ mr̥davaḥ~ ~asitāḥ śubʰāḥ /
Verse: b pr̥tʰakpr̥tʰaṅmūlaruhāḥ samudgatāḥ /
pr̥tʰak-pr̥tʰaṅ-mūla-ruhāḥ samudgatāḥ /
pr̥tʰakpr̥tʰagmūlaruhāḥ samudgatāḥ /
pr̥tʰak-pr̥tʰag-mūla-ruhāḥ samudgatāḥ /
Verse: c praveritās te bʰuvi tasya mūrdʰajā /
praveritāḥ~ te bʰuvi tasya mūrdʰa-jāḥ /
praceritās te bʰuvi tasya mūrdʰajā /
praceritāḥ~ te bʰuvi tasya mūrdʰa-jāḥ /
Verse: d narendramaulīpariveṣṭanakṣamāḥ // 8.52 //
nara-indra-maulī-pariveṣṭana-kṣamāḥ // 8.52 //
nareṃdramaulīpariveṣṭanakṣamāḥ // 8.52 //
nara-indra-maulī-pariveṣṭana-kṣamāḥ // 8.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a pralambabāhur mr̥garājavikramo /
pralamba-bāhuḥ~ mr̥ga-rāja-vikramaḥ~ /
pralaṃbabāhur mr̥garājavikramo /
pralamba-bāhuḥ~ mr̥ga-rāja-vikramaḥ~ /
Verse: b maharṣabʰākṣaḥ kanakojjvaladyutiḥ /
mahā-r̥ṣabʰa-akṣaḥ kanaka-ujjvala-dyutiḥ /
maharṣabʰākṣaḥ kanakojjvaladyutiḥ /
mahā-r̥ṣabʰa-akṣaḥ kanaka-ujjvala-dyutiḥ /
Verse: c viśālavakṣā gʰanadundubʰisvanas /
viśāla-vakṣāḥ gʰana-dundubʰi-svanaḥ~ /
viśālavakṣā gʰanaduṃdubʰisvanas /
viśāla-vakṣāḥ gʰana-dundubʰi-svanaḥ~ /
Verse: d tatʰāvidʰo 'py āśramavāsam arhati // 8.53 //
tatʰā-vidʰaḥ~ ~api~ āśrama-vāsam arhati // 8.53 //
tatʰāvidʰo 'py āśramavāsam arhati // 8.53 //
tatʰā-vidʰaḥ~ ~api~ āśrama-vāsam arhati // 8.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a abʰāginī nūnam iyaṃ vasuṃdʰarā /
a-bʰāginī nūnam iyam~ vasuṃ-dʰarā /
abʰāginī nūnam iyaṃ vasuṃdʰarā /
a-bʰāginī nūnam iyam~ vasuṃ-dʰarā /
Verse: b tam āryakarmāṇam anuttamaṃ patim /
tam ārya-karmāṇam an-uttamam~ patim /
tam āryakarmāṇam anuttamaṃ prati /
tam ārya-karmāṇam an-uttamam~ prati /
Verse: c gatas tato 'sau guṇavān hi tādr̥śo /
gataḥ~ tataḥ~ ~asau guṇavān hi tā-dr̥śaḥ~ /
gatas tato 'sau guṇavān hi tādr̥śo /
gataḥ~ tataḥ~ ~asau guṇavān hi tā-dr̥śaḥ~ /
Verse: d nr̥paḥ prajābʰāgyaguṇaiḥ prasūyate // 8.54 //
nr̥-paḥ prajā-bʰāgya-guṇaiḥ prasūyate // 8.54 //
nr̥paḥ prajābʰāgyaguṇaiḥ prasūyate // 8.54 //
nr̥-paḥ prajā-bʰāgya-guṇaiḥ prasūyate // 8.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a sujātajālāvatatāṅgulī mr̥dū /
su-jāta-jāla-avatata-aṅgulī mr̥dū /
sujātajālāvatatāṃgulī mr̥dū /
su-jāta-jāla-avatata-aṅgulī mr̥dū /
Verse: b nigūḍʰagulpʰau bisapuṣpakomalau /
nigūḍʰa-gulpʰau bisa-puṣpa-komalau /
nigūḍʰagulpʰau viṣapuṣpakomalau /
nigūḍʰa-gulpʰau viṣa-puṣpa-komalau /
Verse: c vanāntabʰūmiṃ kaṭʰināṃ katʰaṃ nu tau /
vana-anta-bʰūmim~ kaṭʰinām~ katʰam~ nu tau /
vanāṃtabʰūmiṃ kaṭʰināṃ katʰaṃ nu tau /
vana-anta-bʰūmim~ kaṭʰinām~ katʰam~ nu tau /
Verse: d sacakramadʰyau caraṇau gamiṣyataḥ // 8.55 //
sa-cakra-madʰyau caraṇau gamiṣyataḥ // 8.55 //
sacakramadʰyau caraṇau gamiṣyataḥ // 8.55 //
sa-cakra-madʰyau caraṇau gamiṣyataḥ // 8.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a vimānapr̥ṣṭʰe śayanāsanocitaṃ /
vimāna-pr̥ṣṭʰe śayana-āsana-ucitam~ /
vimānapr̥ṣṭʰe śayanāsanocitaṃ /
vimāna-pr̥ṣṭʰe śayana-āsana-ucitam~ /
Verse: b mahārhavastrāgurucandanārcitam /
mahā-arha-vastra-aguru-candana-arcitam /
mahārhavastrāgurucaṃdanārcitaṃ /
mahā-arha-vastra-aguru-candana-arcitam /
Verse: c katʰaṃ nu śītoṣṇajalāgameṣu tac /
katʰam~ nu śīta-uṣṇa-jala-āgameṣu tat~ /
katʰaṃ nu śītoṣṇajalāgameṣu tac /
katʰam~ nu śīta-uṣṇa-jala-āgameṣu tat~ /
Verse: d cʰarīram ojasvi vane bʰaviṣyati // 8.56 //
~śarīram ojasvi vane bʰaviṣyati // 8.56 //
cʰarīram ojasvi vane bʰaviṣyati // 8.56 //
~śarīram ojasvi vane bʰaviṣyati // 8.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a kulena sattvena balena varcasā /
kulena sattvena balena varcasā /
kulena sattvena balena varcasā /
kulena sattvena balena varcasā /
Verse: b śrutena lakṣmyā vayasā ca garvitaḥ /
śrutena lakṣmyā vayasā ca garvitaḥ /
śrutena lakṣmyā vayasā ca garvitaḥ /
śrutena lakṣmyā vayasā ca garvitaḥ /
Verse: c pradātum evābʰyucito na yācituṃ /
pradātum eva~ ~abʰyucitaḥ~ na yācitum~ /
pradātum evābʰyudito na yācituṃ /
pradātum eva~ ~abʰyuditaḥ~ na yācitum~ /
Verse: d katʰaṃ sa bʰikṣāṃ parataś cariṣyati // 8.57 //
katʰam~ sa bʰikṣām~ parataḥ~ cariṣyati // 8.57 //
katʰaṃ sa bʰikṣāṃ parataś cariṣyati // 8.57 //
katʰam~ sa bʰikṣām~ parataḥ~ cariṣyati // 8.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a śucau śayitvā śayane hiraṇmaye /
śucau śayitvā śayane hiraṇmaye /
śucau śayitvā śayane hiraṇmaye /
śucau śayitvā śayane hiraṇmaye /
Verse: b prabodʰyamāno niśi tūryanisvanaiḥ /
prabodʰyamānaḥ~ niśi tūrya-nisvanaiḥ /
prabodʰyamāno niśi tūryanisvanaiḥ /
prabodʰyamānaḥ~ niśi tūrya-nisvanaiḥ /
Verse: c katʰaṃ bata svapsyati so 'dya me vratī /
katʰam~ bata svapsyati saḥ~ ~adya me vratī /
katʰaṃ vata svapsyati so 'dya me vratī /
katʰam~ vata svapsyati saḥ~ ~adya me vratī /
Verse: d paṭaikadeśāntarite mahītale // 8.58 //
paṭa-eka-deśa-antarite mahī-tale // 8.58 //
paṭaikadeśāṃtarite mahītale // 8.58 //
paṭa-eka-deśa-antarite mahī-tale // 8.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a imaṃ pralāpaṃ karuṇaṃ niśamya tā /
imam~ pralāpam~ karuṇam~ niśamya tāḥ /
imaṃ vilāpaṃ karuṇaṃ niśamya tā /
imam~ vilāpam~ karuṇam~ niśamya tāḥ /
Verse: b bʰujaiḥ pariṣvajya parasparaṃ striyaḥ /
bʰujaiḥ pariṣvajya paras-param~ striyaḥ /
bʰujaiḥ pariṣvajya parasparaṃ striyaḥ /
bʰujaiḥ pariṣvajya paras-param~ striyaḥ /
Verse: c vilocanebʰyaḥ salilāni tatyajur /
vilocanebʰyaḥ salilāni tatyajuḥ~ /
vilocanebʰyaḥ salilāni tatyajur /
vilocanebʰyaḥ salilāni tatyajuḥ~ /
Verse: d madʰūni puṣpebʰya iveritā latāḥ // 8.59 //
madʰūni puṣpebʰyaḥ~ iva~ ~īritāḥ latāḥ // 8.59 //
madʰūni puṣpebʰya iveritā latāḥ // 8.59 //
madʰūni puṣpebʰyaḥ~ iva~ ~īritāḥ latāḥ // 8.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a tato dʰarāyām apatad yaśodʰarā /
tataḥ~ dʰarāyām apatat~ yaśo-dʰarā /
tato dʰarāyām apatad yaśodʰarā /
tataḥ~ dʰarāyām apatat~ yaśo-dʰarā /
Verse: b vicakravākeva ratʰāṅgasāhvayā /
vi-cakra-vākā~ ~iva ratʰa-aṅga-sa-āhvayā /
vicakravākeva ratʰāṃgasāhvayā /
vi-cakra-vākā~ ~iva ratʰa-aṅga-sa-āhvayā /
Verse: c śanaiś ca tat tad vilalāpa viklavā /
śanaiḥ~ ca tat tat~ vilalāpa viklavā /
śanaiś ca tat tad vilalāpa viklavā /
śanaiḥ~ ca tat tat~ vilalāpa viklavā /
Verse: d muhur muhur gadgadaruddʰayā girā // 8.60 //
muhuḥ~ muhuḥ~ gadgada-ruddʰayā girā // 8.60 //
muhur muhur gadgadaruddʰayā girā // 8.60 //
muhuḥ~ muhuḥ~ gadgada-ruddʰayā girā // 8.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a sa mām anātʰāṃ sahadʰarmacāriṇīm /
sa mām a-nātʰām~ saha-dʰarma-cāriṇīm /
sa mām anātʰāṃ sahadʰarmacāriṇīm /
sa mām a-nātʰām~ saha-dʰarma-cāriṇīm /
Verse: b apāsya dʰarmaṃ yadi kartum iccʰati /
apāsya dʰarmam~ yadi kartum iccʰati /
apāsya dʰarmaṃ yadi kartum iccʰati /
apāsya dʰarmam~ yadi kartum iccʰati /
Verse: c kuto 'sya dʰarmaḥ sahadʰarmacāriṇīṃ /
kutaḥ~ ~asya dʰarmaḥ saha-dʰarma-cāriṇīm~ /
kuto 'sya dʰarmaḥ sahadʰarmacāriṇīṃ /
kutaḥ~ ~asya dʰarmaḥ saha-dʰarma-cāriṇīm~ /
Verse: d vinā tapo yaḥ paribʰoktum iccʰati // 8.61 //
vinā tapaḥ~ yaḥ paribʰoktum iccʰati // 8.61 //
vinā tapo yaḥ paribʰoktum iccʰati // 8.61 //
vinā tapaḥ~ yaḥ paribʰoktum iccʰati // 8.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a śr̥ṇoti nūnaṃ sa na pūrvapārtʰivān /
śr̥ṇoti nūnam~ sa na pūrva-pārtʰivāt~ /
śr̥ṇoti nūnaṃ sa na pūrvapārtʰivān /
śr̥ṇoti nūnam~ sa na pūrva-pārtʰivāt~ /
Verse: b mahāsudarśaprabʰr̥tīn pitāmahān /
mahā-su-darśa-prabʰr̥tīn pitā-mahān /
mahāsudarśaprabʰr̥tīn pitāmahān /
mahā-su-darśa-prabʰr̥tīn pitā-mahān /
Verse: c vanāni patnīsahitān upeyuṣas /
vanāni patnī-sahitān upeyuṣaḥ~ /
vanāni patnīsahitān upeyuṣas /
vanāni patnī-sahitān upeyuṣaḥ~ /
Verse: d tatʰā hi dʰarmaṃ madr̥te cikīrṣati // 8.62 //
tatʰā hi dʰarmam~ mad-r̥te cikīrṣati // 8.62 //
tatʰā sa dʰarmaṃ madr̥te cikīrṣati // 8.62 //
tatʰā sa dʰarmam~ mad-r̥te cikīrṣati // 8.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a makʰeṣu vā vedavidʰānasaṃskr̥tau /
makʰeṣu vā veda-vidʰāna-sat-kr̥tau /
makʰeṣu vā vedavidʰānasaṃskr̥tau /
makʰeṣu vā veda-vidʰāna-sat-kr̥tau /
Verse: b na daṃpatī paśyati dīkṣitāv ubʰau /
na daṃ-patī paśyati dīkṣitāu~ ubʰau /
na daṃpatī paśyati dīkṣitāv ubʰau /
na daṃ-patī paśyati dīkṣitāu~ ubʰau /
Verse: c samaṃ bubʰukṣū parato 'pi tatpʰalaṃ /
samam~ bubʰukṣū parataḥ~ ~api tat-pʰalam~ /
samaṃ bubʰukṣū parato 'pi tatpʰalaṃ /
samam~ bubʰukṣū parataḥ~ ~api tat-pʰalam~ /
Verse: d tato 'sya jāto mayi dʰarmamatsaraḥ // 8.63 //
tataḥ~ ~asya jātaḥ~ mayi dʰarma-matsaraḥ // 8.63 //
tato 'sya jāto mayi dʰarmamatsaraḥ // 8.63 //
tataḥ~ ~asya jātaḥ~ mayi dʰarma-matsaraḥ // 8.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a dʰruvaṃ sa jānan mama dʰarmavallabʰo /
dʰruvam~ sa jānan mama dʰarma-vallabʰaḥ~ /
dʰruvaṃ sa jānan mama dʰarmavallabʰo /
dʰruvam~ sa jānan mama dʰarma-vallabʰaḥ~ /
Verse: b manaḥ priyerṣyākalahaṃ muhur mitʰaḥ /
manaḥ priya-īrṣyā-kalaham~ muhuḥ~ mitʰaḥ /
manaḥ priye 'py ākalahaṃ muhur mitʰaḥ /
manaḥ priye ~api~ ā-kalaham~ muhuḥ~ mitʰaḥ /
Verse: c sukʰaṃ vibʰīr mām apahāya rosaṇāṃ /
sukʰam~ vi-bʰīḥ~ mām apahāya rosaṇām~ /
sukʰaṃ vibʰīr mām apahāya rosaṇāṃ /
sukʰam~ vi-bʰīḥ~ mām apahāya rosaṇām~ /
Verse: d mahendraloke 'psaraso jigʰr̥kṣati // 8.64 //
mahā-indra-loke ~apsarasaḥ~ jigʰr̥kṣati // 8.64 //
maheṃdraloke 'psaraso jigʰr̥kṣati // 8.64 //
mahā-indra-loke ~apsarasaḥ~ jigʰr̥kṣati // 8.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a iyaṃ tu cintā mama kīdr̥śaṃ nu tā /
iyam~ tu cintā mama kī-dr̥śam~ nu tāḥ /
iyaṃ tu ciṃtā mama kīdr̥śaṃ nu tā /
iyam~ tu cintā mama kī-dr̥śam~ nu tāḥ /
Verse: b vapurguṇaṃ bibʰrati tatra yoṣitaḥ /
vapur-guṇam~ bibʰrati tatra yoṣitaḥ /
vapurguṇaṃ bibʰrati tatra yoṣitaḥ /
vapur-guṇam~ bibʰrati tatra yoṣitaḥ /
Verse: c vane yadartʰaṃ sa tapāṃsi tapyate /
vane yad-artʰam~ sa tapāṃsi tapyate /
vane yadartʰaṃ sa tapāṃsi tapyate /
vane yad-artʰam~ sa tapāṃsi tapyate /
Verse: d śriyaṃ ca hitvā mama bʰaktim eva ca // 8.65 //
śriyam~ ca hitvā mama bʰaktim eva ca // 8.65 //
śriyaṃ ca hitvā mama bʰaktim eva ca // 8.65 //
śriyam~ ca hitvā mama bʰaktim eva ca // 8.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a na kʰalv iyaṃ svargasukʰāya me spr̥hā /
na kʰalu~ iyam~ svarga-sukʰāya me spr̥hā /
na kʰalv iyaṃ svargasukʰāya me spr̥hā /
na kʰalu~ iyam~ svarga-sukʰāya me spr̥hā /
Verse: b na taj janasyātmavato 'pi durlabʰam /
na tat~ janasya~ ~ātmavataḥ~ ~api dur-labʰam /
na taj janasyātmavato 'pi durlabʰaṃ /
na tat~ janasya~ ~ātmavataḥ~ ~api dur-labʰam /
Verse: c sa tu priyo mām iha vā paratra vā /
sa tu priyaḥ~ mām iha vā paratra vā /
sa tu priyo mām iha vā paratra vā /
sa tu priyaḥ~ mām iha vā paratra vā /
Verse: d katʰaṃ na jahyād iti me manoratʰaḥ // 8.66 //
katʰam~ na jahyāt~ iti me mano-ratʰaḥ // 8.66 //
katʰaṃ na jahyād iti me manoratʰaḥ // 8.66 //
katʰam~ na jahyāt~ iti me mano-ratʰaḥ // 8.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a abʰāginī yady aham āyatekṣaṇaṃ /
a-bʰāginī yadi~ aham āyata-īkṣaṇam~ /
abʰāginī yady aham āyatekṣaṇaṃ /
a-bʰāginī yadi~ aham āyata-īkṣaṇam~ /
Verse: b śucismitaṃ bʰartur udīkṣituṃ mukʰam /
śuci-smitam~ bʰartuḥ~ udīkṣitum~ mukʰam /
śucismitaṃ bʰartur udīkṣituṃ mukʰaṃ /
śuci-smitam~ bʰartuḥ~ udīkṣitum~ mukʰam /
Verse: c na mandabʰāgyo 'rhati rāhulo 'py ayaṃ /
na manda-bʰāgyaḥ~ ~arhati rāhulaḥ~ ~api~ ayam~ /
na maṃdabʰāgyo 'rhati rāhulo 'py ayaṃ /
na manda-bʰāgyaḥ~ ~arhati rāhulaḥ~ ~api~ ayam~ /
Verse: d kadācid aṅke parivartituṃ pituḥ // 8.67 //
kadā-cit~ aṅke parivartitum~ pituḥ // 8.67 //
kadācid aṃke parivartituṃ pituḥ // 8.67 //
kadā-cit~ aṅke parivartitum~ pituḥ // 8.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a aho nr̥śaṃsaṃ sukumāravarcasaḥ /
aho nr̥-śaṃsam~ su-kumāra-varcasaḥ /
aho nr̥śaṃsaṃ sukumāravarcasaḥ /
ahaḥ~ nr̥-śaṃsam~ su-kumāra-varcasaḥ /
Verse: b sudāruṇaṃ tasya manasvino manaḥ /
su-dāruṇam~ tasya manasvinaḥ~ manaḥ /
sudāruṇaṃ tasya manasvino manaḥ /
su-dāruṇam~ tasya manasvinaḥ~ manaḥ /
Verse: c kalapralāpaṃ dviṣato 'pi harṣaṇaṃ /
kala-pralāpam~ dviṣataḥ~ ~api harṣaṇam~ /
kalapralāpaṃ dviṣato 'pi harṣaṇaṃ /
kala-pralāpam~ dviṣataḥ~ ~api harṣaṇam~ /
Verse: d śiśuṃ sutaṃ yas tyajatīdr̥śaṃ bata // 8.68 //
śiśum~ sutam~ yaḥ~ tyajati~ ~ī-dr̥śam~ bata // 8.68 //
śiśuṃ sutaṃ yas tyajatīdr̥śaṃ svataḥ // 8.68 //
śiśum~ sutam~ yaḥ~ tyajati~ ~ī-dr̥śam~ svataḥ // 8.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a mamāpi kāmaṃ hr̥dayaṃ sudāruṇaṃ /
mama~ ~api kāmam~ hr̥dayam~ su-dāruṇam~ /
mamāpi kāmaṃ hr̥dayaṃ sudāruṇaṃ /
mama~ ~api kāmam~ hr̥dayam~ su-dāruṇam~ /
Verse: b śilāmayaṃ vāpy ayaso 'pi vā kr̥tam /
śilāmayam~ vā~ ~api~ ayasaḥ~ ~api vā kr̥tam /
śilāmayaṃ vāpy ayasāpi vā kr̥taṃ /
śilāmayam~ vā~ ~api~ ayasā~ ~api vā kr̥tam /
Verse: c anātʰavac cʰrīrahite sukʰocite /
a-nātʰavat~ ~śrī-rahite sukʰa-ucite /
anātʰavac cʰrīrahite sukʰocite /
a-nātʰavat~ ~śrī-rahite sukʰa-ucite /
Verse: d vanaṃ gate bʰartari yan na dīryate // 8.69 //
vanam~ gate bʰartari yat~ na dīryate // 8.69 //
vanaṃ gate bʰartari yan na dīryate // 8.69 //
vanam~ gate bʰartari yat~ na dīryate // 8.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a itīha devī patiśokamūrcʰitā /
iti~ ~iha devī pati-śoka-mūrcʰitā /
itīha devī patiśokamūrcʰitā /
iti~ ~iha devī pati-śoka-mūrcʰitā /
Verse: b ruroda dadʰyau vilalāpa cāsakr̥t /
ruroda dadʰyau vilalāpa ca~ ~a-sakr̥t /
ruroda dadʰyau vilalāpa cāsakr̥t /
ruroda dadʰyau vilalāpa ca~ ~a-sakr̥t /
Verse: c svabʰāvadʰīrāpi hi sā satī śucā /
sva-bʰāva-dʰīrā~ ~api hi sā satī śucā /
svabʰāvadʰīrāpi hi sā satī śucā /
sva-bʰāva-dʰīrā~ ~api hi sā satī śucā /
Verse: d dʰr̥tiṃ na sasmāra cakāra no hriyam // 8.70 //
dʰr̥tim~ na sasmāra cakāra nā~ ~u hriyam // 8.70 //
dʰr̥tiṃ na sasmāra cakāra no hriyaṃ // 8.70 //
dʰr̥tim~ na sasmāra cakāra nā~ ~u hriyam // 8.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a tatas tatʰā śokavilāpaviklavāṃ /
tataḥ~ tatʰā śoka-vilāpa-viklavām~ /
tatas tatʰā śokavilāpaviklavāṃ /
tataḥ~ tatʰā śoka-vilāpa-viklavām~ /
Verse: b yaśodʰarāṃ prekṣya vasuṃdʰarāgatām /
yaśo-dʰarām~ prekṣya vasuṃ-dʰarā-gatām /
yaśodʰarāṃ prekṣya vasuṃdʰarāgatāṃ /
yaśo-dʰarām~ prekṣya vasuṃ-dʰarā-gatām /
Verse: c mahāravindair iva vr̥ṣṭitāḍitair /
mahā-aravindaiḥ~ iva vr̥ṣṭi-tāḍitaiḥ~ /
mahāraviṃdair iva vr̥ṣṭitāḍitair /
mahā-aravindaiḥ~ iva vr̥ṣṭi-tāḍitaiḥ~ /
Verse: d mukʰaiḥ sabāṣpair vanitā vicukruśuḥ // 8.71 //
mukʰaiḥ sa-bāṣpaiḥ~ vanitāḥ~ vicukruśuḥ // 8.71 //
mukʰaiḥ savāṣpair vanitā vicukruśuḥ // 8.71 //
mukʰaiḥ sa-vāṣpaiḥ~ vanitāḥ~ vicukruśuḥ // 8.71 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 72
Verse: a samāptajāpyaḥ kr̥tahomamaṅgalo /
samāpta-jāpyaḥ kr̥ta-homa-maṅgalaḥ~ /
samāptajāpyaḥ kr̥tahomamaṃgalo /
samāpta-jāpyaḥ kr̥ta-homa-maṅgalaḥ~ /
Verse: b nr̥pas tu devāyatanād viniryayau /
nr̥-paḥ~ tu deva-āyatanāt~ viniryayau /
nr̥pas tu devāyatanād viniryayau /
nr̥-paḥ~ tu deva-āyatanāt~ viniryayau /
Verse: c janasya tenārtaraveṇa cāhataś /
janasya tena~ ~ārta-raveṇa ca~ ~āhataḥ~ /
janasya tenārtaraveṇa cāhataś /
janasya tena~ ~ārta-raveṇa ca~ ~āhataḥ~ /
Verse: d cacāla vajradʰvanineva vāraṇaḥ // 8.72 //
cacāla vajra-dʰvaninā~ ~iva vāraṇaḥ // 8.72 //
cacāla vajradʰvanineva vāraṇaḥ // 8.72 //
cacāla vajra-dʰvaninā~ ~iva vāraṇaḥ // 8.72 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 73
Verse: a niśāmya ca ccʰandakakantʰakāv ubʰau /
niśāmya ca ~cʰandaka-kantʰakāu~ ubʰau /
niśāmya ca ccʰaṃdakakaṃtʰakāv ubʰau /
niśāmya ca ~cʰandaka-kantʰakāu~ ubʰau /
Verse: b sutasya saṃśrutya ca niścayaṃ stʰiram /
sutasya saṃśrutya ca niścayam~ stʰiram /
sutasya saṃśrutya ca niścayaṃ stʰiraṃ /
sutasya saṃśrutya ca niścayam~ stʰiram /
Verse: c papāta śokābʰihato mahīpatiḥ /
papāta śoka-abʰihataḥ~ mahī-patiḥ /
papāta śokābʰihato mahīpatiḥ /
papāta śoka-abʰihataḥ~ mahī-patiḥ /
Verse: d śacīpater vr̥tta ivotsave dʰvajaḥ // 8.73 //
śacī-pateḥ~ vr̥ttaḥ~ ivā~ ~utsave dʰvajaḥ // 8.73 //
śacīpater vr̥tta ivotsave dʰvajaḥ // 8.73 //
śacī-pateḥ~ vr̥ttaḥ~ ivā~ ~utsave dʰvajaḥ // 8.73 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 74
Verse: a tato muhūrtaṃ sutaśokamohito /
tataḥ~ muhūrtam~ suta-śoka-mohitaḥ~ /
tato muhūrtaṃ sutaśokamohito /
tataḥ~ muhūrtam~ suta-śoka-mohitaḥ~ /
Verse: b janena tulyābʰijanena dʰāritaḥ /
janena tulya-abʰijanena dʰāritaḥ /
janena tulyābʰijanena dʰāritaḥ /
janena tulya-abʰijanena dʰāritaḥ /
Verse: c nirīkṣya dr̥ṣṭyā jalapūrṇayā hayaṃ /
nirīkṣya dr̥ṣṭyā jala-pūrṇayā hayam~ /
nirīkṣya dr̥ṣṭyā jalapūrṇayā hayaṃ /
nirīkṣya dr̥ṣṭyā jala-pūrṇayā hayam~ /
Verse: d mahītalastʰo vilalāpa pārtʰivaḥ // 8.74 //
mahī-tala-stʰaḥ~ vilalāpa pārtʰivaḥ // 8.74 //
mahītalastʰo vilalāpa pārtʰivaḥ // 8.74 //
mahī-tala-stʰaḥ~ vilalāpa pārtʰivaḥ // 8.74 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 75
Verse: a bahūni kr̥tvā samare priyāṇi me /
bahūni kr̥tvā samare priyāṇi me /
bahūni kr̥tvā samare priyāṇi me /
bahūni kr̥tvā samare priyāṇi me /
Verse: b mahat tvayā kantʰaka vipriyaṃ kr̥tam /
mahat tvayā kantʰaka vi-priyam~ kr̥tam /
mahat tvayā kaṃtʰaka vipriyaṃ kr̥taṃ /
mahat tvayā kantʰaka vi-priyam~ kr̥tam /
Verse: c guṇapriyo yena vane sa me priyaḥ /
guṇa-priyaḥ~ yena vane sa me priyaḥ /
guṇapriyo yena vane sa me priyaḥ /
guṇa-priyaḥ~ yena vane sa me priyaḥ /
Verse: d priyo 'pi sann apriyavat praveritaḥ // 8.75 //
priyaḥ~ ~api san~ a-priyavat praveritaḥ // 8.75 //
priyo 'pi sann apriyavat praceritaḥ // 8.75 //
priyaḥ~ ~api san~ a-priyavat praceritaḥ // 8.75 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 76
Verse: a tad adya māṃ vā naya tatra yatra sa /
tat~ adya mām~ vā naya tatra yatra sa /
tad adya māṃ vā naya tatra yatra sa /
tat~ adya mām~ vā naya tatra yatra sa /
Verse: b vraja drutaṃ vā punar enam ānaya /
vraja drutam~ vā punaḥ~ enam ānaya /
vraja drutaṃ vā punar enam ānaya /
vraja drutam~ vā punaḥ~ enam ānaya /
Verse: c r̥te hi tasmān mama nāsti jīvitaṃ /
r̥te hi tasmāt~ mama na~ ~asti jīvitam~ /
r̥te hi tasmān mama nāsti jīvitaṃ /
r̥te hi tasmāt~ mama na~ ~asti jīvitam~ /
Verse: d vigāḍʰarogasya sadauṣadʰād iva // 8.76 //
vigāḍʰa-rogasya sad-auṣadʰāt~ iva // 8.76 //
vigāḍʰarogasya sadauṣadʰād iva // 8.76 //
vigāḍʰa-rogasya sad-auṣadʰāt~ iva // 8.76 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 77
Verse: a suvarṇaniṣṭʰīvini mr̥tyunā hr̥te /
su-varṇa-niṣṭʰīvini mr̥tyunā hr̥te /
suvarṇaniṣṭʰīvini mr̥tyunā hr̥te /
su-varṇa-niṣṭʰīvini mr̥tyunā hr̥te /
Verse: b suduṣkaraṃ yan na mamāra saṃjayaḥ /
su-duṣ-karam~ yat~ na mamāra saṃjayaḥ /
suduṣkaraṃ yan na mamāra sr̥ṃjayaḥ /
su-duṣ-karam~ yat~ na mamāra sr̥ñjayaḥ /
Verse: c ahaṃ punar dʰarmaratau sute gate /
aham~ punaḥ~ dʰarma-ratau sute gate /
ahaṃ punar dʰarmaratau sute gate /
aham~ punaḥ~ dʰarma-ratau sute gate /
Verse: d mumukṣur ātmānam anātmavān iva // 8.77 //
mumukṣuḥ~ ātmānam an-ātmavān iva // 8.77 //
'mumukṣur ātmānam anātmavān iva // 8.77 //
~a-mumukṣuḥ~ ātmānam an-ātmavān iva // 8.77 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 78
Verse: a vibʰor daśakṣatrakr̥taḥ prajāpateḥ /
vibʰoḥ~ daśa-kṣatra-kr̥taḥ prajā-pateḥ /
vibʰor daśakṣatrakr̥taḥ prajāpateḥ /
vibʰoḥ~ daśa-kṣatra-kr̥taḥ prajā-pateḥ /
Verse: b parāparajñasya vivasvadātmanaḥ /
para-a-para-jñasya vivasvad-ātmanaḥ /
parāparajñasya vivasvadātmanaḥ /
para-a-para-jñasya vivasvad-ātmanaḥ /
Verse: c priyeṇa putreṇa satā vinākr̥taṃ /
priyeṇa putreṇa satā vinā-kr̥tam~ /
priyeṇa putreṇa satā vinākr̥taṃ /
priyeṇa putreṇa satā vinā-kr̥tam~ /
Verse: d katʰaṃ na muhyed dʰi mano manor api // 8.78 //
katʰam~ na muhyet~ ~hi manaḥ~ manoḥ~ api // 8.78 //
katʰaṃ na muhyed dʰi mano manor api // 8.78 //
katʰam~ na muhyet~ ~hi manaḥ~ manoḥ~ api // 8.78 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 79
Verse: a ajasya rājñas tanayāya dʰīmate /
a-jasya rājñaḥ~ tanayāya dʰīmate /
ajasya rājñas tanayāya dʰīmate /
a-jasya rājñaḥ~ tanayāya dʰīmate /
Verse: b narādʰipāyendrasakʰāya me spr̥hā /
nara-adʰipāya~ ~indra-sakʰāya me spr̥hā /
narādʰipāyeṃdrasakʰāya me spr̥hā /
nara-adʰipāya~ ~indra-sakʰāya me spr̥hā /
Verse: c gate vanaṃ yas tanaye divaṃ gato /
gate vanam~ yaḥ~ tanaye divam~ gataḥ~ /
gate vanaṃ yas tanaye divaṃ gato /
gate vanam~ yaḥ~ tanaye divam~ gataḥ~ /
Verse: d na mogʰabāṣpaḥ kr̥paṇaṃ jijīva ha // 8.79 //
na mogʰa-bāṣpaḥ kr̥paṇam~ jijīva ha // 8.79 //
na mogʰavāṣpaḥ kr̥paṇaṃ jijīva ha // 8.79 //
na mogʰa-vāṣpaḥ kr̥paṇam~ jijīva ha // 8.79 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 80
Verse: a pracakṣva me bʰadra tadāśramājiraṃ /
pracakṣva me bʰadra tad-āśrama-ajiram~ /
pracakṣva me bʰadra tadāśramājiraṃ /
pracakṣva me bʰadra tad-āśrama-ajiram~ /
Verse: b hr̥tas tvayā yatra sa me jalāñjaliḥ /
hr̥taḥ~ tvayā yatra sa me jala-añjaliḥ /
hr̥tas tvayā yatra sa me jalāṃjaliḥ /
hr̥taḥ~ tvayā yatra sa me jala-añjaliḥ /
Verse: c ime parīpsanti hi taṃ pipāsavo /
ime parīpsanti hi tam~ pipāsavaḥ~ /
ime parīpsaṃti hi te pipāsavo /
ime parīpsanti hi te pipāsavaḥ~ /
Verse: d mamāsavaḥ pretagatiṃ yiyāsavaḥ // 8.80 //
mama~ ~āsavaḥ preta-gatim~ yiyāsavaḥ // 8.80 //
mamāsavaḥ pretagatiṃ yiyāsavaḥ // 8.80 //
mama~ ~āsavaḥ preta-gatim~ yiyāsavaḥ // 8.80 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 81
Verse: a iti tanayaviyogajātaduḥkʰaḥ /
iti tanaya-viyoga-jāta-duḥkʰaḥ /
iti tanayaviyogajātaduḥkʰaṃ /
iti tanaya-viyoga-jāta-duḥkʰam~ /
Verse: b kṣitisadr̥śaṃ sahajaṃ vihāya dʰairyam /
kṣiti-sa-dr̥śam~ saha-jam~ vihāya dʰairyam /
kṣitisadr̥śaṃ sahajaṃ vihāya dʰairyaṃ /
kṣiti-sa-dr̥śam~ saha-jam~ vihāya dʰairyam /
Verse: c daśaratʰa iva rāmaśokavaśyo /
daśa-ratʰaḥ~ iva rāma-śoka-vaśyaḥ~ /
daśaratʰa iva rāmaśokavaśyo /
daśa-ratʰaḥ~ iva rāma-śoka-vaśyaḥ~ /
Verse: d bahu vilalāpa nr̥po visaṃjñakalpaḥ // 8.81 //
bahu vilalāpa nr̥-paḥ~ visaṃjña-kalpaḥ // 8.81 //
bahu vilalāpa nr̥po visaṃjñakalpaḥ // 8.81 //
bahu vilalāpa nr̥-paḥ~ visaṃjña-kalpaḥ // 8.81 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 82
Verse: a śrutavinayaguṇānvitas tatas taṃ /
śruta-vinaya-guṇa-anvitaḥ~ tataḥ~ tam~ /
śrutavinayaguṇānvitas tatas taṃ /
śruta-vinaya-guṇa-anvitaḥ~ tataḥ~ tam~ /
Verse: b matisacivaḥ pravayāḥ purohitaś ca /
mati-sacivaḥ pra-vayāḥ puro-hitaḥ~ ca /
matisacivaḥ pravayāḥ purohitaś ca /
mati-sacivaḥ pra-vayāḥ puro-hitaḥ~ ca /
Verse: c samadʰr̥tam idam ūcatur yatʰāvan /
sama-dʰr̥tam idam ūcatuḥ~ yatʰāvat~ /
avadʰr̥tam idam ūcatur yatʰāvan /
avadʰr̥tam idam ūcatuḥ~ yatʰāvat~ /
Verse: d na ca paritaptamukʰau na cāpy aśokau // 8.82 //
na ca paritapta-mukʰau na ca~ ~api~ a-śokau // 8.82 //
na ca paritaptamukʰau na cāpy aśokau // 8.82 //
na ca paritapta-mukʰau na ca~ ~api~ a-śokau // 8.82 //
Strophe in ed. EHJ: 83
Strophe in ed. EBC: 83
Verse: a tyaja naravara śokam ehi dʰairyaṃ /
tyaja nara-vara śokam ehi dʰairyam~ /
tyaja naravara śokam ehi dʰairyaṃ /
tyaja nara-vara śokam ehi dʰairyam~ /
Verse: b kudʰr̥tir ivārhasi dʰīra nāśru moktum /
ku-dʰr̥tiḥ~ iva~ ~arhasi dʰīra na~ ~aśru moktum /
kudʰr̥tir ivārhasi dʰīra nāśru moktuṃ /
ku-dʰr̥tiḥ~ iva~ ~arhasi dʰīra na~ ~aśru moktum /
Verse: c srajam iva mr̥ditām apāsya lakṣmīṃ /
srajam iva mr̥ditām apāsya lakṣmīm~ /
srajam iva mr̥ditām apāsya lakṣmīṃ /
srajam iva mr̥ditām apāsya lakṣmīm~ /
Verse: d bʰuvi bahavo nr̥pā vanāny atīyuḥ // 8.83 //
bʰuvi bahavaḥ~ nr̥-pāḥ~ vanāni~ atīyuḥ // 8.83 //
bʰuvi bahavo hi nr̥pā vanāny atīyuḥ // 8.83 //
bʰuvi bahavaḥ~ hi nr̥-pāḥ~ vanāni~ atīyuḥ // 8.83 //
Strophe in ed. EHJ: 84
Strophe in ed. EBC: 84
Verse: a api ca niyata eṣa tasya bʰāvaḥ /
api ca niyataḥ~ eṣa tasya bʰāvaḥ /
api ca niyata eṣa tasya bʰāvaḥ /
api ca niyataḥ~ eṣa tasya bʰāvaḥ /
Verse: b smara vacanaṃ tad r̥ṣeḥ purāsitasya /
smara vacanam~ tat~ r̥ṣeḥ purā~ ~asitasya /
smara vacanaṃ tad r̥ṣeḥ purāsitasya /
smara vacanam~ tat~ r̥ṣeḥ purā~ ~asitasya /
Verse: c na hi sa divi na cakravartirājye /
na hi sa divi na cakra-varti-rājye /
na hi sa divi na cakravartirājye /
na hi sa divi na cakra-varti-rājye /
Verse: d kṣaṇam api vāsayituṃ sukʰena śakyaḥ // 8.84 //
kṣaṇam api vāsayitum~ sukʰena śakyaḥ // 8.84 //
kṣaṇam api vāsayituṃ sukʰena śakyaḥ // 8.84 //
kṣaṇam api vāsayitum~ sukʰena śakyaḥ // 8.84 //
Strophe in ed. EHJ: 85
Strophe in ed. EBC: 85
Verse: a yadi tu nr̥vara kārya eva yatnas /
yadi tu nr̥-vara kāryaḥ~ eva yatnaḥ~ /
yadi tu nr̥vara kārya eva yatnas /
yadi tu nr̥-vara kāryaḥ~ eva yatnaḥ~ /
Verse: b tvaritam udāhara yāvad atra yāvaḥ /
tvaritam udāhara yāvat~ atra yāvaḥ /
tvaritam udāhara yāvad atra yāvaḥ /
tvaritam udāhara yāvat~ atra yāvaḥ /
Verse: c bahuvidʰam iha yuddʰam astu tāvat /
bahu-vidʰam iha yuddʰam astu tāvat /
bahuvidʰam iha yuddʰam astu tāvat /
bahu-vidʰam iha yuddʰam astu tāvat /
Verse: d tava tanayasya vidʰeś ca tasya tasya // 8.85 //
tava tanayasya vidʰeḥ~ ca tasya tasya // 8.85 //
tava tanayasya vidʰeś ca tasya tasya // 8.85 //
tava tanayasya vidʰeḥ~ ca tasya tasya // 8.85 //
Strophe in ed. EHJ: 86
Strophe in ed. EBC: 86
Verse: a narapatir atʰa tau śaśāsa tasmād /
nara-patiḥ~ atʰa tau śaśāsa tasmāt~ /
narapatir atʰa tau śaśāsa tasmād /
nara-patiḥ~ atʰa tau śaśāsa tasmāt~ /
Verse: b drutam ita eva yuvām abʰiprayātam /
drutam itaḥ~ eva yuvām abʰiprayātam /
drutam ita eva yuvām abʰiprayātam /
drutam itaḥ~ eva yuvām abʰiprayātam /
Verse: c na hi mama hr̥dayaṃ prayāti śāntiṃ /
na hi mama hr̥dayam~ prayāti śāntim~ /
na hi mama hr̥dayaṃ prayāti śāṃtiṃ /
na hi mama hr̥dayam~ prayāti śāntim~ /
Verse: d vanaśakuner iva putralālasasya // 8.86 //
vana-śakuneḥ~ iva putra-lālasasya // 8.86 //
vanaśakuner iva putralālasasya // 8.86 //
vana-śakuneḥ~ iva putra-lālasasya // 8.86 //
Strophe in ed. EHJ: 87
Strophe in ed. EBC: 87
Verse: a paramam iti narendraśāsanāt tau /
paramam iti nara-indra-śāsanāt tau /
paramam iti nareṃdraśāsanāt tau /
paramam iti nara-indra-śāsanāt tau /
Verse: b yayatur amātyapurohitau vanaṃ tat /
yayatuḥ~ amātya-puro-hitau vanam~ tat /
yayatur amātyapurohitau vanaṃ tat /
yayatuḥ~ amātya-puro-hitau vanam~ tat /
Verse: c kr̥tam iti savadʰūjanaḥ sadāro /
kr̥tam iti sa-vadʰū-janaḥ sa-dāraḥ~ /
kr̥tam iti savadʰūjanaḥ sadāro /
kr̥tam iti sa-vadʰū-janaḥ sa-dāraḥ~ /
Verse: d nr̥patir api pracakāra śeṣakāryam // 8.87 //
nr̥-patiḥ~ api pracakāra śeṣa-kāryam // 8.87 //
nr̥patir api pracakāra śeṣakāryaṃ // 8.87 //
nr̥-patiḥ~ api pracakāra śeṣa-kāryam // 8.87 //
Ucchvasa: 9
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tatas tadā mantripurohitau tau /
tataḥ~ tadā mantri-puro-hitau tau /
tatas tadā maṃtripurohitau tau /
tataḥ~ tadā mantri-puro-hitau tau /
Verse: b bāṣpapratodābʰihitau nr̥peṇa /
bāṣpa-pratoda-abʰihitau nr̥-peṇa /
vāṣpapratodābʰihatau nr̥peṇa /
vāṣpa-pratoda-abʰihatau nr̥-peṇa /
Verse: c viddʰau sadaśvāv iva sarvayatnāt /
viddʰau sad-aśvāu~ iva sarva-yatnāt /
viddʰau sadaśvāv iva sarvayatnāt /
viddʰau sad-aśvāu~ iva sarva-yatnāt /
Verse: d sauhārdaśīgʰraṃ yayatur vanaṃ tat // 9.1 //
sauhārda-śīgʰram~ yayatuḥ~ vanam~ tat // 9.1 //
sauhārdaśīgʰraṃ yayatur vanaṃ tat // 9.1 //
sauhārda-śīgʰram~ yayatuḥ~ vanam~ tat // 9.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a tam āśramaṃ jātapariśramau tāv /
tam āśramam~ jāta-pariśramau tāu~ /
tam āśramaṃ jātapariśramau tāv /
tam āśramam~ jāta-pariśramau tāu~ /
Verse: b upetya kāle sadr̥śānuyātrau /
upetya kāle sa-dr̥śa-anu-yātrau /
upetya kāle sadr̥śānuyātrau /
upetya kāle sa-dr̥śa-anu-yātrau /
Verse: c rājarddʰim utsr̥jya vinītaceṣṭāv /
rāja-r̥ddʰim utsr̥jya vinīta-ceṣṭāu~ /
rājarddʰim utsr̥jya vinītaceṣṭāv /
rāja-r̥ddʰim utsr̥jya vinīta-ceṣṭāu~ /
Verse: d upeyatur bʰārgavadʰiṣṇyam eva // 9.2 //
upeyatuḥ~ bʰārgava-dʰiṣṇyam eva // 9.2 //
upeyatur bʰārgavadʰiṣṇyam eva // 9.2 //
upeyatuḥ~ bʰārgava-dʰiṣṇyam eva // 9.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a tau nyāyatas taṃ pratipūjya vipraṃ /
tau nyāyataḥ~ tam~ pratipūjya vipram~ /
tau nyāyatas taṃ pratipūjya vipraṃ /
tau nyāyataḥ~ tam~ pratipūjya vipram~ /
Verse: b tenārcitau tāv api cānurūpam /
tena-arcitau tāu~ api ca~ ~anu-rūpam /
tenārcitau tāv api cānurūpam /
tena-arcitau tāu~ api ca~ ~anu-rūpam /
Verse: c kr̥tāsanau bʰārgavam āsanastʰaṃ /
kr̥ta-āsanau bʰārgavam āsana-stʰam~ /
kr̥tāsanau bʰārgavam āsanastʰaṃ /
kr̥ta-āsanau bʰārgavam āsana-stʰam~ /
Verse: d cʰittvā katʰām ūcatur ātmakr̥tyam // 9.3 //
cʰittvā katʰām ūcatuḥ~ ātma-kr̥tyam // 9.3 //
cʰittvā katʰām ūcatur ātmakr̥tyaṃ // 9.3 //
cʰittvā katʰām ūcatuḥ~ ātma-kr̥tyam // 9.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a śuddʰaujasaḥ śuddʰaviśālakīrter /
śuddʰa-ojasaḥ śuddʰa-viśāla-kīrteḥ~ /
śuddʰaujasaḥ śuddʰaviśālakīrter /
śuddʰa-ojasaḥ śuddʰa-viśāla-kīrteḥ~ /
Verse: b ikṣvākuvaṃśaprabʰavasya rājñaḥ /
ikṣvāku-vaṃśa-prabʰavasya rājñaḥ /
ikṣvākuvaṃśaprabʰavasya rājñaḥ /
ikṣvāku-vaṃśa-prabʰavasya rājñaḥ /
Verse: c imaṃ janaṃ vettu bʰavān adʰītaṃ /
imam~ janam~ vettu bʰavān adʰītam~ /
imaṃ janaṃ vettu bʰavān adʰīraṃ /
imam~ janam~ vettu bʰavān a-dʰīram~ /
Verse: d śrutagrahe mantraparigrahe ca // 9.4 //
śruta-grahe mantra-parigrahe ca // 9.4 //
śrutagrahe maṃtraparigrahe ca // 9.4 //
śruta-grahe mantra-parigrahe ca // 9.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a tasyendrakalpasya jayantakalpaḥ /
tasya~ ~indra-kalpasya jayanta-kalpaḥ /
tasyeṃdrakalpasya jayaṃtakalpaḥ /
tasya~ ~indra-kalpasya jayanta-kalpaḥ /
Verse: b putro jarāmr̥tyubʰayaṃ titīrṣuḥ /
putraḥ~ jarā-mr̥tyu-bʰayam~ titīrṣuḥ /
putro jarāmr̥tyubʰayaṃ titīrṣuḥ /
putraḥ~ jarā-mr̥tyu-bʰayam~ titīrṣuḥ /
Verse: c ihābʰyupetaḥ kila tasya hetor /
iha~ ~abʰyupetaḥ kila tasya hetoḥ~ /
ihābʰyupetaḥ kila tasya hetor /
iha~ ~abʰyupetaḥ kila tasya hetoḥ~ /
Verse: d āvām upetau bʰagavān avaitu // 9.5 //
āvām upetau bʰagavān avaitu // 9.5 //
āvām upetau bʰagavān avaitu // 9.5 //
āvām upetau bʰagavān avaitu // 9.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a tau so 'bravīd asti sa dīrgʰabāhuḥ /
tau saḥ~ ~abravīt~ asti sa dīrgʰa-bāhuḥ /
tau so 'bravīd asti sa dīrgʰabāhuḥ /
tau saḥ~ ~abravīt~ asti sa dīrgʰa-bāhuḥ /
Verse: b prāptaḥ kumāro na tu nāvabuddʰaḥ /
prāptaḥ kumāraḥ~ na tu na-avabuddʰaḥ /
prāptaḥ kumāro na tu nāvabuddʰaḥ /
prāptaḥ kumāraḥ~ na tu na-avabuddʰaḥ /
Verse: c dʰarmo 'yam āvartaka ity avetya /
dʰarmaḥ~ ~ayam āvartakaḥ~ iti~ avetya /
dʰarmo 'yam āvartaka ity avetya /
dʰarmaḥ~ ~ayam āvartakaḥ~ iti~ avetya /
Verse: d yātas tv arāḍābʰimukʰo mumukṣuḥ // 9.6 //
yātaḥ~ tu~ arāḍa-abʰi-mukʰaḥ~ mumukṣuḥ // 9.6 //
yātas tv arāḍābʰimukʰo mumukṣuḥ // 9.6 //
yātaḥ~ tu~ arāḍa-abʰi-mukʰaḥ~ mumukṣuḥ // 9.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a tasmāt tatas tāv upalabʰya tattvaṃ /
tasmāt tataḥ~ tāu~ upalabʰya tattvam~ /
tasmāt tatas tāv upalabʰya tattvaṃ /
tasmāt tataḥ~ tāu~ upalabʰya tattvam~ /
Verse: b taṃ vipram āmantrya tadaiva sadyaḥ /
tam~ vipram āmantrya tadā~ ~eva sadyaḥ /
taṃ vipram āmaṃttya tadaiva sadyaḥ /
tam~ vipram āmanttya tadā~ ~eva sadyaḥ /
Verse: c kʰinnāv akʰinnāv iva rājabʰaktyā /
kʰinnāu~ a-kʰinnāu~ iva rāja-bʰaktyā /
kʰinnāv akʰinnāv iva rājaputraḥ /
kʰinnāu~ a-kʰinnāu~ iva rāja-putraḥ /
Verse: d prasasratus tena yataḥ sa yātaḥ // 9.7 //
prasasratuḥ~ tena yataḥ sa yātaḥ // 9.7 //
prasasratus tena yataḥ sa yātaḥ // 9.7 //
prasasratuḥ~ tena yataḥ sa yātaḥ // 9.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a yāntau tatas tau mr̥jayā vihīnam /
yāntau tataḥ~ tau mr̥jayā vihīnam /
yāṃtau tatas tau sr̥jayā vihīnam /
yāntau tataḥ~ tau sr̥jayā vihīnam /
Verse: b apaśyatāṃ taṃ vapuṣojjvalantam /
apaśyatām~ tam~ vapuṣā~ ~ujjvalantam /
apaśyatāṃ taṃ vapuṣā jvalaṃtaṃ /
apaśyatām~ tam~ vapuṣā jvalantam /
Verse: c upopaviṣṭaṃ patʰi vr̥kṣamūle /
upopaviṣṭam~ patʰi vr̥kṣa-mūle /
nr̥popaviṣṭaṃ patʰi vr̥kṣamūle /
nr̥-pa-upaviṣṭam~ patʰi vr̥kṣa-mūle /
Verse: d sūryaṃ gʰanābʰogam iva praviṣṭam // 9.8 //
sūryam~ gʰana-ābʰogam iva praviṣṭam // 9.8 //
sūryaṃ gʰanābʰogam iva praviṣṭaṃ // 9.8 //
sūryam~ gʰana-ābʰogam iva praviṣṭam // 9.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a yānaṃ vihāyopayayau tatas taṃ /
yānam~ vihāyā~ ~upayayau tataḥ~ tam~ /
yānaṃ vihāyopayayau tatas taṃ /
yānam~ vihāyā~ ~upayayau tataḥ~ tam~ /
Verse: b purohito mantradʰareṇa sārdʰam /
puro-hitaḥ~ mantra-dʰareṇa sa-ardʰam /
purohito maṃtradʰareṇa sārdʰaṃ /
puro-hitaḥ~ mantra-dʰareṇa sa-ardʰam /
Verse: c yatʰā vanastʰaṃ sahavāmadevo /
yatʰā vana-stʰam~ saha-vāma-devaḥ~ /
yatʰā vanastʰaṃ sahavāmadevo /
yatʰā vana-stʰam~ saha-vāma-devaḥ~ /
Verse: d rāmaṃ didr̥kṣur munir aurvaśeyaḥ // 9.9 //
rāmam~ didr̥kṣuḥ~ muniḥ~ aurvaśeyaḥ // 9.9 //
rāmaṃ didr̥kṣur munir aurvaśeyaḥ // 9.9 //
rāmam~ didr̥kṣuḥ~ muniḥ~ aurvaśeyaḥ // 9.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a tāv arcayām āsatur arhatas taṃ /
tāu~ arcayām āsatuḥ~ arhataḥ~ tam~ /
tāv arcayām āsatur arhatas taṃ /
tāu~ arcayām āsatuḥ~ arhataḥ~ tam~ /
Verse: b divīva śukrāṅgirasau mahendram /
divi~ ~iva śukra-āṅgirasau mahā-indram /
divīva śukrāṃgirasau maheṃdraṃ /
divi~ ~iva śukra-āṅgirasau mahā-indram /
Verse: c pratyarcayām āsa sa cārhatas tau /
pratyarcayām āsa sa ca~ ~arhataḥ~ tau /
pratyarcayām āsa sa cārhatas tau /
pratyarcayām āsa sa ca~ ~arhataḥ~ tau /
Verse: d divīva śukrāṅgirasau mahendraḥ // 9.10 //
divi~ ~iva śukra-āṅgirasau mahā-indraḥ // 9.10 //
divīva śukrāṃgirasau maheṃdraḥ // 9.10 //
divi~ ~iva śukra-āṅgirasau mahā-indraḥ // 9.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a kr̥tābʰyanujñāv abʰitas tatas tau /
kr̥ta-abʰyanujñāu~ abʰitaḥ~ tataḥ~ tau /
kr̥tābʰyanujñāv abʰitas tatas tau /
kr̥ta-abʰyanujñāu~ abʰitaḥ~ tataḥ~ tau /
Verse: b niṣedatuḥ śākyakuladʰvajasya /
niṣedatuḥ śākya-kula-dʰvajasya /
niṣīdatuḥ śākyakuladʰvajasya /
niṣīdatuḥ śākya-kula-dʰvajasya /
Verse: c virejatus tasya ca saṃnikarṣe /
virejatuḥ~ tasya ca saṃnikarṣe /
virejatus tasya ca saṃnikarṣe /
virejatuḥ~ tasya ca saṃnikarṣe /
Verse: d punarvasū yogagatāv ivendoḥ // 9.11 //
punar-vasū yoga-gatāu~ iva~ ~indoḥ // 9.11 //
punarvasū yogagatāv iveṃdoḥ // 9.11 //
punar-vasū yoga-gatāu~ iva~ ~indoḥ // 9.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a taṃ vr̥kṣamūlastʰam abʰijvalantaṃ /
tam~ vr̥kṣa-mūla-stʰam abʰijvalantam~ /
taṃ vr̥kṣamūlastʰam abʰijvalaṃtaṃ /
tam~ vr̥kṣa-mūla-stʰam abʰijvalantam~ /
Verse: b purohito rājasutaṃ babʰāṣe /
puro-hitaḥ~ rāja-sutam~ babʰāṣe /
purohito rājasutaṃ babʰāṣe /
puro-hitaḥ~ rāja-sutam~ babʰāṣe /
Verse: c yatʰopaviṣṭaṃ divi pārijāte /
yatʰā-upaviṣṭam~ divi pārijāte /
yatʰopaviṣṭaṃ divi pārijāte /
yatʰā-upaviṣṭam~ divi pārijāte /
Verse: d br̥haspatiḥ śakrasutaṃ jayantam // 9.12 //
br̥has-patiḥ śakra-sutam~ jayantam // 9.12 //
br̥haspatiḥ śakrasutaṃ jayaṃtaṃ // 9.12 //
br̥has-patiḥ śakra-sutam~ jayantam // 9.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a tvaccʰokaśalye hr̥dayāvagāḍʰe /
tvac-cʰoka-śalye hr̥daya-avagāḍʰe /
tvaccʰokaśalye hr̥dayāvagāḍʰe /
tvac-cʰoka-śalye hr̥daya-avagāḍʰe /
Verse: b mohaṃ gato bʰūmitale muhūrtam /
moham~ gataḥ~ bʰūmi-tale muhūrtam /
mohaṃ gato bʰūmitale muhūrtaṃ /
moham~ gataḥ~ bʰūmi-tale muhūrtam /
Verse: c kumāra rājā nayanāmbuvarṣo /
kumāra rājā nayana-ambu-varṣaḥ~ /
kumāra rājā nayanāṃbuvarṣo /
kumāra rājā nayana-ambu-varṣaḥ~ /
Verse: d yat tvām avocat tad idaṃ nibodʰa // 9.13 //
yat tvām avocat tat~ idam~ nibodʰa // 9.13 //
yat tvām avocat tad idaṃ nibodʰa // 9.13 //
yat tvām avocat tat~ idam~ nibodʰa // 9.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a jānāmi dʰarmaṃ prati niścayaṃ te /
jānāmi dʰarmam~ prati niścayam~ te /
jānāmi dʰarmaṃ prati niścayaṃ te /
jānāmi dʰarmam~ prati niścayam~ te /
Verse: b paraimi te bʰāvinam etam artʰam /
paraimi te bʰāvinam etam artʰam /
paraimi te 'cyāvinam etam artʰaṃ /
paraimi te ~a-cyāvinam etam artʰam /
Verse: c ahaṃ tv akāle vanasaṃśrayāt te /
aham~ tu~ a-kāle vana-saṃśrayāt te /
ahaṃ tv akāle vanasaṃśrayāt te /
aham~ tu~ a-kāle vana-saṃśrayāt te /
Verse: d śokāgnināgnipratimena dahye // 9.14 //
śoka-agninā~ ~agni-pratimena dahye // 9.14 //
śokāgnināgnipratimena dahye // 9.14 //
śoka-agninā~ ~agni-pratimena dahye // 9.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a tad ehi dʰarmapriya matpriyārtʰaṃ /
tat~ ehi dʰarma-priya mat-priya-artʰam~ /
tad ehi dʰarmapriya matpriyārtʰaṃ /
tat~ ehi dʰarma-priya mat-priya-artʰam~ /
Verse: b dʰarmārtʰam eva tyaja buddʰim etām /
dʰarma-artʰam eva tyaja buddʰim etām /
dʰarmārtʰam eva tyaja buddʰim etāṃ /
dʰarma-artʰam eva tyaja buddʰim etām /
Verse: c ayaṃ hi mā śokarayaḥ pravr̥ddʰo /
ayam~ hi mā śoka-rayaḥ pravr̥ddʰaḥ~ /
ayaṃ hi mā śokarayaḥ pravr̥ddʰo /
ayam~ hi mā śoka-rayaḥ pravr̥ddʰaḥ~ /
Verse: d nadīrayaḥ kūlam ivābʰihanti // 9.15 //
nadī-rayaḥ kūlam iva~ ~abʰihanti // 9.15 //
nadīrayaḥ kūlam ivābʰihaṃti // 9.15 //
nadī-rayaḥ kūlam iva~ ~abʰihanti // 9.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a megʰāmbukakṣādriṣu yā hi vr̥ttiḥ /
megʰa-ambu-kakṣa-adriṣu yā hi vr̥ttiḥ /
megʰāṃbukakṣādriṣu yā hi vr̥ttiḥ /
megʰa-ambu-kakṣa-adriṣu yā hi vr̥ttiḥ /
Verse: b samīraṇārkāgnimahāśanīnām /
samīraṇa-arka-agni-mahā-aśanīnām /
samīraṇārkāgnimahāśanīnāṃ /
samīraṇa-arka-agni-mahā-aśanīnām /
Verse: c tāṃ vr̥ttim asmāsu karoti śoko /
tām~ vr̥ttim asmāsu karoti śokaḥ~ /
tāṃ vr̥ttim asmāsu karoti śoko /
tām~ vr̥ttim asmāsu karoti śokaḥ~ /
Verse: d vikarṣaṇoccʰoṣaṇadāhabʰedaiḥ // 9.16 //
vikarṣaṇa-uccʰoṣaṇa-dāha-bʰedaiḥ // 9.16 //
vikarṣaṇoccʰoṣaṇadāhabʰedaiḥ // 9.16 //
vikarṣaṇa-uccʰoṣaṇa-dāha-bʰedaiḥ // 9.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a tad bʰuṅkṣva tāvad vasudʰādʰipatyaṃ /
tat~ bʰuṅkṣva tāvat~ vasu-dʰā-ādʰipatyam~ /
tad bʰuṃkṣva tāvad vasudʰādʰipatyaṃ /
tat~ bʰuṅkṣva tāvat~ vasu-dʰā-ādʰipatyam~ /
Verse: b kāle vanaṃ yāsyasi śāstradr̥ṣṭe /
kāle vanam~ yāsyasi śāstra-dr̥ṣṭe /
kāle vanaṃ yāsyasi śāstradr̥ṣṭe /
kāle vanam~ yāsyasi śāstra-dr̥ṣṭe /
Verse: c aniṣṭabandʰau kuru mayy apekṣāṃ /
an-iṣṭa-bandʰau kuru mayi~ apekṣām~ /
aniṣṭabaṃdʰau kuru māpy upekṣāṃ /
an-iṣṭa-bandʰau kuru mā~ ~api~ upekṣām~ /
Verse: d sarveṣu bʰūteṣu dayā hi dʰarmaḥ // 9.17 //
sarveṣu bʰūteṣu dayā hi dʰarmaḥ // 9.17 //
sarveṣu bʰūteṣu dayā hi dʰarmaḥ // 9.17 //
sarveṣu bʰūteṣu dayā hi dʰarmaḥ // 9.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a na caiṣa dʰarmo vana eva siddʰaḥ /
na ca~ ~eṣa dʰarmaḥ~ vane~ eva siddʰaḥ /
na caiṣa dʰarmo vana eva siddʰaḥ /
na ca~ ~eṣa dʰarmaḥ~ vane~ eva siddʰaḥ /
Verse: b pure 'pi siddʰir niyatā yatīnām /
pure ~api siddʰiḥ~ niyatā yatīnām /
pure 'pi siddʰir niyatā yatīnāṃ /
pure ~api siddʰiḥ~ niyatā yatīnām /
Verse: c buddʰiś ca yatnaś ca nimittam atra /
buddʰiḥ~ ca yatnaḥ~ ca nimittam atra /
buddʰiś ca yatnaś ca nimittam atra /
buddʰiḥ~ ca yatnaḥ~ ca nimittam atra /
Verse: d vanaṃ ca liṅgaṃ ca hi bʰīrucihnam // 9.18 //
vanam~ ca liṅgam~ ca hi bʰīru-cihnam // 9.18 //
vanaṃ ca liṃgaṃ ca hi bʰīrucihnaṃ // 9.18 //
vanam~ ca liṅgam~ ca hi bʰīru-cihnam // 9.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a maulīdʰarair aṃsaviṣaktahāraiḥ /
maulī-dʰaraiḥ~ aṃsa-viṣakta-hāraiḥ /
maulīdʰarair aṃsaviṣaktahāraiḥ /
maulī-dʰaraiḥ~ aṃsa-viṣakta-hāraiḥ /
Verse: b keyūraviṣṭabdʰabʰujair narendraiḥ /
keyūra-viṣṭabdʰa-bʰujaiḥ~ nara-indraiḥ /
keyūraviṣṭabdʰasrajair nareṃdraiḥ /
keyūra-viṣṭabdʰa-srajaiḥ~ nara-indraiḥ /
Verse: c lakṣmyaṅkamadʰye parivartamānaiḥ /
lakṣmī-aṅka-madʰye parivartamānaiḥ /
lakṣmyaṃkamadʰye parivartamānaiḥ /
lakṣmī-aṅka-madʰye parivartamānaiḥ /
Verse: d prāpto gr̥hastʰair api mokṣadʰarmaḥ // 9.19 //
prāptaḥ~ gr̥ha-stʰaiḥ~ api mokṣa-dʰarmaḥ // 9.19 //
prāpto gr̥hastʰair api mokṣadʰarmaḥ // 9.19 //
prāptaḥ~ gr̥ha-stʰaiḥ~ api mokṣa-dʰarmaḥ // 9.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a dʰruvānujau yau balivajrabāhū /
dʰruva-anujau yau bali-vajra-bāhū /
dʰruvānujau yau balivajrabāhū /
dʰruva-anujau yau bali-vajra-bāhū /
Verse: b vaibʰrājam āṣāḍʰam atʰāntidevam /
vaibʰrājam āṣāḍʰam atʰa~ ~anti-devam /
vaibʰrājam āṣāḍʰam atʰāṃtidevaṃ /
vaibʰrājam āṣāḍʰam atʰa~ ~anti-devam /
Verse: c videharājaṃ janakaṃ tatʰaiva /
videha-rājam~ janakam~ tatʰā~ ~eva /
videharājaṃ janakaṃ tatʰaiva /
videha-rājam~ janakam~ tatʰā~ ~eva /
Verse: d {xx} drumaṃ senajitaś ca rājñaḥ // 9.20 //
{xx} drumam~ sena-jitaḥ~ ca rājñaḥ // 9.20 //
pākadrumaṃ senajitaś ca rājñaḥ // 9.20 //
pāka-drumam~ sena-jitaḥ~ ca rājñaḥ // 9.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a etān gr̥hastʰān nr̥patīn avehi /
etān gr̥ha-stʰān nr̥-patīn avehi /
etān gr̥hastʰān nr̥patīn avehi /
etān gr̥ha-stʰān nr̥-patīn avehi /
Verse: b naiḥśreyase dʰarmavidʰau vinītān /
naiḥśreyase dʰarma-vidʰau vinītān /
naiḥśreyase dʰarmavidʰau vinītān /
naiḥśreyase dʰarma-vidʰau vinītān /
Verse: c ubʰau 'pi tasmād yugapad bʰajasva /
ubʰau ~api tasmāt~ yuga-pat~ bʰajasva /
ubʰe 'pi tasmād yugapad bʰajasva /
ubʰe ~api tasmāt~ yuga-pat~ bʰajasva /
Verse: d vittādʰipatyaṃ ca nr̥paśriyaṃ ca // 9.21 //
vitta-ādʰipatyam~ ca nr̥-pa-śriyam~ ca // 9.21 //
cittādʰipatyaṃ ca nr̥paśriyaṃ ca // 9.21 //
citta-ādʰipatyam~ ca nr̥-pa-śriyam~ ca // 9.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a iccʰāmi hi tvām upaguhya gāḍʰaṃ /
iccʰāmi hi tvām upaguhya gāḍʰam~ /
iccʰāmi hi tvām upaguhya gāḍʰaṃ /
iccʰāmi hi tvām upaguhya gāḍʰam~ /
Verse: b kr̥tābʰiṣekaṃ salilārdram eva /
kr̥ta-abʰiṣekam~ salila-ārdram eva /
kr̥tābʰiṣekaṃ salilārdram eva /
kr̥ta-abʰiṣekam~ salila-ārdram eva /
Verse: c dʰr̥tātapattraṃ samudīkṣamāṇas /
dʰr̥ta-ātapattram~ samudīkṣamāṇaḥ~ /
dʰr̥tātapatraṃ samudīkṣamāṇas /
dʰr̥ta-ātapatram~ samudīkṣamāṇaḥ~ /
Verse: d tenaiva harṣeṇa vanaṃ praveṣṭum // 9.22 //
tena~ ~eva harṣeṇa vanam~ praveṣṭum // 9.22 //
tenaiva harṣeṇa vanaṃ praveṣṭuṃ // 9.22 //
tena~ ~eva harṣeṇa vanam~ praveṣṭum // 9.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a ity abravīd bʰūmipatir bʰavantaṃ /
iti~ abravīt~ bʰūmi-patiḥ~ bʰavantam~ /
ity abravīd bʰūmipatir bʰavaṃtaṃ /
iti~ abravīt~ bʰūmi-patiḥ~ bʰavantam~ /
Verse: b vākyena bāṣpagratʰitākṣareṇa /
vākyena bāṣpa-gratʰita-a-kṣareṇa /
vākyena vāṣpagratʰitākṣareṇa /
vākyena vāṣpa-gratʰita-a-kṣareṇa /
Verse: c śrutvā bʰavān arhati tatpriyārtʰaṃ /
śrutvā bʰavān arhati tat-priya-artʰam~ /
śrutvā bʰavān arhati tatpriyārtʰaṃ /
śrutvā bʰavān arhati tat-priya-artʰam~ /
Verse: d snehena tatsneham anuprayātum // 9.23 //
snehena tat-sneham anuprayātum // 9.23 //
snehena tatsneham anuprayātuṃ // 9.23 //
snehena tat-sneham anuprayātum // 9.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a śokāmbʰasi tvatprabʰave hy agādʰe /
śoka-ambʰasi tvat-prabʰave hy a-gādʰe /
śokāṃbʰasi tvatprabʰave hy agādʰe /
śoka-ambʰasi tvat-prabʰave hi~ a-gādʰe /
Verse: b duḥkʰārṇave majjati śākyarājaḥ /
duḥkʰa-arṇave majjati śākya-rājaḥ /
duḥkʰārṇave majjati śākyarājaḥ /
duḥkʰa-arṇave majjati śākya-rājaḥ /
Verse: c tasmāt tam uttāraya nātʰahīnaṃ /
tasmāt tam uttāraya nātʰa-hīnam~ /
tasmāt tam uttāraya nātʰahīnaṃ /
tasmāt tam uttāraya nātʰa-hīnam~ /
Verse: d nirāśrayaṃ magnam ivārṇave nauḥ // 9.24 //
nir-āśrayam~ magnam iva~ ~arṇave nauḥ // 9.24 //
nirāśrayaṃ magnam ivārṇave gāṃ // 9.24 //
nir-āśrayam~ magnam iva~ ~arṇave gām // 9.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a bʰīṣmeṇa gaṅgodarasaṃbʰavena /
bʰīṣmeṇa gaṅgā-udara-saṃbʰavena /
bʰīṣmeṇa gaṃgodarasaṃbʰavena /
bʰīṣmeṇa gaṅgā-udara-saṃbʰavena /
Verse: b rāmeṇa rāmeṇa ca bʰārgaveṇa /
rāmeṇa rāmeṇa ca bʰārgaveṇa /
rāmeṇa rāmeṇa ca bʰārgaveṇa /
rāmeṇa rāmeṇa ca bʰārgaveṇa /
Verse: c śrutvā kr̥taṃ karma pituḥ priyārtʰaṃ /
śrutvā kr̥tam~ karma pituḥ priya-artʰam~ /
śrutvā kr̥taṃ karma pituḥ priyārtʰaṃ /
śrutvā kr̥tam~ karma pituḥ priya-artʰam~ /
Verse: d pitus tvam apy arhasi kartum iṣṭam // 9.25 //
pituḥ~ tvam api~ arhasi kartum iṣṭam // 9.25 //
pitus tvam apy arhasi kartum iṣṭaṃ // 9.25 //
pituḥ~ tvam api~ arhasi kartum iṣṭam // 9.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a saṃvardʰayitrīṃ samavehi devīm /
saṃvardʰayitrīm~ samavehi devīm /
saṃvardʰayitrīṃ ca samehi devīm /
saṃvardʰayitrīm~ ca samehi devīm /
Verse: b agastyajuṣṭāṃ diśam aprayātām /
agastya-juṣṭām~ diśam a-prayātām /
agastyajuṣṭāṃ diśam aprayātāṃ /
agastya-juṣṭām~ diśam a-prayātām /
Verse: c pranaṣṭavatsām iva vatsalāṃ gām /
pranaṣṭa-vatsām iva vatsalām~ gām /
pranaṣṭavatsām iva vatsalāṃ gām /
pranaṣṭa-vatsām iva vatsalām~ gām /
Verse: d ajasram ārtāṃ karuṇaṃ rudantīm // 9.26 //
ajasram ārtām~ karuṇam~ rudantīm // 9.26 //
ajasram ārtāṃ kalituṃ na cārhasi // 9.26 //
ajasram ārtām~kalitum~ na cārhasi // 9.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a haṃsena haṃsīm iva viprayuktāṃ /
haṃsena haṃsīm iva viprayuktām~ /
haṃsena haṃsīm iva viprayuktāṃ /
haṃsena haṃsīm iva viprayuktām~ /
Verse: b tyaktāṃ gajeneva vane kareṇum /
tyaktām~ gajena~ ~iva vane kareṇum /
tyaktāṃ gajeneva vane kareṇuṃ /
tyaktām~ gajena~ ~iva vane kareṇum /
Verse: c ārtāṃ sanātʰām api nātʰahīnāṃ /
ārtām~ sa-nātʰām api nātʰa-hīnām~ /
ārttāṃ sanātʰām api nātʰahīnāṃ /
ārttām~ sa-nātʰām api nātʰa-hīnām~ /
Verse: d trātuṃ vadʰūm arhasi darśanena // 9.27 //
trātum~ vadʰūm arhasi darśanena // 9.27 //
trātuṃ vadʰūm arhasi darśanena // 9.27 //
trātum~ vadʰūm arhasi darśanena // 9.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a ekaṃ sutaṃ bālam anarhaduḥkʰaṃ /
ekam~ sutam~ bālam an-arha-duḥkʰam~ /
ekaṃ sutaṃ bālam anarhaduḥkʰaṃ /
ekam~ sutam~ bālam an-arha-duḥkʰam~ /
Verse: b saṃtāpam antargatam udvahantam/
saṃtāpam antar-gatam udvahantam/
saṃtāpasaṃtapta {x x}/
saṃtāpa-saṃtapta {x x}/
Verse: c taṃ rāhulaṃ mokṣaya bandʰuśokād /
tam~ rāhulam~ mokṣaya bandʰu-śokāt~ /
taṃ rāhulaṃ mokṣaya baṃdʰuśokād /
tam~ rāhulam~ mokṣaya bandʰu-śokāt~ /
Verse: d rāhūpasargād iva pūrṇacandram // 9.28 //
rāhu-upasargāt~ iva pūrṇa-candram // 9.28 //
rāhūpasargād iva pūrṇacaṃdraṃ // 9.28 //
rāhu-upasargāt~ iva pūrṇa-candram // 9.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a śokāgninā tvadvirahendʰanena /
śoka-agninā tvad-viraha-indʰanena /
śokāgninā tvadviraheṃdʰanena /
śoka-agninā tvad-viraha-indʰanena /
Verse: b niḥśvāsadʰūmena tamaḥśikʰena /
niḥśvāsa-dʰūmena tamaḥ-śikʰena /
niḥśvāsadʰūmena tamaḥśikʰena /
niḥśvāsa-dʰūmena tamaḥ-śikʰena /
Verse: c tvaddarśanāmbv iccʰati dahyamānam /
tvad-darśana-ambu~ iccʰati dahyamānam /
tvaddarśanāyarcʰati dahyamānaḥ /
tvad-darśanāya~ ~r̥cʰati dahyamānaḥ /
Verse: d antaḥpuraṃ caiva puraṃ ca kr̥tsnam // 9.29 //
antaḥ--puram~ ca~ ~eva puram~ ca kr̥tsnam // 9.29 //
so 'ṃtaḥpuraṃ caiva puraṃ ca kr̥tsnaṃ // 9.29 //
saḥ~ ~antaḥ-puram~ ca~ ~eva puram~ ca kr̥tsnam // 9.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a sa bodʰisattvaḥ paripūrṇasattvaḥ /
sa bodʰi-sattvaḥ paripūrṇa-sattvaḥ /
sa bodʰisattvaḥ paripūrṇasattvaḥ /
sa bodʰi-sattvaḥ paripūrṇa-sattvaḥ /
Verse: b śrutvā vacas tasya purohitasya /
śrutvā vacaḥ~ tasya puro-hitasya /
śrutvā vacas tasya purohitasya /
śrutvā vacaḥ~ tasya puro-hitasya /
Verse: c dʰyātvā muhūrtaṃ guṇavad guṇajñaḥ /
dʰyātvā muhūrtam~ guṇavat~ guṇa-jñaḥ /
dʰyātvā muhūrtaṃ guṇavad guṇajñaḥ /
dʰyātvā muhūrtam~ guṇavat~ guṇa-jñaḥ /
Verse: d pratyuttaraṃ praśritam ity uvāca // 9.30 //
praty-uttaram~ praśritam iti~ uvāca // 9.30 //
pratyuttaraṃ praśritam ity uvāca // 9.30 //
praty-uttaram~ praśritam iti~ uvāca // 9.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a avaimi bʰāvaṃ tanaye pitr̥̄ṇāṃ /
avaimi bʰāvam~ tanaye pitr̥̄ṇām~ /
avaimi bʰāvaṃ tanayaprasaktaṃ /
avaimi bʰāvam~ tanaya-prasaktam~ /
Verse: b viśeṣato yo mayi bʰūmipasya /
viśeṣataḥ~ yaḥ~ mayi bʰūmi-pasya /
viśeṣato yo mayi bʰūmipasya /
viśeṣataḥ~ yaḥ~ mayi bʰūmi-pasya /
Verse: c jānann api vyādʰijarāvipadbʰyo /
jānan~ api vyādʰi-jarā-vipadbʰyaḥ~ /
jānann api vyādʰijarāvipadbʰyo /
jānan~ api vyādʰi-jarā-vipadbʰyaḥ~ /
Verse: d bʰītas tv agatyā svajanaṃ tyajāmi // 9.31 //
bʰītaḥ~ tu~ a-gatyā sva-janam~ tyajāmi // 9.31 //
bʰītas tv agatyā svajanaṃ tyajāmi // 9.31 //
bʰītaḥ~ tu~ a-gatyā sva-janam~ tyajāmi // 9.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a draṣṭuṃ priyaṃ kaḥ svajanaṃ hi neccʰen /
draṣṭum~ priyam~ kaḥ sva-janam~ hi na~ ~iccʰet~ /
draṣṭuṃ priyaṃ kaḥ svajanaṃ hi neccʰen /
draṣṭum~ priyam~ kaḥ sva-janam~ hi na~ ~iccʰet~ /
Verse: b nānte yadi syāt priyaviprayogaḥ /
na~ ~ante yadi syāt priya-viprayogaḥ /
nāsau yadi syāt priyaviprayogaḥ /
na~ ~asau yadi syāt priya-viprayogaḥ /
Verse: c yadā tu bʰūtvāpi ciraṃ viyogas /
yadā tu bʰūtvā~ ~api ciram~ viyogaḥ~ /
yadā tu bʰūtvāpi bʰaved viyogas /
yadā tu bʰūtvā~ ~api bʰavet~ viyogaḥ~ /
Verse: d tato guruṃ snigdʰam api tyajāmi // 9.32 //
tataḥ~ gurum~ snigdʰam api tyajāmi // 9.32 //
tato guruṃ snigdʰam api tyajāmi // 9.32 //
tataḥ~ gurum~ snigdʰam api tyajāmi // 9.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a maddʰetukaṃ yat tu narādʰipasya /
mad-dʰetukam~ yat tu nara-adʰipasya /
maddʰetukaṃ yat tu narādʰipasya /
mad-dʰetukam~ yat tu nara-adʰipasya /
Verse: b śokaṃ bʰavān āha na tat priyaṃ me /
śokam~ bʰavān āha na tat priyam~ me /
śokaṃ bʰavān arhati na priyaṃ me /
śokam~ bʰavān arhati na priyam~ me /
Verse: c yat svapnabʰūteṣu samāgameṣu /
yat svapna-bʰūteṣu samāgameṣu /
yat svapnabʰūteṣu samāgameṣu /
yat svapna-bʰūteṣu samāgameṣu /
Verse: d saṃtapyate bʰāvini viprayoge // 9.33 //
saṃtapyate bʰāvini viprayoge // 9.33 //
saṃtapyate bʰāvini viprayogaiḥ // 9.33 //
saṃtapyate bʰāvini viprayogaiḥ // 9.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a evaṃ ca te niścayam etu buddʰir /
evam~ ca te niścayam etu buddʰiḥ~ /
evaṃ ca te niścayam etu buddʰir /
evam~ ca te niścayam etu buddʰiḥ~ /
Verse: b dr̥ṣṭvā vicitraṃ jagataḥ pracāram /
dr̥ṣṭvā vicitram~ jagataḥ pracāram /
dr̥ṣṭvā vicitraṃ vividʰapracāraṃ /
dr̥ṣṭvā vicitram~ vi-vidʰa-pracāram /
Verse: c saṃtāpahetur na suto na bandʰur /
saṃtāpa-hetuḥ~ na sutaḥ~ na bandʰuḥ~ /
saṃtāpahetur na suto na baṃdʰur /
saṃtāpa-hetuḥ~ na sutaḥ~ na bandʰuḥ~ /
Verse: d ajñānanaimittika eṣa tāpaḥ // 9.34 //
a-jñāna-naimittikaḥ~ eṣa tāpaḥ // 9.34 //
ajñānanaimittika eṣa tāpaḥ // 9.34 //
a-jñāna-naimittikaḥ~ eṣa tāpaḥ // 9.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a yatʰādʰvagānām iha saṃgatānāṃ /
yatʰā~ ~adʰva-gānām iha saṃgatānām~ /
yadādʰvagānām iva saṃgatānāṃ /
yadā~ ~adʰva-gānām iva saṃgatānām~ /
Verse: b kāle viyogo niyataḥ prajānām /
kāle viyogaḥ~ niyataḥ prajānām /
kāle viyogo niyataḥ prajānāṃ /
kāle viyogaḥ~ niyataḥ prajānām /
Verse: c prājño janaḥ ko nu bʰajeta śokaṃ /
prājñaḥ~ janaḥ kaḥ~ nu bʰajeta śokam~ /
prājño janaḥ ko nu bʰajeta śokaṃ /
prājñaḥ~ janaḥ kaḥ~ nu bʰajeta śokam~ /
Verse: d bandʰupratijñātajanair vihīnaḥ // 9.35 //
bandʰu-pratijñāta-janaiḥ~ vihīnaḥ // 9.35 //
baṃdʰupriyaḥ sann api baṃdʰuhīnaḥ // 9.35 //
bandʰu-priyaḥ san~ api bandʰu-hīnaḥ // 9.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a ihaiti hitvā svajanaṃ paratra /
iha~ ~eti hitvā sva-janam~ paratra /
ihaiti hitvā svajanaṃ paratra /
iha~ ~eti hitvā sva-janam~ paratra /
Verse: b pralabʰya cehāpi punaḥ prayāti /
pralabʰya ca~ ~iha~ ~api punaḥ prayāti /
pralabʰya cehāpi punaḥ prayāti /
pralabʰya ca~ ~iha~ ~api punaḥ prayāti /
Verse: c gatvāpi tatrāpy aparatra gaccʰaty /
gatvā~ ~api tatra~ ~api~ a-paratra gaccʰati~ /
gatvāpi tatrāpy aparatra gaccʰaty /
gatvā~ ~api tatra~ ~api~ a-paratra gaccʰati~ /
Verse: d evaṃ jane tyāgini ko 'nurodʰaḥ // 9.36 //
evam~ jane tyāgini kaḥ~ ~anurodʰaḥ // 9.36 //
evaṃ jano yogini ko 'nurodʰaḥ // 9.36 //
evam~ janaḥ~ yogini kaḥ~ ~anurodʰaḥ // 9.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a yadā ca garbʰāt prabʰr̥ti pravr̥ttaḥ /
yadā ca garbʰāt prabʰr̥ti pravr̥ttaḥ /
yadā ca garbʰāt prabʰr̥ti prajānāṃ /
yadā ca garbʰāt prabʰr̥ti prajānām~ /
Verse: b sarvāsv avastʰāsu vadʰāya mr̥tyuḥ /
sarvāsu~ avastʰāsu vadʰāya mr̥tyuḥ /
{xx} nubadʰāya mr̥tyuḥ /
{xx} nubadʰāya mr̥tyuḥ /
Verse: c kasmād akāle vanasaṃśrayaṃ me /
kasmāt~ a-kāle vana-saṃśrayam~ me /
kasmād akāle vanasaṃśrayaṃ me /
kasmāt~ a-kāle vana-saṃśrayam~ me /
Verse: d putrapriyas tatrabʰavān avocat // 9.37 //
putra-priyaḥ~ tatra-bʰavān avocat // 9.37 //
putrapriyas tatra bʰavān avocat // 9.37 //
putra-priyaḥ~ tatra bʰavān avocat // 9.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a bʰavaty akālo viṣayābʰipattau /
bʰavati~ a-kālaḥ~ viṣaya-abʰipattau /
bʰavaty akālo viṣayābʰipattau /
bʰavati~ a-kālaḥ~ viṣaya-abʰipattau /
Verse: b kālas tatʰaivārtʰavidʰau pradiṣṭaḥ /
kālaḥ~ tatʰā~ ~eva~ ~artʰa-vidʰau pradiṣṭaḥ /
kālas tatʰaivābʰividʰau pradiṣṭaḥ /
kālaḥ~ tatʰā~ ~eva~ ~abʰividʰau pradiṣṭaḥ /
Verse: c kālo jagat karṣati sarvakālān /
kālaḥ~ jagat karṣati sarva-kālāt~ /
kālo jagat karṣati sarvakālān /
kālaḥ~ jagat karṣati sarva-kālāt~ /
Verse: d nirvāhake śreyasi nāsti kālaḥ // 9.38 //
nirvāhake śreyasi na~ ~asti kālaḥ // 9.38 //
arcārhake śreyasi sarvakālaḥ // 9.38 //
arca-arhake śreyasi sarva-kālaḥ // 9.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a rājyaṃ mumukṣur mayi yac ca rājā /
rājyam~ mumukṣuḥ~ mayi yat~ ca rājā /
rājyaṃ mumukṣur mayi yac ca rājā /
rājyam~ mumukṣuḥ~ mayi yat~ ca rājā /
Verse: b tad apy udāraṃ sadr̥śaṃ pituś ca /
tat~ api~ udāram~ sa-dr̥śam~ pituḥ~ ca /
tad apy udāraṃ sadr̥śaṃ pituś ca /
tat~ api~ udāram~ sa-dr̥śam~ pituḥ~ ca /
Verse: c pratigrahītuṃ mama na kṣamaṃ tu /
pratigrahītum~ mama na kṣamam~ tu /
pratigrahītuṃ mama na kṣamaṃ tu /
pratigrahītum~ mama na kṣamam~ tu /
Verse: d lobʰād apatʰyānnam ivāturasya // 9.39 //
lobʰāt~ a-patʰya-annam iva~ ~āturasya // 9.39 //
lobʰād apatʰyānnam ivāturasya // 9.39 //
lobʰāt~ a-patʰya-annam iva~ ~āturasya // 9.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a katʰaṃ nu mohāyatanaṃ nr̥patvaṃ /
katʰam~ nu moha-āyatanam~ nr̥-patvam~ /
katʰaṃ nu mohāyatanaṃ nr̥patvaṃ /
katʰam~ nu moha-āyatanam~ nr̥-patvam~ /
Verse: b kṣamaṃ prapattuṃ viduṣā nareṇa /
kṣamam~ prapattum~ viduṣā nareṇa /
kṣamaṃ prapattuṃ viduṣā nareṇa /
kṣamam~ prapattum~ viduṣā nareṇa /
Verse: c sodvegatā yatra madaḥ śramaś ca /
sa-udvegatā yatra madaḥ śramaḥ~ ca /
sodvegatā yatra madaḥ śramaś ca /
sa-udvegatā yatra madaḥ śramaḥ~ ca /
Verse: d parāpacāreṇa ca dʰarmapīḍā // 9.40 //
para-apacāreṇa ca dʰarma-pīḍā // 9.40 //
paropacāreṇa ca dʰarmapīḍā // 9.40 //
para-upacāreṇa ca dʰarma-pīḍā // 9.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a jāmbūnadaṃ harmyam iva pradīptaṃ /
jāmbūnadam~ harmyam iva pradīptam~ /
jāṃbūnadaṃ harmyam iva pradīptaṃ /
jāmbūnadam~ harmyam iva pradīptam~ /
Verse: b viṣeṇa saṃyuktam ivottamānnam /
viṣeṇa saṃyuktam ivā~ ~uttama-annam /
viṣeṇa saṃyuktam ivottamānnaṃ /
viṣeṇa saṃyuktam ivā~ ~uttama-annam /
Verse: c grāhākulaṃ cāmbv iva sāravindaṃ /
grāha-ākulam~ ca~ ~ambu~ iva sāra-vindam~ /
grāhākulaṃ ca stʰitaṃ {xx} /
grāha-ākulam~ ca stʰitam~ {xx} /
Verse: d rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca // 9.41 //
rājyam~ hi ramyam~ vyasana-āśrayam~ ca // 9.41 //
According to C (fn.), the following gap "occupies 719-734 in Beal's translation".
Strophe in ed. EHJ: 42
Strophe in ed. EBC:
Verse: a ittʰaṃ ca rājyaṃ na sukʰaṃ na dʰarmaḥ /
ittʰam~ ca rājyam~ na sukʰam~ na dʰarmaḥ /
Verse: b pūrve yatʰā jātagʰr̥ṇā narendrāḥ /
pūrve yatʰā jāta-gʰr̥ṇāḥ nara-indrāḥ /
Verse: c vayaḥprakarṣe 'parihāryaduḥkʰe /
vayaḥ-prakarṣe ~a-parihārya-duḥkʰe /
Verse: d rājyāni muktvā vanam eva jagmuḥ // 9.42 //
rājyāni muktvā vanam eva jagmuḥ // 9.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC:
Verse: a varaṃ hi bʰuktāni tr̥ṇāny araṇye /
varam~ hi bʰuktāni tr̥ṇāni~ araṇye /
Verse: b toṣaṃ paraṃ ratnam ivopaguhya /
toṣam~ param~ ratnam ivā~ ~upaguhya /
Verse: c sahoṣitaṃ śrīsulabʰair na caiva /
saha-uṣitam~ śrī-su-labʰaiḥ~ na ca~ ~eva /
Verse: d doṣair adr̥śyair iva kr̥ṣṇasarpaiḥ // 9.43 //
doṣaiḥ~ a-dr̥śyaiḥ~ iva kr̥ṣṇa-sarpaiḥ // 9.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC:
Verse: a ślāgʰyaṃ hi rājyāni vihāya rājñāṃ /
ślāgʰyam~ hi rājyāni vihāya rājñām~ /
Verse: b dʰarmābʰilāṣeṇa vanaṃ praveṣṭum /
dʰarma-abʰilāṣeṇa vanam~ praveṣṭum /
Verse: c bʰagnapratijñasya na tūpapannaṃ /
bʰagna-pratijñasya na tu~ ~upapannam~ /
Verse: d vanaṃ parityajya gr̥haṃ praveṣṭum // 9.44 //
vanam~ parityajya gr̥ham~ praveṣṭum // 9.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC:
Verse: a jātaḥ kule ko hi naraḥ sasattvo /
jātaḥ kule kaḥ~ hi naraḥ sa-sattvaḥ~ /
Verse: b dʰarmābʰilāṣeṇa vanaṃ praviṣṭaḥ /
dʰarma-abʰilāṣeṇa vanam~ praviṣṭaḥ /
Verse: c kāṣāyam utsr̥jya vimuktalajjaḥ /
kāṣāyam utsr̥jya vimukta-lajjaḥ /
Verse: d puraṃdarasyāpi puraṃ śrayeta // 9.45 //
puraṃ-darasya~ ~api puram~ śrayeta // 9.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC:
Verse: a lobʰād dʰi mohād atʰavā bʰayena /
lobʰāt~ ~hi mohāt~ atʰa-vā bʰayena /
Verse: b yo vāntam annaṃ punar ādadīta /
yaḥ~ vāntam annam~ punaḥ~ ādadīta /
Verse: c lobʰāt sa mohād atʰavā bʰayena /
lobʰāt sa mohāt~ atʰa-vā bʰayena /
Verse: d saṃtyajya kāmān punar ādadīta // 9.46 //
saṃtyajya kāmān punaḥ~ ādadīta // 9.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC:
Verse: a yaś ca pradīptāc cʰaraṇāt katʰaṃcin /
yaḥ~ ca pradīptāt~ ~śaraṇāt katʰaṃ-cit~ /
Verse: b niṣkramya bʰūyaḥ praviśet tad eva /
niṣkramya bʰūyaḥ praviśet tat~ eva /
Verse: c gārhastʰyam utsr̥jya sa dr̥ṣṭadoṣo /
gārhastʰyam utsr̥jya sa dr̥ṣṭa-doṣaḥ~ /
Verse: d mohena bʰūyo 'bʰilaṣed grahītum // 9.47 //
mohena bʰūyaḥ~ ~abʰilaṣet~ grahītum // 9.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC:
Verse: a yā ca śrutir mokṣam avāptavanto /
yā ca śrutiḥ~ mokṣam avāptavantaḥ~ /
Verse: b nr̥pā gr̥hastʰā iti naitad asti /
nr̥-pāḥ gr̥ha-stʰāḥ iti na~ ~etat~ asti /
Verse: c śamapradʰānaḥ kva ca mokṣadʰarmo /
śama-pradʰānaḥ kva ca mokṣa-dʰarmaḥ~ /
Verse: d daṇḍapradʰānaḥ kva ca rājadʰarmaḥ // 9.48 //
daṇḍa-pradʰānaḥ kva ca rāja-dʰarmaḥ // 9.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC:
Verse: a śame ratiś cec cʰitʰilaṃ ca rājyaṃ /
śame ratiḥ~ cet~ ~śitʰilam~ ca rājyam~ /
Verse: b rājye matiś cec cʰamaviplavaś ca /
rājye matiḥ~ cet~ ~śama-viplavaḥ~ ca /
Verse: c śamaś ca taikṣṇyaṃ ca hi nopapannaṃ /
śamaḥ~ ca taikṣṇyam~ ca hi nā~ ~upapannam~ /
Verse: d śītoṣṇayor aikyam ivodakāgnyoḥ // 9.49 //
śīta-uṣṇayoḥ~ aikyam ivā~ ~udaka-agnyoḥ // 9.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC:
Verse: a tan niścayād vā vasudʰādʰipās te /
tat~ niścayāt~ vā vasu-dʰā-adʰipāḥ~ te /
Verse: b rājyāni muktvā śamam āptavantaḥ /
rājyāni muktvā śamam āptavantaḥ /
Verse: c rājyāṅgitā vā nibʰr̥tendriyatvād /
rājya-aṅgitāḥ~ vā nibʰr̥ta-indriyatvāt~ /
Verse: d anaiṣṭʰike mokṣakr̥tābʰimānāḥ // 9.50 //
a-naiṣṭʰike mokṣa-kr̥ta-abʰimānāḥ // 9.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC:
Verse: a teṣāṃ ca rājye 'stu śamo yatʰāvat /
teṣām~ ca rājye ~astu śamaḥ~ yatʰāvat /
Verse: b prāpto vanaṃ nāham aniścayena /
prāptaḥ~ vanam~ na~ ~aham a-niścayena /
Verse: c cʰittvā hi pāśaṃ gr̥habandʰusaṃjñaṃ /
cʰittvā hi pāśam~ gr̥ha-bandʰu-saṃjñam~ /
Verse: d muktaḥ punar na pravivikṣur asmi // 9.51 //
muktaḥ punaḥ~ na pravivikṣuḥ~ asmi // 9.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 42
Verse: a ity ātmavijñānaguṇānurūpaṃ /
iti~ ātma-vijñāna-guṇa-anu-rūpam~ /
ity ātmavijñānaguṇānurūpaṃ /
iti~ ātma-vijñāna-guṇa-anu-rūpam~ /
Verse: b muktaspr̥haṃ hetumad ūrjitaṃ ca /
mukta-spr̥ham~ hetumat~ ūrjitam~ ca /
muktaspr̥haṃ hetumad ūrjitaṃ ca /
mukta-spr̥ham~ hetumat~ ūrjitam~ ca /
Verse: c śrutvā narendrātmajam uktavantaṃ /
śrutvā nara-indra-ātma-jam uktavantam~ /
śrutvā nareṃdrātmajam uktavantaṃ /
śrutvā nara-indra-ātma-jam uktavantam~ /
Verse: d pratyuttaraṃ mantradʰaro 'py uvāca // 9.52 //
praty-uttaram~ mantra-dʰaraḥ~ ~api~ uvāca // 9.52 //
pratyuttaraṃ maṃtradʰaro 'py uvāca // 9.42 //
praty-uttaram~ mantra-dʰaraḥ~ ~api~ uvāca // 9.42 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 43
Verse: a yo niścayo dʰarmavidʰau tavāyaṃ /
yaḥ~ niścayaḥ~ dʰarma-vidʰau tava~ ~ayam~ /
yo niścayo maṃtravaras tavāyaṃ /
yaḥ~ niścayaḥ~ mantra-varaḥ~ tava~ ~ayam~ /
Verse: b nāyaṃ na yukto na tu kālayuktaḥ /
na~ ~ayam~ na yuktaḥ~ na tu kāla-yuktaḥ /
nāyaṃ na yukto na tu kālayuktaḥ /
na~ ~ayam~ na yuktaḥ~ na tu kāla-yuktaḥ /
Verse: c śokāya dattvā pitaraṃ vayaḥstʰaṃ /
śokāya dattvā pitaram~ vayaḥ-stʰam~ /
śokāya hitvā pitaraṃ vayaḥstʰaṃ /
śokāya hitvā pitaram~ vayaḥ-stʰam~ /
Verse: d syād dʰarmakāmasya hi te na dʰarmaḥ // 9.53 //
syāt~ dʰarma-kāmasya hi te na dʰarmaḥ // 9.53 //
syād dʰarmakāmasya hi te na dʰarmaḥ // 9.43 //
syāt~ dʰarma-kāmasya hi te na dʰarmaḥ // 9.43 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 44
Verse: a nūnaṃ ca buddʰis tava nātisūkṣmā /
nūnam~ ca buddʰiḥ~ tava na~ ~ati-sūkṣmā /
nūnaṃ ca buddʰis tava nātisūkṣmā /
nūnam~ ca buddʰiḥ~ tava na~ ~ati-sūkṣmā /
Verse: b dʰarmārtʰakāmeṣv avicakṣaṇā vā /
dʰarma-artʰa-kāmeṣu~ a-vicakṣaṇā vā /
dʰarmārtʰakāmeṣv avicakṣaṇā vā /
dʰarma-artʰa-kāmeṣu~ a-vicakṣaṇā vā /
Verse: c hetor adr̥ṣṭasya pʰalasya yas tvaṃ /
hetoḥ~ a-dr̥ṣṭasya pʰalasya yaḥ~ tvam~ /
hetor adr̥ṣṭasya pʰalasya yas tvaṃ /
hetoḥ~ a-dr̥ṣṭasya pʰalasya yaḥ~ tvam~ /
Verse: d pratyakṣam artʰaṃ paribʰūya yāsi // 9.54 //
praty-akṣam artʰam~ paribʰūya yāsi // 9.54 //
pratyakṣam artʰaṃ paribʰūya yāsi // 9.44 //
praty-akṣam artʰam~ paribʰūya yāsi // 9.44 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 45
Verse: a punarbʰavo 'stīti ca kecid āhur /
punar-bʰavaḥ~ ~asti~ ~iti ca ke-cit~ āhuḥ~ /
punarbʰavo 'stīti ca kecid āhur /
punar-bʰavaḥ~ ~asti~ ~iti ca ke-cit~ āhuḥ~ /
Verse: b nāstīti kecin niyatapratijñāḥ /
na~ ~asti~ ~iti ke-cit~ niyata-pratijñāḥ /
nāstīti kecin niyatapratijñāḥ /
na~ ~asti~ ~iti ke-cit~ niyata-pratijñāḥ /
Verse: c evaṃ yadā saṃśayito 'yam artʰas /
evam~ yadā saṃśayitaḥ~ ~ayam artʰaḥ~ /
evaṃ yadā saṃśayito 'yam artʰas /
evam~ yadā saṃśayitaḥ~ ~ayam artʰaḥ~ /
Verse: d tasmāt kṣamaṃ bʰoktum upastʰitā śrīḥ // 9.55 //
tasmāt kṣamam~ bʰoktum upastʰitā śrīḥ // 9.55 //
tasmāt kṣamaṃ bʰoktum upastʰitā śrīḥ // 9.45 //
tasmāt kṣamam~ bʰoktum upastʰitā śrīḥ // 9.45 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 46
Verse: a bʰūyaḥ pravr̥ttir yadi kācid asti /
bʰūyaḥ pravr̥ttiḥ~ yadi kā-cit~ asti /
bʰūyaḥ pravr̥ttir yadi kācid asti /
bʰūyaḥ pravr̥ttiḥ~ yadi kā-cit~ asti /
Verse: b raṃsyāmahe tatra yatʰopapattau /
raṃsyāmahe tatra yatʰā~ ~upapattau /
raṃsyāmahe tatra yatʰopapattau /
raṃsyāmahe tatra yatʰā~ ~upapattau /
Verse: c atʰa pravr̥ttiḥ parato na kācit /
atʰa pravr̥ttiḥ parataḥ~ na kā-cit /
atʰa pravr̥ttiḥ parato na kācit /
atʰa pravr̥ttiḥ parataḥ~ na kā-cit /
Verse: d siddʰo 'prayatnāj jagato 'sya mokṣaḥ // 9.56 //
siddʰaḥ~ ~a-prayatnāt~ jagataḥ~ ~asya mokṣaḥ // 9.56 //
siddʰo 'prayatnāj jagato 'sya mokṣaḥ // 9.46 //
siddʰaḥ~ ~a-prayatnāt~ jagataḥ~ ~asya mokṣaḥ // 9.46 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 47
Verse: a astīti kecit paralokam āhur /
asti~ ~iti ke-cit para-lokam āhuḥ~ /
astīti kecit paralokam āhur /
asti~ ~iti ke-cit para-lokam āhuḥ~ /
Verse: b mokṣasya yogaṃ na tu varṇayanti /
mokṣasya yogam~ na tu varṇayanti /
mokṣasya yogaṃ na tu varṇayaṃti /
mokṣasya yogam~ na tu varṇayanti /
Verse: c agner yatʰā hy auṣṇyam apāṃ dravatvaṃ /
agneḥ~ yatʰā hi~ auṣṇyam apām~ dravatvam~ /
agner yatʰā hy uṣṇam apāṃ dravatvaṃ /
agneḥ~ yatʰā hi~ uṣṇam apām~ dravatvam~ /
Verse: d tadvat pravr̥ttau prakr̥tiṃ vadanti // 9.57 //
tadvat pravr̥ttau prakr̥tim~ vadanti // 9.57 //
tadvat pravr̥ttau prakr̥tiṃ vadaṃti // 9.47 //
tadvat pravr̥ttau prakr̥tim~ vadanti // 9.47 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 48
Verse: a kecit svabʰāvād iti varṇayanti /
ke-cit sva-bʰāvāt~ iti varṇayanti /
kecit svabʰāvād iti varṇayaṃti /
ke-cit sva-bʰāvāt~ iti varṇayanti /
Verse: b śubʰāśubʰaṃ caiva bʰavābʰavau ca /
śubʰa-a-śubʰam~ ca~ ~eva bʰava-a-bʰavau ca /
śubʰāśubʰaṃ caiva bʰavābʰavau ca /
śubʰa-a-śubʰam~ ca~ ~eva bʰava-a-bʰavau ca /
Verse: c svābʰāvikaṃ sarvam idaṃ ca yasmād /
svābʰāvikam~ sarvam idam~ ca yasmāt~ /
svābʰāvikaṃ sarvam idaṃ ca yasmād /
svābʰāvikam~ sarvam idam~ ca yasmāt~ /
Verse: d ato 'pi mogʰo bʰavati prayatnaḥ // 9.58 //
ataḥ~ ~api mogʰaḥ~ bʰavati prayatnaḥ // 9.58 //
ato 'pi mogʰo bʰavati prayatnaḥ // 9.48 //
ataḥ~ ~api mogʰaḥ~ bʰavati prayatnaḥ // 9.48 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 49
Verse: a yad indriyāṇāṃ niyataḥ pracāraḥ /
yat~ indriyāṇām~ niyataḥ pracāraḥ /
yad iṃdriyāṇāṃ niyataḥ pracāraḥ /
yat~ indriyāṇām~ niyataḥ pracāraḥ /
Verse: b priyāpriyatvaṃ viṣayeṣu caiva /
priya-a-priyatvam~ viṣayeṣu ca~ ~eva /
priyāpriyatvaṃ viṣayeṣu caiva /
priya-a-priyatvam~ viṣayeṣu ca~ ~eva /
Verse: c saṃyujyate yaj jarayārtibʰiś ca /
saṃyujyate yat~ jarayā~ ~ārtibʰiḥ~ ca /
saṃyujyate yaj jarayārttibʰiś ca /
saṃyujyate yat~ jarayā~ ~ārttibʰiḥ~ ca /
Verse: d kas tatra yatno nanu sa svabʰāvaḥ // 9.59 //
kaḥ~ tatra yatnaḥ~ nanu sa sva-bʰāvaḥ // 9.59 //
kas tatra yatno nanu sa svabʰāvaḥ // 9.49 //
kaḥ~ tatra yatnaḥ~ nanu sa sva-bʰāvaḥ // 9.49 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 50
Verse: a adbʰir hutāśaḥ śamam abʰyupaiti /
adbʰiḥ~ huta-āśaḥ śamam abʰyupaiti /
adbʰir hutāśaḥ śamam abʰyupaiti /
adbʰiḥ~ huta-āśaḥ śamam abʰyupaiti /
Verse: b tejāṃsi cāpo gamayanti śoṣam /
tejāṃsi ca~ ~āpaḥ~ gamayanti śoṣam /
tejāṃsi cāpo gamayaṃti śoṣaṃ /
tejāṃsi ca~ ~āpaḥ~ gamayanti śoṣam /
Verse: c bʰinnāni bʰūtāni śarīrasaṃstʰāny /
bʰinnāni bʰūtāni śarīra-saṃstʰāni~ /
bʰinnāni bʰūtāni śarīrasaṃstʰāny /
bʰinnāni bʰūtāni śarīra-saṃstʰāni~ /
Verse: d aikyaṃ ca gatvā jagad udvahanti // 9.60 //
aikyam~ ca gatvā jagat~ udvahanti // 9.60 //
aikyaṃ ca dattvā jagad udvahaṃti // 9.50 //
aikyam~ ca dattvā jagat~ udvahanti // 9.50 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 51
Verse: a yat pāṇipādodarapr̥ṣṭʰamūrdʰnāṃ /
yat pāṇi-pāda-udara-pr̥ṣṭʰa-mūrdʰnām~ /
yat pāṇipādodarapr̥ṣṭʰamūrdʰnā /
yat pāṇi-pāda-udara-pr̥ṣṭʰa-mūrdʰnā /
Verse: b nirvartate garbʰagatasya bʰāvaḥ /
nirvartate garbʰa-gatasya bʰāvaḥ /
nirvartate garbʰagatasya bʰāvaḥ /
nirvartate garbʰa-gatasya bʰāvaḥ /
Verse: c yad ātmanas tasya ca tena yogaḥ /
yat~ ātmanaḥ~ tasya ca tena yogaḥ /
yad ātmanas tasya ca tena yogaḥ /
yat~ ātmanaḥ~ tasya ca tena yogaḥ /
Verse: d svābʰāvikaṃ tat katʰayanti tajjñāḥ // 9.61 //
svābʰāvikam~ tat katʰayanti taj-jñāḥ // 9.61 //
svābʰāvikaṃ tat katʰayaṃti tajjñāḥ // 9.51 //
svābʰāvikam~ tat katʰayanti taj-jñāḥ // 9.51 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 52
Verse: a kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ /
kaḥ kaṇṭakasya prakaroti taikṣṇyam~ /
kaḥ kaṃṭakasya prakaroti taikṣṇyaṃ /
kaḥ kaṇṭakasya prakaroti taikṣṇyam~ /
Verse: b vicitrabʰāvaṃ mr̥gapakṣiṇāṃ vā /
vicitra-bʰāvam~ mr̥ga-pakṣiṇām~ vā /
vicitrabʰāvaṃ mr̥gapakṣiṇāṃ vā /
vicitra-bʰāvam~ mr̥ga-pakṣiṇām~ vā /
Verse: c svabʰāvataḥ sarvam idaṃ pravr̥ttaṃ /
sva-bʰāvataḥ sarvam idam~ pravr̥ttam~ /
svabʰāvataḥ sarvam idaṃ pravr̥ttaṃ /
sva-bʰāvataḥ sarvam idam~ pravr̥ttam~ /
Verse: d na kāmakāro 'sti kutaḥ prayatnaḥ // 9.62 //
na kāma-kāraḥ~ ~asti kutaḥ prayatnaḥ // 9.62 //
na kāmakāro 'sti kutaḥ prayatnaḥ // 9.52 //
na kāma-kāraḥ~ ~asti kutaḥ prayatnaḥ // 9.52 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 53
Verse: a sargaṃ vadantīśvaratas tatʰānye /
sargam~ vadanti~ ~īśvarataḥ~ tatʰā~ ~anye /
sargaṃ vadaṃtīśvaratas tatʰānye /
sargam~ vadanti~ ~īśvarataḥ~ tatʰā~ ~anye /
Verse: b tatra prayatne puruṣaṣya ko 'rtʰaḥ /
tatra prayatne puruṣaṣya kaḥ~ ~artʰaḥ /
tatra prayatne puruṣaṣya ko 'rtʰaḥ /
tatra prayatne puruṣaṣya kaḥ~ ~artʰaḥ /
Verse: c ya eva hetur jagataḥ pravr̥ttau /
yaḥ~ eva hetuḥ~ jagataḥ pravr̥ttau /
ya eva hetur jagataḥ pravr̥ttau /
yaḥ~ eva hetuḥ~ jagataḥ pravr̥ttau /
Verse: d hetur nivr̥ttau niyataḥ sa eva // 9.63 //
hetuḥ~ nivr̥ttau niyataḥ sa eva // 9.63 //
hetur nivr̥ttau niyataḥ sa eva // 9.53 //
hetuḥ~ nivr̥ttau niyataḥ sa eva // 9.53 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 54
Verse: a kecid vadanty ātmanimittam eva /
ke-cit~ vadanti~ ātma-nimittam eva /
kecid vadaṃty ātmanimittam eva /
ke-cit~ vadanti~ ātma-nimittam eva /
Verse: b prādurbʰavaṃ caiva bʰavakṣayaṃ ca /
prādur-bʰavam~ ca~ ~eva bʰava-kṣayam~ ca /
prādurbʰavaṃ caiva bʰavakṣayaṃ ca /
prādur-bʰavam~ ca~ ~eva bʰava-kṣayam~ ca /
Verse: c prādurbʰavaṃ tu pravadanty ayatnād /
prādur-bʰavam~ tu pravadanti~ a-yatnāt~ /
prādurbʰavaṃ tu pravadaṃty ayatnād /
prādur-bʰavam~ tu pravadanti~ a-yatnāt~ /
Verse: d yatnena mokṣādʰigamaṃ bruvanti // 9.64 //
yatnena mokṣa-adʰigamam~ bruvanti // 9.64 //
yatnena mokṣādʰigamaṃ bruvaṃti // 9.54 //
yatnena mokṣa-adʰigamam~ bruvanti // 9.54 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 55
Verse: a naraḥ pitr̥̄ṇām anr̥ṇaḥ prajābʰir /
naraḥ pitr̥̄ṇām an-r̥ṇaḥ prajābʰiḥ~ /
naraḥ pitr̥̄ṇām anr̥ṇaḥ prajābʰir /
naraḥ pitr̥̄ṇām an-r̥ṇaḥ prajābʰiḥ~ /
Verse: b vedair r̥ṣīṇāṃ kratubʰiḥ surāṇām /
vedaiḥ~ r̥ṣīṇām~ kratubʰiḥ surāṇām /
vedair r̥ṣīṇāṃ kratubʰiḥ surāṇāṃ /
vedaiḥ~ r̥ṣīṇām~ kratubʰiḥ surāṇām /
Verse: c utpadyate sārdʰam r̥ṇais tribʰis tair /
utpadyate sa-ardʰam r̥ṇaiḥ~ tribʰiḥ~ taiḥ~ /
utpadyate sārdʰam r̥ṇais tribʰis tair /
utpadyate sa-ardʰam r̥ṇaiḥ~ tribʰiḥ~ taiḥ~ /
Verse: d yasyāsti mokṣaḥ kila tasya mokṣaḥ // 9.65 //
yasya~ ~asti mokṣaḥ kila tasya mokṣaḥ // 9.65 //
yasyāsti mokṣaḥ kila tasya mokṣaḥ // 9.55 //
yasya~ ~asti mokṣaḥ kila tasya mokṣaḥ // 9.55 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 56
Verse: a ity evam etena vidʰikrameṇa mokṣaṃ /
iti~ evam etena vidʰi-krameṇa mokṣam~ /
ity evam etena vidʰikrameṇa mokṣaṃ /
iti~ evam etena vidʰi-krameṇa mokṣam~ /
Verse: b sayatnasya vadanti tajjñāḥ /
sa-yatnasya vadanti taj-jñāḥ /
sayatnasya vadaṃti tajjñāḥ /
sa-yatnasya vadanti taj-jñāḥ /
Verse: c prayatnavanto 'pi hi vikrameṇa /
prayatnavantaḥ~ ~api hi vi-krameṇa /
prayatnavaṃto 'pi hi vikrameṇa /
prayatnavantaḥ~ ~api hi vi-krameṇa /
Verse: d mumukṣavaḥ kʰedam avāpnuvanti // 9.66 //
mumukṣavaḥ kʰedam avāpnuvanti // 9.66 //
mumukṣavaḥ kʰedam avāpnuvaṃti // 9.56 //
mumukṣavaḥ kʰedam avāpnuvanti // 9.56 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 57
Verse: a tat saumya mokṣe yadi bʰaktir asti /
tat saumya mokṣe yadi bʰaktiḥ~ asti /
tat saumya mokṣe yadi bʰaktir asti /
tat saumya mokṣe yadi bʰaktiḥ~ asti /
Verse: b nyāyena sevasva vidʰiṃ yatʰoktam /
nyāyena sevasva vidʰim~ yatʰā-uktam /
nyāyena sevasva vidʰiṃ yatʰoktaṃ /
nyāyena sevasva vidʰim~ yatʰā-uktam /
Verse: c evaṃ bʰaviṣyaty upapattir asya /
evam~ bʰaviṣyati~ upapattiḥ~ asya /
evaṃ bʰaviṣyaty upapattir asya /
evam~ bʰaviṣyati~ upapattiḥ~ asya /
Verse: d saṃtāpanāśaś ca narādʰipasya // 9.67 //
saṃtāpa-nāśaḥ~ ca nara-adʰipasya // 9.67 //
saṃtāpanāśaś ca narādʰipasya // 9.57 //
saṃtāpa-nāśaḥ~ ca nara-adʰipasya // 9.57 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 58
Verse: a yā ca pravr̥ttā tava doṣabuddʰis /
yā ca pravr̥ttā tava doṣa-buddʰiḥ~ /
yā ca pravr̥ttā bʰavadoṣabuddʰis /
yā ca pravr̥ttā bʰava-doṣa-buddʰiḥ~ /
Verse: b tapovanebʰyo bʰavanaṃ praveṣṭum /
tapo-vanebʰyaḥ~ bʰavanam~ praveṣṭum /
tapovanebʰyo bʰavanaṃ praveṣṭuṃ /
tapo-vanebʰyaḥ~ bʰavanam~ praveṣṭum /
Verse: c tatrāpi cintā tava tāta mā bʰūt /
tatra~ ~api cintā tava tāta mā bʰūt /
tatrāpi ciṃtā tava tāta mā bʰūt /
tatra~ ~api cintā tava tāta mā bʰūt /
Verse: d pūrve 'pi jagmuḥ svagr̥hān vanebʰyaḥ // 9.68 //
pūrve ~api jagmuḥ sva-gr̥hān vanebʰyaḥ // 9.68 //
pūrve 'pi jagmuḥ svagr̥haṃ vanebʰyaḥ // 9.58 //
pūrve ~api jagmuḥ sva-gr̥ham~ vanebʰyaḥ // 9.58 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 59
Verse: a tapovanastʰo 'pi vr̥taḥ prajābʰir /
tapo-vana-stʰaḥ~ ~api vr̥taḥ prajābʰiḥ~ /
tapovanastʰo 'pi vr̥taḥ prajābʰir /
tapo-vana-stʰaḥ~ ~api vr̥taḥ prajābʰiḥ~ /
Verse: b jagāma rājā puram ambarīṣaḥ /
jagāma rājā puram ambarīṣaḥ /
jagāma rājā puram aṃbarīṣaḥ /
jagāma rājā puram ambarīṣaḥ /
Verse: c tatʰā mahīṃ viprakr̥tām anāryais /
tatʰā mahīm~ viprakr̥tām an-āryaiḥ~ /
tatʰā mahīṃ viprakr̥tām anāryais /
tatʰā mahīm~ viprakr̥tām an-āryaiḥ~ /
Verse: d tapovanād etya rarakṣa rāmaḥ // 9.69 //
tapo-vanāt~ etya rarakṣa rāmaḥ // 9.69 //
tapovanād etya rarakṣa rāmaḥ // 9.59 //
tapo-vanāt~ etya rarakṣa rāmaḥ // 9.59 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 60
Verse: a tatʰaiva śālvādʰipatir drumākʰyo /
tatʰā~ ~eva śālva-adʰi-patiḥ~ druma-ākʰyaḥ~ /
tatʰaiva śālvādʰipatir drumākṣo /
tatʰā~ ~eva śālva-adʰi-patiḥ~ druma-akṣaḥ~ /
Verse: b vanāt sasūnur nagaraṃ viveśa /
vanāt sa-sūnuḥ~ nagaram~ viveśa /
vanāt sasūnur svapuraṃ praviśya /
vanāt sa-sūnuḥ~ sva-puram~ praviśya /
Verse: c brahmarṣibʰūtaś ca muner vasiṣṭʰād /
brahma-r̥ṣi-bʰūtaḥ~ ca muneḥ~ vasiṣṭʰāt~ /
brahmarṣibʰūtaś ca muner vaśiṣṭʰād /
brahma-r̥ṣi-bʰūtaḥ~ ca muneḥ~ vaśiṣṭʰāt~ /
Verse: d dadʰre śriyaṃ sāṃkr̥tir antidevaḥ // 9.70 //
dadʰre śriyam~ sāṃkr̥tiḥ~ anti-devaḥ // 9.70 //
dadʰre śriyaṃ sāṃkr̥tir aṃtidevaḥ // 9.60 //
dadʰre śriyam~ sāṃkr̥tiḥ~ anti-devaḥ // 9.60 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 61
Verse: a evaṃvidʰā dʰarmayaśaḥpradīptā /
evaṃ-vidʰāḥ dʰarma-yaśaḥ-pradīptāḥ /
evaṃvidʰā dʰarmayaśaḥpradīptā /
evaṃ-vidʰāḥ dʰarma-yaśaḥ-pradīptāḥ /
Verse: b vanāni hitvā bʰavanāny atīyuḥ /
vanāni hitvā bʰavanāni~ atīyuḥ /
vanāni hitvā bʰavanāny abʰīyuḥ /
vanāni hitvā bʰavanāni~ abʰīyuḥ /
Verse: c tasmān na doṣo 'sti gr̥haṃ prayātuṃ /
tasmāt~ na doṣaḥ~ ~asti gr̥ham~ prayātum~ /
tasmān na doṣo 'sti gr̥haṃ praveṣṭuṃ /
tasmāt~ na doṣaḥ~ ~asti gr̥ham~ praveṣṭum~ /
Verse: d tapovanād dʰarmanimittam eva // 9.71 //
tapo-vanāt~ dʰarma-nimittam eva // 9.71 //
tapovanād dʰarmanimittam eva // 9.61 //
tapo-vanāt~ dʰarma-nimittam eva // 9.61 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 62
Verse: a tato vacas tasya niśamya mantriṇaḥ /
tataḥ~ vacaḥ~ tasya niśamya mantriṇaḥ /
tato vacas tasya niśamya maṃtriṇaḥ /
tataḥ~ vacaḥ~ tasya niśamya mantriṇaḥ /
Verse: b priyaṃ hitaṃ caiva nr̥pasya cakṣuṣaḥ /
priyam~ hitam~ ca~ ~eva nr̥-pasya cakṣuṣaḥ /
priyaṃ hitaṃ caiva nr̥pasya cakṣuṣaḥ /
priyam~ hitam~ ca~ ~eva nr̥-pasya cakṣuṣaḥ /
Verse: c anūnam avyastam asaktam adrutaṃ /
an-ūnam a-vyastam a-saktam a-drutam~ /
anūnam avyastam asaktam adrutaṃ /
an-ūnam a-vyastam a-saktam a-drutam~ /
Verse: d dʰr̥tau stʰito rājasuto 'bravīd vacaḥ // 9.72 //
dʰr̥tau stʰitaḥ~ rāja-sutaḥ~ ~abravīt~ vacaḥ // 9.72 //
dʰr̥tau stʰito rājasuto 'bravīd vacaḥ // 9.62 //
dʰr̥tau stʰitaḥ~ rāja-sutaḥ~ ~abravīt~ vacaḥ // 9.62 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 63
Verse: a ihāsti nāstīti ya eṣa saṃśayaḥ /
iha~ ~asti na~ ~asti~ ~iti yaḥ~ eṣa saṃśayaḥ /
ihāsti nāstīti ya eṣa saṃśayaḥ /
iha~ ~asti na~ ~asti~ ~iti yaḥ~ eṣa saṃśayaḥ /
Verse: b parasya vākyair na mamātra niścayaḥ /
parasya vākyaiḥ~ na mama~ ~atra niścayaḥ /
parasya vākyair na mamātra niścayaḥ /
parasya vākyaiḥ~ na mama~ ~atra niścayaḥ /
Verse: c avetya tattvaṃ tapasā śamena ca /
avetya tattvam~ tapasā śamena ca /
avetya tattvaṃ tapasā śamena vā /
avetya tattvam~ tapasā śamena vā /
Verse: d svayaṃ grahīṣyāmi yad atra niścitam // 9.73 //
svayam~ grahīṣyāmi yat~ atra niścitam // 9.73 //
svayaṃ grahīṣyāmi yad atra niścitaṃ // 9.63 //
svayam~ grahīṣyāmi yat~ atra niścitam // 9.63 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 64
Verse: a na me kṣamaṃ saṃśayajaṃ hi darśanaṃ /
na me kṣamam~ saṃśaya-jam~ hi darśanam~ /
na me kṣamaṃ saṃgaśataṃ hi darśanaṃ /
na me kṣamam~ saṅga-śatam~ hi darśanam~ /
Verse: b grahītum avyaktaparasparāhatam /
grahītum a-vyakta-paras-para-āhatam /
grahītum avyaktaparaṃ parāhataṃ /
grahītum a-vyakta-param~ para-āhatam /
Verse: c budʰaḥ parapratyayato hi ko vrajej /
budʰaḥ para-pratyayataḥ~ hi kaḥ~ vrajet~ /
buddʰaḥ parapratyayato hi ko vrajej /
buddʰaḥ para-pratyayataḥ~ hi kaḥ~ vrajet~ /
Verse: d jano 'ndʰakāre 'ndʰa ivāndʰadeśikaḥ // 9.74 //
janaḥ~ ~andʰa-kāre ~andʰaḥ~ iva~ ~andʰa-deśikaḥ // 9.74 //
jano 'ṃdʰakāre 'ṃdʰa ivāṃdʰadeśitaḥ // 9.64 //
janaḥ~ ~andʰa-kāre ~andʰaḥ~ iva~ ~andʰa-deśitaḥ // 9.64 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 65
Verse: a adr̥ṣṭatattvasya sato 'pi kiṃ tu me /
a-dr̥ṣṭa-tattvasya sataḥ~ ~api kim~ tu me /
adr̥ṣṭatattvasya sato 'pi kiṃ tu me /
a-dr̥ṣṭa-tattvasya sataḥ~ ~api kim~ tu me /
Verse: b śubʰāśubʰe saṃśayite śubʰe matiḥ /
śubʰa-a-śubʰe saṃśayite śubʰe matiḥ /
śubʰāśubʰe saṃśayite śubʰe matiḥ /
śubʰa-a-śubʰe saṃśayite śubʰe matiḥ /
Verse: c vr̥tʰāpi kʰedo hi varaṃ śubʰātmanaḥ /
vr̥tʰā~ ~api kʰedaḥ~ hi varam~ śubʰa-ātmanaḥ /
vr̥tʰāpi kʰedo 'pi varaṃ śubʰātmanaḥ /
vr̥tʰā~ ~api kʰedaḥ~ ~api varam~ śubʰa-ātmanaḥ /
Verse: d sukʰaṃ na tattve 'pi vigarhitātmanaḥ // 9.75 //
sukʰam~ na tattve ~api vigarhita-ātmanaḥ // 9.75 //
sukʰaṃ na tattve 'pi vigarhitātmanaḥ // 9.65 //
sukʰam~ na tattve ~api vigarhita-ātmanaḥ // 9.65 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 66
Verse: a imaṃ tu dr̥ṣṭvāgamam avyavastʰitaṃ /
imam~ tu dr̥ṣṭvā~ ~āgamam a-vyavastʰitam~ /
imaṃ tu dr̥ṣṭvāgamam avyavastʰitaṃ /
imam~ tu dr̥ṣṭvā~ ~āgamam a-vyavastʰitam~ /
Verse: b yad uktam āptais tad avehi sādʰv iti /
yat~ uktam āptaiḥ~ tat~ avehi sādʰu~ iti /
yad uktam āptais tad avehi sādʰv iti /
yat~ uktam āptaiḥ~ tat~ avehi sādʰu~ iti /
Verse: c prahīṇadoṣatvam avehi cāptatāṃ /
prahīṇa-doṣatvam avehi ca~ ~āptatām~ /
prahīṇadoṣatvam avehi cāptatāṃ /
prahīṇa-doṣatvam avehi ca~ ~āptatām~ /
Verse: d prahīṇadoṣo hy anr̥taṃ na vakṣyati // 9.76 //
prahīṇa-doṣaḥ~ hi~ an-r̥tam~ na vakṣyati // 9.76 //
prahīṇadoṣo hy anr̥taṃ na vakṣyati // 9.66 //
prahīṇa-doṣaḥ~ hi~ an-r̥tam~ na vakṣyati // 9.66 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 67
Verse: a gr̥hapraveśaṃ prati yac ca me bʰavān /
gr̥ha-praveśam~ prati yat~ ca me bʰavān /
gr̥hapraveśaṃ prati yac ca me bʰavān /
gr̥ha-praveśam~ prati yat~ ca me bʰavān /
Verse: b uvāca rāmaprabʰr̥tīn nidarśanam /
uvāca rāma-prabʰr̥tīn nidarśanam /
uvāca rāmaprabʰr̥tīn nidarśanaṃ /
uvāca rāma-prabʰr̥tīn nidarśanam /
Verse: c na te pramāṇaṃ na hi dʰarmaniścayeṣv /
na te pramāṇam~ na hi dʰarma-niścayeṣu~ /
na te pramāṇaṃ na hi dʰarmaniścayeṣv /
na te pramāṇam~ na hi dʰarma-niścayeṣu~ /
Verse: d alaṃ pramāṇāya parikṣatavratāḥ // 9.77 //
alam~ pramāṇāya parikṣata-vratāḥ // 9.77 //
alaṃ pramāṇāya parikṣatavratāḥ // 9.67 //
alam~ pramāṇāya parikṣata-vratāḥ // 9.67 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 68
Verse: a tad evam apy eva ravir mahīṃ pated /
tat~ evam api~ eva raviḥ~ mahīm~ patet~ /
tad evam apy eva ravir mahīṃ pated /
tat~ evam api~ eva raviḥ~ mahīm~ patet~ /
Verse: b api stʰiratvaṃ himavān giris tyajet /
api stʰiratvam~ himavān giriḥ~ tyajet /
api stʰiratvaṃ himavān giris tyajet /
api stʰiratvam~ himavān giriḥ~ tyajet /
Verse: c adr̥ṣṭatattvo viṣayonmukʰendriyaḥ /
a-dr̥ṣṭa-tattvaḥ~ viṣaya-un-mukʰa-indriyaḥ /
adr̥ṣṭatattvo viṣayonmukʰeṃdriyaḥ /
a-dr̥ṣṭa-tattvaḥ~ viṣaya-un-mukʰa-indriyaḥ /
Verse: d śrayeya na tv eva gr̥hān pr̥tʰagjanaḥ // 9.78 //
śrayeya na tu~ eva gr̥hān pr̥tʰag-janaḥ // 9.78 //
śrayeya na tv eva gr̥hān pr̥tʰagjanaḥ // 9.68 //
śrayeya na tu~ eva gr̥hān pr̥tʰag-janaḥ // 9.68 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 69
Verse: a ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ /
aham~ viśeyam~ jvalitam~ huta-aśanam~ /
ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ /
aham~ viśeyam~ jvalitam~ huta-aśanam~ /
Verse: b na cākr̥tārtʰaḥ praviśeyam ālayam /
na ca~ ~a-kr̥ta-artʰaḥ praviśeyam ālayam /
na cākr̥tārtʰaḥ praviśeyam ālayaṃ /
na ca~ ~a-kr̥ta-artʰaḥ praviśeyam ālayam /
Verse: c iti pratijñāṃ sa cakāra garvito /
iti pratijñām~ sa cakāra garvitaḥ~ /
iti pratijñāṃ sa cakāra garvito /
iti pratijñām~ sa cakāra garvitaḥ~ /
Verse: d yatʰeṣṭam uttʰāya ca nirmamo yayau // 9.79 //
yatʰā-iṣṭam uttʰāya ca nir-mamaḥ~ yayau // 9.79 //
yatʰeṣṭam uttʰāya ca nirmamo yayau // 9.69 //
yatʰā-iṣṭam uttʰāya ca nir-mamaḥ~ yayau // 9.69 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 70
Verse: a tataḥ sabāṣpau sacivadvijāv ubʰau /
tataḥ sa-bāṣpau saciva-dvi-jāu~ ubʰau /
tataḥ savāṣpau sacivadvijāv ubʰau /
tataḥ sa-vāṣpau saciva-dvi-jāu~ ubʰau /
Verse: b niśamya tasya stʰiram eva niścayam /
niśamya tasya stʰiram eva niścayam /
niśamya tasya stʰiram eva niścayaṃ /
niśamya tasya stʰiram eva niścayam /
Verse: c viṣaṇṇavaktrāv anugamya duḥkʰitau /
viṣaṇṇa-vaktrāu~ anugamya duḥkʰitau /
viṣaṇṇavaktrāv anugamya duḥkʰitau /
viṣaṇṇa-vaktrāu~ anugamya duḥkʰitau /
Verse: d śanair agatyā puram eva jagmatuḥ // 9.80 //
śanaiḥ~ a-gatyā puram eva jagmatuḥ // 9.80 //
śanair agatyā puram eva jagmatuḥ // 9.70 //
śanaiḥ~ a-gatyā puram eva jagmatuḥ // 9.70 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 71
Verse: a tatsnehād atʰa nr̥pateś ca bʰaktitas tau /
tat-snehāt~ atʰa nr̥-pateḥ~ ca bʰaktitaḥ~ tau /
tatsnehād atʰa nr̥pateś ca bʰaktitas tau /
tat-snehāt~ atʰa nr̥-pateḥ~ ca bʰaktitaḥ~ tau /
Verse: b sāpekṣaṃ pratiyayatuś ca tastʰatuś ca /
sa-apekṣam~ pratiyayatuḥ~ ca tastʰatuḥ~ ca /
sāpekṣaṃ pratiyayatuś ca tastʰatuś ca /
sa-apekṣam~ pratiyayatuḥ~ ca tastʰatuḥ~ ca /
Verse: c durdʰarṣaṃ ravim iva dīptam ātmabʰāsā /
dur-dʰarṣam~ ravim iva dīptam ātma-bʰāsā /
durdʰarṣaṃ ravim iva dīptam ātmabʰāsā /
dur-dʰarṣam~ ravim iva dīptam ātma-bʰāsā /
Verse: d taṃ draṣṭuṃ na hi patʰi śekatur na moktum // 9.81 //
tam~ draṣṭum~ na hi patʰi śekatuḥ~ na moktum // 9.81 //
taṃ draṣṭuṃ na hi patʰi śekatur na moktuṃ // 9.71 //
tam~ draṣṭum~ na hi patʰi śekatuḥ~ na moktum // 9.71 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 72
Verse: a tau jñātuṃ paramagater gatiṃ tu tasya /
tau jñātum~ parama-gateḥ~ gatim~ tu tasya /
tau jñātuṃ paramagater gatiṃ tu tasya /
tau jñātum~ parama-gateḥ~ gatim~ tu tasya /
Verse: b praccʰannāṃś carapuruṣāñ cʰucīn vidʰāya /
praccʰannān~ cara-puruṣāt~ ~śucīn vidʰāya /
praccʰannāṃś carapuruṣāñ cʰucīn vidʰāya /
praccʰannān~ cara-puruṣāt~ ~śucīn vidʰāya /
Verse: c rājānaṃ priyasutalālasaṃ nu gatvā /
rājānam~ priya-suta-lālasam~ nu gatvā /
rājānaṃ priyasutalālasaṃ nu gatvā /
rājānam~ priya-suta-lālasam~ nu gatvā /
Verse: d drakṣyāvaḥ katʰam iti jagmatuḥ katʰaṃcit // 9.82 //
drakṣyāvaḥ katʰam iti jagmatuḥ katʰaṃ-cit // 9.82 //
drakṣyāvaḥ katʰam iti jagmatuḥ katʰaṃcit // 9.72 //
drakṣyāvaḥ katʰam iti jagmatuḥ katʰaṃ-cit // 9.72 //
Ucchvasa: 10
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a sa rājavatsaḥ pr̥tʰupīnavakṣās /
sa rāja-vatsaḥ pr̥tʰu-pīna-vakṣāḥ~ /
sa rājavatsaḥ pr̥tʰupīnavakṣās /
sa rāja-vatsaḥ pr̥tʰu-pīna-vakṣāḥ~ /
Verse: b tau havyamantrādʰikr̥tau vihāya /
tau havya-mantra-adʰikr̥tau vihāya /
tau havyamaṃtrādʰikr̥tau vihāya /
tau havya-mantra-adʰikr̥tau vihāya /
Verse: c uttīrya gaṅgāṃ pracalattaraṃgāṃ /
uttīrya gaṅgām~ pracalat-taraṃ-gām~ /
uttīrya gaṃgāṃ pracalattaraṃgāṃ /
uttīrya gaṅgām~ pracalat-taraṃ-gām~ /
Verse: d śrīmadgr̥haṃ rājagr̥haṃ jagāma // 10.1 //
śrīmad-gr̥ham~ rāja-gr̥ham~ jagāma // 10.1 //
śrīmadgr̥haṃ rājagr̥haṃ jagāma // 10.1 //
śrīmad-gr̥ham~ rāja-gr̥ham~ jagāma // 10.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a śailaiḥ suguptaṃ ca vibʰūṣitaṃ ca /
śailaiḥ su-guptam~ ca vibʰūṣitam~ ca /
śailaiḥ suguptaṃ ca vibʰūṣitaṃ ca /
śailaiḥ su-guptam~ ca vibʰūṣitam~ ca /
Verse: b dʰr̥taṃ ca pūtaṃ ca śivais tapodaiḥ /
dʰr̥tam~ ca pūtam~ ca śivaiḥ~ tapo-daiḥ /
dʰr̥taṃ ca pūtaṃ ca śivais tapodaiḥ /
dʰr̥tam~ ca pūtam~ ca śivaiḥ~ tapo-daiḥ /
Verse: c pañcācalāṅkaṃ nagaraṃ prapede /
pañca-a-cala-aṅkam~ nagaram~ prapede /
paṃcācalāṃkaṃ nagaraṃ prapede /
pañca-a-cala-aṅkam~ nagaram~ prapede /
Verse: d śāntaḥ svayaṃbʰūr iva nākapr̥ṣṭʰam // 10.2 //
śāntaḥ svayaṃ-bʰūḥ~ iva nāka-pr̥ṣṭʰam // 10.2 //
śāṃtaḥ svayaṃbʰūr iva nākapr̥ṣṭʰaṃ // 10.2 //
śāntaḥ svayaṃ-bʰūḥ~ iva nāka-pr̥ṣṭʰam // 10.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a gāmbʰīryam ojaś ca niśāmya tasya /
gāmbʰīryam ojaḥ~ ca niśāmya tasya /
gāṃbʰīryam ojaś ca niśāmya tasya /
gāmbʰīryam ojaḥ~ ca niśāmya tasya /
Verse: b vapuś ca dīptaṃ puruṣān atītya /
vapuḥ~ ca dīptam~ puruṣān atītya /
vapuś ca dīptaṃ puruṣān atītya /
vapuḥ~ ca dīptam~ puruṣān atītya /
Verse: c visismiye tatra janas tadānīṃ /
visismiye tatra janaḥ~ tadānīm~ /
visismiye tatra janas tadānīṃ /
visismiye tatra janaḥ~ tadānīm~ /
Verse: d stʰānuvratasyeva vr̥ṣadʰvajasya // 10.3 //
stʰānu-vratasya~ ~iva vr̥ṣa-dʰvajasya // 10.3 //
stʰānuvratasyeva vr̥ṣadʰvajasya // 10.3 //
stʰānu-vratasya~ ~iva vr̥ṣa-dʰvajasya // 10.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a taṃ prekṣya yo 'nyena yayau sa tastʰau /
tam~ prekṣya yaḥ~ ~anyena yayau sa tastʰau /
taṃ prekṣya yo 'nyena yayau sa tastʰau /
tam~ prekṣya yaḥ~ ~anyena yayau sa tastʰau /
Verse: b yas tatra tastʰau patʰi so 'nvagaccʰat /
yaḥ~ tatra tastʰau patʰi saḥ~ ~anvagaccʰat /
yaś cātra tastʰau patʰi so 'nvagaccʰat /
yaḥ~ ca~ ~atra tastʰau patʰi saḥ~ ~anvagaccʰat /
Verse: c drutaṃ yayau yaḥ sa jagāma dʰīraṃ /
drutam~ yayau yaḥ sa jagāma dʰīram~ /
drutaṃ yayau sadayaṃ sadʰīraṃ /
drutam~ yayau sa-dayam~ sa-dʰīram~ /
Verse: d yaḥ kaścid āste sma sa cotpapāta // 10.4 //
yaḥ kaś-cit~ āste sma sa cā~ ~utpapāta // 10.4 //
yaḥ kaścid āste sma sa cotpapāta // 10.4 //
yaḥ kaś-cit~ āste sma sa cā~ ~utpapāta // 10.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a kaścit tam ānarca janaḥ karābʰyāṃ /
kaś-cit tam ānarca janaḥ karābʰyām~ /
kaścit tam ānarca janaḥ karābʰyāṃ /
kaś-cit tam ānarca janaḥ karābʰyām~ /
Verse: b satkr̥tya kaścic cʰirasā vavande /
sat-kr̥tya kaś-cit~ ~śirasā vavande /
satkr̥tya kaścic cʰirasā vavaṃde /
sat-kr̥tya kaś-cit~ ~śirasā vavande /
Verse: c snigdʰena kaścid vacasābʰyanandan /
snigdʰena kaś-cit~ vacasā~ ~abʰyanandat~ /
snigdʰena kaścid vacasābʰyanaṃdan /
snigdʰena kaś-cit~ vacasā~ ~abʰyanandat~ /
Verse: d nainaṃ jagāmāpratipūjya kaścit // 10.5 //
na~ ~enam~ jagāma~ ~a-pratipūjya kaś-cit // 10.5 //
naivaṃ jagāmāpratipūjya kaścit // 10.5 //
na~ ~evam~ jagāma~ ~a-pratipūjya kaś-cit // 10.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a taṃ jihriyuḥ prekṣya vicitraveṣāḥ /
tam~ jihriyuḥ prekṣya vicitra-veṣāḥ /
taṃ jihriyuḥ prekṣya vicitraveṣāḥ /
tam~ jihriyuḥ prekṣya vicitra-veṣāḥ /
Verse: b prakīrṇavācaḥ patʰi maunam īyuḥ /
prakīrṇa-vācaḥ patʰi maunam īyuḥ /
prakīrṇavācaḥ patʰi maunam īyuḥ /
prakīrṇa-vācaḥ patʰi maunam īyuḥ /
Verse: c dʰarmasya sākṣād iva saṃnikarṣe /
dʰarmasya sa-akṣāt~ iva saṃnikarṣe /
dʰarmasya sākṣād iva saṃnikarṣān /
dʰarmasya sa-akṣāt~ iva saṃnikarṣāt~ /
Verse: d na kaścid anyāyamatir babʰūva // 10.6 //
na kaś-cit~ a-nyāya-matiḥ~ babʰūva // 10.6 //
na kaścid anyāyamatir babʰūva // 10.6 //
na kaś-cit~ a-nyāya-matiḥ~ babʰūva // 10.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a anyakriyāṇām api rājamārge /
anya-kriyāṇām api rāja-mārge /
anyakriyāṇām api rājamārge /
anya-kriyāṇām api rāja-mārge /
Verse: b strīṇāṃ nr̥ṇāṃ vā bahumānapūrvam /
strīṇām~ nr̥ṇām~ vā bahu-māna-pūrvam /
strīṇāṃ nr̥ṇāṃ vā bahumānapūrvaṃ /
strīṇām~ nr̥ṇām~ vā bahu-māna-pūrvam /
Verse: c taṃ devakalpaṃ naradevasūnuṃ /
tam~ deva-kalpam~ nara-deva-sūnum~ /
tad eva kalpaṃ naradevasūtraṃ /
tat~ eva kalpam~ nara-deva-sūtram~ /
Verse: d nirīkṣamāṇā na tatarpa dr̥ṣṭiḥ // 10.7 //
nirīkṣamāṇā na tatarpa dr̥ṣṭiḥ // 10.7 //
nirīkṣamāṇā na tu tasya dr̥ṣṭiḥ // 10.7 //
nirīkṣamāṇā na tu tasya dr̥ṣṭiḥ // 10.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a bʰruvau lalāṭaṃ mukʰam īkṣaṇe vā /
bʰruvau lalāṭam~ mukʰam īkṣaṇe vā /
bʰruvau lalāṭaṃ mukʰam īkṣaṇaṃ vā /
bʰruvau lalāṭam~ mukʰam īkṣaṇam~ vā /
Verse: b vapuḥ karau vā caraṇau gatiṃ vā /
vapuḥ karau vā caraṇau gatim~ vā /
vapuḥ karau vā caraṇau gatiṃ vā /
vapuḥ karau vā caraṇau gatim~ vā /
Verse: c yad eva yas tasya dadarśa tatra /
yat~ eva yaḥ~ tasya dadarśa tatra /
yad eva yas tasya dadarśa tatra /
yat~ eva yaḥ~ tasya dadarśa tatra /
Verse: d tad eva tasyātʰa babandʰa cakṣuḥ // 10.8 //
tat~ eva tasya~ ~atʰa babandʰa cakṣuḥ // 10.8 //
tad eva tasyānubabaṃdʰa cakṣuḥ // 10.8 //
tat~ eva tasya~ ~anubabandʰa cakṣuḥ // 10.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a dr̥ṣṭvā ca sorṇabʰruvam āyatākṣaṃ /
dr̥ṣṭvā ca sa-ūrṇa-bʰruvam āyata-akṣam~ /
dr̥ṣṭvā śubʰorṇabʰruvam āyatākṣaṃ /
dr̥ṣṭvā śubʰa-ūrṇa-bʰruvam āyata-akṣam~ /
Verse: b jvalaccʰarīraṃ śubʰajālahastam /
jvalac-cʰarīram~ śubʰa-jāla-hastam /
jvalaccʰarīraṃ śubʰajālahastaṃ /
jvalac-cʰarīram~ śubʰa-jāla-hastam /
Verse: c taṃ bʰikṣuveṣaṃ kṣitipālanārhaṃ /
tam~ bʰikṣu-veṣam~ kṣiti-pālana-arham~ /
taṃ bʰikṣuveśaṃ kṣitipālanārhaṃ /
tam~ bʰikṣu-veśam~ kṣiti-pālana-arham~ /
Verse: d saṃcukṣubʰe rājagr̥hasya lakṣmīḥ // 10.9 //
saṃcukṣubʰe rāja-gr̥hasya lakṣmīḥ // 10.9 //
saṃcukṣubʰe rājagr̥hasya lakṣmīḥ // 10.9 //
saṃcukṣubʰe rāja-gr̥hasya lakṣmīḥ // 10.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a śreṇyo 'tʰa bʰartā magadʰājirasya /
śreṇyaḥ~ ~atʰa bʰartā magadʰa-ajirasya /
śreṇyo 'tʰa bʰartā magadʰājirasya /
śreṇyaḥ~ ~atʰa bʰartā magadʰa-ajirasya /
Verse: b bāhyād vimānād vipulaṃ janaugʰam /
bāhyāt~ vimānāt~ vipulam~ jana-ogʰam /
vāhyād vimānād vipulaṃ janaugʰaṃ /
vāhyāt~ vimānāt~ vipulam~ jana-ogʰam /
Verse: c dadarśa papraccʰa ca tasya hetuṃ /
dadarśa papraccʰa ca tasya hetum~ /
dadarśa papraccʰa ca tasya hetuṃ /
dadarśa papraccʰa ca tasya hetum~ /
Verse: d tatas tam asmai puruṣaḥ śaśaṃsa // 10.10 //
tataḥ~ tam asmai puruṣaḥ śaśaṃsa // 10.10 //
tatas tam asmai puruṣaḥ śaśaṃsa // 10.10 //
tataḥ~ tam asmai puruṣaḥ śaśaṃsa // 10.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a jñānaṃ paraṃ vā pr̥tʰivīśriyaṃ vā /
jñānam~ param~ vā pr̥tʰivī-śriyam~ vā /
jñānaṃ paraṃ vā pr̥tʰivīśriyaṃ vā /
jñānam~ param~ vā pr̥tʰivī-śriyam~ vā /
Verse: b viprair ya ukto 'dʰigamiṣyatīti /
vipraiḥ~ yaḥ~ uktaḥ~ ~adʰigamiṣyati~ ~iti /
viprair ya ukto 'dʰigamiṣyatīti /
vipraiḥ~ yaḥ~ uktaḥ~ ~adʰigamiṣyati~ ~iti /
Verse: c sa eṣa śākyādʰipates tanūjo /
sa eṣa śākya-adʰi-pateḥ~ tanū-jaḥ~ /
sa eva śākyādʰipates tanūjo /
sa eva śākya-adʰi-pateḥ~ tanū-jaḥ~ /
Verse: d nirīkṣyate pravrajito janena // 10.11 //
nirīkṣyate pravrajitaḥ~ janena // 10.11 //
nirīkṣyate pravrajito janena // 10.11 //
nirīkṣyate pravrajitaḥ~ janena // 10.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a tataḥ śrutārtʰo manasāgatāstʰo /
tataḥ śruta-artʰaḥ~ manasā~ ~a-gata-āstʰaḥ~ /
tataḥ śrutārtʰo manasā gatārtʰo /
tataḥ śruta-artʰaḥ~ manasā gata-artʰaḥ~ /
Verse: b rājā babʰāṣe puruṣaṃ tam eva /
rājā babʰāṣe puruṣam~ tam eva /
rājā babʰāṣe puruṣaṃ tam eva /
rājā babʰāṣe puruṣam~ tam eva /
Verse: c vijñāyatāṃ kva pratigaccʰatīti /
vijñāyatām~ kva pratigaccʰati~ ~iti /
vijñāyatāṃ kva pratigaccʰatīti /
vijñāyatām~ kva pratigaccʰati~ ~iti /
Verse: d tatʰety atʰainaṃ puruṣo 'nvagaccʰat // 10.12 //
tatʰā~ ~iti~ atʰa~ ~enam~ puruṣaḥ~ ~anvagaccʰat // 10.12 //
tatʰety atʰainaṃ puruṣo 'nvagaccʰat // 10.12 //
tatʰā~ ~iti~ atʰa~ ~enam~ puruṣaḥ~ ~anvagaccʰat // 10.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a alolacakṣur yugamātradarśī /
a-lola-cakṣuḥ~ yuga-mātra-darśī /
alolacakṣur yugamātradarśī /
a-lola-cakṣuḥ~ yuga-mātra-darśī /
Verse: b nivr̥ttavāg yantritamandagāmī /
nivr̥tta-vāk~ yantrita-manda-gāmī /
nivr̥ttavāg yaṃtritamaṃdagāmī /
nivr̥tta-vāk~ yantrita-manda-gāmī /
Verse: c cacāra bʰikṣāṃ sa tu bʰikṣuvaryo /
cacāra bʰikṣām~ sa tu bʰikṣu-varyaḥ~ /
cacāra bʰikṣāṃ sa tu bʰikṣuvaryo /
cacāra bʰikṣām~ sa tu bʰikṣu-varyaḥ~ /
Verse: d nidʰāya gātrāṇi calaṃ ca cetaḥ // 10.13 //
nidʰāya gātrāṇi calam~ ca cetaḥ // 10.13 //
nidʰāya gātrāṇi calaṃ ca cetaḥ // 10.13 //
nidʰāya gātrāṇi calam~ ca cetaḥ // 10.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a ādāya bʰaikṣaṃ ca yatʰopapannaṃ /
ādāya bʰaikṣam~ ca yatʰā-upapannam~ /
ādāya bʰaikṣaṃ ca yatʰopapannaṃ /
ādāya bʰaikṣam~ ca yatʰā-upapannam~ /
Verse: b yayau gireḥ prasravaṇaṃ viviktam /
yayau gireḥ prasravaṇam~ viviktam /
yayau gireḥ prasravaṇaṃ viviktaṃ /
yayau gireḥ prasravaṇam~ viviktam /
Verse: c nyāyena tatrābʰyavahr̥tya cainan /
nyāyena tatra~ ~abʰyavahr̥tya ca~ ~enat~ /
nyāyena tatrābʰyavahr̥tya cainan /
nyāyena tatra~ ~abʰyavahr̥tya ca~ ~enat~ /
Verse: d mahīdʰaraṃ pāṇḍavam āruroha // 10.14 //
mahī-dʰaram~ pāṇḍavam āruroha // 10.14 //
mahīdʰaraṃ pāṃḍavam āruroha // 10.14 //
mahī-dʰaram~ pāṇḍavam āruroha // 10.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a tasmin navau lodʰravanopagūḍʰe /
tasmin navau lodʰra-vana-upagūḍʰe /
tasmin navau lodʰravanopagūḍʰe /
tasmin navau lodʰra-vana-upagūḍʰe /
Verse: b mayūranādapratipūrṇakuñje /
mayūra-nāda-pratipūrṇa-kuñje /
mayūranādapratipūrṇakuṃje /
mayūra-nāda-pratipūrṇa-kuñje /
Verse: c kāṣāyavāsāḥ sa babʰau nr̥sūryo /
kāṣāya-vāsāḥ sa babʰau nr̥-sūryaḥ~ /
kāṣāyavāsāḥ sa babʰau nr̥sūryo /
kāṣāya-vāsāḥ sa babʰau nr̥-sūryaḥ~ /
Verse: d yatʰodayasyopari bālasūryaḥ // 10.15 //
yatʰā-udayasyā~ ~upari bāla-sūryaḥ // 10.15 //
yatʰodayasyopari bālasūryaḥ // 10.15 //
yatʰā-udayasyā~ ~upari bāla-sūryaḥ // 10.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a tatrainam ālokya sa rājabʰr̥tyaḥ /
tatra~ ~enam ālokya sa rāja-bʰr̥tyaḥ /
tatraivam ālokya sa rājabʰr̥tyaḥ /
tatra~ ~evam ālokya sa rāja-bʰr̥tyaḥ /
Verse: b śreṇyāya rājñe katʰayāṃ cakāra /
śreṇyāya rājñe katʰayām~ cakāra /
śreṇyāya rājñe katʰayāṃ cakāra /
śreṇyāya rājñe katʰayām~ cakāra /
Verse: c saṃśrutya rājā sa ca bāhumānyāt /
saṃśrutya rājā sa ca bāhumānyāt /
saṃśrutya rājā sa ca bāhumānyāt /
saṃśrutya rājā sa ca bāhumānyāt /
Verse: d tatra pratastʰe nibʰr̥tānuyātraḥ // 10.16 //
tatra pratastʰe nibʰr̥ta-anu-yātraḥ // 10.16 //
tatra pratastʰe nibʰr̥tānuyātraḥ // 10.16 //
tatra pratastʰe nibʰr̥ta-anu-yātraḥ // 10.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ /
sa pāṇḍavam~ pāṇḍava-tulya-vīryaḥ /
sa pāṃḍavaṃ pāṃḍavatulyavīryaḥ /
sa pāṇḍavam~ pāṇḍava-tulya-vīryaḥ /
Verse: b śailottamaṃ śailasamānavarṣmā /
śaila-uttamam~ śaila-samāna-varṣmā /
śailottamaṃ śailasamānavarṣmā /
śaila-uttamam~ śaila-samāna-varṣmā /
Verse: c maulīdʰaraḥ siṃhagatir nr̥siṃhaś /
maulī-dʰaraḥ siṃha-gatiḥ~ nr̥-siṃhaḥ~ /
maulīdʰaraḥ siṃhagatir nr̥siṃhaś /
maulī-dʰaraḥ siṃha-gatiḥ~ nr̥-siṃhaḥ~ /
Verse: d calatsaṭaḥ siṃha ivāruroha // 10.17 //
calat-saṭaḥ siṃhaḥ~ iva~ ~āruroha // 10.17 //
calatsaṭaḥ siṃha ivāruroha // 10.17 //
calat-saṭaḥ siṃhaḥ~ iva~ ~āruroha // 10.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a tataḥ sma tasyopari śr̥ṅgabʰūtaṃ /
tataḥ sma tasyā~ ~upari śr̥ṅga-bʰūtam~ /
calasya tasyopari śr̥ṃgabʰūtaṃ /
calasya tasyā~ ~upari śr̥ṅga-bʰūtam~ /
Verse: b śāntendriyaṃ paśyati bodʰisattvam /
śānta-indriyam~ paśyati bodʰi-sattvam /
śāṃteṃdriyaṃ paśyati bodʰisattvaṃ /
śānta-indriyam~ paśyati bodʰi-sattvam /
Verse: c paryaṅkam āstʰāya virocamānaṃ /
pary-aṅkam āstʰāya virocamānam~ /
paryaṃkam āstʰāya virocamānaṃ /
pary-aṅkam āstʰāya virocamānam~ /
Verse: d śaśāṅkam udyantam ivābʰrakuñjāt // 10.18 //
śaśa-aṅkam udyantam iva~ ~abʰra-kuñjāt // 10.18 //
śaśāṃkam udyaṃtam ivābʰrakūṭāt // 10.18 //
śaśa-aṅkam udyantam iva~ ~abʰra-kūṭāt // 10.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a taṃ rūpalakṣmyā ca śamena caiva /
tam~ rūpa-lakṣmyā ca śamena ca~ ~eva /
taṃ rūpalakṣmyā ca śamena caiva /
tam~ rūpa-lakṣmyā ca śamena ca~ ~eva /
Verse: b dʰarmasya nirmāṇam ivopaviṣṭam /
dʰarmasya nirmāṇam ivā~ ~upaviṣṭam /
dʰarmasya nirmāṇam ivopaviṣṭaṃ /
dʰarmasya nirmāṇam ivā~ ~upaviṣṭam /
Verse: c savismayaḥ praśrayavān narendraḥ /
sa-vismayaḥ praśrayavān nara-indraḥ /
savismayaḥ praśrayavān nareṃdraḥ /
sa-vismayaḥ praśrayavān nara-indraḥ /
Verse: d svayaṃbʰuvaṃ śakra ivopatastʰe // 10.19 //
svayaṃ-bʰuvam~ śakraḥ~ ivā~ ~upatastʰe // 10.19 //
svayaṃbʰuvaṃ śakra ivopatastʰe // 10.19 //
svayaṃ-bʰuvam~ śakraḥ~ ivā~ ~upatastʰe // 10.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a taṃ nyāyato nyāyavidāṃ variṣṭʰaṃ /
tam~ nyāyataḥ~ nyāya-vidām~ variṣṭʰam~ /
taṃ nyāyato nyāyavatāṃ variṣṭʰaḥ /
tam~ nyāyataḥ~ nyāyavatām~ variṣṭʰaḥ /
Verse: b sametya papraccʰa ca dʰātusāmyam /
sametya papraccʰa ca dʰātu-sāmyam /
sametya papraccʰa ca dʰātusāmyaṃ /
sametya papraccʰa ca dʰātu-sāmyam /
Verse: c sa cāpy avocat sadr̥śena sāmnā /
sa ca~ ~api~ avocat sa-dr̥śena sāmnā /
sa cāpy avocat sadr̥śena sāmnā /
sa ca~ ~api~ avocat sa-dr̥śena sāmnā /
Verse: d nr̥paṃ manaḥsvāstʰyam anāmayaṃ ca // 10.20 //
nr̥-pam~ manaḥ-svāstʰyam an-āmayam~ ca // 10.20 //
nr̥paṃ manaḥsvāstʰyam anāmayaṃ ca // 10.20 //
nr̥-pam~ manaḥ-svāstʰyam an-āmayam~ ca // 10.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a tataḥ śucau vāraṇakarṇanīle /
tataḥ śucau vāraṇa-karṇa-nīle /
tataḥ śucau vāraṇakarṇanīle /
tataḥ śucau vāraṇa-karṇa-nīle /
Verse: b śilātale saṃniṣasāda rājā /
śilā-tale saṃniṣasāda rājā /
śilātale 'sau niṣasāda rājā /
śilā-tale ~asau niṣasāda rājā /
Verse: c upopaviśyānumataś ca tasya /
upopaviśya~ ~anumataḥ~ ca tasya /
nr̥popaviśyānumataś ca tasya /
nr̥-pa-upaviśya~ ~anumataḥ~ ca tasya /
Verse: d bʰāvaṃ vijijñāsur idaṃ babʰāṣe // 10.21 //
bʰāvam~ vijijñāsuḥ~ idam~ babʰāṣe // 10.21 //
bʰāvaṃ vijijñāsur idaṃ babʰāṣe // 10.21 //
bʰāvam~ vijijñāsuḥ~ idam~ babʰāṣe // 10.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a prītiḥ parā me bʰavataḥ kulena /
prītiḥ parā me bʰavataḥ kulena /
prītiḥ parā me bʰavataḥ kulena /
prītiḥ parā me bʰavataḥ kulena /
Verse: b kramāgatā caiva parīkṣitā ca /
krama-āgatā ca~ ~eva parīkṣitā ca /
kramāgatā caiva parīkṣitā ca /
krama-āgatā ca~ ~eva parīkṣitā ca /
Verse: c jātā vivakṣā svavayo yato me /
jātā vivakṣā sva-vayaḥ~ yataḥ~ me /
jātā vivakṣā suta yā yato me /
jātā vivakṣā suta yā yataḥ~ me /
Verse: d tasmād idaṃ snehavaco nibodʰa // 10.22 //
tasmāt~ idam~ sneha-vacaḥ~ nibodʰa // 10.22 //
tasmād idaṃ snehavaco nibodʰa // 10.22 //
tasmāt~ idam~ sneha-vacaḥ~ nibodʰa // 10.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a ādityapūrvaṃ vipulaṃ kulaṃ te /
āditya-pūrvam~ vipulam~ kulam~ te /
ādityapūrvaṃ vipulaṃ kulaṃ te /
āditya-pūrvam~ vipulam~ kulam~ te /
Verse: b navaṃ vayo dīptam idaṃ vapuś ca /
navam~ vayaḥ~ dīptam idam~ vapuḥ~ ca /
navaṃ vayo dīptam idaṃ vapuś ca /
navam~ vayaḥ~ dīptam idam~ vapuḥ~ ca /
Verse: c kasmād iyaṃ te matir akrameṇa /
kasmāt~ iyam~ te matiḥ~ a-krameṇa /
kasmād iyaṃ te matir akrameṇa /
kasmāt~ iyam~ te matiḥ~ a-krameṇa /
Verse: d bʰaikṣāka evābʰiratā na rājye // 10.23 //
bʰaikṣāke~ eva~ ~abʰiratā na rājye // 10.23 //
bʰaikṣāka evābʰiratā na rājye // 10.23 //
bʰaikṣāke~ eva~ ~abʰiratā na rājye // 10.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a gātraṃ hi te lohitacandanārhaṃ /
gātram~ hi te lohita-candana-arham~ /
gātraṃ hi te lohitacaṃdanārhaṃ /
gātram~ hi te lohita-candana-arham~ /
Verse: b kāṣāyasaṃśleṣam anarham etat /
kāṣāya-saṃśleṣam an-arham etat /
kāṣāyasaṃśleṣam anarham etat /
kāṣāya-saṃśleṣam an-arham etat /
Verse: c hastaḥ prajāpālanayogya eṣa /
hastaḥ prajā-pālana-yogyaḥ~ eṣa /
hastaḥ prajāpālanayogya eṣa /
hastaḥ prajā-pālana-yogyaḥ~ eṣa /
Verse: d bʰoktuṃ na cārhaḥ paradattam annam // 10.24 //
bʰoktum~ na ca~ ~arhaḥ para-dattam annam // 10.24 //
bʰoktuṃ na cārhaḥ paradattam annaṃ // 10.24 //
bʰoktum~ na ca~ ~arhaḥ para-dattam annam // 10.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a tat saumya rājyaṃ yadi paitr̥kaṃ tvaṃ /
tat saumya rājyam~ yadi paitr̥kam~ tvam~ /
tat saumya rājyaṃ yadi paitr̥kaṃ tvaṃ /
tat saumya rājyam~ yadi paitr̥kam~ tvam~ /
Verse: b snehāt pitur neccʰasi vikrameṇa /
snehāt pituḥ~ na~ ~iccʰasi vikrameṇa /
snehāt pitur neccʰasi vikrameṇa /
snehāt pituḥ~ na~ ~iccʰasi vikrameṇa /
Verse: c na ca kramaṃ marṣayituṃ matis te /
na ca kramam~ marṣayitum~ matiḥ~ te /
na ca kṣamaṃ marṣayituṃ matis te /
na ca kṣamam~ marṣayitum~ matiḥ~ te /
Verse: d bʰuṅkṣvārdʰam asmadviṣayasya śīgʰram // 10.25 //
bʰuṅkṣva~ ~ardʰam asmad-viṣayasya śīgʰram // 10.25 //
bʰuktvārdʰam asmadviṣayasya śīgʰraṃ // 10.25 //
bʰuktvā~ ~ardʰam asmad-viṣayasya śīgʰram // 10.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a evaṃ hi na syāt svajanāvamardaḥ /
evam~ hi na syāt sva-jana-avamardaḥ /
evaṃ hi na syāt svajanāvamardaḥ /
evam~ hi na syāt sva-jana-avamardaḥ /
Verse: b kālakrameṇāpi śamaśrayā śrīḥ /
kāla-krameṇa~ ~api śama-śrayā śrīḥ /
kālakrameṇāpi śamaśrayā śrīḥ /
kāla-krameṇa~ ~api śama-śrayā śrīḥ /
Verse: c tasmāt kuruṣva praṇayaṃ mayi tvaṃ /
tasmāt kuruṣva praṇayam~ mayi tvam~ /
tasmāt kuruṣva praṇayaṃ mayi tvaṃ /
tasmāt kuruṣva praṇayam~ mayi tvam~ /
Verse: d sadbʰiḥ sahīyā hi satāṃ samr̥ddʰiḥ // 10.26 //
sadbʰiḥ sahīyā hi satām~ samr̥ddʰiḥ // 10.26 //
sadbʰiḥ sahīyā hi satāṃ samr̥ddʰiḥ // 10.26 //
sadbʰiḥ sahīyā hi satām~ samr̥ddʰiḥ // 10.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a atʰa tv idānīṃ kulagarvitatvād /
atʰa tu~ idānīm~ kula-garvitatvāt~ /
atʰa tv idānīṃ kulagarvitatvād /
atʰa tu~ idānīm~ kula-garvitatvāt~ /
Verse: b asmāsu viśrambʰaguṇo na te 'sti /
asmāsu viśrambʰa-guṇaḥ~ na te ~asti /
asmāsu viśraṃbʰaguṇo na te 'sti /
asmāsu viśrambʰa-guṇaḥ~ na te ~asti /
Verse: c vyūḍʰāny anīkāni vigāhya bāṇair /
vyūḍʰāni~ anīkāni vigāhya bāṇaiḥ~ /
vyūhāny anekāni vigāhya vāṇair /
vyūhāni~ an-ekāni vigāhya vāṇaiḥ~ /
Verse: d mayā sahāyena parān jigīṣa // 10.27 //
mayā sahāyena parān jigīṣa // 10.27 //
mayā sahāyena parāñ jigīṣa // 10.27 //
mayā sahāyena parāt~ jigīṣa // 10.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a tad buddʰim atrānyatarāṃ vr̥ṇīṣva /
tat~ buddʰim atra~ ~anyatarām~ vr̥ṇīṣva /
tad buddʰim atrānyatarāṃ vr̥ṇīṣva /
tat~ buddʰim atra~ ~anyatarām~ vr̥ṇīṣva /
Verse: b dʰarmārtʰakāmān vidʰivad bʰajasva /
dʰarma-artʰa-kāmān vidʰivat~ bʰajasva /
dʰarmārtʰakāmān vidʰivad bʰajasva /
dʰarma-artʰa-kāmān vidʰivat~ bʰajasva /
Verse: c vyatyasya rāgād iha hi trivargaṃ /
vyatyasya rāgāt~ iha hi tri-vargam~ /
vyatyasya rāgādi ha hi trivargaṃ /
vyatyasya rāga-ādi ha hi tri-vargam~ /
Verse: d pretyeha ca bʰraṃśam avāpnuvanti // 10.28 //
pretya~ ~iha ca bʰraṃśam avāpnuvanti // 10.28 //
pretyeha ca vibʰraṃśam avāpnuvaṃti // 10.28 //
pretya~ ~iha ca vibʰraṃśam avāpnuvanti // 10.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a yo hy artʰadʰarmau paripīḍya kāmaḥ /
yaḥ~ hi~ artʰa-dʰarmau paripīḍya kāmaḥ /
yo hy artʰadʰarmau paripīḍya kāmaḥ /
yaḥ~ hi~ artʰa-dʰarmau paripīḍya kāmaḥ /
Verse: b syād dʰarmakāmau paribʰūya cārtʰaḥ /
syāt~ dʰarma-kāmau paribʰūya ca~ ~artʰaḥ /
syād dʰarmakāmye paribʰūya cārtʰaḥ /
syāt~ dʰarma-kāmye paribʰūya ca~ ~artʰaḥ /
Verse: c kāmārtʰayoś coparameṇa dʰarmas /
kāma-artʰayoḥ~ cā~ ~uparameṇa dʰarmaḥ~ /
kāmārtʰayoś coparameṇa dʰarmas /
kāma-artʰayoḥ~ cā~ ~uparameṇa dʰarmaḥ~ /
Verse: d tyājyaḥ sa kr̥tsno yadi kāṅkṣito 'rtʰaḥ // 10.29 //
tyājyaḥ sa kr̥tsnaḥ~ yadi kāṅkṣitaḥ~ ~artʰaḥ // 10.29 //
tyājyaḥ sa kr̥tsno yadi kāṅkṣitārtʰaḥ // 10.29 //
tyājyaḥ sa kr̥tsnaḥ~ yadi kāṅkṣita-artʰaḥ // 10.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a tasmāt trivargasya niṣevaṇena /
tasmāt tri-vargasya niṣevaṇena /
tasmāt trivargasya niṣevaṇena /
tasmāt tri-vargasya niṣevaṇena /
Verse: b tvaṃ rūpam etat sapʰalaṃ kuruṣva /
tvam~ rūpam etat sa-pʰalam~ kuruṣva /
tvaṃ rūpam etat sapʰalaṃ kuruṣva /
tvam~ rūpam etat sa-pʰalam~ kuruṣva /
Verse: c dʰarmārtʰakāmādʰigamaṃ hy anūnaṃ /
dʰarma-artʰa-kāma-adʰigamam~ hi~ an-ūnam~ /
dʰarmārtʰakāmādʰigamaṃ hy anūnaṃ /
dʰarma-artʰa-kāma-adʰigamam~ hi~ an-ūnam~ /
Verse: d nr̥ṇām anūnaṃ puruṣārtʰam āhuḥ // 10.30 //
nr̥ṇām an-ūnam~ puruṣa-artʰam āhuḥ // 10.30 //
nr̥ṇām anūnaṃ puruṣārtʰam āhuḥ // 10.30 //
nr̥ṇām an-ūnam~ puruṣa-artʰam āhuḥ // 10.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a tan niṣpʰalau nārhasi kartum etau /
tat~ niṣ-pʰalau na~ ~arhasi kartum etau /
tan niṣpʰalau nārhasi kartum etau /
tat~ niṣ-pʰalau na~ ~arhasi kartum etau /
Verse: b pīnau bʰujau cāpavikarṣaṇārhau /
pīnau bʰujau cāpa-vikarṣaṇa-arhau /
pīnau bʰujau cāpavikarṣaṇārhau /
pīnau bʰujau cāpa-vikarṣaṇa-arhau /
Verse: c māndʰātr̥vaj jetum imau hi yogyau /
māndʰātr̥vat~ jetum imau hi yogyau /
māṃdʰātr̥vaj jetum imau hi yogyau /
māndʰātr̥vat~ jetum imau hi yogyau /
Verse: d lokān api trīn iha kiṃ punar gām // 10.31 //
lokān api trīn iha kim~ punaḥ~ gām // 10.31 //
lokāni hi trīṇi hi kiṃ punar gāṃ // 10.31 //
lokāni hi trīṇi hi kim~ punaḥ~ gām // 10.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a snehena kʰalv etad ahaṃ bravīmi /
snehena kʰalu~ etat~ aham~ bravīmi /
snehena kʰalv etad ahaṃ bravīmi /
snehena kʰalu~ etat~ aham~ bravīmi /
Verse: b naiśvaryarāgeṇa na vismayena /
na~ ~aiśvarya-rāgeṇa na vismayena /
naiśvaryarāgeṇa na vismayena /
na~ ~aiśvarya-rāgeṇa na vismayena /
Verse: c imaṃ hi dr̥ṣṭvā tava bʰikṣuveṣaṃ /
imam~ hi dr̥ṣṭvā tava bʰikṣu-veṣam~ /
imaṃ hi dr̥ṣṭvā tava bʰikṣuveśaṃ /
imam~ hi dr̥ṣṭvā tava bʰikṣu-veśam~ /
Verse: d jātānukampo 'smy api cāgatāśruḥ // 10.32 //
jāta-anukampaḥ~ ~asmi~ api ca~ ~āgata-aśruḥ // 10.32 //
jātānukaṃpo 'smy api cāgatāśruḥ // 10.32 //
jāta-anukampaḥ~ ~asmi~ api ca~ ~āgata-aśruḥ // 10.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a yāvat svavaṃśapratirūpa rūpaṃ /
yāvat sva-vaṃśa-prati-rūpa rūpam~ /
yāvat svavaṃśapratirūparūpaṃ /
yāvat sva-vaṃśa-prati-rūpa-rūpam~ /
Verse: b na te jarābʰyety abʰibʰūya bʰūyaḥ /
na te jarā~ ~abʰyeti~ abʰibʰūya bʰūyaḥ /
na te jarābʰyety abʰibʰūya bʰūyaḥ // 10.33 //
na te jarā~ ~abʰyeti~ abʰibʰūya bʰūyaḥ // 10.33 //
Verse: c tad bʰuṅkṣva bʰikṣāśramakāma kāmān /
tat~ bʰuṅkṣva bʰikṣā-āśrama-kāma kāmān /
tad bʰuṃkṣva bʰikṣāśramakāma kāmān /
tat~ bʰuṅkṣva bʰikṣā-āśrama-kāma kāmān /
Verse: d kāle 'si kartā priyadʰarma dʰarmam // 10.33 //
kāle ~asi kartā priya-dʰarma dʰarmam // 10.33 //
kāle 'si kartā priyadʰarma dʰarmaṃ /
kāle ~asi kartā priya-dʰarma dʰarmam /
Pādas ab and cd are exchanged in C .
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a śaknoti jīrṇaḥ kʰalu dʰarmam āptuṃ /
śaknoti jīrṇaḥ kʰalu dʰarmam āptum~ /
śaknoti jīrṇaḥ kʰalu dʰarmam āptuṃ /
śaknoti jīrṇaḥ kʰalu dʰarmam āptum~ /
Verse: b kāmopabʰogeṣv agatir jarāyāḥ /
kāma-upabʰogeṣu~ a-gatiḥ~ jarāyāḥ /
kāmopabʰogeṣv agatir jarāyāḥ /
kāma-upabʰogeṣu~ a-gatiḥ~ jarāyāḥ /
Verse: c ataś ca yūnaḥ katʰayanti kāmān /
ataḥ~ ca yūnaḥ katʰayanti kāmān /
ataś ca yūnaḥ katʰayaṃti kāmān /
ataḥ~ ca yūnaḥ katʰayanti kāmān /
Verse: d madʰyasya vittaṃ stʰavirasya dʰarmam // 10.34 //
madʰyasya vittam~ stʰavirasya dʰarmam // 10.34 //
madʰyasya vittaṃ stʰavirasya dʰarmaṃ // 10.34 //
madʰyasya vittam~ stʰavirasya dʰarmam // 10.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a dʰarmasya cārtʰasya ca jīvaloke /
dʰarmasya ca~ ~artʰasya ca jīva-loke /
dʰarmasya cārtʰasya ca jīvaloke /
dʰarmasya ca~ ~artʰasya ca jīva-loke /
Verse: b pratyartʰibʰūtāni hi yauvanāni /
praty-artʰi-bʰūtāni hi yauvanāni /
pratyartʰibʰūtāni hi yauvanāni /
praty-artʰi-bʰūtāni hi yauvanāni /
Verse: c saṃrakṣyamānāny api durgrahāṇi /
saṃrakṣyamānāni~ api dur-grahāṇi /
saṃrakṣyamānāny api durgrahāṇi /
saṃrakṣyamānāni~ api dur-grahāṇi /
Verse: d kāmā yatas tena patʰā haranti // 10.35 //
kāmāḥ yataḥ~ tena patʰā haranti // 10.35 //
kāmā yatas tena yatʰā haraṃti // 10.35 //
kāmāḥ yataḥ~ tena yatʰā haranti // 10.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a vayāṃsi jīrṇāni vimarśavanti /
vayāṃsi jīrṇāni vimarśavanti /
vayāṃsi jīrṇāni vimarśayaṃti /
vayāṃsi jīrṇāni vimarśayanti /
Verse: b dʰīrāṇy avastʰānaparāyaṇāni /
dʰīrāṇi~ avastʰāna-para-ayaṇāni /
dʰīrāṇy avastʰānaparāyaṇāni /
dʰīrāṇi~ avastʰāna-para-ayaṇāni /
Verse: c alpena yatnena śamātmakāni /
alpena yatnena śama-ātmakāni /
alpena yatnena śamātmakāni /
alpena yatnena śama-ātmakāni /
Verse: d bʰavanty agatyaiva ca lajjayā ca // 10.36 //
bʰavanti~ a-gatyā~ ~eva ca lajjayā ca // 10.36 //
bʰavaṃty agatyeva ca lajjayā ca // 10.36 //
bʰavanti~ a-gatyā~ ~iva ca lajjayā ca // 10.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a ataś ca lolaṃ viṣayapradʰānaṃ /
ataḥ~ ca lolam~ viṣaya-pradʰānam~ /
ataś ca lolaṃ viṣayapradʰānaṃ /
ataḥ~ ca lolam~ viṣaya-pradʰānam~ /
Verse: b pramattam akṣāntam adīrgʰadarśi /
pramattam a-kṣāntam a-dīrgʰa-darśi /
pramattam akṣāṃtam adīrgʰadarśi /
pramattam a-kṣāntam a-dīrgʰa-darśi /
Verse: c bahuccʰalaṃ yauvanam abʰyatītya /
bahu-ccʰalam~ yauvanam abʰyatītya /
bahuccʰalaṃ yauvanam abʰyatītya /
bahu-ccʰalam~ yauvanam abʰyatītya /
Verse: d nistīrya kāntāram ivāśvasanti // 10.37 //
nistīrya kāntāram iva~ ~āśvasanti // 10.37 //
nistīrya kāṃtāram ivāśvasaṃti // 10.37 //
nistīrya kāntāram iva~ ~āśvasanti // 10.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a tasmād adʰīraṃ capalapramādi /
tasmāt~ a-dʰīram~ capala-pramādi /
tasmād adʰīraṃ capalapramādi /
tasmāt~ a-dʰīram~ capala-pramādi /
Verse: b navaṃ vayas tāvad idaṃ vyapaitu /
navam~ vayaḥ~ tāvat~ idam~ vyapaitu /
navaṃ vayas tāvad idaṃ vyapaitu /
navam~ vayaḥ~ tāvat~ idam~ vyapaitu /
Verse: c kāmasya pūrvaṃ hi vayaḥ śaravyaṃ /
kāmasya pūrvam~ hi vayaḥ śaravyam~ /
kāmasya pūrvaṃ hi vayaḥ śaravyaṃ /
kāmasya pūrvam~ hi vayaḥ śaravyam~ /
Verse: d na śakyate rakṣitum indriyebʰyaḥ // 10.38 //
na śakyate rakṣitum indriyebʰyaḥ // 10.38 //
na śakyate rakṣitum iṃdriyebʰyaḥ // 10.38 //
na śakyate rakṣitum indriyebʰyaḥ // 10.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a atʰo cikīrṣā tava dʰarma eva /
atʰā~ ~u cikīrṣā tava dʰarmaḥ~ eva /
atʰo cikīrṣā tava dʰarma eva /
atʰā~ ~u cikīrṣā tava dʰarmaḥ~ eva /
Verse: b yajasva yajñaṃ kuladʰarma eṣaḥ /
yajasva yajñam~ kula-dʰarmaḥ~ eṣaḥ /
yajasva yajñaṃ kuladʰarma eṣaḥ /
yajasva yajñam~ kula-dʰarmaḥ~ eṣaḥ /
Verse: c yajñair adʰiṣṭʰāya hi nākapr̥ṣṭʰaṃ /
yajñaiḥ~ adʰiṣṭʰāya hi nāka-pr̥ṣṭʰam~ /
yajñair adʰiṣṭʰāya hi nākapr̥ṣṭʰaṃ /
yajñaiḥ~ adʰiṣṭʰāya hi nāka-pr̥ṣṭʰam~ /
Verse: d yayau marutvān api nākapr̥ṣṭʰam // 10.39 //
yayau marutvān api nāka-pr̥ṣṭʰam // 10.39 //
yayau marutvān api nākapr̥ṣṭʰaṃ // 10.39 //
yayau marutvān api nāka-pr̥ṣṭʰam // 10.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a suvarṇakeyūravidaṣṭabāhavo /
su-varṇa-keyūra-vidaṣṭa-bāhavaḥ~ /
suvarṇakeyūravidaṣṭabāhavo /
su-varṇa-keyūra-vidaṣṭa-bāhavaḥ~ /
Verse: b maṇipradīpojjvalacitramaulayaḥ /
maṇi-pradīpa-ujjvala-citra-maulayaḥ /
maṇipradīpojjvalacitramaulayaḥ /
maṇi-pradīpa-ujjvala-citra-maulayaḥ /
Verse: c nr̥parṣayas tāṃ hi gatiṃ gatā makʰaiḥ /
nr̥-pa-r̥ṣayaḥ~ tām~ hi gatim~ gatāḥ makʰaiḥ /
nr̥parṣayas tāṃ hi gatiṃ gatā makʰaiḥ /
nr̥-pa-r̥ṣayaḥ~ tām~ hi gatim~ gatāḥ makʰaiḥ /
Verse: d śrameṇa yām eva maharṣayo yayuḥ // 10.40 //
śrameṇa yām eva mahā-r̥ṣayaḥ~ yayuḥ // 10.40 //
śrameṇa yām eva maharṣayo yayuḥ // 10.40 //
śrameṇa yām eva mahā-r̥ṣayaḥ~ yayuḥ // 10.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a ity evaṃ magadʰapatir vaco babʰāṣe /
iti~ evam~ magadʰa-patiḥ~ vacaḥ~ babʰāṣe /
ity evaṃ magadʰapatir babʰāṣe /
iti~ evam~ magadʰa-patiḥ~ babʰāṣe /
Verse: b yaḥ samyag valabʰid iva bruvan babʰāse /
yaḥ samyak~ vala-bʰit~ iva bruvan babʰāse /
yaḥ samyag valabʰid iva dʰruvaṃ babʰāṣe /
yaḥ samyak~ vala-bʰit~ iva dʰruvam~ babʰāṣe /
Verse: c tac cʰrutvā na sa vicacāla rājasūnuḥ /
tat~ ~śrutvā na sa vicacāla rāja-sūnuḥ /
tac cʰrutvā na sa vicacāra rājasūnuḥ /
tat~ ~śrutvā na sa vicacāra rāja-sūnuḥ /
Verse: d kailāso girir iva naikacitrasānuḥ // 10.41 //
kailāsaḥ~ giriḥ~ iva na-eka-citra-sānuḥ // 10.41 //
kailāso girir iva naikacitrasānuḥ // 10.41 //
kailāsaḥ~ giriḥ~ iva na-eka-citra-sānuḥ // 10.41 //
Ucchvasa: 11
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a atʰaivam ukto magadʰādʰipena /
atʰa~ ~evam uktaḥ~ magadʰa-adʰipena /
atʰaivam ukto magadʰādʰipena /
atʰa~ ~evam uktaḥ~ magadʰa-adʰipena /
Verse: b suhr̥nmukʰena pratikūlam artʰam /
su-hr̥n-mukʰena prati-kūlam artʰam /
suhr̥nmukʰena pratikūlam artʰaṃ /
su-hr̥n-mukʰena prati-kūlam artʰam /
Verse: c svastʰo 'vikāraḥ kulaśaucaśuddʰaḥ /
sva-stʰaḥ~ ~a-vikāraḥ kula-śauca-śuddʰaḥ /
svastʰo 'vikāraḥ kulaśaucaśuddʰaḥ /
sva-stʰaḥ~ ~a-vikāraḥ kula-śauca-śuddʰaḥ /
Verse: d śauddʰodanir vākyam idaṃ jagāda // 11.1 //
śauddʰodaniḥ~ vākyam idam~ jagāda // 11.1 //
śauddʰodanir vākyam idaṃ jagāda // 11.1 //
śauddʰodaniḥ~ vākyam idam~ jagāda // 11.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a nāścaryam etad bʰavato vidʰānaṃ /
na~ ~āścaryam etat~ bʰavataḥ~ vidʰānam~ /
nāścaryam etad bʰavato 'bʰidʰātuṃ /
na~ ~āścaryam etat~ bʰavataḥ~ ~abʰidʰātum~ /
Verse: b jātasya haryaṅkakule viśāle /
jātasya hary-aṅka-kule viśāle /
jātasya haryaṅkakule viśāle /
jātasya hary-aṅka-kule viśāle /
Verse: c yan mitrapakṣe tava mitrakāma /
yat~ mitra-pakṣe tava mitra-kāma /
yan mitrapakṣe tava mitrakāma /
yat~ mitra-pakṣe tava mitra-kāma /
Verse: d syād vr̥ttir eṣā pariśuddʰavr̥tteḥ // 11.2 //
syāt~ vr̥ttiḥ~ eṣā pariśuddʰa-vr̥tteḥ // 11.2 //
syād vr̥ttir eṣā pariśuddʰavr̥tteḥ // 11.2 //
syāt~ vr̥ttiḥ~ eṣā pariśuddʰa-vr̥tteḥ // 11.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a asatsu maitrī svakulānuvr̥ttā /
a-satsu maitrī sva-kula-anuvr̥ttā /
asatsu maitrī svakulānurūpā /
a-satsu maitrī sva-kula-anu-rūpā /
Verse: b na tiṣṭʰati śrir iva viklaveṣu /
na tiṣṭʰati śriḥ~ iva viklaveṣu /
na tiṣṭʰati śrir iva viklaveṣu /
na tiṣṭʰati śriḥ~ iva viklaveṣu /
Verse: c pūrvaiḥ kr̥tāṃ prītiparaṃparābʰis /
pūrvaiḥ kr̥tām~ prīti-paraṃ-parābʰiḥ~ /
pūrvaiḥ kr̥tāṃ prītiparaṃparābʰis /
pūrvaiḥ kr̥tām~ prīti-paraṃ-parābʰiḥ~ /
Verse: d tām eva santas tu vivardʰayanti // 11.3 //
tām eva santaḥ~ tu vivardʰayanti // 11.3 //
tām eva saṃtas tu vivardʰayaṃti // 11.3 //
tām eva santaḥ~ tu vivardʰayanti // 11.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a ye cārtʰakr̥ccʰreṣu bʰavanti loke /
ye ca~ ~artʰa-kr̥ccʰreṣu bʰavanti loke /
ye cārtʰakr̥ccʰreṣu bʰavaṃti loke /
ye ca~ ~artʰa-kr̥ccʰreṣu bʰavanti loke /
Verse: b samānakāryāḥ suhr̥dāṃ manuṣyāḥ /
samāna-kāryāḥ su-hr̥dām~ manuṣyāḥ /
samānakāryāḥ suhr̥dāṃ manuṣyāḥ /
samāna-kāryāḥ su-hr̥dām~ manuṣyāḥ /
Verse: c mitrāṇi tānīti paraimi buddʰyā /
mitrāṇi tāni~ ~iti paraimi buddʰyā /
mitrāṇi tānīti paraimi buddʰyā /
mitrāṇi tāni~ ~iti paraimi buddʰyā /
Verse: d svastʰasya vr̥ddʰiṣv iha ko hi na syāt // 11.4 //
sva-stʰasya vr̥ddʰiṣu~ iha kaḥ~ hi na syāt // 11.4 //
svastʰasya vr̥ddʰiṣv iha ko hi na syāt // 11.4 //
sva-stʰasya vr̥ddʰiṣu~ iha kaḥ~ hi na syāt // 11.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a evaṃ ca ye dravyam avāpya loke /
evam~ ca ye dravyam avāpya loke /
evaṃ ca ye dravyam avāpya loke /
evam~ ca ye dravyam avāpya loke /
Verse: b mitreṣu dʰarme ca niyojayanti /
mitreṣu dʰarme ca niyojayanti /
mitreṣu dʰarme ca niyojayaṃti /
mitreṣu dʰarme ca niyojayanti /
Verse: c avāptasārāṇi dʰanāni teṣāṃ /
avāpta-sārāṇi dʰanāni teṣām~ /
avāptasārāṇi dʰanāni teṣāṃ /
avāpta-sārāṇi dʰanāni teṣām~ /
Verse: d bʰraṣṭāni nānte janayanti tāpam // 11.5 //
bʰraṣṭāni na~ ~ante janayanti tāpam // 11.5 //
bʰraṣṭāni nānte janayanti tāpaṃ // 11.5 //
bʰraṣṭāni na~ ~ante janayanti tāpam // 11.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a suhr̥ttayā cāryatayā ca rājan /
su-hr̥ttayā ca~ ~āryatayā ca rājan /
suhr̥ttayā cāryatayā ca rājan /
su-hr̥ttayā ca~ ~āryatayā ca rājan /
Verse: b kʰalv eṣa yo māṃ prati niścayas te /
kʰalu~ eṣa yaḥ~ mām~ prati niścayaḥ~ te /
vibʰāvya mām eva viniścayas te /
vibʰāvya mām eva viniścayaḥ~ te /
Verse: c atrānuneṣyāmi suhr̥ttayaiva /
atra~ ~anuneṣyāmi su-hr̥ttayā~ ~eva /
atrānuneṣyāmi suhr̥ttayaiva /
atra~ ~anuneṣyāmi su-hr̥ttayā~ ~eva /
Verse: d brūyām ahaṃ nottaram anyad atra // 11.6 //
brūyām aham~ nā~ ~uttaram anyat~ atra // 11.6 //
brūyām ahaṃ nottaram anyad atra // 11.6 //
brūyām aham~ nā~ ~uttaram anyat~ atra // 11.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a ahaṃ jarāmr̥tyubʰayaṃ viditvā /
aham~ jarā-mr̥tyu-bʰayam~ viditvā /
ahaṃ jarāmr̥tyubʰayaṃ viditvā /
aham~ jarā-mr̥tyu-bʰayam~ viditvā /
Verse: b mumukṣayā dʰarmam imaṃ prapannaḥ /
mumukṣayā dʰarmam imam~ prapannaḥ /
mumukṣayā dʰarmam imaṃ prapannaḥ /
mumukṣayā dʰarmam imam~ prapannaḥ /
Verse: c bandʰūn priyān aśrumukʰān vihāya /
bandʰūn priyān aśru-mukʰān vihāya /
baṃdʰūn priyān aśrumukʰān vihāya /
bandʰūn priyān aśru-mukʰān vihāya /
Verse: d prāg eva kāmān aśubʰasya hetūn // 11.7 //
prāk~ eva kāmān a-śubʰasya hetūn // 11.7 //
prāg eva kāmān aśubʰasya hetūn // 11.7 //
prāk~ eva kāmān a-śubʰasya hetūn // 11.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a nāśīviṣebʰyo hi tatʰā bibʰemi /
na~ ~āśī-viṣebʰyaḥ~ hi tatʰā bibʰemi /
nāśīviṣebʰyo 'pi tatʰā bibʰemi /
na~ ~āśī-viṣebʰyaḥ~ ~api tatʰā bibʰemi /
Verse: b naivāśanibʰyo gaganāc cyutebʰyaḥ /
na~ ~eva~ ~aśanibʰyaḥ~ gaganāt~ cyutebʰyaḥ /
naivāśanibʰyo gaganāc cyutebʰyaḥ /
na~ ~eva~ ~aśanibʰyaḥ~ gaganāt~ cyutebʰyaḥ /
Verse: c na pāvakebʰyo 'nilasaṃhitebʰyo /
na pāvakebʰyaḥ~ ~anila-saṃhitebʰyaḥ~ /
na pāvakebʰyo 'nilasaṃhitebʰyo /
na pāvakebʰyaḥ~ ~anila-saṃhitebʰyaḥ~ /
Verse: d yatʰā bʰayaṃ me viṣayebʰya eva // 11.8 //
yatʰā bʰayam~ me viṣayebʰyaḥ~ eva // 11.8 //
yatʰā bʰayaṃ me viṣayebʰya ebʰyaḥ // 11.8 //
yatʰā bʰayam~ me viṣayebʰyaḥ~ ebʰyaḥ // 11.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a kāmā hy anityāḥ kuśalārtʰacaurā /
kāmāḥ hi~ a-nityāḥ kuśala-artʰa-caurāḥ /
kāmā hy anityāḥ kuśalārtʰacaurā /
kāmāḥ hi~ a-nityāḥ kuśala-artʰa-caurāḥ /
Verse: b riktāś ca māyāsadr̥śāś ca loke /
riktāḥ~ ca māyā-sa-dr̥śāḥ~ ca loke /
riktāś ca māyāsadr̥śāś ca loke /
riktāḥ~ ca māyā-sa-dr̥śāḥ~ ca loke /
Verse: c āśāsyamānā api mohayanti /
āśāsyamānāḥ~ api mohayanti /
āśāsyamānā api mohayaṃti /
āśāsyamānāḥ~ api mohayanti /
Verse: d cittaṃ nr̥ṇāṃ kiṃ punar ātmasaṃstʰāḥ // 11.9 //
cittam~ nr̥ṇām~ kim~ punaḥ~ ātma-saṃstʰāḥ // 11.9 //
cittaṃ nr̥ṇāṃ kiṃ punar ātmasaṃstʰāḥ // 11.9 //
cittam~ nr̥ṇām~ kim~ punaḥ~ ātma-saṃstʰāḥ // 11.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a kāmābʰibʰūtā hi na yānti śarma /
kāma-abʰibʰūtāḥ hi na yānti śarma /
kāmābʰibʰūtā hi na yānti śarma /
kāma-abʰibʰūtāḥ hi na yānti śarma /
Verse: b tripiṣṭape kiṃ bata martyaloke /
tri-piṣṭape kim~ bata martya-loke /
tripiṣṭape kiṃ vata martyaloke /
tri-piṣṭape kim~ vata martya-loke /
Verse: c kāmaiḥ satr̥ṣṇasya hi nāsti tr̥ptir /
kāmaiḥ sa-tr̥ṣṇasya hi na~ ~asti tr̥ptiḥ~ /
kāmaiḥ satr̥ṣṇasya hi nāsti tr̥ptir /
kāmaiḥ sa-tr̥ṣṇasya hi na~ ~asti tr̥ptiḥ~ /
Verse: d yatʰendʰanair vātasakʰasya vahneḥ // 11.10 //
yatʰā~ ~indʰanaiḥ~ vāta-sakʰasya vahneḥ // 11.10 //
yatʰeṃdʰanair vātasakʰasya vahneḥ // 11.10 //
yatʰā~ ~indʰanaiḥ~ vāta-sakʰasya vahneḥ // 11.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a jagaty anartʰo na samo 'sti kāmair /
jagati~ an-artʰaḥ~ na samaḥ~ ~asti kāmaiḥ~ /
jagaty anartʰo na samo 'sti kāmair /
jagati~ an-artʰaḥ~ na samaḥ~ ~asti kāmaiḥ~ /
Verse: b mohāc ca teṣv eva janaḥ prasaktaḥ /
mohāt~ ca teṣu~ eva janaḥ prasaktaḥ /
mohāc ca teṣv eva janaḥ prasaktaḥ /
mohāt~ ca teṣu~ eva janaḥ prasaktaḥ /
Verse: c tattvaṃ viditvaivam anartʰabʰīruḥ /
tattvam~ viditvā~ ~evam an-artʰa-bʰīruḥ /
tattvaṃ viditvaivam anartʰabʰīruḥ /
tattvam~ viditvā~ ~evam an-artʰa-bʰīruḥ /
Verse: d prājñaḥ svayaṃ ko 'bʰilaṣed anartʰam // 11.11 //
prājñaḥ svayam~ kaḥ~ ~abʰilaṣet~ an-artʰam // 11.11 //
prājñaḥ svayaṃ ko 'bʰilaṣed anartʰaṃ // 11.11 //
prājñaḥ svayam~ kaḥ~ ~abʰilaṣet~ an-artʰam // 11.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a samudravastrām api gām avāpya /
samudra-vastrām api gām avāpya /
samudravastrām api gām avāpya /
samudra-vastrām api gām avāpya /
Verse: b pāraṃ jigīṣanti mahārṇavasya /
pāram~ jigīṣanti mahā-arṇavasya /
pāraṃ jigīṣaṃti mahārṇavasya /
pāram~ jigīṣanti mahā-arṇavasya /
Verse: c lokasya kāmair na vitr̥ptir asti /
lokasya kāmaiḥ~ na vitr̥ptiḥ~ asti /
lokasya kāmair na vitr̥ptir asti /
lokasya kāmaiḥ~ na vitr̥ptiḥ~ asti /
Verse: d patadbʰir ambʰobʰir ivārṇavasya // 11.12 //
patadbʰiḥ~ ambʰobʰiḥ~ iva~ ~arṇavasya // 11.12 //
patadbʰir aṃbʰobʰir ivārṇavasya // 11.12 //
patadbʰiḥ~ ambʰobʰiḥ~ iva~ ~arṇavasya // 11.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a devena vr̥ṣṭe 'pi hiraṇyavarṣe /
devena vr̥ṣṭe ~api hiraṇya-varṣe /
devena vr̥ṣṭe 'pi hiraṇyavarṣe /
devena vr̥ṣṭe ~api hiraṇya-varṣe /
Verse: b dvīpān samagrāṃś caturo 'pi jitvā /
dvīpān sam-agrān~ caturaḥ~ ~api jitvā /
dvīpān samudrāṃś caturo 'pi jitvā /
dvīpān samudrān~ caturaḥ~ ~api jitvā /
Verse: c śakrasya cārdʰāsanam apy avāpya /
śakrasya ca~ ~ardʰa-āsanam api~ avāpya /
śakrasya cārdʰāsanam apy avāpya /
śakrasya ca~ ~ardʰa-āsanam api~ avāpya /
Verse: d māndʰātur āsīd viṣayeṣv atr̥ptiḥ // 11.13 //
māndʰātuḥ~ āsīt~ viṣayeṣu~ a-tr̥ptiḥ // 11.13 //
māṃdʰātur āsīd viṣayeṣv atr̥ptiḥ // 11.13 //
māndʰātuḥ~ āsīt~ viṣayeṣu~ a-tr̥ptiḥ // 11.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a bʰuktvāpi rājyaṃ divi devatānāṃ /
bʰuktvā~ ~api rājyam~ divi devatānām~ /
bʰuktvāpi rājyaṃ divi devatānāṃ /
bʰuktvā~ ~api rājyam~ divi devatānām~ /
Verse: b śatakratau vr̥trabʰayāt pranaṣṭe /
śata-kratau vr̥tra-bʰayāt pranaṣṭe /
śatakratau vr̥trabʰayāt pranaṣṭe /
śata-kratau vr̥tra-bʰayāt pranaṣṭe /
Verse: c darpān maharṣīn api vāhayitvā /
darpāt~ mahā-r̥ṣīn api vāhayitvā /
darpān maharṣīn api vāhayitvā /
darpāt~ mahā-r̥ṣīn api vāhayitvā /
Verse: d kāmeṣv atr̥pto nahuṣaḥ papāta // 11.14 //
kāmeṣu~ a-tr̥ptaḥ~ nahuṣaḥ papāta // 11.14 //
kāmeṣv atr̥pto nahuṣaḥ papāta // 11.14 //
kāmeṣu~ a-tr̥ptaḥ~ nahuṣaḥ papāta // 11.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a aiḍaś ca rājā tridivaṃ vigāhya /
aiḍaḥ~ ca rājā tri-divam~ vigāhya /
aiḍaś ca rājā tridivaṃ vigāhya /
aiḍaḥ~ ca rājā tri-divam~ vigāhya /
Verse: b nītvāpi devīṃ vaśam urvaśīṃ tām /
nītvā~ ~api devīm~ vaśam urvaśīm~ tām /
nītvāpi devīṃ vaśam urvaśīṃ tāṃ /
nītvā~ ~api devīm~ vaśam urvaśīm~ tām /
Verse: c lobʰād r̥ṣibʰyaḥ kanakaṃ jihīrṣur /
lobʰāt~ r̥ṣibʰyaḥ kanakam~ jihīrṣuḥ~ /
lobʰād r̥ṣibʰyaḥ kanakaṃ jihīrṣur /
lobʰāt~ r̥ṣibʰyaḥ kanakam~ jihīrṣuḥ~ /
Verse: d jagāma nāśaṃ viṣayeṣv atr̥ptaḥ // 11.15 //
jagāma nāśam~ viṣayeṣu~ a-tr̥ptaḥ // 11.15 //
jagāma nāśaṃ viṣayeṣv atr̥ptaḥ // 11.15 //
jagāma nāśam~ viṣayeṣu~ a-tr̥ptaḥ // 11.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a baler mahendraṃ nahuṣaṃ mahendrād /
baleḥ~ mahā-indram~ nahuṣam~ mahā-indrāt~ /
baler maheṃdraṃ nahuṣaṃ maheṃdrād /
baleḥ~ mahā-indram~ nahuṣam~ mahā-indrāt~ /
Verse: b indraṃ punar ye nahuṣād upeyuḥ /
indram~ punaḥ~ ye nahuṣāt~ upeyuḥ /
iṃdraṃ punar ye nahuṣād upeyuḥ /
indram~ punaḥ~ ye nahuṣāt~ upeyuḥ /
Verse: c svarge kṣitau vā viṣayeṣu teṣu /
svarge kṣitau vā viṣayeṣu teṣu /
svarge kṣitau vā viṣayeṣu teṣu /
svarge kṣitau vā viṣayeṣu teṣu /
Verse: d ko viśvased bʰāgyakulākuleṣu // 11.16 //
kaḥ~ viśvaset~ bʰāgya-kula-ākuleṣu // 11.16 //
ko viśvased bʰāgyakulākuleṣu // 11.16 //
kaḥ~ viśvaset~ bʰāgya-kula-ākuleṣu // 11.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a cīrāmbarā mūlapʰalāmbubʰakṣā /
cīra-ambarāḥ mūla-pʰala-ambu-bʰakṣāḥ /
cīrāṃbarā mūlapʰalāṃbubʰakṣā /
cīra-ambarāḥ mūla-pʰala-ambu-bʰakṣāḥ /
Verse: b jaṭā vahanto 'pi bʰujaṃgadīrgʰāḥ /
jaṭāḥ~ vahantaḥ~ ~api bʰujaṃ-ga-dīrgʰāḥ /
jaṭā vahaṃto 'pi bʰujaṃgadīrgʰāḥ /
jaṭāḥ~ vahantaḥ~ ~api bʰujaṃ-ga-dīrgʰāḥ /
Verse: c yair nānyakāryā munayo 'pi bʰagnāḥ /
yaiḥ~ na~ ~anya-kāryāḥ munayaḥ~ ~api bʰagnāḥ /
yair anyakāryā munayo 'pi bʰagnāḥ /
yaiḥ~ anya-kāryāḥ munayaḥ~ ~api bʰagnāḥ /
Verse: d kaḥ kāmasaṃjñān mr̥gayeta śatrūn // 11.17 //
kaḥ kāma-saṃjñān mr̥gayeta śatrūn // 11.17 //
kaḥ kāmasaṃjñān mr̥gayeta śatrūn // 11.17 //
kaḥ kāma-saṃjñān mr̥gayeta śatrūn // 11.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a ugrāyudʰaś cogradʰr̥tāyudʰo 'pi /
ugra-āyudʰaḥ~ cā~ ~ugra-dʰr̥ta-āyudʰaḥ~ ~api /
ugrāyudʰaś cogradʰr̥tāyudʰo 'pi /
ugra-āyudʰaḥ~ cā~ ~ugra-dʰr̥ta-āyudʰaḥ~ ~api /
Verse: b yeṣāṃ kr̥te mr̥tyum avāpa bʰīṣmāt /
yeṣām~ kr̥te mr̥tyum avāpa bʰīṣmāt /
yeṣāṃ kr̥te mr̥tyum avāpa bʰīṣmāt /
yeṣām~ kr̥te mr̥tyum avāpa bʰīṣmāt /
Verse: c cintāpi teṣām aśivā vadʰāya /
cintā~ ~api teṣām a-śivā vadʰāya /
ciṃtāpi teṣām aśivā vadʰāya /
cintā~ ~api teṣām a-śivā vadʰāya /
Verse: d sadvr̥ttināṃ kiṃ punar avratānām // 11.18 //
sad-vr̥ttinām~ kim~ punaḥ~ a-vratānām // 11.18 //
tadvr̥ttināṃ kiṃ punar avratānāṃ // 11.18 //
tad-vr̥ttinām~ kim~ punaḥ~ a-vratānām // 11.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a āsvādam alpaṃ viṣayeṣu matvā /
āsvādam alpam~ viṣayeṣu matvā /
āsvādam alpaṃ viṣayeṣu matvā /
āsvādam alpam~ viṣayeṣu matvā /
Verse: b saṃyojanotkarṣam atr̥ptim eva /
saṃyojana-utkarṣam a-tr̥ptim eva /
saṃyojanotkarṣam atr̥ptim eva /
saṃyojana-utkarṣam a-tr̥ptim eva /
Verse: c sadbʰyaś ca garhāṃ niyataṃ ca pāpaṃ /
sadbʰyaḥ~ ca garhām~ niyatam~ ca pāpam~ /
sadbʰyaś ca garhāṃ niyataṃ ca pāpaṃ /
sadbʰyaḥ~ ca garhām~ niyatam~ ca pāpam~ /
Verse: d kaḥ kāmasaṃjñaṃ viṣam ādadīta // 11.19 //
kaḥ kāma-saṃjñam~ viṣam ādadīta // 11.19 //
kaḥ kāmasaṃjñaṃ viṣam āsasāda // 11.19 //
kaḥ kāma-saṃjñam~ viṣam āsasāda // 11.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a kr̥ṣyādibʰiḥ karmabʰir arditānāṃ /
kr̥ṣya-ādibʰiḥ karmabʰiḥ~ arditānām~ /
kr̥ṣyādibʰiḥ dʰarmabʰir anvitānāṃ /
kr̥ṣya-ādibʰiḥ dʰarmabʰiḥ~ anvitānām~ /
Verse: b kāmātmakānāṃ ca niśamya duḥkʰam /
kāma-ātmakānām~ ca niśamya duḥkʰam /
kāmātmakānāṃ ca niśamya duḥkʰaṃ /
kāma-ātmakānām~ ca niśamya duḥkʰam /
Verse: c svāstʰyaṃ ca kāmeṣv akutūhalānāṃ /
svāstʰyam~ ca kāmeṣu~ a-kutūhalānām~ /
svāstʰyaṃ ca kāmeṣv akutūhalānāṃ /
svāstʰyam~ ca kāmeṣu~ a-kutūhalānām~ /
Verse: d kāmān vihātuṃ kṣamam ātmavadbʰiḥ // 11.20 //
kāmān vihātum~ kṣamam ātmavadbʰiḥ // 11.20 //
kāmān vihātuṃ kṣamam ātmavadbʰiḥ // 11.20 //
kāmān vihātum~ kṣamam ātmavadbʰiḥ // 11.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a jñeyā vipatkāmini kāmasaṃpat /
jñeyā vipat-kāmini kāma-saṃpat~ /
jñeyā vipatkāmini kāmasaṃpat /
jñeyā vipat-kāmini kāma-saṃpat~ /
Verse: b siddʰeṣu kāmeṣu madaṃ hy upaiti /
siddʰeṣu kāmeṣu madam~ hi~ upaiti /
siddʰeṣu kāmeṣu madaṃ hy upaiti /
siddʰeṣu kāmeṣu madam~ hi~ upaiti /
Verse: c madād akāryaṃ kurute na kāryaṃ /
madāt~ a-kāryam~ kurute na kāryam~ /
madād akāryaṃ kurute na kāryaṃ /
madāt~ a-kāryam~ kurute na kāryam~ /
Verse: d yena kṣato durgatim abʰyupaiti // 11.21 //
yena kṣataḥ~ dur-gatim abʰyupaiti // 11.21 //
yena kṣato durgatim abʰyupaiti // 11.21 //
yena kṣataḥ~ dur-gatim abʰyupaiti // 11.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a yatnena labdʰāḥ parirakṣitāś ca /
yatnena labdʰāḥ parirakṣitāḥ~ ca /
yatnena labdʰāḥ parirakṣitāś ca /
yatnena labdʰāḥ parirakṣitāḥ~ ca /
Verse: b ye vipralabʰya pratiyānti bʰūyaḥ /
ye vipralabʰya pratiyānti bʰūyaḥ /
ye vipralabʰya pratiyāṃti bʰūyaḥ /
ye vipralabʰya pratiyānti bʰūyaḥ /
Verse: c teṣv ātmavān yācitakopam eṣu /
teṣu~ ātmavān yācita-kopam eṣu /
teṣv ātmavān yācitakopam eṣu /
teṣu~ ātmavān yācita-kopam eṣu /
Verse: d kāmeṣu vidvān iha ko rameta // 11.22 //
kāmeṣu vidvān iha kaḥ~ rameta // 11.22 //
kāmeṣu vidvān iha ko rameta // 11.22 //
kāmeṣu vidvān iha kaḥ~ rameta // 11.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a anviṣya cādāya ca jātatarṣā /
anviṣya ca~ ~ādāya ca jāta-tarṣāḥ /
anviṣya cādāya ca jātatarṣā /
anviṣya ca~ ~ādāya ca jāta-tarṣāḥ /
Verse: b yān atyajantaḥ pariyānti duḥkʰam /
yān a-tyajantaḥ pariyānti duḥkʰam /
yān atyajantaḥ pariyāṃti duḥkʰaṃ /
yān a-tyajantaḥ pariyānti duḥkʰam /
Verse: c loke tr̥ṇolkāsadr̥śeṣu teṣu /
loke tr̥ṇa-ulkā-sa-dr̥śeṣu teṣu /
loke tr̥ṇolkāsadr̥śeṣu teṣu /
loke tr̥ṇa-ulkā-sa-dr̥śeṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.23 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.23 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.23 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a anātmavanto hr̥di yair vidaṣṭā /
an-ātmavantaḥ~ hr̥di yaiḥ~ vidaṣṭāḥ /
anātmavaṃto hr̥di yair vidaṣṭā /
an-ātmavantaḥ~ hr̥di yaiḥ~ vidaṣṭāḥ /
Verse: b vināśam arcʰanti na yānti śarma /
vināśam arcʰanti na yānti śarma /
vināśam arcʰanti na yāṃti śarma /
vināśam arcʰanti na yānti śarma /
Verse: c kruddʰograsarpapratimeṣu teṣu /
kruddʰa-ugra-sarpa-pratimeṣu teṣu /
kruddʰograsarpapratimeṣu teṣu /
kruddʰa-ugra-sarpa-pratimeṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.24 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.24 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.24 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a astʰi kṣudʰārtā iva sārameyā /
astʰi kṣudʰā-ārtāḥ iva sārameyāḥ /
astʰi kṣudʰārttā iva sārameyā /
astʰi kṣudʰā-ārttāḥ iva sārameyāḥ /
Verse: b bʰuktvāpi yān naiva bʰavanti tr̥ptāḥ /
bʰuktvā~ ~api yān na~ ~eva bʰavanti tr̥ptāḥ /
bʰuktvāpi yān naiva bʰavaṃti tr̥ptāḥ /
bʰuktvā~ ~api yān na~ ~eva bʰavanti tr̥ptāḥ /
Verse: c jīrṇāstʰikaṅkālasameṣu teṣu /
jīrṇa-astʰi-kaṅkāla-sameṣu teṣu /
jīrṇāstʰikaṃkālasameṣu teṣu /
jīrṇa-astʰi-kaṅkāla-sameṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.25 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.25 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.25 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a ye rājacaurodakapāvakebʰyaḥ /
ye rāja-caura-udaka-pāvakebʰyaḥ /
ye rājacaurodakapāvakebʰyaḥ /
ye rāja-caura-udaka-pāvakebʰyaḥ /
Verse: b sādʰāraṇatvāj janayanti duḥkʰam /
sādʰāraṇatvāt~ janayanti duḥkʰam /
sādʰāraṇatvāj janayaṃti duḥkʰaṃ /
sādʰāraṇatvāt~ janayanti duḥkʰam /
Verse: c teṣu praviddʰāmiṣasaṃnibʰeṣu /
teṣu praviddʰa-amiṣa-saṃnibʰeṣu /
teṣu praviddʰāmiṣasaṃnibʰeṣu /
teṣu praviddʰa-amiṣa-saṃnibʰeṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.26 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.26 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.26 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a yatra stʰitānām abʰito vipattiḥ /
yatra stʰitānām abʰitaḥ~ vipattiḥ /
yatra stʰitānām abʰito vipattiḥ /
yatra stʰitānām abʰitaḥ~ vipattiḥ /
Verse: b śatroḥ sakāśād api bāndʰavebʰyaḥ /
śatroḥ sakāśāt~ api bāndʰavebʰyaḥ /
śatroḥ sakāśād api bāndʰavebʰyaḥ /
śatroḥ sakāśāt~ api bāndʰavebʰyaḥ /
Verse: c hiṃsreṣu teṣv āyatanopameṣu /
hiṃsreṣu teṣu~ āyatana-upameṣu /
hiṃsreṣu teṣv āyatanopameṣu /
hiṃsreṣu teṣu~ āyatana-upameṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.27 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.27 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.27 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a girau vane cāpsu ca sāgare ca /
girau vane ca~ ~apsu ca sāgare ca /
girau vane cāpsu ca sāgare ca /
girau vane ca~ ~apsu ca sāgare ca /
Verse: b yān bʰraṃśam arcʰanti vilaṅgʰamānāḥ /
yān bʰraṃśam arcʰanti vilaṅgʰamānāḥ /
yad bʰraṃśam arcʰaṃty abʰilaṃgʰamānāḥ /
yat~ bʰraṃśam arcʰanti~ abʰilaṅgʰamānāḥ /
Verse: c teṣu drumaprāgrapʰalopameṣu /
teṣu druma-pra-agra-pʰala-upameṣu /
teṣu drumaprāgrapʰalopameṣu /
teṣu druma-pra-agra-pʰala-upameṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.28 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.28 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.28 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 30
Verse: a tīvraiḥ prayatnair vividʰair avāptāḥ /
tīvraiḥ prayatnaiḥ~ vi-vidʰaiḥ~ avāptāḥ /
tīrtʰaiḥ prayatnair vividʰair avāptāḥ /
tīrtʰaiḥ prayatnaiḥ~ vi-vidʰaiḥ~ avāptāḥ /
Verse: b kṣaṇena ye nāśam iha prayānti /
kṣaṇena ye nāśam iha prayānti /
kṣaṇena ye nāśam iha prayāṃti /
kṣaṇena ye nāśam iha prayānti /
Verse: c svapnopabʰogapratimeṣu teṣu /
svapna-upabʰoga-pratimeṣu teṣu /
svapnopabʰogapratimeṣu teṣu /
svapna-upabʰoga-pratimeṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.29 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.29 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.30 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.30 //
Verses 11.29 and 11.30 are exchanged in ed. Cowell.
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 29
Verse: a yān arcayitvāpi na yānti śarma /
yān arcayitvā~ ~api na yānti śarma /
yān arcayitvāpi na yāṃti śarma /
yān arcayitvā~ ~api na yānti śarma /
Verse: b vivardʰayitvā paripālayitvā /
vivardʰayitvā paripālayitvā /
vivardʰayitvā paripālayitvā /
vivardʰayitvā paripālayitvā /
Verse: c aṅgārakarṣūpratimeṣu teṣu /
aṅgāra-karṣū-pratimeṣu teṣu /
aṃgārakarṣapratimeṣu teṣu /
aṅgāra-karṣa-pratimeṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.30 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.30 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.29 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.29 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a vināśam īyuḥ kuravo yadartʰaṃ /
vināśam īyuḥ kuravaḥ~ yad-artʰam~ /
vināśam īyuḥ kuravo yadartʰaṃ /
vināśam īyuḥ kuravaḥ~ yad-artʰam~ /
Verse: b vr̥ṣṇyandʰakā mekʰaladaṇḍakāś ca /
vr̥ṣṇy-andʰakāḥ mekʰala-daṇḍakāḥ~ ca /
vr̥ṣṇyaṃdʰakā maitʰiladaṃḍakāś ca /
vr̥ṣṇy-andʰakāḥ maitʰila-daṇḍakāḥ~ ca /
Verse: c sūnāsikāṣṭʰapratimeṣu teṣu /
sūnā-asi-kāṣṭʰa-pratimeṣu teṣu /
śūlāsikāṣṭʰapratimeṣu teṣu /
śūla-asi-kāṣṭʰa-pratimeṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.31 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.31 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.31 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a sundopasundāv asurau yadartʰam /
sunda-upasundāu~ asurau yad-artʰam /
suṃdopasuṃdāv asurau yadartʰam /
sunda-upasundāu~ asurau yad-artʰam /
Verse: b anyo'nyavairaprasr̥tau vinaṣṭau /
anyo-anya-vaira-prasr̥tau vinaṣṭau /
anyo'nyavairaprasr̥tau vinaṣṭau /
anyo-anya-vaira-prasr̥tau vinaṣṭau /
Verse: c sauhārdaviśleṣakareṣu teṣu /
sauhārda-viśleṣa-kareṣu teṣu /
sauhārdaviśleṣakareṣu teṣu /
sauhārda-viśleṣa-kareṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.32 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.32 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.32 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a yeṣāṃ kr̥te vāriṇi pāvake ca /
yeṣām~ kr̥te vāriṇi pāvake ca /
kāmāṃdʰasaṃjñāḥ kr̥payā va ke {sic} ca /
kāma-andʰa-saṃjñāḥ kr̥payā va ke {sic} ca /
Verse: b kravyātsu cātmānam ihotsr̥janti /
kravya-atsu ca~ ~ātmānam ihā~ ~utsr̥janti /
kravyātsu nātmānam ihotsr̥jaṃti /
kravya-atsu na~ ~ātmānam ihā~ ~utsr̥janti /
Verse: c sapatnabʰūteṣv aśiveṣu teṣu /
sa-patna-bʰūteṣu~ a-śiveṣu teṣu /
sapatnabʰūteṣv aśiveṣu teṣu /
sa-patna-bʰūteṣu~ a-śiveṣu teṣu /
Verse: d kāmeṣu kasyātmavato ratiḥ syāt // 11.33 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.33 //
kāmeṣu kasyātmavato ratiḥ syāt // 11.33 //
kāmeṣu kasya~ ~ātmavataḥ~ ratiḥ syāt // 11.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a kāmārtʰam ajñaḥ kr̥paṇaṃ karoti /
kāma-artʰam a-jñaḥ kr̥paṇam~ karoti /
kāmāṃdʰasaṃjñaḥ kr̥paṇaṃ karoti /
kāma-andʰa-saṃjñaḥ kr̥paṇam~ karoti /
Verse: b prāpnoti duḥkʰaṃ vadʰabandʰanādi /
prāpnoti duḥkʰam~ vadʰa-bandʰana-ādi /
prāpnoti duḥkʰaṃ vadʰabaṃdʰanādi /
prāpnoti duḥkʰam~ vadʰa-bandʰana-ādi /
Verse: c kāmārtʰam āśākr̥paṇas tapasvī /
kāma-artʰam āśā-kr̥paṇaḥ~ tapasvī /
kāmārtʰam āśākr̥paṇas tapasvī /
kāma-artʰam āśā-kr̥paṇaḥ~ tapasvī /
Verse: d mr̥tyuṃ śramaṃ cārcʰati jīvalokaḥ // 11.34 //
mr̥tyum~ śramam~ ca~ ~arcʰati jīva-lokaḥ // 11.34 //
mr̥tyuśramaṃ cārhati jīvaloke // 11.34 //
mr̥tyu-śramam~ ca~ ~arhati jīva-loke // 11.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a gītair hriyante hi mr̥gā vadʰāya /
gītaiḥ~ hriyante hi mr̥gāḥ~ vadʰāya /
gītair hriyaṃte hi mr̥gā vadʰāya /
gītaiḥ~ hriyante hi mr̥gāḥ~ vadʰāya /
Verse: b rūpārtʰam agnau śalabʰāḥ patanti /
rūpa-artʰam agnau śalabʰāḥ patanti /
rūpārtʰam agnau śalabʰāḥ pataṃti /
rūpa-artʰam agnau śalabʰāḥ patanti /
Verse: c matsyo giraty āyasam āmiṣārtʰī /
matsyaḥ~ girati~ āyasam āmiṣa-artʰī /
matsyo giraty āyasam āmiṣārtʰī /
matsyaḥ~ girati~ āyasam āmiṣa-artʰī /
Verse: d tasmād anartʰaṃ viṣayāḥ pʰalanti // 11.35 //
tasmāt~ an-artʰam~ viṣayāḥ pʰalanti // 11.35 //
tasmād anartʰaṃ viṣayāḥ pʰalanti // 11.35 //
tasmāt~ an-artʰam~ viṣayāḥ pʰalanti // 11.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a kāmās tu bʰogā iti yan matiḥ syād /
kāmāḥ~ tu bʰogāḥ iti yat~ matiḥ syāt~ /
kāmās tu bʰogā iti yan mataṃ syād /
kāmāḥ~ tu bʰogāḥ iti yat~ matam~ syāt~ /
Verse: b bʰogā na kecit parigaṇyamānāḥ /
bʰogāḥ na ke-cit parigaṇyamānāḥ /
bʰogyā na kecit parigaṇyamānāḥ /
bʰogyāḥ na ke-cit parigaṇyamānāḥ /
Verse: c vastrādayo dravyaguṇā hi loke /
vastra-ādayaḥ~ dravya-guṇāḥ hi loke /
vastrādayo dravyaguṇā hi loke /
vastra-ādayaḥ~ dravya-guṇāḥ hi loke /
Verse: d duḥkʰapratīkāra iti pradʰāryāḥ // 11.36 //
duḥkʰa-pratīkāraḥ~ iti pradʰāryāḥ // 11.36 //
duḥkʰapratīkāra iti pradʰāryāḥ // 11.36 //
duḥkʰa-pratīkāraḥ~ iti pradʰāryāḥ // 11.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a iṣṭaṃ hi tarṣapraśamāya toyaṃ /
iṣṭam~ hi tarṣa-praśamāya toyam~ /
iṣṭaṃ hi tarṣapraśamāya toyaṃ /
iṣṭam~ hi tarṣa-praśamāya toyam~ /
Verse: b kṣunnāśahetor aśanaṃ tatʰaiva /
kṣun-nāśa-hetoḥ~ aśanam~ tatʰā~ ~eva /
kṣunnāśahetor aśanaṃ tatʰaiva /
kṣun-nāśa-hetoḥ~ aśanam~ tatʰā~ ~eva /
Verse: c vātātapāmbvāvaraṇāya veśma /
vāta-ātapa-ambv-āvaraṇāya veśma /
vātātapāmbvāvaraṇāya veśma /
vāta-ātapa-ambv-āvaraṇāya veśma /
Verse: d kaupīnaśītāvaraṇāya vāsaḥ // 11.37 //
kaupīna-śīta-āvaraṇāya vāsaḥ // 11.37 //
kaupīnaśītāvaraṇāya vāsaḥ // 11.37 //
kaupīna-śīta-āvaraṇāya vāsaḥ // 11.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a nidrāvigʰātāya tatʰaiva śayyā /
nidrā-vigʰātāya tatʰā~ ~eva śayyā /
nidrāvigʰātāya tatʰaiva śayyā /
nidrā-vigʰātāya tatʰā~ ~eva śayyā /
Verse: b yānaṃ tatʰādʰvaśramanāśanāya /
yānam~ tatʰā~ ~adʰva-śrama-nāśanāya /
yānaṃ tatʰādʰvaśramanāśanāya /
yānam~ tatʰā~ ~adʰva-śrama-nāśanāya /
Verse: c tatʰāsanaṃ stʰānavinodanāya /
tatʰā~ ~āsanam~ stʰāna-vinodanāya /
tatʰāsanaṃ stʰānavinodanāya /
tatʰā~ ~āsanam~ stʰāna-vinodanāya /
Verse: d snānaṃ mr̥jārogyabalāśrayāya // 11.38 //
snānam~ mr̥jā-ārogya-bala-āśrayāya // 11.38 //
snānaṃ mr̥jārogyabalāśrayāya // 11.38 //
snānam~ mr̥jā-ārogya-bala-āśrayāya // 11.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a duḥkʰapratīkāranimittabʰūtās /
duḥkʰa-pratīkāra-nimitta-bʰūtāḥ~ /
duḥkʰapratīkāranimittabʰūtās /
duḥkʰa-pratīkāra-nimitta-bʰūtāḥ~ /
Verse: b tasmāt prajānāṃ viṣayā na bʰogāḥ /
tasmāt prajānām~ viṣayāḥ na bʰogāḥ /
tasmāt prajānāṃ viṣayā na bʰogyāḥ /
tasmāt prajānām~ viṣayāḥ na bʰogyāḥ /
Verse: c aśnāmi bʰogān iti ko 'bʰyupeyāt /
aśnāmi bʰogān iti kaḥ~ ~abʰyupeyāt /
aśnāmi bʰogān iti ko 'bʰyupeyāt /
aśnāmi bʰogān iti kaḥ~ ~abʰyupeyāt /
Verse: d prājñaḥ pratīkāravidʰau pravr̥ttaḥ // 11.39 //
prājñaḥ pratīkāra-vidʰau pravr̥ttaḥ // 11.39 //
prājñaḥ pratīkāravidʰau pravr̥ttān // 11.39 //
prājñaḥ pratīkāra-vidʰau pravr̥ttān // 11.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a yaḥ pittadāhena vidahyamānaḥ /
yaḥ pitta-dāhena vidahyamānaḥ /
yaḥ pittadāhena vidahyamānaḥ /
yaḥ pitta-dāhena vidahyamānaḥ /
Verse: b śītakriyāṃ bʰoga iti vyavasyet /
śīta-kriyām~ bʰogaḥ~ iti vyavasyet /
śītakriyāṃ bʰoga iti vyavasyet /
śīta-kriyām~ bʰogaḥ~ iti vyavasyet /
Verse: c duḥkʰapratīkāravidʰau pravr̥ttaḥ /
duḥkʰa-pratīkāra-vidʰau pravr̥ttaḥ /
duḥkʰapratīkāravidʰau pravr̥ttaḥ /
duḥkʰa-pratīkāra-vidʰau pravr̥ttaḥ /
Verse: d kāmeṣu kuryāt sa hi bʰogasaṃjñām // 11.40 //
kāmeṣu kuryāt sa hi bʰoga-saṃjñām // 11.40 //
kāmeṣu kuryāt sa hi bʰogasaṃjñāṃ // 11.40 //
kāmeṣu kuryāt sa hi bʰoga-saṃjñām // 11.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a kāmeṣv anaikāntikatā ca yasmād /
kāmeṣu~ an-aikāntikatā ca yasmāt~ /
kāmeṣv anaikāṃtikatā ca yasmād /
kāmeṣu~ an-aikāntikatā ca yasmāt~ /
Verse: b ato 'pi me teṣu na bʰogasaṃjñā /
ataḥ~ ~api me teṣu na bʰoga-saṃjñā /
ato 'pi me teṣu na bʰogasaṃjñā /
ataḥ~ ~api me teṣu na bʰoga-saṃjñā /
Verse: c ya eva bʰāvā hi sukʰaṃ diśanti /
ye~ eva bʰāvāḥ hi sukʰam~ diśanti /
ya eva bʰāvā hi sukʰaṃ diśaṃti /
ye~ eva bʰāvāḥ hi sukʰam~ diśanti /
Verse: d ta eva duḥkʰaṃ punar āvahanti // 11.41 //
te~ eva duḥkʰam~ punaḥ~ āvahanti // 11.41 //
ta eva duḥkʰaṃ punar āvahaṃti // 11.41 //
te~ eva duḥkʰam~ punaḥ~ āvahanti // 11.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a gurūṇi vāsāṃsy agurūṇi caiva /
gurūṇi vāsāṃsi~ agurūṇi ca~ ~eva /
gurūṇi vāsāṃsy agurūṇi caiva /
gurūṇi vāsāṃsi~ agurūṇi ca~ ~eva /
Verse: b sukʰāya śīte hy asukʰāya gʰarme /
sukʰāya śīte hi~ a-sukʰāya gʰarme /
sukʰāya gīte hy asukʰāya dʰarme /
sukʰāya gīte hi~ a-sukʰāya dʰarme /
Verse: c candrāṃśavaś candanam eva coṣṇe /
candra-aṃśavaḥ~ candanam eva cā~ ~uṣṇe /
caṃdrāṃśavaś caṃdanam eva coṣṇe /
candra-aṃśavaḥ~ candanam eva cā~ ~uṣṇe /
Verse: d sukʰāya dukʰāya bʰavanti śīte // 11.42 //
sukʰāya dukʰāya bʰavanti śīte // 11.42 //
sukʰāya dukʰāya bʰavaṃti śīte // 11.42 //
sukʰāya dukʰāya bʰavanti śīte // 11.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a dvaṃdvāni sarvasya yataḥ prasaktāny /
dvandvāni sarvasya yataḥ prasaktāni~ /
dvaṃdvāni sarvasya yataḥ prasaktāny /
dvandvāni sarvasya yataḥ prasaktāni~ /
Verse: b alābʰalābʰaprabʰr̥tīni loke /
a-lābʰa-lābʰa-prabʰr̥tīni loke /
alābʰalābʰaprabʰr̥tīni loke /
a-lābʰa-lābʰa-prabʰr̥tīni loke /
Verse: c ato 'pi naikāntasukʰo 'sti kaścin /
ataḥ~ ~api na~ ~eka-anta-sukʰaḥ~ ~asti kaś-cit~ /
ato 'pi naikāṃtasukʰo 'sti kaścin /
ataḥ~ ~api na~ ~eka-anta-sukʰaḥ~ ~asti kaś-cit~ /
Verse: d naikāntaduḥkʰaḥ puruṣaḥ prṭʰivyām // 11.43 //
na~ ~eka-anta-duḥkʰaḥ puruṣaḥ prṭʰivyām // 11.43 //
naikāṃtaduḥkʰaḥ puruṣaḥ prṭʰivyāṃ // 11.43 //
na~ ~eka-anta-duḥkʰaḥ puruṣaḥ prṭʰivyām // 11.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a dr̥ṣṭvā vimiśrāṃ sukʰaduḥkatāṃ me /
dr̥ṣṭvā vimiśrām~ sukʰa-duḥkatām~ me /
dr̥ṣṭvā ca miśrāṃ sukʰaduḥkatāṃ me /
dr̥ṣṭvā ca miśrām~ sukʰa-duḥkatām~ me /
Verse: b rājyaṃ ca dāsyaṃ ca mataṃ samānam /
rājyam~ ca dāsyam~ ca matam~ samānam /
rājyaṃ ca dāsyaṃ ca mataṃ samānaṃ /
rājyam~ ca dāsyam~ ca matam~ samānam /
Verse: c nityaṃ hasaty eva hi naiva rājā /
nityam~ hasati~ eva hi na~ ~eva rājā /
nityaṃ hasaty eva hi naiva rājā /
nityam~ hasati~ eva hi na~ ~eva rājā /
Verse: d na cāpi saṃtapyata eva dāsaḥ // 11.44 //
na ca~ ~api saṃtapyate~ eva dāsaḥ // 11.44 //
na cāpi saṃtapyata eva dāsaḥ // 11.44 //
na ca~ ~api saṃtapyate~ eva dāsaḥ // 11.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a ājñā nr̥patve 'bʰyadʰiketi yat syān /
ājñā nr̥-patve ~abʰy-adʰikā~ ~iti yat syāt~ /
ājñā nr̥patve 'bʰyadʰiketi yasmāt /
ājñā nr̥-patve ~abʰy-adʰikā~ ~iti yasmāt /
Verse: b mahānti duḥkʰāny ata eva rājñaḥ /
mahānti duḥkʰāni~ ataḥ~ eva rājñaḥ /
mahāṃti duḥkʰāny ata eva rājñaḥ /
mahānti duḥkʰāni~ ataḥ~ eva rājñaḥ /
Verse: c āsaṅgakāṣṭʰapratimo hi rājā /
āsaṅga-kāṣṭʰa-pratimaḥ~ hi rājā /
āsaṃgakāṣṭʰapratimo hi rājā /
āsaṅga-kāṣṭʰa-pratimaḥ~ hi rājā /
Verse: d lokasya hetoḥ parikʰedam eti // 11.45 //
lokasya hetoḥ parikʰedam eti // 11.45 //
lokasya hetoḥ parikʰedam eti // 11.45 //
lokasya hetoḥ parikʰedam eti // 11.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a rājye nr̥pas tyāgini bahvamitre /
rājye nr̥-paḥ~ tyāgini bahv-a-mitre /
rājye nr̥pas tyāgini vaṃkamitre /
rājye nr̥-paḥ~ tyāgini vaṅka-mitre /
Verse: b viśvāsam āgaccʰati ced vipannaḥ /
viśvāsam āgaccʰati cet~ vipannaḥ /
viśvāsam āgaccʰati ced vipannaḥ /
viśvāsam āgaccʰati cet~ vipannaḥ /
Verse: c atʰāpi viśrambʰam upaiti neha /
atʰa~ ~api viśrambʰam upaiti na~ ~iha /
atʰāpi viśraṃbʰam upaiti neha /
atʰa~ ~api viśrambʰam upaiti na~ ~iha /
Verse: d kiṃ nāma saukʰyaṃ cakitasya rājñaḥ // 11.46 //
kim~ nāma saukʰyam~ cakitasya rājñaḥ // 11.46 //
kiṃ nāma saukʰyaṃ cakitasya rājñaḥ // 11.46 //
kim~ nāma saukʰyam~ cakitasya rājñaḥ // 11.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a yadā ca jitvāpi mahīṃ samagrāṃ /
yadā ca jitvā~ ~api mahīm~ sam-agrām~ /
yadā ca jitvāpi mahīṃ samagrāṃ /
yadā ca jitvā~ ~api mahīm~ sam-agrām~ /
Verse: b vāsāya dr̥ṣṭaṃ puram ekam eva /
vāsāya dr̥ṣṭam~ puram ekam eva /
vāsāya dr̥ṣṭaṃ puram ekam eva /
vāsāya dr̥ṣṭam~ puram ekam eva /
Verse: c tatrāpi caikaṃ bʰavanaṃ niṣevyaṃ /
tatra~ ~api ca~ ~ekam~ bʰavanam~ niṣevyam~ /
tatrāpi caikaṃ bʰavanaṃ niṣevyaṃ /
tatra~ ~api ca~ ~ekam~ bʰavanam~ niṣevyam~ /
Verse: d śramaḥ parārtʰe nanu rājabʰāvaḥ // 11.47 //
śramaḥ para-artʰe nanu rāja-bʰāvaḥ // 11.47 //
śramaḥ parārtʰe nanu rājabʰāvaḥ // 11.47 //
śramaḥ para-artʰe nanu rāja-bʰāvaḥ // 11.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a rājño 'pi vāsoyugam ekam eva /
rājñaḥ~ ~api vāso-yugam ekam eva /
rājño 'pi vāse yugam ekam eva /
rājñaḥ~ ~api vāse yugam ekam eva /
Verse: b kṣutsaṃnirodʰāya tatʰānnamātrā /
kṣut-saṃnirodʰāya tatʰā~ ~anna-mātrā /
kṣutsaṃnirodʰāya tatʰānnamātrā /
kṣut-saṃnirodʰāya tatʰā~ ~anna-mātrā /
Verse: c śayyā tatʰaikāsanam ekam eva /
śayyā tatʰā~ ~ekā~ ~āsanam ekam eva /
śayyā tatʰaikāsanam ekam eva /
śayyā tatʰā~ ~ekā~ ~āsanam ekam eva /
Verse: d śeṣā viśeṣā nr̥pater madāya // 11.48 //
śeṣāḥ~ viśeṣāḥ nr̥-pateḥ~ madāya // 11.48 //
śeṣā viśeṣā nr̥pater madāya // 11.48 //
śeṣāḥ~ viśeṣāḥ nr̥-pateḥ~ madāya // 11.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a tuṣṭyartʰam etac ca pʰalaṃ yadīṣṭam /
tuṣṭy-artʰam etat~ ca pʰalam~ yadi~ ~iṣṭam /
tuṣṭyartʰam etac ca pʰalaṃ yadīṣṭam /
tuṣṭy-artʰam etat~ ca pʰalam~ yadi~ ~iṣṭam /
Verse: b r̥te 'pi rājyān mama tuṣṭir asti /
r̥te ~api rājyāt~ mama tuṣṭiḥ~ asti /
r̥te 'pi rājyān mama tuṣṭir asti /
r̥te ~api rājyāt~ mama tuṣṭiḥ~ asti /
Verse: c tuṣṭau ca satyāṃ puruṣasya loke /
tuṣṭau ca satyām~ puruṣasya loke /
tuṣṭau ca satyāṃ puruṣasya loke /
tuṣṭau ca satyām~ puruṣasya loke /
Verse: d sarve viśeṣā nanu nirviśeṣāḥ // 11.49 //
sarve viśeṣāḥ nanu nir-viśeṣāḥ // 11.49 //
sarve viśeṣā nanu nirviśeṣāḥ // 11.49 //
sarve viśeṣāḥ nanu nir-viśeṣāḥ // 11.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a tan nāsmi kāmān prati saṃpratāryaḥ /
tat~ na~ ~asmi kāmān prati saṃpratāryaḥ /
tan nāsmi kāmān prati saṃpratāryaḥ /
tat~ na~ ~asmi kāmān prati saṃpratāryaḥ /
Verse: b kṣemaṃ śivaṃ mārgam anuprapannaḥ /
kṣemam~ śivam~ mārgam anuprapannaḥ /
kṣeme śivaṃ mārgam anuprapannaḥ /
kṣeme śivam~ mārgam anuprapannaḥ /
Verse: c smr̥tvā suhr̥ttvaṃ tu punaḥ punar māṃ /
smr̥tvā su-hr̥ttvam~ tu punaḥ punaḥ~ mām~ /
smr̥tvā suhr̥ttvaṃ tu punaḥ punar māṃ /
smr̥tvā su-hr̥ttvam~ tu punaḥ punaḥ~ mām~ /
Verse: d brūhi pratijñāṃ kʰalu pālayeti // 11.50 //
brūhi pratijñām~ kʰalu pālaya~ ~iti // 11.50 //
brūhi pratijñāṃ kʰalu pālayaṃti // 11.50 //
brūhi pratijñām~ kʰalu pālayanti // 11.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a na hy asmy amarṣeṇa vanaṃ praviṣṭo /
na hi~ asmi~ amarṣeṇa vanam~ praviṣṭaḥ~ /
na hy asmy amarṣeṇa vanaṃ praviṣṭo /
na hi~ asmi~ amarṣeṇa vanam~ praviṣṭaḥ~ /
Verse: b na śatrubāṇair avadʰūtamauliḥ /
na śatru-bāṇaiḥ~ avadʰūta-mauliḥ /
na śatrubāṇair avadʰūtamauliḥ /
na śatru-bāṇaiḥ~ avadʰūta-mauliḥ /
Verse: c kr̥taspr̥ho nāpi pʰalādʰikebʰyo /
kr̥ta-spr̥haḥ~ na~ ~api pʰala-adʰikebʰyaḥ~ /
kr̥taspr̥ho nāpi pʰalādʰikebʰyo /
kr̥ta-spr̥haḥ~ na~ ~api pʰala-adʰikebʰyaḥ~ /
Verse: d gr̥hṇāmi naitad vacanaṃ yatas te // 11.51 //
gr̥hṇāmi na~ ~etat~ vacanam~ yataḥ~ te // 11.51 //
gr̥hṇāmi naitad vacanaṃ yatas te // 11.51 //
gr̥hṇāmi na~ ~etat~ vacanam~ yataḥ~ te // 11.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a yo dandaśūkaṃ kupitaṃ bʰujaṃgaṃ /
yaḥ~ danda-śūkam~ kupitam~ bʰujaṃ-gam~ /
yo daṃdaśūkaṃ kupitaṃ bʰujaṃgaṃ /
yaḥ~ danda-śūkam~ kupitam~ bʰujaṃ-gam~ /
Verse: b muktvā vyavasyed dʰi punar grahītum /
muktvā vyavasyet~ ~hi punaḥ~ grahītum /
muktvā vyavasyed dʰi punar grahītuṃ /
muktvā vyavasyet~ ~hi punaḥ~ grahītum /
Verse: c dāhātmikāṃ vā jvalitāṃ tr̥ṇolkāṃ /
dāha-ātmikām~ vā jvalitām~ tr̥ṇa-ulkām~ /
dāhātmikāṃ vā jvalitāṃ tr̥ṇolkāṃ /
dāha-ātmikām~ vā jvalitām~ tr̥ṇa-ulkām~ /
Verse: d saṃtyajya kāmān sa punar bʰajeta // 11.52 //
saṃtyajya kāmān sa punaḥ~ bʰajeta // 11.52 //
saṃtyajya kāmān sa punar bʰajeta // 11.52 //
saṃtyajya kāmān sa punaḥ~ bʰajeta // 11.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a andʰāya yaś ca spr̥hayed anandʰo /
andʰāya yaḥ~ ca spr̥hayet~ an-andʰaḥ~ /
aṃdʰāya yaś ca spr̥hayed anaṃdʰo /
andʰāya yaḥ~ ca spr̥hayet~ an-andʰaḥ~ /
Verse: b baddʰāya mukto vidʰanāya cāḍʰyaḥ /
baddʰāya muktaḥ~ vidʰanāya ca~ ~āḍʰyaḥ /
baddʰāya mukto vidʰanāya vāḍʰyaḥ /
baddʰāya muktaḥ~ vidʰanāya vā~ ~āḍʰyaḥ /
Verse: c unmattacittāya ca kalyacittaḥ /
unmatta-cittāya ca kalya-cittaḥ /
unmattacittāya ca kalyacittaḥ /
unmatta-cittāya ca kalya-cittaḥ /
Verse: d spr̥hāṃ sa kuryād viṣayātmakāya // 11.53 //
spr̥hām~ sa kuryāt~ viṣaya-ātmakāya // 11.53 //
spr̥hāṃ sa kuryād viṣayātmakāya // 11.53 //
spr̥hām~ sa kuryāt~ viṣaya-ātmakāya // 11.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a bʰaikṣopabʰogīti ca nānukampyaḥ /
bʰaikṣa-upabʰogī~ ~iti ca na~ ~anukampyaḥ /
bʰikṣopabʰogī vara nānukaṃpyaḥ /
bʰikṣā-upabʰogī vara na~ ~anukampyaḥ /
Verse: b kr̥tī jarāmr̥tyubʰayaṃ titīrṣuḥ /
kr̥tī jarā-mr̥tyu-bʰayam~ titīrṣuḥ /
kr̥tī jarāmr̥tyubʰayaṃ titīrṣuḥ /
kr̥tī jarā-mr̥tyu-bʰayam~ titīrṣuḥ /
Verse: c ihottamaṃ śāntisukʰaṃ ca yasya /
ihā~ ~uttamam~ śānti-sukʰam~ ca yasya /
ihottamaṃ śāṃtisukʰaṃ ca yasya /
ihā~ ~uttamam~ śānti-sukʰam~ ca yasya /
Verse: d paratra duḥkʰāni ca saṃvr̥tāni // 11.54 //
paratra duḥkʰāni ca saṃvr̥tāni // 11.54 //
paratra duḥkʰāni ca saṃvr̥tāni // 11.54 //
paratra duḥkʰāni ca saṃvr̥tāni // 11.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a lakṣmyāṃ mahatyām api vartamānas /
lakṣmyām~ mahatyām api vartamānaḥ~ /
lakṣmyāṃ mahatyām api vartamānas /
lakṣmyām~ mahatyām api vartamānaḥ~ /
Verse: b tr̥ṣṇābʰibʰūtas tv anukampitavyaḥ /
tr̥ṣṇā-abʰibʰūtaḥ~ tu~ anukampitavyaḥ /
tr̥ṣṇābʰibʰūtas tv anukaṃpitavyaḥ /
tr̥ṣṇā-abʰibʰūtaḥ~ tu~ anukampitavyaḥ /
Verse: c prāpnoti yaḥ śāntisukʰaṃ na ceha /
prāpnoti yaḥ śānti-sukʰam~ na ca~ ~iha /
prāpnoti yaḥ śāṃtisukʰaṃ na ceha /
prāpnoti yaḥ śānti-sukʰam~ na ca~ ~iha /
Verse: d paratra duḥkʰaiḥ pratigr̥hyate ca // 11.55 //
paratra duḥkʰaiḥ pratigr̥hyate ca // 11.55 //
paratra duḥkʰaṃ pratigr̥hyate ca // 11.55 //
paratra duḥkʰam~ pratigr̥hyate ca // 11.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a evaṃ tu vaktuṃ bʰavato 'nurūpaṃ /
evam~ tu vaktum~ bʰavataḥ~ ~anu-rūpam~ /
evaṃ tu vaktuṃ bʰavato 'nurūpaṃ /
evam~ tu vaktum~ bʰavataḥ~ ~anu-rūpam~ /
Verse: b sattvasya vr̥ttasya kulasya caiva /
sattvasya vr̥ttasya kulasya ca~ ~eva /
sattvasya vr̥ttasya kulasya caiva /
sattvasya vr̥ttasya kulasya ca~ ~eva /
Verse: c mamāpi voḍʰuṃ sadr̥śaṃ pratijñāṃ /
mama~ ~api voḍʰum~ sa-dr̥śam~ pratijñām~ /
mamāpi voḍʰuṃ sadr̥śaṃ pratijñāṃ /
mama~ ~api voḍʰum~ sa-dr̥śam~ pratijñām~ /
Verse: d sattvasya vr̥ttasya kulasya caiva // 11.56 //
sattvasya vr̥ttasya kulasya ca~ ~eva // 11.56 //
sattvasya vr̥ttasya kulasya caiva // 11.56 //
sattvasya vr̥ttasya kulasya ca~ ~eva // 11.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a ahaṃ hi saṃsāraśareṇa viddʰo /
aham~ hi saṃsāra-śareṇa viddʰaḥ~ /
ahaṃ hi saṃsārarasena viddʰo /
aham~ hi saṃsāra-rasena viddʰaḥ~ /
Verse: b viniḥsr̥taḥ śāntim avāptukāmaḥ /
viniḥsr̥taḥ śāntim avāptu-kāmaḥ /
viniḥsr̥taḥ śāṃtam avāptukāmaḥ /
viniḥsr̥taḥ śāntam avāptu-kāmaḥ /
Verse: c neccʰeyam āptuṃ tridive 'pi rājyaṃ /
na~ ~iccʰeyam āptum~ tri-dive ~api rājyam~ /
neccʰeyam āptuṃ tridive 'pi rājyaṃ /
na~ ~iccʰeyam āptum~ tri-dive ~api rājyam~ /
Verse: d nirāmayaṃ kiṃ bata mānuṣeṣu // 11.57 //
nir-āmayam~ kim~ bata mānuṣeṣu // 11.57 //
nirāmayaṃ kiṃ vata mānuṣeṣu // 11.57 //
nir-āmayam~ kim~ vata mānuṣeṣu // 11.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a trivargasevāṃ nr̥pa yat tu kr̥tsnataḥ /
tri-varga-sevām~ nr̥pa yat tu kr̥tsnataḥ /
trivargasevāṃ nr̥pa yat tu kr̥tsnataḥ /
tri-varga-sevām~ nr̥pa yat tu kr̥tsnataḥ /
Verse: b paro manuṣyārtʰa iti tvam āttʰa mām /
paraḥ~ manuṣya-artʰaḥ~ iti tvam āttʰa mām /
paro manuṣyārtʰa iti tvam āttʰa māṃ /
paraḥ~ manuṣya-artʰaḥ~ iti tvam āttʰa mām /
Verse: c anartʰa ity eva mamātra darśanaṃ /
an-artʰaḥ~ iti~ eva mama~ ~atra darśanam~ /
anartʰa ity āttʰa mamārtʰadarśanaṃ /
an-artʰaḥ~ iti~ āttʰa mama~ ~artʰa-darśanam~ /
Verse: d kṣayī trivargo hi na cāpi tarpakaḥ // 11.58 //
kṣayī tri-vargaḥ~ hi na ca~ ~api tarpakaḥ // 11.58 //
kṣayī trivargo hi na cāpi tarpakaḥ // 11.58 //
kṣayī tri-vargaḥ~ hi na ca~ ~api tarpakaḥ // 11.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a pade tu yasmin na jarā na bʰīr na ruṅ /
pade tu yasmin na jarā na bʰīḥ~ na ruk~ /
pade tu yasmin na jarā na bʰīrutā /
pade tu yasmin na jarā na bʰīrutā /
Verse: b na janma naivoparamo na cādʰayaḥ /
na janma na~ ~evā~ ~uparamaḥ~ na ca~ ~ādʰayaḥ /
na janma naivoparamo na vādʰayaḥ /
na janma na~ ~evā~ ~uparamaḥ~ na vā~ ~ādʰayaḥ /
Verse: c tam eva manye puruṣārtʰam uttamaṃ /
tam eva manye puruṣa-artʰam uttamam~ /
tam eva manye puruṣārtʰam uttamaṃ /
tam eva manye puruṣa-artʰam uttamam~ /
Verse: d na vidyate yatra punaḥ punaḥ kriyā // 11.59 //
na vidyate yatra punaḥ punaḥ kriyā // 11.59 //
na vidyate yatra punaḥ punaḥ kriyā // 11.59 //
na vidyate yatra punaḥ punaḥ kriyā // 11.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a yad apy avocaḥ paripālyatāṃ jarā /
yat~ api~ avocaḥ paripālyatām~ jarā /
yad apy avocaḥ paripālyatāṃ jarā /
yat~ api~ avocaḥ paripālyatām~ jarā /
Verse: b navaṃ vayo gaccʰati vikriyām iti /
navam~ vayaḥ~ gaccʰati vikriyām iti /
navaṃ vayo gaccʰati vikriyām iti /
navam~ vayaḥ~ gaccʰati vikriyām iti /
Verse: c aniścayo 'yaṃ capalaṃ hi dr̥śyate /
a-niścayaḥ~ ~ayam~ capalam~ hi dr̥śyate /
aniścayo 'yaṃ capalaṃ hi dr̥śyate /
a-niścayaḥ~ ~ayam~ capalam~ hi dr̥śyate /
Verse: d jarāpy adʰīrā dʰr̥timac ca yauvanam // 11.60 //
jarā~ ~api~ a-dʰīrā dʰr̥timat~ ca yauvanam // 11.60 //
jarāpy adʰīrā dʰr̥timac ca yauvanaṃ // 11.60 //
jarā~ ~api~ a-dʰīrā dʰr̥timat~ ca yauvanam // 11.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a svakarmadakṣaś ca yadāntako jagad /
sva-karma-dakṣaḥ~ ca yadā~ ~antakaḥ~ jagat~ /
svakarmadakṣaś ca yadā tu ko jagad /
sva-karma-dakṣaḥ~ ca yadā tu kaḥ~ jagat~ /
Verse: b vayaḥsu sarveṣv avaśaṃ vikarṣati /
vayaḥsu sarveṣu~ a-vaśam~ vikarṣati /
vayaḥsu sarveṣu ca saṃvikarṣati /
vayaḥsu sarveṣu ca saṃvikarṣati /
Verse: c vināśakāle katʰam avyavastʰite /
vināśa-kāle katʰam a-vyavastʰite /
vināśakāle katʰam avyavastʰite /
vināśa-kāle katʰam a-vyavastʰite /
Verse: d jarā pratīkṣyā viduṣā śamepsunā // 11.61 //
jarā pratīkṣyā viduṣā śama-īpsunā // 11.61 //
jarā pratīkṣyā viduṣā śamepsunā // 11.61 //
jarā pratīkṣyā viduṣā śama-īpsunā // 11.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a jarāyudʰo vyādʰivikīrṇasāyako /
jarā-āyudʰaḥ~ vyādʰi-vikīrṇa-sāyakaḥ~ /
jarāyudʰo vyādʰivikīrṇasāyakom̆N5
jarā-āyudʰaḥ~ vyādʰi-vikīrṇa-sāyakom̆N5
Verse: b yadāntako vyādʰa ivāśivaḥ stʰitaḥ /
yadā~ ~antakaḥ~ vyādʰaḥ~ iva~ ~a-śivaḥ stʰitaḥ /
yadāṃtako vyādʰa ivāśritaḥ stʰitaḥ /
yadā~ ~antakaḥ~ vyādʰaḥ~ iva~ ~āśritaḥ stʰitaḥ /
Verse: c prajāmr̥gān bʰāgyavanāśritāṃs tudan /
prajā-mr̥gān bʰāgya-vana-āśritāṃs~ tudan /
prajāmr̥gān bʰāgyavanāśritāṃs tudan /
prajā-mr̥gān bʰāgya-vana-āśritāṃs~ tudan /
Verse: d vayaḥprakarṣaṃ prati ko manoratʰaḥ // 11.62 //
vayaḥ-prakarṣam~ prati kaḥ~ mano-ratʰaḥ // 11.62 //
vayaḥprakarṣaṃ prati ko manoratʰaḥ // 11.62 //
vayaḥ-prakarṣam~ prati kaḥ~ mano-ratʰaḥ // 11.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a ato yuvā vā stʰaviro 'tʰavā śiśus /
ataḥ~ yuvā vā stʰaviraḥ~ ~atʰa-vā śiśuḥ~ /
suto yuvā vā stʰaviro 'tʰavā śiśus /
sutaḥ~ yuvā vā stʰaviraḥ~ ~atʰa-vā śiśuḥ~ /
Verse: b tatʰā tvarāvān iha kartum arhatian
tatʰā tvarāvān iha kartum arhatian
tatʰā tvarāvān iha kartum arhati /
tatʰā tvarāvān iha kartum arhati /
Verse: c yatʰā bʰaved dʰarmavataḥ kr̥tātmanaḥ /
yatʰā bʰavet~ dʰarmavataḥ kr̥ta-ātmanaḥ /
yatʰā bʰaved dʰarmavataḥ kr̥pātmanaḥ /
yatʰā bʰavet~ dʰarmavataḥ kr̥pā-ātmanaḥ /
Verse: d pravr̥ttir iṣṭā vinivr̥ttir eva vā // 11.63 //
pravr̥ttiḥ~ iṣṭā vinivr̥ttiḥ~ eva vā // 11.63 //
pravr̥ttir iṣṭā vinivr̥ttir eva vā // 11.63 //
pravr̥ttiḥ~ iṣṭā vinivr̥ttiḥ~ eva vā // 11.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a yad āttʰa cāpīṣṭapʰalāṃ kulocitāṃ /
yat~ āttʰa ca~ ~api~ ~iṣṭa-pʰalām~ kula-ucitām~ /
yad āttʰa vā dīptapʰalāṃ kulocitāṃ /
yat~ āttʰa vā dīpta-pʰalām~ kula-ucitām~ /
Verse: b kuruṣva dʰarmāya makʰakriyām iti /
kuruṣva dʰarmāya makʰa-kriyām iti /
kuruṣva dʰarmāya makʰakriyām iti /
kuruṣva dʰarmāya makʰa-kriyām iti /
Verse: c namo makʰebʰyo na hi kāmaye sukʰaṃ /
namaḥ~ makʰebʰyaḥ~ na hi kāmaye sukʰam~ /
namo makʰebʰyo na hi kāmaye sukʰaṃ /
namaḥ~ makʰebʰyaḥ~ na hi kāmaye sukʰam~ /
Verse: d parasya duḥkʰakriyayā yad iṣyate // 11.64 //
parasya duḥkʰa-kriyayā yat~ iṣyate // 11.64 //
parasya duḥkʰakriyayāpadiśyate // 11.64 //
parasya duḥkʰa-kriyayā~ ~āpadiśyate // 11.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a paraṃ hi hantuṃ vivaśaṃ pʰalepsayā /
param~ hi hantum~ vi-vaśam~ pʰala-īpsayā /
paraṃ hi haṃtuṃ vivaśaṃ pʰalepsayā /
param~ hi hantum~ vi-vaśam~ pʰala-īpsayā /
Verse: b na yuktarūpaṃ karuṇātmanaḥ sataḥ /
na yukta-rūpam~ karuṇā-ātmanaḥ sataḥ /
na yuktarūpaṃ karuṇātmanaḥ sataḥ /
na yukta-rūpam~ karuṇā-ātmanaḥ sataḥ /
Verse: c kratoḥ pʰalaṃ yady api śāśvataṃ bʰavet /
kratoḥ pʰalam~ yadi~ api śāśvatam~ bʰavet /
kratoḥ pʰalaṃ yady api śāśvataṃ bʰavet /
kratoḥ pʰalam~ yadi~ api śāśvatam~ bʰavet /
Verse: d tatʰāpi kr̥tvā kim u yat kṣayātmakam // 11.65 //
tatʰā~ ~api kr̥tvā kim u yat kṣaya-ātmakam // 11.65 //
tatʰāpi kr̥tvā kim upakṣayātmakaṃ // 11.65 //
tatʰā~ ~api kr̥tvā kim upakṣaya-ātmakam // 11.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a bʰavec ca dʰarmo yadi nāparo vidʰir /
bʰavet~ ca dʰarmaḥ~ yadi na~ ~a-paraḥ~ vidʰiḥ~ /
bʰavec ca dʰarmo yadi nāparo vidʰir /
bʰavet~ ca dʰarmaḥ~ yadi na~ ~a-paraḥ~ vidʰiḥ~ /
Verse: b vratena śīlena manaḥśamena vā /
vratena śīlena manaḥ-śamena vā /
vratena śīlena manaḥśamena vā /
vratena śīlena manaḥ-śamena vā /
Verse: c tatʰāpi naivārhati sevituṃ kratuṃ /
tatʰā~ ~api na~ ~eva~ ~arhati sevitum~ kratum~ /
tatʰāpi naivārhati sevituṃ kratuṃ /
tatʰā~ ~api na~ ~eva~ ~arhati sevitum~ kratum~ /
Verse: d viśasya yasmin param ucyate pʰalam // 11.66 //
viśasya yasmin param ucyate pʰalam // 11.66 //
viśasya yasmin param ucyate pʰalaṃ // 11.66 //
viśasya yasmin param ucyate pʰalam // 11.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a ihāpi tāvat puruṣasya tiṣṭʰataḥ /
iha~ ~api tāvat puruṣasya tiṣṭʰataḥ /
ihāpi tāvat puruṣasya tiṣṭʰataḥ /
iha~ ~api tāvat puruṣasya tiṣṭʰataḥ /
Verse: b pravartate yat parahiṃsayā sukʰam /
pravartate yat para-hiṃsayā sukʰam /
pravartate yat parahiṃsayā sukʰaṃ /
pravartate yat para-hiṃsayā sukʰam /
Verse: c tad apy aniṣṭaṃ sagʰr̥ṇasya dʰīmato /
tat~ api~ an-iṣṭam~ sa-gʰr̥ṇasya dʰīmataḥ~ /
tad apy aniṣṭaṃ sagʰr̥ṇasya dʰīmato /
tat~ api~ an-iṣṭam~ sa-gʰr̥ṇasya dʰīmataḥ~ /
Verse: d bʰavāntare kiṃ bata yan na dr̥śyate // 11.67 //
bʰava-antare kim~ bata yat~ na dr̥śyate // 11.67 //
bʰavāṃtare kiṃ vata yan na dr̥śyate // 11.67 //
bʰava-antare kim~ vata yat~ na dr̥śyate // 11.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a na ca pratāryo 'smi pʰalapravr̥ttaye /
na ca pratāryaḥ~ ~asmi pʰala-pravr̥ttaye /
na ca pratāryo 'smi pʰalapravr̥ttaye /
na ca pratāryaḥ~ ~asmi pʰala-pravr̥ttaye /
Verse: b bʰaveṣu rājan ramate na me manaḥ /
bʰaveṣu rājan ramate na me manaḥ /
bʰaveṣu rājan ramate na me manaḥ /
bʰaveṣu rājan ramate na me manaḥ /
Verse: c latā ivāmbʰodʰaravr̥ṣṭitāḍitāḥ /
latāḥ iva~ ~ambʰo-dʰara-vr̥ṣṭi-tāḍitāḥ /
latā ivāṃbʰodʰaravr̥ṣṭitāḍitāḥ /
latāḥ iva~ ~ambʰo-dʰara-vr̥ṣṭi-tāḍitāḥ /
Verse: d pravr̥ttayaḥ sarvagatā hi cañcalāḥ // 11.68 //
pravr̥ttayaḥ sarva-gatāḥ hi cañcalāḥ // 11.68 //
pravr̥ttayaḥ sarvagatā hi caṃcalāḥ // 11.68 //
pravr̥ttayaḥ sarva-gatāḥ hi cañcalāḥ // 11.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a ihāgataś cāham ito didr̥kṣayā /
iha~ ~āgataḥ~ ca~ ~aham itaḥ~ didr̥kṣayā /
ihāgataś cāham ito didr̥kṣayā /
iha~ ~āgataḥ~ ca~ ~aham itaḥ~ didr̥kṣayā /
Verse: b muner arāḍasya vimokṣavādinaḥ /
muneḥ~ arāḍasya vimokṣa-vādinaḥ /
muner arāḍasya vimokṣavādinaḥ /
muneḥ~ arāḍasya vimokṣa-vādinaḥ /
Verse: c prayāmi cādyaiva nr̥pāstu te śivaṃ /
prayāmi ca~ ~adya~ ~eva nr̥-pa~ ~astu te śivam~ /
prayāmi cādyaiva nr̥pāstu te śivaṃ /
prayāmi ca~ ~adya~ ~eva nr̥-pa~ ~astu te śivam~ /
Verse: d vacaḥ kṣametʰā mama tattvaniṣṭʰuram // 11.69 //
vacaḥ kṣametʰāḥ mama tattva-niṣṭʰuram // 11.69 //
vacaḥ kṣametʰāḥ śamatattvaniṣṭʰuraṃ // 11.69 //
vacaḥ kṣametʰāḥ śama-tattva-niṣṭʰuram // 11.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a avendravad divy ava śaśvad arkavad /
ava~ ~indravat~ divi~ ava śaśvat~ arkavat~ /
atʰeṃdravad divy ava śaśvad arkavad /
atʰa~ ~indravat~ divi~ ava śaśvat~ arkavat~ /
Verse: b guṇair ava śreya ihāva gām ava /
guṇaiḥ~ ava śreyaḥ~ iha~ ~ava gām ava /
guṇair ava śreya ihāva gām ava /
guṇaiḥ~ ava śreyaḥ~ iha~ ~ava gām ava /
Verse: c avāyur āryair ava satsutān ava /
ava~ ~āyuḥ~ āryaiḥ~ ava sat-sutān ava /
avāyur āryair ava satsutān ava /
ava~ ~āyuḥ~ āryaiḥ~ ava sat-sutān ava /
Verse: d śriyaś ca rājann ava dʰarmam ātmanaḥ // 11.70 //
śriyaḥ~ ca rājan~ ava dʰarmam ātmanaḥ // 11.70 //
śriyaś ca rājann ava dʰarmam ātmanaḥ // 11.70 //
śriyaḥ~ ca rājan~ ava dʰarmam ātmanaḥ // 11.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a himāriketūdbʰavasaṃbʰavāntare /
hima-ari-ketu-udbʰava-saṃbʰava-antare /
himāriketūdbʰavasaṃplavāṃtare /
hima-ari-ketu-udbʰava-saṃplava~ ~antare /
Verse: b yatʰā dvijo yāti vimokṣayaṃs tanum /
yatʰā dvi-jaḥ~ yāti vimokṣayaṃs~ tanum /
yatʰā dvijo yāti vimokṣayaṃs tanuṃ /
yatʰā dvi-jaḥ~ yāti vimokṣayaṃs~ tanum /
Verse: c himāriśatrukṣayaśatrugʰātane /
hima-ari-śatru-kṣaya-śatru-gʰātane /
himāriśatruṃ kṣayaśatrugʰātinas /
hima-ari-śatrum~ kṣaya-śatru-gʰātinaḥ~ /
Verse: d tatʰāntare yāhi vimokṣayan manaḥ // 11.71 //
tatʰā~ ~antare yāhi vimokṣayan manaḥ // 11.71 //
tatʰāṃtare yāhi vimocayan manaḥ // 11.71 //
tatʰā~ ~antare yāhi vimocayan manaḥ // 11.71 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 72
Verse: a nr̥po 'bravīt sāñjalir āgataspr̥ho /
nr̥-paḥ~ ~abravīt sa-añjaliḥ~ āgata-spr̥haḥ~ /
nr̥po 'bravīt sāṃjalir āgataspr̥ho /
nr̥-paḥ~ ~abravīt sa-añjaliḥ~ āgata-spr̥haḥ~ /
Verse: b yatʰeṣṭam āpnotu bʰavān avigʰnataḥ /
yatʰā-iṣṭam āpnotu bʰavān a-vigʰnataḥ /
yatʰeṣṭam āpnoti bʰavān avigʰnataḥ /
yatʰā-iṣṭam āpnoti bʰavān a-vigʰnataḥ /
Verse: c avāpya kāle kr̥takr̥tyatām imāṃ /
avāpya kāle kr̥ta-kr̥tyatām imām~ /
avāpya kāle kr̥takr̥tyatām imāṃ /
avāpya kāle kr̥ta-kr̥tyatām imām~ /
Verse: d mamāpi kāryo bʰavatā tv anugrahaḥ // 11.72 //
mama~ ~api kāryaḥ~ bʰavatā tu~ anugrahaḥ // 11.72 //
mamāpi kāryo bʰavatā tv anugrahaḥ // 11.72 //
mama~ ~api kāryaḥ~ bʰavatā tu~ anugrahaḥ // 11.72 //
Strophe in ed. EHJ: 73
Strophe in ed. EBC: 73
Verse: a stʰiraṃ pratijñāya tatʰeti pārtʰive /
stʰiram~ pratijñāya tatʰā~ ~iti pārtʰive /
stʰiraṃ pratijñāya tatʰeti pārtʰive /
stʰiram~ pratijñāya tatʰā~ ~iti pārtʰive /
Verse: b tataḥ sa vaiśvaṃtaram āśramaṃ yayau /
tataḥ sa vaiśvaṃtaram āśramam~ yayau /
tataḥ sa vaiśvaṃtaram āśramaṃ yayau /
tataḥ sa vaiśvaṃtaram āśramam~ yayau /
Verse: c parivrajantaṃ tam udīkṣya vismito /
parivrajantam~ tam udīkṣya vismitaḥ~ /
parivrajaṃtaṃ samudīkṣya vismito /
parivrajantam~ samudīkṣya vismitaḥ~ /
Verse: d nr̥po 'pi vavrāja puriṃ girivrajam // 11.73 //
nr̥-paḥ~ ~api vavrāja purim~ giri-vrajam // 11.73 //
nr̥po 'pi ca prāpur imaṃ giriṃ vrajan // 11.73 //
nr̥-paḥ~ ~api ca prāpuḥ~ imam~ girim~ vrajan // 11.73 //
iti buddʰa-carite mahā-kāvye kāma-vigarhaṇo+ nāma_ekā-daśaḥ sargaḥ // 11 //
iti śrī-buddʰa-carite mahā-kāvye +aśva-gʰoṣa-kr̥te kāma-vigarhaṇo+ nāma_ekā-daśaḥ sargaḥ // 11 //
Ucchvasa: 12
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tataḥ śamavihārasya /
tataḥ śama-vihārasya /
tataḥ śamavihārasya /
tataḥ śama-vihārasya /
Verse: b muner ikṣvākucandramāḥ /
muneḥ~ ikṣvāku-candra-māḥ /
muner ikṣvākucaṃdramāḥ /
muneḥ~ ikṣvāku-candra-māḥ /
Verse: c arāḍasyāśramaṃ bʰeje /
arāḍasya~ ~āśramam~ bʰeje /
arāḍasyāśramaṃ bʰeje /
arāḍasya~ ~āśramam~ bʰeje /
Verse: d vapuṣā pūrayann iva // 12.1 //
vapuṣā pūrayan~ iva // 12.1 //
vapuṣā pūrayann iva // 12.1 //
vapuṣā pūrayan~ iva // 12.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a sa kālāmasagotreṇa /
sa kālāma-sa-gotreṇa /
sa kālāmasagotreṇa /
sa kālāma-sa-gotreṇa /
Verse: b tenālokyaiva dūrataḥ /
tena~ ~ālokya~ ~eva dūrataḥ /
tenālokyaiva dūrataḥ /
tena~ ~ālokya~ ~eva dūrataḥ /
Verse: c uccaiḥ svāgatam ity uktaḥ /
uccaiḥ sv-āgatam iti~ uktaḥ /
uccaiḥ svāgatam ity uktaḥ /
uccaiḥ sv-āgatam iti~ uktaḥ /
Verse: d samīpam upajagmivān // 12.2 //
samīpam upajagmivān // 12.2 //
samīpam upajagmivān // 12.2 //
samīpam upajagmivān // 12.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a tāv ubʰau nyāyataḥ pr̥ṣṭvā /
tāu~ ubʰau nyāyataḥ pr̥ṣṭvā /
tāv ubʰau nyāyataḥ pr̥ṣṭvā /
tāu~ ubʰau nyāyataḥ pr̥ṣṭvā /
Verse: b dʰātusāmyaṃ parasparam /
dʰātu-sāmyam~ paras-param /
dʰātusāmyaṃ parasparaṃ /
dʰātu-sāmyam~ paras-param /
Verse: c dāravyor medʰyayor vr̥ṣyoḥ /
dāravyoḥ~ medʰyayoḥ~ vr̥ṣyoḥ /
dāravyor medʰyayor vr̥ṣyoḥ /
dāravyoḥ~ medʰyayoḥ~ vr̥ṣyoḥ /
Verse: d śucau deśe niṣedatuḥ // 12.3 //
śucau deśe niṣedatuḥ // 12.3 //
śucau deśe niṣīdatuḥ // 12.3 //
śucau deśe niṣīdatuḥ // 12.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a tam āsīnaṃ nr̥pasutaṃ /
tam āsīnam~ nr̥-pa-sutam~ /
tam āsīnaṃ nr̥pasutaṃ /
tam āsīnam~ nr̥-pa-sutam~ /
Verse: b so 'bravīn munisattamaḥ /
saḥ~ ~abravīt~ muni-sattamaḥ /
so 'bravīn munisattamaḥ /
saḥ~ ~abravīt~ muni-sattamaḥ /
Verse: c bahumānaviśālābʰyāṃ /
bahu-māna-viśālābʰyām~ /
bahumānaviśālābʰyāṃ /
bahu-māna-viśālābʰyām~ /
Verse: d darśanābʰyāṃ pibann iva // 12.4 //
darśanābʰyām~ piban~ iva // 12.4 //
darśanābʰyāṃ pibann iva // 12.4 //
darśanābʰyām~ piban~ iva // 12.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a viditaṃ me yatʰā saumya /
viditam~ me yatʰā saumya /
viditaṃ me yatʰā saumya /
viditam~ me yatʰā saumya /
Verse: b niṣkrānto bʰavanād asi /
niṣkrāntaḥ~ bʰavanāt~ asi /
niṣkrāṃto bʰavanād asi /
niṣkrāntaḥ~ bʰavanāt~ asi /
Verse: c cʰittvā snehamayaṃ pāśaṃ /
cʰittvā snehamayam~ pāśam~ /
cʰittvā snehamayaṃ pāśaṃ /
cʰittvā snehamayam~ pāśam~ /
Verse: d pāśaṃ dr̥pta iva dvipaḥ // 12.5 //
pāśam~ dr̥ptaḥ~ iva dvi-paḥ // 12.5 //
pāśaṃ dr̥pta iva dvipaḥ // 12.5 //
pāśam~ dr̥ptaḥ~ iva dvi-paḥ // 12.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a sarvatʰā dʰr̥timac caiva /
sarvatʰā dʰr̥timat~ ca~ ~eva /
sarvatʰā dʰr̥timac caiva /
sarvatʰā dʰr̥timat~ ca~ ~eva /
Verse: b prājñaṃ caiva manas tava /
prājñam~ ca~ ~eva manaḥ~ tava /
prājñaṃ caiva manas tava /
prājñam~ ca~ ~eva manaḥ~ tava /
Verse: c yas tvaṃ prāptaḥ śriyaṃ tyaktvā /
yaḥ~ tvam~ prāptaḥ śriyam~ tyaktvā /
yas tvaṃ prāptaḥ śriyaṃ tyaktvā /
yaḥ~ tvam~ prāptaḥ śriyam~ tyaktvā /
Verse: d latāṃ viṣapʰalām iva // 12.6 //
latām~ viṣa-pʰalām iva // 12.6 //
latāṃ viṣapʰalām iva // 12.6 //
latām~ viṣa-pʰalām iva // 12.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a nāścaryaṃ jīrṇavayaso /
na~ ~āścaryam~ jīrṇa-vayasaḥ~ /
nāścaryaṃ jīrṇavayaso /
na~ ~āścaryam~ jīrṇa-vayasaḥ~ /
Verse: b yaj jagmuḥ pārtʰivā vanam /
yat~ jagmuḥ pārtʰivāḥ~ vanam /
yaj jagmuḥ pārtʰivā vanaṃ /
yat~ jagmuḥ pārtʰivāḥ~ vanam /
Verse: c apatyebʰyaḥ śriyaṃ dattvā /
apatyebʰyaḥ śriyam~ dattvā /
apatyebʰyaḥ śriyaṃ dattvā /
apatyebʰyaḥ śriyam~ dattvā /
Verse: d bʰuktoccʰiṣṭām iva srajam // 12.7 //
bʰukta-uccʰiṣṭām iva srajam // 12.7 //
bʰuktoccʰiṣṭām iva srajaṃ // 12.7 //
bʰukta-uccʰiṣṭām iva srajam // 12.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a idaṃ me matam āścaryaṃ /
idam~ me matam āścaryam~ /
idaṃ me matam āścaryaṃ /
idam~ me matam āścaryam~ /
Verse: b nave vayasi yad bʰavān /
nave vayasi yat~ bʰavān /
nave vayasi yad bʰavān /
nave vayasi yat~ bʰavān /
Verse: c abʰuktvaiva śriyaṃ prāptaḥ /
a-bʰuktvā~ ~eva śriyam~ prāptaḥ /
abʰuktvaiva śriyaṃ prāptaḥ /
a-bʰuktvā~ ~eva śriyam~ prāptaḥ /
Verse: d stʰito viṣayagocare // 12.8 //
stʰitaḥ~ viṣaya-go-care // 12.8 //
stʰito viṣayagocare // 12.8 //
stʰitaḥ~ viṣaya-go-care // 12.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a tad vijñātum imaṃ dʰarmaṃ /
tat~ vijñātum imam~ dʰarmam~ /
tad vijñātum imaṃ dʰarmaṃ /
tat~ vijñātum imam~ dʰarmam~ /
Verse: b paramaṃ bʰājanaṃ bʰavān /
paramam~ bʰājanam~ bʰavān /
paramaṃ bʰājanaṃ bʰavān /
paramam~ bʰājanam~ bʰavān /
Verse: c jñānaplavam adʰiṣṭʰāya /
jñāna-plavam adʰiṣṭʰāya /
jñānapūrvam adʰiṣṭʰāya /
jñāna-pūrvam adʰiṣṭʰāya /
Verse: d śīgʰraṃ duḥkʰārṇavaṃ tara // 12.9 //
śīgʰram~ duḥkʰa-arṇavam~ tara // 12.9 //
śīgʰraṃ duḥkʰārṇavaṃ tara // 12.9 //
śīgʰram~ duḥkʰa-arṇavam~ tara // 12.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a śiṣye yady api vijñāte /
śiṣye yadi~ api vijñāte /
śiṣye yady api vijñāte /
śiṣye yadi~ api vijñāte /
Verse: b śāstraṃ kālena varṇyate /
śāstram~ kālena varṇyate /
śāstraṃ kālena vartate /
śāstram~ kālena vartate /
Verse: c gāmbʰīryād vyavasāyāc ca /
gāmbʰīryāt~ vyavasāyāt~ ca /
gāṃbʰīryād vyavasāyāc ca /
gāmbʰīryāt~ vyavasāyāt~ ca /
Verse: d na parīkṣyo bʰavān mama // 12.10 //
na parīkṣyaḥ~ bʰavān mama // 12.10 //
suparīkṣyo bʰavān mama // 12.10 //
su-parīkṣyaḥ~ bʰavān mama // 12.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a iti vākyam arāḍasya /
iti vākyam arāḍasya /
iti vākyam arāḍasya /
iti vākyam arāḍasya /
Verse: b vijñāya sa nararṣabʰaḥ /
vijñāya sa nara-r̥ṣabʰaḥ /
vijñāya sa narādʰipaḥ /
vijñāya sa nara-adʰipaḥ /
Verse: c babʰūva paramaprītaḥ /
babʰūva parama-prītaḥ /
babʰūva paramaprītaḥ /
babʰūva parama-prītaḥ /
Verse: d provācottaram eva ca // 12.11 //
provācā~ ~uttaram eva ca // 12.11 //
provācottaram eva ca // 12.11 //
provācā~ ~uttaram eva ca // 12.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a viraktasyāpi yad idaṃ /
viraktasya~ ~api yat~ idam~ /
viraktasyāpi yad idaṃ /
viraktasya~ ~api yat~ idam~ /
Verse: b saumukʰyaṃ bʰavataḥ param /
saumukʰyam~ bʰavataḥ param /
saumukʰyaṃ bʰavataḥ paraṃ /
saumukʰyam~ bʰavataḥ param /
Verse: c akr̥tārtʰo 'py anenāsmi /
a-kr̥ta-artʰaḥ~ ~api~ anena~ ~asmi /
akr̥tārtʰo 'py anenāsmi /
a-kr̥ta-artʰaḥ~ ~api~ anena~ ~asmi /
Verse: d kr̥tārtʰa iva saṃprati // 12.12 //
kr̥ta-artʰaḥ~ iva saṃ-prati // 12.12 //
kr̥tārtʰa iva saṃprati // 12.12 //
kr̥ta-artʰaḥ~ iva saṃ-prati // 12.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a didr̥kṣur iva hi jyotir /
didr̥kṣuḥ~ iva hi jyotiḥ~ /
didr̥kṣur iva hi jyotir /
didr̥kṣuḥ~ iva hi jyotiḥ~ /
Verse: b yiyāsur iva daiśikam /
yiyāsuḥ~ iva daiśikam /
yiyāsur iva daiśikaṃ /
yiyāsuḥ~ iva daiśikam /
Verse: c tvaddarśanam ahaṃ manye /
tvad-darśanam aham~ manye /
tvaddarśanād ahaṃ manye /
tvad-darśanāt~ aham~ manye /
Verse: d titīrṣur iva ca plavam // 12.13 //
titīrṣuḥ~ iva ca plavam // 12.13 //
titīrṣur iva ca plavaṃ // 12.13 //
titīrṣuḥ~ iva ca plavam // 12.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a tasmād arhasi tad vaktuṃ /
tasmāt~ arhasi tat~ vaktum~ /
tasmād arhasi tad vaktuṃ /
tasmāt~ arhasi tat~ vaktum~ /
Verse: b vaktavyaṃ yadi manyase /
vaktavyam~ yadi manyase /
vaktavyaṃ yadi manyase /
vaktavyam~ yadi manyase /
Verse: c jarāmaraṇarogebʰyo /
jarā-maraṇa-rogebʰyaḥ~ /
jarāmaraṇarogebʰyo /
jarā-maraṇa-rogebʰyaḥ~ /
Verse: d yatʰāyaṃ parimucyate // 12.14 //
yatʰā~ ~ayam~ parimucyate // 12.14 //
yatʰāyaṃ parimucyate // 12.14 //
yatʰā~ ~ayam~ parimucyate // 12.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a ity arāḍaḥ kumārasya /
iti~ arāḍaḥ kumārasya /
ity arāḍaḥ kumārasya /
iti~ arāḍaḥ kumārasya /
Verse: b māhātmyād eva coditaḥ /
māhātmyāt~ eva coditaḥ /
māhātmyād eva coditaḥ /
māhātmyāt~ eva coditaḥ /
Verse: c saṃkṣiptaṃ katʰayāṃ cakre /
saṃkṣiptam~ katʰayām~ cakre /
saṃkṣiptaṃ katʰayāṃ cakre /
saṃkṣiptam~ katʰayām~ cakre /
Verse: d svasya śāstrasya niścayam // 12.15 //
svasya śāstrasya niścayam // 12.15 //
svasya śāstrasya niścayaṃ // 12.15 //
svasya śāstrasya niścayam // 12.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a śrūyatām ayam asmākaṃ /
śrūyatām ayam asmākam~ /
śrūyatām ayam asmākaṃ /
śrūyatām ayam asmākam~ /
Verse: b siddʰāntaḥ śr̥ṇvatāṃ vara /
siddʰa-antaḥ śr̥ṇvatām~ vara /
siddʰāṃtaḥ śr̥ṇvatāṃ vara /
siddʰa-antaḥ śr̥ṇvatām~ vara /
Verse: c yatʰā bʰavati saṃsāro /
yatʰā bʰavati saṃsāraḥ~ /
yatʰā bʰavati saṃsāro /
yatʰā bʰavati saṃsāraḥ~ /
Verse: d yatʰā caiva nivartate // 12.16 //
yatʰā ca~ ~eva nivartate // 12.16 //
yatʰā vai parivartate // 12.16 //
yatʰā vai parivartate // 12.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a prakr̥tiś ca vikāraś ca /
prakr̥tiḥ~ ca vikāraḥ~ ca /
prakr̥tiś ca vikāraś ca /
prakr̥tiḥ~ ca vikāraḥ~ ca /
Verse: b janma mr̥tyur jaraiva ca /
janma mr̥tyuḥ~ jarā~ ~eva ca /
janma mr̥tyur jaraiva ca /
janma mr̥tyuḥ~ jarā~ ~eva ca /
Verse: c tat tāvat sattvam ity uktaṃ /
tat tāvat sattvam iti~ uktam~ /
tat tāvat sattvam ity uktaṃ /
tat tāvat sattvam iti~ uktam~ /
Verse: d stʰirasattva parehi tat // 12.17 //
stʰira-sattva parehi tat // 12.17 //
stʰirasattva parehi naḥ // 12.17 //
stʰira-sattva parehi naḥ // 12.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a tatra tu prakr̥tiṃ nāma /
tatra tu prakr̥tim~ nāma /
tatra tu prakr̥tir nāma /
tatra tu prakr̥tiḥ~ nāma /
Verse: b viddʰi prakr̥tikovida /
viddʰi prakr̥ti-kovida /
viddʰi prakr̥tikovida /
viddʰi prakr̥ti-kovida /
Verse: c pañca bʰūtāny ahaṃkāraṃ /
pañca bʰūtāni~ ahaṃ-kāram~ /
paṃca bʰūtāny ahaṃkāraṃ /
pañca bʰūtāni~ ahaṃ-kāram~ /
Verse: d buddʰim avyaktam eva ca // 12.18 //
buddʰim a-vyaktam eva ca // 12.18 //
buddʰim avyaktam eva ca // 12.18 //
buddʰim a-vyaktam eva ca // 12.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a vikāra iti budʰyasva /
vikāraḥ~ iti budʰyasva /
vikāra iti buddʰiṃ tu /
vikāraḥ~ iti buddʰim~ tu /
Verse: b viṣayān indriyāṇi ca /
viṣayān indriyāṇi ca /
viṣayān iṃdriyāṇi ca /
viṣayān indriyāṇi ca /
Verse: c pāṇipādaṃ ca vādaṃ ca /
pāṇi-pādam~ ca vādam~ ca /
pāṇipādaṃ ca vādaṃ ca /
pāṇi-pādam~ ca vādam~ ca /
Verse: d pāyūpastʰaṃ tatʰā manaḥ // 12.19 //
pāyu-upastʰam~ tatʰā manaḥ // 12.19 //
pāyūpastʰaṃ tatʰā manaḥ // 12.19 //
pāyu-upastʰam~ tatʰā manaḥ // 12.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a asya kṣetrasya vijñānāt /
asya kṣetrasya vijñānāt /
asya kṣetrasya vijñānāt /
asya kṣetrasya vijñānāt /
Verse: b kṣetrajña iti saṃjñi ca /
kṣetra-jñaḥ~ iti saṃjñi ca /
kṣetrajña iti saṃjñi ca /
kṣetra-jñaḥ~ iti saṃjñi ca /
Verse: c kṣetrajña iti cātmānaṃ /
kṣetra-jñaḥ~ iti ca~ ~ātmānam~ /
kṣetrajña iti cātmānaṃ /
kṣetra-jñaḥ~ iti ca~ ~ātmānam~ /
Verse: d katʰayanty ātmacintakāḥ // 12.20 //
katʰayanti~ ātma-cintakāḥ // 12.20 //
katʰayaṃty ātmaciṃtakāḥ // 12.20 //
katʰayanti~ ātma-cintakāḥ // 12.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a saśiṣyaḥ kapilaś ceha /
sa-śiṣyaḥ kapilaḥ~ ca~ ~iha /
saśiṣyaḥ kapilaś ceha /
sa-śiṣyaḥ kapilaḥ~ ca~ ~iha /
Verse: b pratibuddʰir iti smr̥tiḥ /
pratibuddʰiḥ~ iti smr̥tiḥ /
pratibuddʰa iti smr̥tiḥ /
pratibuddʰaḥ~ iti smr̥tiḥ /
Verse: c saputro 'pratibuddʰas tu /
sa-putraḥ~ ~a-pratibuddʰaḥ~ tu /
saputraḥ pratibuddʰaś ca /
sa-putraḥ pratibuddʰaḥ~ ca /
Verse: d prajāpatir ihocyate // 12.21 //
prajā-patiḥ~ ihā~ ~ucyate // 12.21 //
prajāpatir ihocyate // 12.21 //
prajā-patiḥ~ ihā~ ~ucyate // 12.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a jāyate jīryate caiva /
jāyate jīryate ca~ ~eva /
jāyate jīryate caiva /
jāyate jīryate ca~ ~eva /
Verse: b bādʰyate mriyate ca yat /
bādʰyate mriyate ca yat /
budʰyate mriyate ca yat /
budʰyate mriyate ca yat /
Verse: c tad vyaktam iti vijñeyam /
tat~ vyaktam iti vijñeyam /
tad vyaktam iti vijñeyam /
tat~ vyaktam iti vijñeyam /
Verse: d avyaktaṃ tu viparyayāt // 12.22 //
a-vyaktam~ tu viparyayāt // 12.22 //
avyaktaṃ tu viparyayāt // 12.22 //
a-vyaktam~ tu viparyayāt // 12.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a ajñānaṃ karma tr̥ṣṇā ca /
a-jñānam~ karma tr̥ṣṇā ca /
ajñānaṃ karma tr̥ṣṇā ca /
a-jñānam~ karma tr̥ṣṇā ca /
Verse: b jñeyāḥ saṃsārahetavaḥ /
jñeyāḥ saṃsāra-hetavaḥ /
jñeyāḥ saṃsārahetavaḥ /
jñeyāḥ saṃsāra-hetavaḥ /
Verse: c stʰito 'smiṃs tritaye jantus /
stʰitaḥ~ ~asmiṃs~ tritaye jantuḥ~ /
stʰito 'smiṃs tritaye yas tu /
stʰitaḥ~ ~asmiṃs~ tritaye yaḥ~ tu /
Verse: d tat sattvaṃ nātivartate // 12.23 //
tat sattvam~ na~ ~ativartate // 12.23 //
tat sattvaṃ nābʰivartate // 12.23 //
tat sattvam~ na~ ~abʰivartate // 12.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a vipratyayād ahaṃkārāt /
vi-pratyayāt~ ahaṃ-kārāt /
vipratyayād ahaṃkārāt /
vi-pratyayāt~ ahaṃ-kārāt /
Verse: b saṃdehād abʰisaṃplavāt /
saṃdehāt~ abʰisaṃplavāt /
saṃdehād abʰisaṃplavāt /
saṃdehāt~ abʰisaṃplavāt /
Verse: c aviśeṣānupāyābʰyāṃ /
a-viśeṣa-an-upāyābʰyām~ /
aviśeṣānupāyābʰyāṃ /
a-viśeṣa-an-upāyābʰyām~ /
Verse: d saṅgād abʰyavapātataḥ // 12.24 //
saṅgāt~ abʰyavapātataḥ // 12.24 //
saṃgād abʰyavapātataḥ // 12.24 //
saṅgāt~ abʰyavapātataḥ // 12.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a tatra vipratyayo nāma /
tatra vi-pratyayaḥ~ nāma /
tatra vipratyayo nāma /
tatra vi-pratyayaḥ~ nāma /
Verse: b viparītaṃ pravartate /
viparītam~ pravartate /
viparītaṃ pravartate /
viparītam~ pravartate /
Verse: c anyatʰā kurute kāryaṃ /
anyatʰā kurute kāryam~ /
anyatʰā kurute kāryaṃ /
anyatʰā kurute kāryam~ /
Verse: d mantavyaṃ manyate 'nyatʰā // 12.25 //
mantavyam~ manyate ~anyatʰā // 12.25 //
maṃtavyaṃ manyate 'nyatʰā // 12.25 //
mantavyam~ manyate ~anyatʰā // 12.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a bravīmy aham ahaṃ vedmi /
bravīmi~ aham aham~ vedmi /
bravīmy aham ahaṃ vedmi /
bravīmi~ aham aham~ vedmi /
Verse: b gaccʰāmy aham ahaṃ stʰitaḥ /
gaccʰāmi~ aham aham~ stʰitaḥ /
gaccʰāmy aham ahaṃ stʰitaḥ /
gaccʰāmi~ aham aham~ stʰitaḥ /
Verse: c itīhaivam ahaṃkāras tv /
iti~ ~iha~ ~evam ahaṃ-kāraḥ~ tu~ /
itīhaivam ahaṃkāras tv /
iti~ ~iha~ ~evam ahaṃ-kāraḥ~ tu~ /
Verse: d anahaṃkāra vartate // 12.26 //
an-ahaṃ-kāra vartate // 12.26 //
anahaṃkāra vartate // 12.26 //
an-ahaṃ-kāra vartate // 12.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a yas tu bʰāvān asaṃdigdʰān /
yaḥ~ tu bʰāvān a-saṃdigdʰān /
yas tu bʰāvena saṃdigdʰān /
yaḥ~ tu bʰāvena saṃdigdʰān /
Verse: b ekībʰāvena paśyati /
ekī-bʰāvena paśyati /
ekībʰāvena paśyati /
ekī-bʰāvena paśyati /
Verse: c mr̥tpiṇḍavad asaṃdeha /
mr̥t-piṇḍa-vat~ a-saṃdeha /
mr̥tpiṃḍavad asaṃdeha /
mr̥t-piṇḍa-vat~ a-saṃdeha /
Verse: d saṃdehaḥ sa ihocyate // 12.27 //
saṃdehaḥ sa ihā~ ~ucyate // 12.27 //
saṃdehaḥ sa ihocyate // 12.27 //
saṃdehaḥ sa ihā~ ~ucyate // 12.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a ya evāhaṃ sa evedaṃ /
yaḥ~ eva~ ~aham~ sa eva~ ~idam~ /
ya evāhaṃ sa evedaṃ /
yaḥ~ eva~ ~aham~ sa eva~ ~idam~ /
Verse: b mano buddʰiś ca karma ca /
manaḥ~ buddʰiḥ~ ca karma ca /
mano buddʰiś ca karma ca /
manaḥ~ buddʰiḥ~ ca karma ca /
Verse: c yaś caivaiṣa gaṇaḥ so 'ham /
yaḥ~ ca~ ~eva~ ~eṣa gaṇaḥ saḥ~ ~aham /
yaś caivaṃ sa gaṇaḥ so 'ham /
yaḥ~ ca~ ~evam~ sa gaṇaḥ saḥ~ ~aham /
Verse: d iti yaḥ so 'bʰisaṃplavaḥ // 12.28 //
iti yaḥ saḥ~ ~abʰisaṃplavaḥ // 12.28 //
iti yaḥ so 'bʰisaṃplavaḥ // 12.28 //
iti yaḥ saḥ~ ~abʰisaṃplavaḥ // 12.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a aviśeṣaṃ viśeṣajña /
a-viśeṣam~ viśeṣa-jña /
aviśeṣaṃ viśeṣajña /
a-viśeṣam~ viśeṣa-jña /
Verse: b pratibuddʰāprabuddʰayoḥ /
pratibuddʰa-a-prabuddʰayoḥ /
pratibuddʰāprabuddʰayoḥ /
pratibuddʰa-a-prabuddʰayoḥ /
Verse: c prakr̥tīnāṃ ca yo veda /
prakr̥tīnām~ ca yaḥ~ veda /
prakr̥tīnāṃ ca yo veda /
prakr̥tīnām~ ca yaḥ~ veda /
Verse: d so 'viśeṣa iti smr̥taḥ // 12.29 //
saḥ~ ~a-viśeṣaḥ~ iti smr̥taḥ // 12.29 //
so 'viśeṣa iti smr̥taḥ // 12.29 //
saḥ~ ~a-viśeṣaḥ~ iti smr̥taḥ // 12.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a namaskāravaṣaṭkārau /
namas-kāra-vaṣaṭ-kārau /
namaskāravaṣaṭkārau /
namas-kāra-vaṣaṭ-kārau /
Verse: b prokṣaṇābʰyukṣaṇādayaḥ /
prokṣaṇa-abʰyukṣaṇa-ādayaḥ /
prokṣaṇābʰyukṣaṇādayaḥ /
prokṣaṇa-abʰyukṣaṇa-ādayaḥ /
Verse: c anupāya iti prājñair /
an-upāyaḥ~ iti prājñaiḥ~ /
anupāya iti prājñair /
an-upāyaḥ~ iti prājñaiḥ~ /
Verse: d upāyajña praveditaḥ // 12.30 //
upāya-jña praveditaḥ // 12.30 //
upāyajña praveditaḥ // 12.30 //
upāya-jña praveditaḥ // 12.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a sajjate yena durmedʰā /
sajjate yena dur-medʰāḥ /
sajjate yena durmedʰā /
sajjate yena dur-medʰāḥ /
Verse: b manovāgbuddʰikarmabʰiḥ /
mano-vāg-buddʰi-karmabʰiḥ /
manovākkarmabuddʰibʰiḥ /
mano-vāk-karma-buddʰibʰiḥ /
Verse: c viṣayeṣv anabʰiṣvaṅga /
viṣayeṣu~ an-abʰiṣvaṅga /
viṣayeṣv anabʰiṣvaṃga /
viṣayeṣu~ an-abʰiṣvaṅga /
Verse: d so 'bʰiṣvaṅga iti smr̥taḥ // 12.31 //
saḥ~ ~abʰiṣvaṅgaḥ~ iti smr̥taḥ // 12.31 //
so 'bʰiṣvaṃga iti smr̥taḥ // 12.31 //
saḥ~ ~abʰiṣvaṅgaḥ~ iti smr̥taḥ // 12.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a mamedam aham asyeti /
mama~ ~idam aham asya~ ~iti /
mamedam aham asyeti /
mama~ ~idam aham asya~ ~iti /
Verse: b yad duḥkʰam abʰimanyate /
yat~ duḥkʰam abʰimanyate /
yad duḥkʰam abʰimanyate /
yat~ duḥkʰam abʰimanyate /
Verse: c vijñeyo 'bʰyavapātaḥ sa /
vijñeyaḥ~ ~abʰyavapātaḥ sa /
vijñeyo 'bʰyavapātaḥ sa /
vijñeyaḥ~ ~abʰyavapātaḥ sa /
Verse: d saṃsāre yena pātyate // 12.32 //
saṃsāre yena pātyate // 12.32 //
saṃsāre yena pātyate // 12.32 //
saṃsāre yena pātyate // 12.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a ity avidyāṃ hi vidvān sa /
iti~ a-vidyām~ hi vidvān sa /
ity avidyā hi vidvāṃsaḥ {??} /
iti~ a-vidyā hi vidvāṃsaḥ {??} /
Verse: b pañcaparvāṃ samīhate /
pañca-parvām~ samīhate /
paṃcaparvā samīhate /
pañca-parvā samīhate /
Verse: c tamo mohaṃ mahāmohaṃ /
tamaḥ~ moham~ mahā-moham~ /
tamo mohaṃ mahāmohaṃ /
tamaḥ~ moham~ mahā-moham~ /
Verse: d tāmisradvayam eva ca // 12.33 //
tāmisra-dvayam eva ca // 12.33 //
tāmisradvayam eva ca // 12.33 //
tāmisra-dvayam eva ca // 12.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a tatrālasyaṃ tamo viddʰi /
tatra~ ~ālasyam~ tamaḥ~ viddʰi /
tatrālasyaṃ tamo viddʰi /
tatra~ ~ālasyam~ tamaḥ~ viddʰi /
Verse: b mohaṃ mr̥tyuṃ ca janma ca /
moham~ mr̥tyum~ ca janma ca /
mohaṃ mr̥tyuṃ ca janma ca /
moham~ mr̥tyum~ ca janma ca /
Verse: c mahāmohas tv asaṃmoha /
mahā-mohaḥ~ tu~ a-saṃmoha /
mahāmohas tv asaṃmoha /
mahā-mohaḥ~ tu~ a-saṃmoha /
Verse: d kāma ity eva gamyatām // 12.34 //
kāma iti~ eva gamyatām // 12.34 //
kāma ity avagamyatām // 12.34 //
kāma iti~ avagamyatām // 12.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a yasmād atra ca bʰūtāni /
yasmāt~ atra ca bʰūtāni /
yasmād atra ca bʰūtāni /
yasmāt~ atra ca bʰūtāni /
Verse: b pramuhyanti mahānty api /
pramuhyanti mahānti~ api /
pramuhyaṃti mahāṃty api /
pramuhyanti mahānti~ api /
Verse: c tasmād eṣa mahābāho /
tasmāt~ eṣa mahā-bāho /
tasmād eṣa mahābāho /
tasmāt~ eṣa mahā-bāho /
Verse: d mahāmoha iti smr̥taḥ // 12.35 //
mahā-mohaḥ~ iti smr̥taḥ // 12.35 //
mahāmoha iti smr̥taḥ // 12.35 //
mahā-mohaḥ~ iti smr̥taḥ // 12.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a tāmisram iti cākrodʰa /
tāmisram iti ca~ ~a-krodʰa /
tāmisram iti cākrodʰa /
tāmisram iti ca~ ~a-krodʰa /
Verse: b krodʰam evādʰikurvate /
krodʰam eva~ ~adʰikurvate /
krodʰam evādʰikurvate /
krodʰam eva~ ~adʰikurvate /
Verse: c viṣādaṃ cāndʰatāmisram /
viṣādam~ ca~ ~andʰa-tāmisram /
viṣādaṃ cāṃdʰatāmisram /
viṣādam~ ca~ ~andʰa-tāmisram /
Verse: d aviṣāda pracakṣate // 12.36 //
a-viṣāda pracakṣate // 12.36 //
aviṣāda pracakṣate // 12.36 //
a-viṣāda pracakṣate // 12.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a anayāvidyayā bālaḥ /
anayā~ ~a-vidyayā bālaḥ /
anayāvidyayā bālaḥ /
anayā~ ~a-vidyayā bālaḥ /
Verse: b saṃyuktaḥ pañcaparvayā /
saṃyuktaḥ pañca-parvayā /
saṃyuktaḥ paṃcaparvayā /
saṃyuktaḥ pañca-parvayā /
Verse: c saṃsāre duḥkʰabʰūyiṣṭʰe /
saṃsāre duḥkʰa-bʰūyiṣṭʰe /
saṃsāre duḥkʰabʰūyiṣṭʰe /
saṃsāre duḥkʰa-bʰūyiṣṭʰe /
Verse: d janmasv abʰiniṣicyate // 12.37 //
janmasu~ abʰiniṣicyate // 12.37 //
janmasv abʰiniṣicyate // 12.37 //
janmasu~ abʰiniṣicyate // 12.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a draṣṭā śrotā ca mantā ca /
draṣṭā śrotā ca mantā ca /
draṣṭā śrotā ca mantā ca /
draṣṭā śrotā ca mantā ca /
Verse: b kāryakaraṇam eva ca /
kārya-karaṇam eva ca /
kāryaṃ karaṇam eva ca /
kāryam~ karaṇam eva ca /
Verse: c aham ity evam āgamya /
aham iti~ evam āgamya /
aham ity evam āgamya /
aham iti~ evam āgamya /
Verse: d saṃsāre parivartate // 12.38 //
saṃsāre parivartate // 12.38 //
saṃsāre parivartate // 12.38 //
saṃsāre parivartate // 12.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a ihaibʰir hetubʰir dʰīman /
iha~ ~ebʰiḥ~ hetubʰiḥ~ dʰīman /
ity ebʰir hetubʰir dʰīman /
iti~ ebʰiḥ~ hetubʰiḥ~ dʰīman /
Verse: b janmasrotaḥ pravartate /
janma-srotaḥ pravartate /
tamaḥsrotaḥ pravartate /
tamaḥ-srotaḥ pravartate /
Verse: c hetvabʰāvāt pʰalābʰāva /
hetv-a-bʰāvāt pʰala-a-bʰāvaḥ~ /
hetvabʰāve pʰalābʰāva /
hetv-a-bʰāve pʰala-a-bʰāvaḥ~ /
Verse: d iti vijñātum arhasi // 12.39 //
iti vijñātum arhasi // 12.39 //
iti vijñātum arhasi // 12.39 //
iti vijñātum arhasi // 12.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a tatra samyaṅmatir vidyān /
tatra samyaṅ-matiḥ~ vidyāt~ /
tatra samyagmatir vidyān /
tatra samyag-matiḥ~ vidyāt~ /
Verse: b mokṣakāma catuṣṭayam /
mokṣa-kāma catuṣṭayam /
mokṣakāma catuṣṭayaṃ /
mokṣa-kāma catuṣṭayam /
Verse: c pratibuddʰāprabuddʰau ca /
pratibuddʰa-a-prabuddʰau ca /
pratibuddʰāprabuddʰau ca /
pratibuddʰa-a-prabuddʰau ca /
Verse: d vyaktam avyaktam eva ca // 12.40 //
vyaktam a-vyaktam eva ca // 12.40 //
vyaktam avyaktam eva ca // 12.40 //
vyaktam a-vyaktam eva ca // 12.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a yatʰāvad etad vijñāya /
yatʰāvat~ etat~ vijñāya /
yatʰāvad etad vijñāya /
yatʰāvat~ etat~ vijñāya /
Verse: b kṣetrajño hi catuṣṭayam /
kṣetra-jñaḥ~ hi catuṣṭayam /
kṣetrajño hi catuṣṭayaṃ /
kṣetra-jñaḥ~ hi catuṣṭayam /
Verse: c ājavaṃjavatāṃ hitvā /
ājavaṃjavatām~ hitvā /
ārjavaṃ javatāṃ hitvā /
ārjavam~ javatām~ hitvā /
Verse: d prāpnoti padam akṣaram // 12.41 //
prāpnoti padam a-kṣaram // 12.41 //
prāpnoti padam akṣaraṃ // 12.41 //
prāpnoti padam a-kṣaram // 12.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a ityartʰaṃ brāhmaṇā loke /
ity-artʰam~ brāhmaṇāḥ loke /
ityartʰaṃ brāhmaṇā loke /
ity-artʰam~ brāhmaṇāḥ loke /
Verse: b paramabrahmavādinaḥ /
parama-brahma-vādinaḥ /
paramabrahmavādinaḥ /
parama-brahma-vādinaḥ /
Verse: c brahmacaryaṃ carantīha /
brahma-caryam~ caranti~ ~iha /
brahmacaryaṃ caraṃtīha /
brahma-caryam~ caranti~ ~iha /
Verse: d brāhmaṇān vāsayanti ca // 12.42 //
brāhmaṇān vāsayanti ca // 12.42 //
brāhmaṇān vāsayaṃti ca // 12.42 //
brāhmaṇān vāsayanti ca // 12.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a iti vākyam idaṃ śrutvā /
iti vākyam idam~ śrutvā /
iti vākyam idaṃ śrutvā /
iti vākyam idam~ śrutvā /
Verse: b munes tasya nr̥pātmajaḥ /
muneḥ~ tasya nr̥-pa-ātma-jaḥ /
munes tasya nr̥pātmajaḥ /
muneḥ~ tasya nr̥-pa-ātma-jaḥ /
Verse: c abʰyupāyaṃ ca papraccʰa /
abʰyupāyam~ ca papraccʰa /
abʰyupāyaṃ ca papraccʰa /
abʰyupāyam~ ca papraccʰa /
Verse: d padam eva ca naiṣṭʰikam // 12.43 //
padam eva ca naiṣṭʰikam // 12.43 //
padam eva ca naiṣṭʰikaṃ // 12.43 //
padam eva ca naiṣṭʰikam // 12.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a brahmacaryam idaṃ caryaṃ /
brahma-caryam idam~ caryam~ /
brahmacaryam idaṃ caryaṃ /
brahma-caryam idam~ caryam~ /
Verse: b yatʰā yāvac ca yatra ca /
yatʰā yāvat~ ca yatra ca /
yatʰā yāvac ca yatra ca /
yatʰā yāvat~ ca yatra ca /
Verse: c dʰarmasyāsya ca paryantaṃ /
dʰarmasya~ ~asya ca pary-antam~ /
dʰarmasyāsya ca paryaṃtaṃ /
dʰarmasya~ ~asya ca pary-antam~ /
Verse: d bʰavān vyākʰyātum arhati // 12.44 //
bʰavān vyākʰyātum arhati // 12.44 //
bʰavān vyākʰyātum arhati // 12.44 //
bʰavān vyākʰyātum arhati // 12.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a ity arāḍo yatʰāśāstraṃ /
iti~ arāḍaḥ~ yatʰā-śāstram~ /
ity arāḍo yatʰāśāstraṃ /
iti~ arāḍaḥ~ yatʰā-śāstram~ /
Verse: b vispaṣṭārtʰaṃ samāsataḥ /
vispaṣṭa-artʰam~ samāsataḥ /
vispaṣṭārtʰaṃ samāsataḥ /
vispaṣṭa-artʰam~ samāsataḥ /
Verse: c tam evānyena kalpena /
tam eva~ ~anyena kalpena /
tam evānyena kalpena /
tam eva~ ~anyena kalpena /
Verse: d dʰarmam asmai vyabʰāṣata // 12.45 //
dʰarmam asmai vyabʰāṣata // 12.45 //
dʰarmam asmai vyabʰāṣata // 12.45 //
dʰarmam asmai vyabʰāṣata // 12.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a ayam ādau gr̥hān muktvā /
ayam ādau gr̥hāt~ muktvā /
ayam ādau gr̥hān muktvā /
ayam ādau gr̥hāt~ muktvā /
Verse: b bʰaikṣākaṃ liṅgam āśritaḥ /
bʰaikṣākam~ liṅgam āśritaḥ /
bʰaikṣākaṃ liṃgam āśritaḥ /
bʰaikṣākam~ liṅgam āśritaḥ /
Verse: c samudācāravistīrṇaṃ /
samudācāra-vistīrṇam~ /
samudācāravistīrṇaṃ /
samudācāra-vistīrṇam~ /
Verse: d śīlam ādāya vartate // 12.46 //
śīlam ādāya vartate // 12.46 //
śīlam ādāya vartate // 12.46 //
śīlam ādāya vartate // 12.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a saṃtoṣaṃ param āstʰāya /
saṃtoṣam~ param āstʰāya /
saṃtoṣaṃ param āstʰāya /
saṃtoṣam~ param āstʰāya /
Verse: b yena tena yatas tataḥ /
yena tena yataḥ~ tataḥ /
yena tena yatas tataḥ /
yena tena yataḥ~ tataḥ /
Verse: c viviktaṃ sevate vāsaṃ /
viviktam~ sevate vāsam~ /
viviktaṃ sevate vāsaṃ /
viviktam~ sevate vāsam~ /
Verse: d nirdvaṃdvaḥ śāstravitkr̥tī // 12.47 //
nir-dvandvaḥ śāstra-vit-kr̥tī // 12.47 //
nirdvaṃdvaḥ śāstravitkr̥tī // 12.47 //
nir-dvandvaḥ śāstra-vit-kr̥tī // 12.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a tato rāgād bʰayaṃ dr̥ṣṭvā /
tataḥ~ rāgāt~ bʰayam~ dr̥ṣṭvā /
tato rāgād bʰayaṃ dr̥ṣṭvā /
tataḥ~ rāgāt~ bʰayam~ dr̥ṣṭvā /
Verse: b vairāgyāc ca paraṃ śivam /
vairāgyāt~ ca param~ śivam /
vairāgyāc ca paraṃ śivaṃ /
vairāgyāt~ ca param~ śivam /
Verse: c nigr̥hṇann indriyagrāmaṃ /
nigr̥hṇan~ indriya-grāmam~ /
nigr̥hṇann iṃdriyagrāmaṃ /
nigr̥hṇan~ indriya-grāmam~ /
Verse: d yatate manasaḥ śame // 12.48 //
yatate manasaḥ śame // 12.48 //
yatate manasaḥ śrame // 12.48 //
yatate manasaḥ śrame // 12.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a atʰo viviktaṃ kāmebʰyo /
atʰā~ ~u viviktam~ kāmebʰyaḥ~ /
atʰo viviktaṃ kāmebʰyo /
atʰā~ ~u viviktam~ kāmebʰyaḥ~ /
Verse: b vyāpādādibʰya eva ca /
vyāpāda-ādibʰyaḥ~ eva ca /
vyāpādādibʰya eva ca /
vyāpāda-ādibʰyaḥ~ eva ca /
Verse: c vivekajam avāpnoti /
viveka-jam avāpnoti /
vivekajam avāpnoti /
viveka-jam avāpnoti /
Verse: d pūrvadʰyānaṃ vitarkavat // 12.49 //
pūrva-dʰyānam~ vitarkavat // 12.49 //
pūrvadʰyānaṃ vitarkavat // 12.49 //
pūrva-dʰyānam~ vitarkavat // 12.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a tac ca dʰyānasukʰaṃ prāpya /
tat~ ca dʰyāna-sukʰam~ prāpya /
tac ca dʰyānaṃ sukʰaṃ prāpya /
tat~ ca dʰyānam~ sukʰam~ prāpya /
Verse: b tat tad eva vitarkayan /
tat tat~ eva vitarkayan /
tat tad eva vitarkayan /
tat tat~ eva vitarkayan /
Verse: c apūrvasukʰalābʰena /
a-pūrva-sukʰa-lābʰena /
apūrvasukʰalābʰena /
a-pūrva-sukʰa-lābʰena /
Verse: d hriyate bāliśo janaḥ // 12.50 //
hriyate bāliśaḥ~ janaḥ // 12.50 //
hriyate bāliśo janaḥ // 12.50 //
hriyate bāliśaḥ~ janaḥ // 12.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a śamenaivaṃvidʰenāyaṃ /
śamena~ ~evaṃ-vidʰena~ ~ayam~ /
śamenaivaṃvidʰenāyaṃ /
śamena~ ~evaṃ-vidʰena~ ~ayam~ /
Verse: b kāmadveṣavigarhiṇā /
kāma-dveṣa-vigarhiṇā /
kāmadveṣavigarhiṇā /
kāma-dveṣa-vigarhiṇā /
Verse: c brahmalokam avāpnoti /
brahma-lokam avāpnoti /
brahmalokam avāpnoti /
brahma-lokam avāpnoti /
Verse: d paritoṣeṇa vañcitaḥ // 12.51 //
paritoṣeṇa vañcitaḥ // 12.51 //
paritoṣeṇa vaṃcitaḥ // 12.51 //
paritoṣeṇa vañcitaḥ // 12.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a jñātvā vidvān vitarkāṃs tu /
jñātvā vidvān vitarkāṃs~ tu /
jñātvā vidvān vitarkāṃs tu /
jñātvā vidvān vitarkāṃs~ tu /
Verse: b manaḥsaṃkṣobʰakārakān /
manaḥ-saṃkṣobʰa-kārakān /
manaḥsaṃkṣobʰakārakān /
manaḥ-saṃkṣobʰa-kārakān /
Verse: c tadviyuktam avāpnoti /
tad-viyuktam avāpnoti /
tadviyuktam avāpnoti /
tad-viyuktam avāpnoti /
Verse: d dʰyānaṃ prītisukʰānvitam // 12.52 //
dʰyānam~ prīti-sukʰa-anvitam // 12.52 //
dʰyānaṃ prītisukʰānvitaṃ // 12.52 //
dʰyānam~ prīti-sukʰa-anvitam // 12.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a hriyamāṇas tayā prītyā /
hriyamāṇaḥ~ tayā prītyā /
hriyamāṇas tayā prītyā /
hriyamāṇaḥ~ tayā prītyā /
Verse: b yo viśeṣaṃ na paśyati /
yaḥ~ viśeṣam~ na paśyati /
yo viśeṣaṃ na paśyati /
yaḥ~ viśeṣam~ na paśyati /
Verse: c stʰānaṃ bʰāsvaram āpnoti /
stʰānam~ bʰāsvaram āpnoti /
stʰānaṃ bʰāsvaram āpnoti /
stʰānam~ bʰāsvaram āpnoti /
Verse: d deveṣv ābʰāsvareṣu saḥ // 12.53 //
deveṣu~ ābʰāsvareṣu saḥ // 12.53 //
deveṣv ābʰāsureṣv api // 12.53 //
deveṣu~ ābʰā-sureṣu~ api // 12.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a yas tu prītisukʰāt tasmād /
yaḥ~ tu prīti-sukʰāt tasmāt~ /
yas tu prītisukʰāt tasmād /
yaḥ~ tu prīti-sukʰāt tasmāt~ /
Verse: b vivecayati mānasam /
vivecayati mānasam /
vivecayati mānasaṃ /
vivecayati mānasam /
Verse: c tr̥tīyaṃ labʰate dʰyānaṃ /
tr̥tīyam~ labʰate dʰyānam~ /
tr̥tīyaṃ labʰate dʰyānaṃ /
tr̥tīyam~ labʰate dʰyānam~ /
Verse: d sukʰaṃ prītivivarjitam // 12.54 //
sukʰam~ prīti-vivarjitam // 12.54 //
sukʰaṃ prītivivarjitaṃ // 12.54 //
sukʰam~ prīti-vivarjitam // 12.54 //
Ed. C reads 12.57 after 12.54.
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 56
Verse: a yas tu tasmin sukʰe magno /
yaḥ~ tu tasmin sukʰe magnaḥ~ /
yas tu tasmin sukʰe magno /
yaḥ~ tu tasmin sukʰe magnaḥ~ /
Verse: b na viśeṣāya yatnavān /
na viśeṣāya yatnavān /
na viśeṣāya yatnavān /
na viśeṣāya yatnavān /
Verse: c śubʰakr̥tsnaiḥ sa sāmānyaṃ /
śubʰa-kr̥tsnaiḥ sa sāmānyam~ /
śubʰakr̥tsnaiḥ sa sāmānyaṃ /
śubʰa-kr̥tsnaiḥ sa sāmānyam~ /
Verse: d sukʰaṃ prāpnoti daivataiḥ // 12.55 //
sukʰam~ prāpnoti daivataiḥ // 12.55 //
sukʰaṃ prāpnoti daivataiḥ // 12.56 //
sukʰam~ prāpnoti daivataiḥ // 12.56 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 57
Verse: a tādr̥śaṃ sukʰam āsādya /
tā-dr̥śam~ sukʰam āsādya /
tādr̥śaṃ sukʰam āsādya /
tā-dr̥śam~ sukʰam āsādya /
Verse: b yo na rajyaty upekṣakaḥ /
yaḥ~ na rajyati~ upekṣakaḥ /
yo na rajyann upekṣate /
yaḥ~ na rajyan~ upekṣate /
Verse: c caturtʰaṃ dʰyānam āpnoti /
caturtʰam~ dʰyānam āpnoti /
caturtʰaṃ dʰyānam āpnoti /
caturtʰam~ dʰyānam āpnoti /
Verse: d sukʰaduḥkʰavivarjitam // 12.56 //
sukʰa-duḥkʰa-vivarjitam // 12.56 //
sukʰaduḥkʰavivarjitaṃ // 12.57 //
sukʰa-duḥkʰa-vivarjitam // 12.57 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 55
Verse: a tatra kecid vyavasyanti /
tatra ke-cit~ vyavasyanti /
tatra kecid vyavasyaṃti /
tatra ke-cit~ vyavasyanti /
Verse: b mokṣa ity abʰimāninaḥ /
mokṣaḥ~ iti~ abʰimāninaḥ /
mokṣa ity api māninaḥ /
mokṣaḥ~ iti~ api māninaḥ /
Verse: c sukʰaduḥkʰaparityāgād /
sukʰa-duḥkʰa-parityāgāt~ /
sukʰaduḥkʰaparityāgād /
sukʰa-duḥkʰa-parityāgāt~ /
Verse: d avyāpārāc ca cetasaḥ // 12.57 //
a-vyāpārāt~ ca cetasaḥ // 12.57 //
avyāpārāc ca cetasaḥ // 12.55 //
a-vyāpārāt~ ca cetasaḥ // 12.55 //
Ed. C reads 12.57 after 12.54.
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a asya dʰyānasya tu pʰalaṃ /
asya dʰyānasya tu pʰalam~ /
asya dʰyānasya tu pʰalaṃ /
asya dʰyānasya tu pʰalam~ /
Verse: b samaṃ devair br̥hatpʰalaiḥ /
samam~ devaiḥ~ br̥hat-pʰalaiḥ /
samaṃ devair br̥hatpʰalaiḥ /
samam~ devaiḥ~ br̥hat-pʰalaiḥ /
Verse: c katʰayanti br̥hatkālaṃ /
katʰayanti br̥hat-kālam~ /
katʰayaṃti vr̥hatpʰalaṃ /
katʰayanti vr̥hat-pʰalam~ /
Verse: d br̥hatprajñāparīkṣakāḥ // 12.58 //
br̥hat-prajñā-parīkṣakāḥ // 12.58 //
vr̥hatprajñāparīkṣakāḥ // 12.58 //
vr̥hat-prajñā-parīkṣakāḥ // 12.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a samādʰer vyuttʰitas tasmād /
samādʰeḥ~ vyuttʰitaḥ~ tasmāt~ /
samādʰer vyuttʰitas tasmād /
samādʰeḥ~ vyuttʰitaḥ~ tasmāt~ /
Verse: b dr̥ṣṭvā doṣāṃś cʰarīriṇām /
dr̥ṣṭvā doṣān~ ~śarīriṇām /
dr̥ṣṭvā doṣāṃś cʰarīriṇāṃ /
dr̥ṣṭvā doṣān~ ~śarīriṇām /
Verse: c jñānam ārohati prājñaḥ /
jñānam ārohati prājñaḥ /
jñānam ārohati prājñaḥ /
jñānam ārohati prājñaḥ /
Verse: d śarīravinivr̥ttaye // 12.59 //
śarīra-vinivr̥ttaye // 12.59 //
śarīravinivr̥ttaye // 12.59 //
śarīra-vinivr̥ttaye // 12.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a tatas tad dʰyānam utsr̥jya /
tataḥ~ tat~ dʰyānam utsr̥jya /
tatas tad dʰyānam utsr̥jya /
tataḥ~ tat~ dʰyānam utsr̥jya /
Verse: b viśeṣe kr̥taniścayaḥ /
viśeṣe kr̥ta-niścayaḥ /
viśeṣe kr̥taniścayaḥ /
viśeṣe kr̥ta-niścayaḥ /
Verse: c kāmebʰya iva sa prājño /
kāmebʰyaḥ~ iva sa prājñaḥ~ /
kāmebʰya iva satprājño /
kāmebʰyaḥ~ iva sat-prājñaḥ~ /
Verse: d rūpād api virajyate // 12.60 //
rūpāt~ api virajyate // 12.60 //
rūpād api virajyate // 12.60 //
rūpāt~ api virajyate // 12.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a śarīre kʰāni yāny asmin /
śarīre kʰāni yāni~ asmin /
śarīre kʰāni yāny asmin /
śarīre kʰāni yāni~ asmin /
Verse: b tāny ādau parikalpayan /
tāni~ ādau parikalpayan /
tāny ādau parikalpayan /
tāni~ ādau parikalpayan /
Verse: c gʰaneṣv api tato dravyeṣv /
gʰaneṣu~ api tataḥ~ dravyeṣu~ /
gʰaneṣv api tato dravyeṣv /
gʰaneṣu~ api tataḥ~ dravyeṣu~ /
Verse: d ākāśam adʰimucyate // 12.61 //
ākāśam adʰimucyate // 12.61 //
ākāśam adʰimucyate // 12.61 //
ākāśam adʰimucyate // 12.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a ākāśagatam ātmānaṃ /
ākāśa-gatam ātmānam~ /
ākāśasamam ātmānaṃ /
ākāśa-samam ātmānam~ /
Verse: b saṃkṣipya tv aparo budʰaḥ /
saṃkṣipya tu~ a-paraḥ~ budʰaḥ /
saṃkṣipya tv aparo budʰaḥ /
saṃkṣipya tu~ a-paraḥ~ budʰaḥ /
Verse: c tad evānantataḥ paśyan /
tat~ eva~ ~an-antataḥ paśyan /
tadaivānaṃtataḥ paśyan /
tadā~ ~eva~ ~an-antataḥ paśyan /
Verse: d viśeṣam adʰigaccʰati // 12.62 //
viśeṣam adʰigaccʰati // 12.62 //
viśeṣam adʰigaccʰati // 12.62 //
viśeṣam adʰigaccʰati // 12.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a adʰyātmakuśalas tv anyo /
adʰy-ātma-kuśalaḥ~ tu~ anyaḥ~ /
adʰyātmakuśaleṣv anyo /
adʰy-ātma-kuśaleṣu~ anyaḥ~ /
Verse: b nivartyātmānam ātmanā /
nivartya~ ~ātmānam ātmanā /
nivartyātmānam ātmanā /
nivartya~ ~ātmānam ātmanā /
Verse: c kiṃcin nāstīti saṃpaśyann /
kiṃ-cit~ na~ ~asti~ ~iti saṃpaśyan~ /
kiṃcin nāstīti saṃpaśyann /
kiṃ-cit~ na~ ~asti~ ~iti saṃpaśyan~ /
Verse: d ākiṃcanya iti smr̥taḥ // 12.63 //
ākiṃcanyaḥ~ iti smr̥taḥ // 12.63 //
ākiṃcanya iti smr̥taḥ // 12.63 //
ākiṃcanyaḥ~ iti smr̥taḥ // 12.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a tato muñjād iṣīkeva /
tataḥ~ muñjāt~ iṣīkā~ ~iva /
tato muṃjād iṣīkeva /
tataḥ~ muñjāt~ iṣīkā~ ~iva /
Verse: b śakuniḥ pañjarād iva /
śakuniḥ pañjarāt~ iva /
śakuniḥ paṃjarād iva /
śakuniḥ pañjarāt~ iva /
Verse: c kṣetrajño niḥsr̥to dehān /
kṣetra-jñaḥ~ niḥsr̥taḥ~ dehāt~ /
kṣetrajño niḥsr̥to dehān /
kṣetra-jñaḥ~ niḥsr̥taḥ~ dehāt~ /
Verse: d mukta ity abʰidʰīyate // 12.64 //
muktaḥ~ iti~ abʰidʰīyate // 12.64 //
mukta ity abʰidʰīyate // 12.64 //
muktaḥ~ iti~ abʰidʰīyate // 12.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a etat tat paramaṃ brahma /
etat tat paramam~ brahma /
etat tat paramaṃ brahma /
etat tat paramam~ brahma /
Verse: b nirliṅgaṃ dʰruvam akṣaram /
nir-liṅgam~ dʰruvam a-kṣaram /
nirliṃgaṃ dʰruvam akṣaraṃ /
nir-liṅgam~ dʰruvam a-kṣaram /
Verse: c yan mokṣa iti tattvajñāḥ /
yat~ mokṣaḥ~ iti tattva-jñāḥ /
yan mokṣa iti tattvajñāḥ /
yat~ mokṣaḥ~ iti tattva-jñāḥ /
Verse: d katʰayanti manīṣiṇaḥ // 12.65 //
katʰayanti manīṣiṇaḥ // 12.65 //
katʰayaṃti manīṣiṇaḥ // 12.65 //
katʰayanti manīṣiṇaḥ // 12.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a ity upāyaś ca mokṣaś ca /
iti~ upāyaḥ~ ca mokṣaḥ~ ca /
ity upāyaś ca mokṣaś ca /
iti~ upāyaḥ~ ca mokṣaḥ~ ca /
Verse: b mayā saṃdarśitas tava /
mayā saṃdarśitaḥ~ tava /
mayā saṃdarśitas tava /
mayā saṃdarśitaḥ~ tava /
Verse: c yadi jñātaṃ yadi rucir /
yadi jñātam~ yadi ruciḥ~ /
yadi jñātaṃ yadi ruci /
yadi jñātam~ yadi ruci /
Verse: d yatʰāvat pratipadyatām // 12.66 //
yatʰāvat pratipadyatām // 12.66 //
yatʰāvat pratipadyatāṃ // 12.66 //
yatʰāvat pratipadyatām // 12.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a jaigīṣavyo 'tʰa janako /
jaigīṣavyaḥ~ ~atʰa janakaḥ~ /
jaigīṣavyo 'tʰa janako /
jaigīṣavyaḥ~ ~atʰa janakaḥ~ /
Verse: b vr̥ddʰaś caiva parāśaraḥ /
vr̥ddʰaḥ~ ca~ ~eva parāśaraḥ /
vr̥ddʰaś caiva parāśaraḥ /
vr̥ddʰaḥ~ ca~ ~eva parāśaraḥ /
Verse: c imaṃ pantʰānam āsādya /
imam~ pantʰānam āsādya /
imaṃ paṃtʰānam āsādya /
imam~ pantʰānam āsādya /
Verse: d muktā hy anye ca mokṣiṇaḥ // 12.67 //
muktāḥ hi~ anye ca mokṣiṇaḥ // 12.67 //
muktā hy anye ca mokṣiṇaḥ // 12.67 //
muktāḥ hi~ anye ca mokṣiṇaḥ // 12.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a iti tasya sa tad vākyaṃ /
iti tasya sa tat~ vākyam~ /
iti tasya sa tad vākyaṃ /
iti tasya sa tat~ vākyam~ /
Verse: b gr̥hītvā tu vicārya ca /
gr̥hītvā tu vicārya ca /
gr̥hītvā na vicārya ca /
gr̥hītvā na vicārya ca /
Verse: c pūrvahetubalaprāptaḥ /
pūrva-hetu-bala-prāptaḥ /
pūrvahetubalaprāptaḥ /
pūrva-hetu-bala-prāptaḥ /
Verse: d pratyuttaram uvāca ha // 12.68 //
praty-uttaram uvāca ha // 12.68 //
pratyuttaram uvāca saḥ // 12.68 //
praty-uttaram uvāca saḥ // 12.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a śrutaṃ jñānam idaṃ sūkṣmaṃ /
śrutam~ jñānam idam~ sūkṣmam~ /
śrutaṃ jñānam idaṃ sūkṣmaṃ /
śrutam~ jñānam idam~ sūkṣmam~ /
Verse: b parataḥ parataḥ śivam /
parataḥ parataḥ śivam /
parataḥ parataḥ śivaṃ /
parataḥ parataḥ śivam /
Verse: c kṣetrajñasyāparityāgād /
kṣetra-jñasya~ ~a-parityāgāt~ /
kṣetreṣv asyāparityāgād /
kṣetreṣu~ asya~ ~a-parityāgāt~ /
Verse: d avaimy etad anaiṣṭʰikam // 12.69 //
avaimi~ etat~ a-naiṣṭʰikam // 12.69 //
avaimy etad anaiṣṭʰikaṃ // 12.69 //
avaimi~ etat~ a-naiṣṭʰikam // 12.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a vikāraprakr̥tibʰyo hi /
vikāra-prakr̥tibʰyaḥ~ hi /
vikāraprakr̥tibʰyo hi /
vikāra-prakr̥tibʰyaḥ~ hi /
Verse: b kṣetrajñaṃ muktam apy aham /
kṣetra-jñam~ muktam api~ aham /
kṣetrajñaṃ muktam apy ahaṃ /
kṣetra-jñam~ muktam api~ aham /
Verse: c manye prasavadʰarmāṇaṃ /
manye prasava-dʰarmāṇam~ /
manye prasavadʰarmāṇaṃ /
manye prasava-dʰarmāṇam~ /
Verse: d bījadʰarmāṇam eva ca // 12.70 //
bīja-dʰarmāṇam eva ca // 12.70 //
vījadʰarmāṇam eva ca // 12.70 //
vīja-dʰarmāṇam eva ca // 12.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a viśuddʰo yady api hy ātmā /
viśuddʰaḥ~ yadi~ api hi~ ātmā /
viśuddʰo yady api hy ātmā /
viśuddʰaḥ~ yadi~ api hi~ ātmā /
Verse: b nirmukta iti kalpyate /
nirmuktaḥ~ iti kalpyate /
nirmukta iti kalpyate /
nirmuktaḥ~ iti kalpyate /
Verse: c bʰūyaḥ pratyayasadbʰāvād /
bʰūyaḥ pratyaya-sad-bʰāvāt~ /
Verse: d amuktaḥ sa bʰaviṣyati // 12.71 //
a-muktaḥ sa bʰaviṣyati // 12.71 //
Strophe in ed. EHJ: 72
Verse: a r̥tubʰūmyambuvirahād /
r̥tu-bʰūmy-ambu-virahāt~ /
Verse: b yatʰā bījaṃ na rohati /
yatʰā bījam~ na rohati /
Verse: c rohati pratyayais tais tais /
rohati pratyayaiḥ~ taiḥ~ taiḥ~ /
Verse: d tadvat so 'pi mato mama // 12.72 //
tadvat saḥ~ ~api mataḥ~ mama // 12.72 //
Strophe in ed. EHJ: 73
Verse: a yat karmājñānatr̥ṣṇānāṃ /
yat karma-a-jñāna-tr̥ṣṇānām~ /
Verse: b tyāgān mokṣaś ca kalpyate /
tyāgāt~ mokṣaḥ~ ca kalpyate /
Verse: c atyantas tatparityāgaḥ /
aty-antaḥ~ tat-parityāgaḥ /
atyantas tatparityāgaḥ /
aty-antaḥ~ tat-parityāgaḥ /
Verse: d saty ātmani na vidyate // 12.73 //
sati~ ātmani na vidyate // 12.73 //
saty ātmani na vidyate // 12.71 //
sati~ ātmani na vidyate // 12.71 //
Strophe in ed. EHJ: 74
Strophe in ed. EBC: 72
Verse: a hitvā hitvā trayam idaṃ /
hitvā hitvā trayam idam~ /
hitvā hitvā trayam idaṃ /
hitvā hitvā trayam idam~ /
Verse: b viśeṣas tūpalabʰyate /
viśeṣaḥ~ tu~ ~upalabʰyate /
viśeṣas tūpalabʰyate /
viśeṣaḥ~ tu~ ~upalabʰyate /
Verse: c ātmanas tu stʰitir yatra /
ātmanaḥ~ tu stʰitiḥ~ yatra /
ātmanas tu stʰitir yatra /
ātmanaḥ~ tu stʰitiḥ~ yatra /
Verse: d tatra sūkṣmam idaṃ trayam // 12.74 //
tatra sūkṣmam idam~ trayam // 12.74 //
tatra sūkṣmam idaṃ trayam // 12.72 //
tatra sūkṣmam idam~ trayam // 12.72 //
Strophe in ed. EHJ: 75
Strophe in ed. EBC: 73
Verse: a sūkṣmatvāc caiva doṣāṇām /
sūkṣmatvāt~ ca~ ~eva doṣāṇām /
sūkṣmatvāc caiva doṣāṇām /
sūkṣmatvāt~ ca~ ~eva doṣāṇām /
Verse: b avyāpārāc ca cetasaḥ /
a-vyāpārāt~ ca cetasaḥ /
avyāpārāc ca cetasaḥ /
a-vyāpārāt~ ca cetasaḥ /
Verse: c dīrgʰatvād āyuṣaś caiva /
dīrgʰatvāt~ āyuṣaḥ~ ca~ ~eva /
dīrgʰatvād āyuṣaś caiva /
dīrgʰatvāt~ āyuṣaḥ~ ca~ ~eva /
Verse: d mokṣas tu parikalpyate // 12.75 //
mokṣaḥ~ tu parikalpyate // 12.75 //
mokṣas tu parikalpyate // 12.73 //
mokṣaḥ~ tu parikalpyate // 12.73 //
Strophe in ed. EHJ: 76
Strophe in ed. EBC: 74
Verse: a ahaṃkāraparityāgo /
ahaṃ-kāra-parityāgaḥ~ /
ahaṃkāraparityāgo /
ahaṃ-kāra-parityāgaḥ~ /
Verse: b yaś caiṣa parikalpyate /
yaḥ~ ca~ ~eṣa parikalpyate /
yaś caiṣa parikalpyate /
yaḥ~ ca~ ~eṣa parikalpyate /
Verse: c saty ātmani parityāgo /
sati~ ātmani parityāgaḥ~ /
saty ātmani parityāgo /
sati~ ātmani parityāgaḥ~ /
Verse: d nāhaṃkārasya vidyate // 12.76 //
na~ ~ahaṃ-kārasya vidyate // 12.76 //
nāhaṃkārasya vidyate // 12.74 //
na~ ~ahaṃ-kārasya vidyate // 12.74 //
Strophe in ed. EHJ: 77
Strophe in ed. EBC: 75
Verse: a saṃkʰyādibʰir amuktaś ca /
saṃkʰyā-ādibʰiḥ~ a-muktaḥ~ ca /
saṃkʰyādibʰir amuktaś ca /
saṃkʰyā-ādibʰiḥ~ a-muktaḥ~ ca /
Verse: b nirguṇo na bʰavaty ayam /
nir-guṇaḥ~ na bʰavati~ ayam /
nirguṇo na bʰavaty ayaṃ /
nir-guṇaḥ~ na bʰavati~ ayam /
Verse: c tasmād asati nairguṇye /
tasmāt~ a-sati nairguṇye /
tasmād asati nairguṇye /
tasmāt~ a-sati nairguṇye /
Verse: d nāsya mokṣo 'bʰidʰīyate // 12.77 //
na~ ~asya mokṣaḥ~ ~abʰidʰīyate // 12.77 //
nāsya mokṣo 'bʰidʰīyate // 12.75 //
na~ ~asya mokṣaḥ~ ~abʰidʰīyate // 12.75 //
Strophe in ed. EHJ: 78
Strophe in ed. EBC: 76
Verse: a guṇino hi guṇānāṃ ca /
guṇinaḥ~ hi guṇānām~ ca /
guṇino hi guṇānāṃ ca /
guṇinaḥ~ hi guṇānām~ ca /
Verse: b vyatireko na vidyate /
vyatirekaḥ~ na vidyate /
vyatireko na vidyate /
vyatirekaḥ~ na vidyate /
Verse: c rūpoṣṇābʰyāṃ virahito /
rūpa-uṣṇābʰyām~ virahitaḥ~ /
rūpoṣṇābʰyāṃ virahito /
rūpa-uṣṇābʰyām~ virahitaḥ~ /
Verse: d na hy agnir upalabʰyate // 12.78 //
na hi~ agniḥ~ upalabʰyate // 12.78 //
na hy agnir upalabʰyate // 12.76 //
na hi~ agniḥ~ upalabʰyate // 12.76 //
Strophe in ed. EHJ: 79
Strophe in ed. EBC: 77
Verse: a prāg dehān na bʰaved dehī /
prāk~ dehāt~ na bʰavet~ dehī /
prāg dehān na bʰaved dehī /
prāk~ dehāt~ na bʰavet~ dehī /
Verse: b prāg guṇebʰyas tatʰā guṇī /
prāk~ guṇebʰyaḥ~ tatʰā guṇī /
prāg guṇebʰyas tatʰā guṇī /
prāk~ guṇebʰyaḥ~ tatʰā guṇī /
Verse: c tasmād ādau vimuktaḥ san /
tasmāt~ ādau vimuktaḥ san /
kasmād ādau vimuktaḥ sañ /
kasmāt~ ādau vimuktaḥ sat~ /
Verse: d śarīrī badʰyate punaḥ // 12.79 //
śarīrī badʰyate punaḥ // 12.79 //
śarīrī badʰyate punaḥ // 12.77 //
śarīrī badʰyate punaḥ // 12.77 //
Strophe in ed. EHJ: 80
Strophe in ed. EBC: 78
Verse: a kṣetrajño viśarīraś ca /
kṣetra-jñaḥ~ vi-śarīraḥ~ ca /
kṣetrajño viśarīraś ca /
kṣetra-jñaḥ~ vi-śarīraḥ~ ca /
Verse: b jño vā syād ajña eva vā /
jñaḥ~ vā syāt~ a-jñaḥ~ eva vā /
jño vā syād ajña eva vā /
jñaḥ~ vā syāt~ a-jñaḥ~ eva vā /
Verse: c yadi jño jñeyam asyāsti /
yadi jñaḥ~ jñeyam asya~ ~asti /
yadi jño jñeyam asyāsti /
yadi jñaḥ~ jñeyam asya~ ~asti /
Verse: d jñeye sati na mucyate // 12.80 //
jñeye sati na mucyate // 12.80 //
jñeye sati na mucyate // 12.78 //
jñeye sati na mucyate // 12.78 //
Strophe in ed. EHJ: 81
Strophe in ed. EBC: 79
Verse: a atʰājña iti siddʰo vaḥ /
atʰa~ ~a-jñaḥ~ iti siddʰaḥ~ vaḥ /
atʰājña iti siddʰo vaḥ /
atʰa~ ~a-jñaḥ~ iti siddʰaḥ~ vaḥ /
Verse: b kalpitena kim ātmanā /
kalpitena kim ātmanā /
kalpitena kim ātmanā /
kalpitena kim ātmanā /
Verse: c vināpi hy ātmanājñānaṃ /
vinā~ ~api hi~ ātmanā~ ~a-jñānam~ /
vināpi hy ātmanājñānaṃ /
vinā~ ~api hi~ ātmanā~ ~a-jñānam~ /
Verse: d prasiddʰaṃ kāṣṭʰakuḍyavat // 12.81 //
prasiddʰam~ kāṣṭʰa-kuḍyavat // 12.81 //
prasiddʰaṃ kāṣṭʰakuḍyavat // 12.79 //
prasiddʰam~ kāṣṭʰa-kuḍyavat // 12.79 //
Strophe in ed. EHJ: 82
Strophe in ed. EBC: 80
Verse: a parataḥ paratas tyāgo /
parataḥ parataḥ~ tyāgaḥ~ /
parataḥ paratas tyāgo /
parataḥ parataḥ~ tyāgaḥ~ /
Verse: b yasmāt tu guṇavān smr̥taḥ /
yasmāt tu guṇavān smr̥taḥ /
yasmāt tu guṇavān smr̥taḥ /
yasmāt tu guṇavān smr̥taḥ /
Verse: c tasmāt sarvaparityāgān /
tasmāt sarva-parityāgāt~ /
tasmāt sarvaparityāgān /
tasmāt sarva-parityāgāt~ /
Verse: d manye kr̥tsnāṃ kr̥tārtʰatām // 12.82 //
manye kr̥tsnām~ kr̥ta-artʰatām // 12.82 //
manye kr̥tsnāṃ kr̥tārtʰatāṃ // 12.80 //
manye kr̥tsnām~ kr̥ta-artʰatām // 12.80 //
Strophe in ed. EHJ: 83
Strophe in ed. EBC: 81
Verse: a iti dʰarmam arāḍasya /
iti dʰarmam arāḍasya /
iti dʰarmam arāḍasya /
iti dʰarmam arāḍasya /
Verse: b viditvā na tutoṣa saḥ /
viditvā na tutoṣa saḥ /
viditvā na tutoṣa saḥ /
viditvā na tutoṣa saḥ /
Verse: c akr̥tsnam iti vijñāya /
a-kr̥tsnam iti vijñāya /
akr̥tsnam iti vijñāya /
a-kr̥tsnam iti vijñāya /
Verse: d tataḥ pratijagāma ha // 12.83 //
tataḥ pratijagāma ha // 12.83 //
tataḥ pratijagāma ha // 12.81 //
tataḥ pratijagāma ha // 12.81 //
Strophe in ed. EHJ: 84
Strophe in ed. EBC: 82
Verse: a viśeṣam atʰa śuśrūṣur /
viśeṣam atʰa śuśrūṣuḥ~ /
viśeṣam atʰa śuśrūṣur /
viśeṣam atʰa śuśrūṣuḥ~ /
Verse: b udrakasyāśramaṃ yayau /
udrakasya~ ~āśramam~ yayau /
udrakasyāśramaṃ yayau /
udrakasya~ ~āśramam~ yayau /
Verse: c ātmagrāhāc ca tasyāpi /
ātma-grāhāt~ ca tasya~ ~api /
ātmagrāhāc ca tasyāpi /
ātma-grāhāt~ ca tasya~ ~api /
Verse: d jagr̥he na sa darśanam // 12.84 //
jagr̥he na sa darśanam // 12.84 //
jagr̥he na sa darśanaṃ // 12.82 //
jagr̥he na sa darśanam // 12.82 //
Strophe in ed. EHJ: 85
Strophe in ed. EBC: 83
Verse: a saṃjñāsaṃjñitvayor doṣaṃ /
saṃjñā-saṃjñitvayoḥ~ doṣam~ /
saṃjñāsaṃjñitvayor doṣaṃ /
saṃjñā-saṃjñitvayoḥ~ doṣam~ /
Verse: b jñātvā hi munir udrakaḥ /
jñātvā hi muniḥ~ udrakaḥ /
jñātvā hi munir udrakaḥ /
jñātvā hi muniḥ~ udrakaḥ /
Verse: c ākiṃcinyāt paraṃ lebʰe /
ākiṃcinyāt param~ lebʰe /
ākiṃcinyāt paraṃ lebʰe /
ākiṃcinyāt param~ lebʰe /
Verse: d 'saṃjñāsaṃjñātmikāṃ gatim // 12.85 //
~a-saṃjñā-saṃjñā-ātmikām~ gatim // 12.85 //
saṃjñāsaṃjñātmikāṃ gatiṃ // 12.83 //
saṃjñā-a-saṃjñā-ātmikām~ gatim // 12.83 //
Strophe in ed. EHJ: 86
Strophe in ed. EBC: 84
Verse: a yasmāc cālambane sūkṣme /
yasmāt~ ca~ ~ālambane sūkṣme /
yasmāc cālaṃbane sūkṣme /
yasmāt~ ca~ ~ālambane sūkṣme /
Verse: b saṃjñāsaṃjñe tataḥ param /
saṃjñā-a-saṃjñe tataḥ param /
saṃjñāsaṃjñe tataḥ paraṃ /
saṃjñā-a-saṃjñe tataḥ param /
Verse: c nāsaṃjñī naiva saṃjñīti /
na-a-saṃjñī na~ ~eva saṃjñī~ ~iti /
nāsaṃjñī naiva saṃjñīti /
na-a-saṃjñī na~ ~eva saṃjñī~ ~iti /
Verse: d tasmāt tatragataspr̥haḥ // 12.86 //
tasmāt tatra-gata-spr̥haḥ // 12.86 //
tasmāt tatra gataspr̥haḥ // 12.84 //
tasmāt tatra gata-spr̥haḥ // 12.84 //
Strophe in ed. EHJ: 87
Strophe in ed. EBC: 85
Verse: a yataś ca buddʰis tatraiva /
yataḥ~ ca buddʰiḥ~ tatra~ ~eva /
yataś ca buddʰis tatraiva /
yataḥ~ ca buddʰiḥ~ tatra~ ~eva /
Verse: b stʰitānyatrāpracāriṇī /
stʰitā~ ~anyatra~ ~a-pracāriṇī /
stʰitānyatrāpracāriṇī /
stʰitā~ ~anyatra~ ~a-pracāriṇī /
Verse: c sūkṣmāpaṭvī tatas tatra /
sūkṣmā~ ~a-paṭvī tataḥ~ tatra /
sūkṣmāpādi tatas tatra /
sūkṣmā~ ~apādi tataḥ~ tatra /
Verse: d nāsaṃjñitvaṃ na saṃjñitā // 12.87 //
na~ ~a-saṃjñitvam~ na saṃjñitā // 12.87 //
nāsaṃjñitvaṃ na saṃjñitā // 12.85 //
na~ ~a-saṃjñitvam~ na saṃjñitā // 12.85 //
Strophe in ed. EHJ: 88
Strophe in ed. EBC: 86
Verse: a yasmāc ca tad api prāpya /
yasmāt~ ca tat~ api prāpya /
yasmāc ca tam api prāpya /
yasmāt~ ca tam api prāpya /
Verse: b punar āvartate jagat /
punaḥ~ āvartate jagat /
punar āvartate jagat /
punaḥ~ āvartate jagat /
Verse: c bodʰisattvaḥ paraṃ prepsus /
bodʰi-sattvaḥ param~ prepsuḥ~ /
bodʰisattvaḥ paraṃ prepsus /
bodʰi-sattvaḥ param~ prepsuḥ~ /
Verse: d tasmād udrakam atyajat // 12.88 //
tasmāt~ udrakam atyajat // 12.88 //
tasmād udrakam atyajat // 12.86 //
tasmāt~ udrakam atyajat // 12.86 //
Strophe in ed. EHJ: 89
Strophe in ed. EBC: 87
Verse: a tato hitvāśramaṃ tasya /
tataḥ~ hitvā~ ~āśramam~ tasya /
tato hitvāśramaṃ tasya /
tataḥ~ hitvā~ ~āśramam~ tasya /
Verse: b śreyo'rtʰī kr̥taniścayaḥ /
śreyo-artʰī kr̥ta-niścayaḥ /
śreyo'rtʰī kr̥taniścayaḥ /
śreyo-artʰī kr̥ta-niścayaḥ /
Verse: c bʰeje gayasya rājarṣer /
bʰeje gayasya rāja-r̥ṣeḥ~ /
bʰeje gayasya rājarṣer /
bʰeje gayasya rāja-r̥ṣeḥ~ /
Verse: d nagarīsaṃjñam āśramam // 12.89 //
nagarī-saṃjñam āśramam // 12.89 //
nagarīsaṃjñam āśramaṃ // 12.87 //
nagarī-saṃjñam āśramam // 12.87 //
Strophe in ed. EHJ: 90
Strophe in ed. EBC: 88
Verse: a atʰa nairañjanātīre /
atʰa nairañjanā-tīre /
atʰa nairaṃjanātīre /
atʰa nairañjanā-tīre /
Verse: b śucau śuciparākramaḥ /
śucau śuci-parākramaḥ /
śucau śuciparākramaḥ /
śucau śuci-parākramaḥ /
Verse: c cakāra vāsam ekānta /
cakāra vāsam eka-anta- /
cakāra vāsam ekāṃta /
cakāra vāsam eka-anta- /
Verse: d vihārābʰiratir muniḥ // 12.90 //
vihāra-abʰiratiḥ~ muniḥ // 12.90 //
vihārābʰivratī muniḥ // 12.88 //
vihāra-abʰivratī muniḥ // 12.88 //
Strophe in ed. EHJ: 91
Strophe in ed. EBC:
Verse: a {xxx} tatpūrvaṃ /
{xxx} tat-pūrvam~ /
Verse: b pañcendriyavaśoddʰatān /
pañca-indriya-vaśa-uddʰatān /
Verse: c tapaḥ {xx} vratino /
tapaḥ {xx} vratinaḥ~ /
Verse: d bʰikṣūn pañca niraikṣata // 12.91 //
bʰikṣūn pañca niraikṣata // 12.91 //
Strophe in ed. EHJ: 92
Strophe in ed. EBC: 89
Verse: a te copatastʰur dr̥ṣṭvātra /
te cā~ ~upatastʰuḥ~ dr̥ṣṭvā~ ~atra /
paṃcopatastʰur dr̥ṣṭvātra /
pañcā~ ~upatastʰuḥ~ dr̥ṣṭvā~ ~atra /
Verse: b bʰikṣavas taṃ mumukṣavaḥ /
bʰikṣavaḥ~ tam~ mumukṣavaḥ /
bʰikṣavas taṃ mumukṣavaḥ /
bʰikṣavaḥ~ tam~ mumukṣavaḥ /
Verse: c puṇyārjitadʰanārogyam /
puṇya-arjita-dʰana-ārogyam /
puṇyārjitadʰanārogyam /
puṇya-arjita-dʰana-ārogyam /
Verse: d indriyārtʰā iveśvaram // 12.92 //
indriya-artʰāḥ iva~ ~īśvaram // 12.92 //
iṃdriyārtʰā iveśvaraṃ // 12.89 //
indriya-artʰāḥ iva~ ~īśvaram // 12.89 //
Strophe in ed. EHJ: 93
Strophe in ed. EBC: 90
Verse: a saṃpūjyamānas taiḥ prahvair /
saṃpūjyamānaḥ~ taiḥ prahvaiḥ~ /
saṃpūjyamānas taiḥ prahvair /
saṃpūjyamānaḥ~ taiḥ prahvaiḥ~ /
Verse: b vinayād anuvartibʰiḥ /
vinayāt~ anuvartibʰiḥ /
vinayānatamūrtibʰiḥ /
vinaya-ānata-mūrtibʰiḥ /
Verse: c tadvaśastʰāyibʰiḥ śiṣyair /
tad-vaśa-stʰāyibʰiḥ śiṣyaiḥ~ /
tadvaṃśastʰāyibʰiḥ śiṣyair /
tad-vaṃśa-stʰāyibʰiḥ śiṣyaiḥ~ /
Verse: d lolair mana ivendriyaiḥ // 12.93 //
lolaiḥ~ manaḥ~ iva~ ~indriyaiḥ // 12.93 //
lolair mana iveṃdriyaiḥ // 12.90 //
lolaiḥ~ manaḥ~ iva~ ~indriyaiḥ // 12.90 //
Strophe in ed. EHJ: 94
Strophe in ed. EBC: 91
Verse: a mr̥tyujanmāntakaraṇe /
mr̥tyu-janma-anta-karaṇe /
mr̥tyujanmāṃtakaraṇe /
mr̥tyu-janma-anta-karaṇe /
Verse: b syād upāyo 'yam ity atʰa /
syāt~ upāyaḥ~ ~ayam iti~ atʰa /
syād upāyo 'yam ity atʰa /
syāt~ upāyaḥ~ ~ayam iti~ atʰa /
Verse: c duṣkarāṇi samārebʰe /
duṣ-karāṇi samārebʰe /
duṣkarāṇi samārebʰe /
duṣ-karāṇi samārebʰe /
Verse: d tapāṃsy anaśanena saḥ // 12.94 //
tapāṃsi~ an-aśanena saḥ // 12.94 //
tapāṃsy anaśanena saḥ // 12.91 //
tapāṃsi~ an-aśanena saḥ // 12.91 //
Strophe in ed. EHJ: 95
Strophe in ed. EBC: 92
Verse: a upavāsavidʰīn naikān /
upavāsa-vidʰīn na-ekān /
upavāsavidʰīn naikān /
upavāsa-vidʰīn na-ekān /
Verse: b kurvan naradurācarān /
kurvan nara-dur-ācarān /
kurvan naradurācarān /
kurvan nara-dur-ācarān /
Verse: c varṣāṇi ṣaṭ śamaprepsur /
varṣāṇi ṣaṭ śama-prepsuḥ~ /
varṣāṇi ṣaṭ karmaprepsur /
varṣāṇi ṣaṭ karma-prepsuḥ~ /
Verse: d akarot kārśyam ātmanaḥ // 12.95 //
akarot kārśyam ātmanaḥ // 12.95 //
akarot kārśyam ātmanaḥ // 12.92 //
akarot kārśyam ātmanaḥ // 12.92 //
Strophe in ed. EHJ: 96
Strophe in ed. EBC: 93
Verse: a annakāleṣu caikaikaiḥ /
anna-kāleṣu ca~ ~eka-ekaiḥ /
annakāleṣu caikaikaiḥ /
anna-kāleṣu ca~ ~eka-ekaiḥ /
Verse: b sa kolatilataṇḍulaiḥ /
sa kola-tila-taṇḍulaiḥ /
sakolatilataṃḍulaiḥ /
sa-kola-tila-taṇḍulaiḥ /
Verse: c apārapārasaṃsāra /
a-pāra-pāra-saṃsāra- /
apārapārasaṃsāra /
a-pāra-pāra-saṃsāra- /
Verse: d pāraṃ prepsur apārayat // 12.96 //
pāram~ prepsuḥ~ apārayat // 12.96 //
pāraṃ prepsur apārayat // 12.93 //
pāram~ prepsuḥ~ apārayat // 12.93 //
Strophe in ed. EHJ: 97
Strophe in ed. EBC: 94
Verse: a dehād apacayas tena /
dehāt~ apacayaḥ~ tena /
dehād apacayas tena /
dehāt~ apacayaḥ~ tena /
Verse: b tapasā tasya yaḥ kr̥taḥ /
tapasā tasya yaḥ kr̥taḥ /
tapasā tasya yaḥ kr̥taḥ /
tapasā tasya yaḥ kr̥taḥ /
Verse: c sa evopacayo bʰūyas /
sa evā~ ~upacayaḥ~ bʰūyaḥ~ /
sa evopacayo bʰūyas /
sa evā~ ~upacayaḥ~ bʰūyaḥ~ /
Verse: d tejasāsya kr̥to 'bʰavat // 12.97 //
tejasā~ ~asya kr̥taḥ~ ~abʰavat // 12.97 //
tejasāsya kr̥to 'bʰavat // 12.94 //
tejasā~ ~asya kr̥taḥ~ ~abʰavat // 12.94 //
Strophe in ed. EHJ: 98
Strophe in ed. EBC: 95
Verse: a kr̥śo 'py akr̥śakīrtiśrīr /
kr̥śaḥ~ ~api~ a-kr̥śa-kīrti-śrīḥ~ /
kr̥śo 'py akr̥śakīrtiśrīr /
kr̥śaḥ~ ~api~ a-kr̥śa-kīrti-śrīḥ~ /
Verse: b hlādaṃ cakre 'nyacakṣuṣām /
hlādam~ cakre ~anya-cakṣuṣām /
hlādaṃ cakre 'nyacakṣuṣaṃ /
hlādam~ cakre ~anya-cakṣuṣam /
Verse: c kumudānām iva śarac /
kumudānām iva śarat- /
kumudānām iva śarac /
kumudānām iva śarat- /
Verse: d cʰuklapakṣādicandramāḥ // 12.98 //
-śukla-pakṣa-ādi-candra-māḥ // 12.98 //
cʰuklapakṣādicaṃdramāḥ // 12.95 //
-śukla-pakṣa-ādi-candra-māḥ // 12.95 //
Strophe in ed. EHJ: 99
Strophe in ed. EBC: 96
Verse: a tvagastʰiśeṣo niḥśeṣair /
tvag-astʰi-śeṣaḥ~ niḥ-śeṣaiḥ~ /
tvagastʰiśeṣo niḥśeṣair /
tvag-astʰi-śeṣaḥ~ niḥ-śeṣaiḥ~ /
Verse: b medaḥpiśitaśoṇitaiḥ /
medaḥ-piśita-śoṇitaiḥ /
medaḥpiśitaśoṇitaiḥ /
medaḥ-piśita-śoṇitaiḥ /
Verse: c kṣīṇo 'py akṣīṇagāmbʰīryaḥ /
kṣīṇaḥ~ ~api~ a-kṣīṇa-gāmbʰīryaḥ /
kṣīṇo 'py akṣīṇagāṃbʰīryaḥ /
kṣīṇaḥ~ ~api~ a-kṣīṇa-gāmbʰīryaḥ /
Verse: d samudra iva sa vyabʰāt // 12.99 //
samudraḥ~ iva sa vyabʰāt // 12.99 //
samudra iva sa vyabʰāt // 12.96 //
samudraḥ~ iva sa vyabʰāt // 12.96 //
Strophe in ed. EHJ: 100
Strophe in ed. EBC: 97
Verse: a atʰa kaṣṭatapaḥspaṣṭa /
atʰa kaṣṭa-tapaḥ-spaṣṭa- /
atʰa kaṣṭatapaḥspaṣṭa /
atʰa kaṣṭa-tapaḥ-spaṣṭa- /
Verse: b vyartʰakliṣṭatanur muniḥ /
vy-artʰa-kliṣṭa-tanuḥ~ muniḥ /
vyartʰakliṣṭatanur muniḥ /
vy-artʰa-kliṣṭa-tanuḥ~ muniḥ /
Verse: c bʰavabʰīrur imāṃ cakre /
bʰava-bʰīruḥ~ imām~ cakre /
bʰavabʰīrur imāṃ cakre /
bʰava-bʰīruḥ~ imām~ cakre /
Verse: d buddʰim buddʰatvakāṅkṣayā // 12.100 //
buddʰim buddʰatva-kāṅkṣayā // 12.100 //
buddʰiṃ buddʰatvakāṃkṣayā // 12.97 //
buddʰim buddʰatva-kāṅkṣayā // 12.97 //
Strophe in ed. EHJ: 101
Strophe in ed. EBC: 98
Verse: a nāyaṃ dʰarmo virāgāya /
na~ ~ayam~ dʰarmaḥ~ virāgāya /
nāyaṃ dʰarmo virāgāya /
na~ ~ayam~ dʰarmaḥ~ virāgāya /
Verse: b na bodʰāya na muktaye /
na bodʰāya na muktaye /
na bodʰāya na muktaye /
na bodʰāya na muktaye /
Verse: c jambumūle mayā prāpto /
jambu-mūle mayā prāptaḥ~ /
jaṃbumūle mayā prāpto /
jambu-mūle mayā prāptaḥ~ /
Verse: d yas tadā sa vidʰir dʰruvaḥ // 12.101 //
yaḥ~ tadā sa vidʰiḥ~ dʰruvaḥ // 12.101 //
yas tadā sa vidʰir dʰruvaṃ // 12.98 //
yaḥ~ tadā sa vidʰiḥ~ dʰruvam~ // 12.98 //
Strophe in ed. EHJ: 102
Strophe in ed. EBC: 99
Verse: a na cāsau durbalenāptuṃ /
na ca~ ~asau dur-balena~ ~āptum~ /
na cāsau durbalenāptuṃ /
na ca~ ~asau dur-balena~ ~āptum~ /
Verse: b śakyam ity āgatādaraḥ /
śakyam iti~ āgata-ādaraḥ /
śakyam ity āgatādaraḥ /
śakyam iti~ āgata-ādaraḥ /
Verse: c śarīrabalavr̥ddʰyartʰam /
śarīra-bala-vr̥ddʰy-artʰam /
śarīrabalavr̥ddʰyartʰam /
śarīra-bala-vr̥ddʰy-artʰam /
Verse: d idaṃ bʰūyo 'nvacintayat // 12.102 //
idam~ bʰūyaḥ~ ~anvacintayat // 12.102 //
idaṃ bʰūyo 'nvaciṃtayat // 12.99 //
idam~ bʰūyaḥ~ ~anvacintayat // 12.99 //
Strophe in ed. EHJ: 103
Strophe in ed. EBC: 100
Verse: a kṣutpipāsāśramaklāntaḥ /
kṣut-pipāsā-śrama-klāntaḥ /
kṣutpipāsāśramaklāṃtaḥ /
kṣut-pipāsā-śrama-klāntaḥ /
Verse: b śramād asvastʰamānasaḥ /
śramāt~ a-sva-stʰa-mānasaḥ /
śramād asvastʰamānasaḥ /
śramāt~ a-sva-stʰa-mānasaḥ /
Verse: c prāpnuyān manasāvāpyaṃ /
prāpnuyāt~ manasā~ ~avāpyam~ /
prāpnuyān manasāvāpyaṃ /
prāpnuyāt~ manasā~ ~avāpyam~ /
Verse: d pʰalaṃ katʰam anirvr̥taḥ // 12.103 //
pʰalam~ katʰam a-nirvr̥taḥ // 12.103 //
pʰalaṃ katʰam anirvr̥taḥ // 12.100 //
pʰalam~ katʰam a-nirvr̥taḥ // 12.100 //
Strophe in ed. EHJ: 104
Strophe in ed. EBC: 101
Verse: a nirvr̥tiḥ prāpyate samyak /
nirvr̥tiḥ prāpyate samyak /
nirvr̥tiḥ prāpyate samyak /
nirvr̥tiḥ prāpyate samyak /
Verse: b satatendriyatarpaṇāt /
satata-indriya-tarpaṇāt /
satateṃdriyatarpaṇāt /
satata-indriya-tarpaṇāt /
Verse: c saṃtarpitendriyatayā /
saṃtarpita-indriyatayā /
saṃtarpiteṃdriyatayā /
saṃtarpita-indriyatayā /
Verse: d manaḥsvāstʰyam avāpyate // 12.104 //
manaḥ-svāstʰyam avāpyate // 12.104 //
manaḥsvāstʰyam avāpyate // 12.101 //
manaḥ-svāstʰyam avāpyate // 12.101 //
Strophe in ed. EHJ: 105
Strophe in ed. EBC: 102
Verse: a svastʰaprasannamanasaḥ /
sva-stʰa-prasanna-manasaḥ /
svastʰaprasannamanasaḥ /
sva-stʰa-prasanna-manasaḥ /
Verse: b samādʰir upapadyate /
samādʰiḥ~ upapadyate /
samādʰir upapadyate /
samādʰiḥ~ upapadyate /
Verse: c samādʰiyuktacittasya /
samādʰi-yukta-cittasya /
samādʰiyuktacittasya /
samādʰi-yukta-cittasya /
Verse: d dʰyānayogaḥ pravartate // 12.105 //
dʰyāna-yogaḥ pravartate // 12.105 //
dʰyānayogaḥ pravartate // 12.102 //
dʰyāna-yogaḥ pravartate // 12.102 //
Strophe in ed. EHJ: 106
Strophe in ed. EBC: 103
Verse: a dʰyānapravartanād dʰarmāḥ /
dʰyāna-pravartanāt~ dʰarmāḥ /
dʰyānapravartanād dʰarmāḥ /
dʰyāna-pravartanāt~ dʰarmāḥ /
Verse: b prāpyante yair avāpyate /
prāpyante yaiḥ~ avāpyate /
prāpyante yair avāpyate /
prāpyante yaiḥ~ avāpyate /
Verse: c durlabʰaṃ śāntam ajaraṃ /
dur-labʰam~ śāntam a-jaram~ /
durlabʰaṃ śāṃtam ajaraṃ /
dur-labʰam~ śāntam a-jaram~ /
Verse: d paraṃ tad amr̥taṃ padam // 12.106 //
param~ tat~ a-mr̥tam~ padam // 12.106 //
paraṃ tad amr̥taṃ padaṃ // 12.103 //
param~ tat~ a-mr̥tam~ padam // 12.103 //
Strophe in ed. EHJ: 107
Strophe in ed. EBC: 104
Verse: a tasmād āhāramūlo 'yam /
tasmāt~ āhāra-mūlaḥ~ ~ayam /
tasmād āhāramūlo 'yam /
tasmāt~ āhāra-mūlaḥ~ ~ayam /
Verse: b upāya itiniścayaḥ /
upāyaḥ~ iti-niścayaḥ /
upāya itiniścayaḥ /
upāyaḥ~ iti-niścayaḥ /
Verse: c āhārakaraṇe dʰīraḥ /
āhāra-karaṇe dʰīraḥ /
asūrikaraṇe dʰīraḥ /
asūri-karaṇe dʰīraḥ /
Verse: d kr̥tvāmitamatir matim // 12.107 //
kr̥tvā~ ~a-mita-matiḥ~ matim // 12.107 //
kr̥tvāmitamatir matiṃ // 12.104 //
kr̥tvā~ ~a-mita-matiḥ~ matim // 12.104 //
Strophe in ed. EHJ: 108
Strophe in ed. EBC: 105
Verse: a snāto nairañjanātīrād /
snātaḥ~ nairañjanā-tīrāt~ /
snāto nairaṃjanātīrād /
snātaḥ~ nairañjanā-tīrāt~ /
Verse: b uttatāra śanaiḥ kr̥śaḥ /
uttatāra śanaiḥ kr̥śaḥ /
uttatāra śanaiḥ kr̥śaḥ /
uttatāra śanaiḥ kr̥śaḥ /
Verse: c bʰaktyāvanataśākʰāgrair /
bʰaktyā~ ~avanata-śākʰa-agraiḥ~ /
bʰaktyāvanataśākʰāgrair /
bʰaktyā~ ~avanata-śākʰa-agraiḥ~ /
Verse: d dattahastas taṭadrumaiḥ // 12.108 //
datta-hastaḥ~ taṭa-drumaiḥ // 12.108 //
dattahastas taṭadrumaiḥ // 12.105 //
datta-hastaḥ~ taṭa-drumaiḥ // 12.105 //
Strophe in ed. EHJ: 109
Strophe in ed. EBC: 106
Verse: a atʰa gopādʰipasutā /
atʰa go-pa-adʰipa-sutā /
atʰa gopādʰipasutā /
atʰa go-pa-adʰipa-sutā /
Verse: b daivatair abʰicoditā /
daivataiḥ~ abʰicoditā /
daivatair abʰicoditā /
daivataiḥ~ abʰicoditā /
Verse: c udbʰūtahr̥dayānandā /
udbʰūta-hr̥daya-ānandā /
udbʰūtahr̥dayānaṃdā /
udbʰūta-hr̥daya-ānandā /
Verse: d tatra nandabalāgamat // 12.109 //
tatra nanda-balā~ ~āgamat // 12.109 //
tatra naṃdabalāgamat // 12.106 //
tatra nanda-balā~ ~āgamat // 12.106 //
Strophe in ed. EHJ: 110
Strophe in ed. EBC: 107
Verse: a sitaśaṅkʰojjvalabʰujā /
sita-śaṅkʰa-ujjvala-bʰujā /
sitaśaṃkʰojjvalabʰujā /
sita-śaṅkʰa-ujjvala-bʰujā /
Verse: b nīlakambalavāsinī /
nīla-kambala-vāsinī /
nīlakaṃbalavāsinī /
nīla-kambala-vāsinī /
Verse: c sapʰenamālānīlāmbur /
sa-pʰena-mālā-nīla-ambuḥ~ /
sapʰenamālānīlāṃbur /
sa-pʰena-mālā-nīla-ambuḥ~ /
Verse: d yamuneva saridvarā // 12.110 //
yamunā~ ~iva sarid-varā // 12.110 //
yamuneva saridvarā // 12.107 //
yamunā~ ~iva sarid-varā // 12.107 //
Strophe in ed. EHJ: 111
Strophe in ed. EBC: 108
Verse: a sā śrāddʰāvardʰitaprītir /
sā śrāddʰa-āvardʰita-prītiḥ~ /
sā śraddʰāvardʰitaprītir /
sā śraddʰā-vardʰita-prītiḥ~ /
Verse: b vikasallocanotpalā /
vikasal-locana-utpalā /
vikasallocanotpalā /
vikasal-locana-utpalā /
Verse: c śirasā praṇipatyainaṃ /
śirasā praṇipatya~ ~enam~ /
śirasā praṇipatyainaṃ /
śirasā praṇipatya~ ~enam~ /
Verse: d grāhayām āsa pāyasam // 12.111 //
grāhayām āsa pāyasam // 12.111 //
grāhayām āsa pāyasaṃ // 12.108 //
grāhayām āsa pāyasam // 12.108 //
Strophe in ed. EHJ: 112
Strophe in ed. EBC: 109
Verse: a kr̥tvā tadupabʰogena /
kr̥tvā tad-upabʰogena /
kr̥tvā tadupabʰogena /
kr̥tvā tad-upabʰogena /
Verse: b prāptajanmapʰalāṃ sa tām /
prāpta-janma-pʰalām~ sa tām /
prāptajanmapʰalāṃ sa tāṃ /
prāpta-janma-pʰalām~ sa tām /
Verse: c bodʰiprāptau samartʰo 'bʰūt /
bodʰi-prāptau sam-artʰaḥ~ ~abʰūt /
bodʰiprāptau samartʰo 'bʰūt /
bodʰi-prāptau sam-artʰaḥ~ ~abʰūt /
Verse: d saṃtarpitaṣaḍindriyaḥ // 12.112 //
saṃtarpita-ṣaḍ-indriyaḥ // 12.112 //
saṃtarpitaṣaḍiṃdriyaḥ // 12.109 //
saṃtarpita-ṣaḍ-indriyaḥ // 12.109 //
Strophe in ed. EHJ: 113
Strophe in ed. EBC: 110
Verse: a paryāptāpyānamūrtiś ca /
paryāpta-āpyāna-mūrtiḥ~ ca /
paryāptāpyānamūrtaś ca /
paryāpta-āpyāna-mūrtaḥ~ ca /
Verse: b sārtʰaṃ svayaśasā muniḥ /
sa-artʰam~ sva-yaśasā muniḥ /
sārdʰaṃ suyaśasā muniḥ /
sa-ardʰam~ su-yaśasā muniḥ /
Verse: c kāntidʰairye babʰāraikaḥ /
kānti-dʰairye babʰāra~ ~ekaḥ /
kāṃtidʰairyaikabʰāraikaḥ /
kānti-dʰairya-eka-bʰāra-ekaḥ /
Verse: d śaśāṅkārṇavayor dvayoḥ // 12.113 //
śaśa-aṅka-arṇavayoḥ~ dvayoḥ // 12.113 //
śaśāṃkārṇavavad babʰau // 12.110 //
śaśa-aṅka-arṇavavat~ babʰau // 12.110 //
Strophe in ed. EHJ: 114
Strophe in ed. EBC: 111
Verse: a āvr̥tta iti vijñāya /
āvr̥ttaḥ~ iti vijñāya /
āvr̥tta iti vijñāya /
āvr̥ttaḥ~ iti vijñāya /
Verse: b taṃ jahuḥ pañca bʰikṣavaḥ /
tam~ jahuḥ pañca bʰikṣavaḥ /
taṃ jahuḥ paṃcabʰikṣavaḥ /
tam~ jahuḥ pañca-bʰikṣavaḥ /
Verse: c manīṣiṇam ivātmānaṃ /
manīṣiṇam iva~ ~ātmānam~ /
manīṣiṇam ivātmānaṃ /
manīṣiṇam iva~ ~ātmānam~ /
Verse: d nirmuktaṃ pañca dʰātavaḥ // 12.114 //
nirmuktam~ pañca dʰātavaḥ // 12.114 //
nirmuktaṃ paṃcadʰātavaḥ // 12.111 //
nirmuktam~ pañca-dʰātavaḥ // 12.111 //
Strophe in ed. EHJ: 115
Strophe in ed. EBC: 112
Verse: a vyavasāyadvitīyo 'tʰa /
vyavasāya-dvitīyaḥ~ ~atʰa /
vyavasāyadvitīyo 'tʰa /
vyavasāya-dvitīyaḥ~ ~atʰa /
Verse: b śādvalās tīrṇabʰūtalam /
śādvalāḥ~ tīrṇa-bʰū-talam /
śādvalās tīrṇabʰūtalaṃ /
śādvalāḥ~ tīrṇa-bʰū-talam /
Verse: c so 'śvattʰamūlaṃ prayayau /
saḥ~ ~aśvattʰa-mūlam~ prayayau /
so 'śvattʰamūlaṃ prayayau /
saḥ~ ~aśvattʰa-mūlam~ prayayau /
Verse: d bodʰāya kr̥taniścayaḥ // 12.115 //
bodʰāya kr̥ta-niścayaḥ // 12.115 //
bodʰāya kr̥taniścayaḥ // 12.112 //
bodʰāya kr̥ta-niścayaḥ // 12.112 //
Strophe in ed. EHJ: 116
Strophe in ed. EBC: 113
Verse: a tatas tadānīṃ gajarājavikramaḥ /
tataḥ~ tadānīm~ gaja-rāja-vikramaḥ /
tatas tadānīṃ gajarājavikramaḥ /
tataḥ~ tadānīm~ gaja-rāja-vikramaḥ /
Verse: b padasvanenānupamena bodʰitaḥ /
pada-svanena~ ~an-upamena bodʰitaḥ /
padasvanenānupamena bodʰitaḥ /
pada-svanena~ ~an-upamena bodʰitaḥ /
Verse: c mahāmuner āgatabodʰiniścayo /
mahā-muneḥ~ āgata-bodʰi-niścayaḥ~ /
mahāmuner āgatabodʰiniścayo /
mahā-muneḥ~ āgata-bodʰi-niścayaḥ~ /
Verse: d jagāda kālo bʰujagottamaḥ stutim // 12.116 //
jagāda kālaḥ~ bʰuja-ga-uttamaḥ stutim // 12.116 //
jagāda kālo bʰujagottamaḥ stutiṃ // 12.113 //
jagāda kālaḥ~ bʰuja-ga-uttamaḥ stutim // 12.113 //
Strophe in ed. EHJ: 117
Strophe in ed. EBC: 114
Verse: a yatʰā mune tvaccaraṇāvapīḍitā /
yatʰā mune tvac-caraṇa-avapīḍitā /
yatʰā mune tvaccaraṇāvapīḍitā /
yatʰā mune tvac-caraṇa-avapīḍitā /
Verse: b muhur muhur niṣṭanatīva medinī /
muhuḥ~ muhuḥ~ niṣṭanati~ ~iva medinī /
muhur muhur niṣṭanatīva medinī /
muhuḥ~ muhuḥ~ niṣṭanati~ ~iva medinī /
Verse: c yatʰā ca te rājati sūryavat prabʰā /
yatʰā ca te rājati sūryavat prabʰā /
yatʰā ca te rājati sūryavat prabʰā /
yatʰā ca te rājati sūryavat prabʰā /
Verse: d dʰruvaṃ tvam iṣṭaṃ pʰalam adya bʰokṣyase // 12.117 //
dʰruvam~ tvam iṣṭam~ pʰalam adya bʰokṣyase // 12.117 //
dʰruvaṃ tvam iṣṭaṃ pʰalam adya bʰokṣyase // 12.114 //
dʰruvam~ tvam iṣṭam~ pʰalam adya bʰokṣyase // 12.114 //
Strophe in ed. EHJ: 118
Strophe in ed. EBC: 115
Verse: a yatʰā bʰramantyo divi cāṣapaṅktayaḥ /
yatʰā bʰramantyaḥ~ divi cāṣa-paṅktayaḥ /
yatʰā bʰramaṃtyo divi vāyapaṃktayaḥ /
yatʰā bʰramantyaḥ~ divi vāya-paṅktayaḥ /
Verse: b pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
pra-dakṣiṇam~ tvām~ kamala-akṣa kurvate /
pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
pra-dakṣiṇam~ tvām~ kamala-akṣa kurvate /
Verse: c yatʰā ca saumyā divi vānti vāyavas /
yatʰā ca saumyāḥ divi vānti vāyavaḥ~ /
yatʰā ca saumyā divi vāṃti vāyavas /
yatʰā ca saumyāḥ divi vānti vāyavaḥ~ /
Verse: d tvam adya buddʰo niyataṃ bʰaviṣyasi // 12.118 //
tvam adya buddʰaḥ~ niyatam~ bʰaviṣyasi // 12.118 //
tvam adya buddʰo niyataṃ bʰaviṣyasi // 12.115 //
tvam adya buddʰaḥ~ niyatam~ bʰaviṣyasi // 12.115 //
Strophe in ed. EHJ: 119
Strophe in ed. EBC: 116
Verse: a tato bʰujaṃgapravareṇa saṃstutas /
tataḥ~ bʰujaṃ-ga-pravareṇa saṃstutaḥ~ /
tato bʰujaṃgapravareṇa saṃstutas /
tataḥ~ bʰujaṃ-ga-pravareṇa saṃstutaḥ~ /
Verse: b tr̥ṇāny upādāya śucīni lāvakāt /
tr̥ṇāni~ upādāya śucīni lāvakāt /
tr̥ṇāny upādāya śucīni lāvakāt /
tr̥ṇāni~ upādāya śucīni lāvakāt /
Verse: c kr̥tapratijño niṣasāda bodʰaye /
kr̥ta-pratijñaḥ~ niṣasāda bodʰaye /
kr̥tapratijño niṣasāda bodʰaye /
kr̥ta-pratijñaḥ~ niṣasāda bodʰaye /
Verse: d mahātaror mūlam upāśritaḥ śuceḥ // 12.119 //
mahā-taroḥ~ mūlam upāśritaḥ śuceḥ // 12.119 //
mahātaror mūlam upāśritaḥ śuceḥ // 12.116 //
mahā-taroḥ~ mūlam upāśritaḥ śuceḥ // 12.116 //
Strophe in ed. EHJ: 120
Strophe in ed. EBC: 117
Verse: a tataḥ sa paryaṅkam akampyam uttamaṃ /
tataḥ sa pary-aṅkam a-kampyam uttamam~ /
tataḥ sa paryaṃkam akaṃpyam uttamaṃ /
tataḥ sa pary-aṅkam a-kampyam uttamam~ /
Verse: b babandʰa suptoragabʰogapiṇḍitam /
babandʰa supta-ura-ga-bʰoga-piṇḍitam /
babaṃdʰa suptoragabʰogapiṃḍitaṃ /
babandʰa supta-ura-ga-bʰoga-piṇḍitam /
Verse: c bʰinadmi tāvad bʰuvi naitad āsanaṃ /
bʰinadmi tāvat~ bʰuvi na~ ~etat~ āsanam~ /
bʰinadmi tāvad bʰuvi naitad āsanaṃ /
bʰinadmi tāvat~ bʰuvi na~ ~etat~ āsanam~ /
Verse: d na yāmi yāvat kr̥takr̥tyatām iti // 12.120 //
na yāmi yāvat kr̥ta-kr̥tyatām iti // 12.120 //
na yāmi yāvat kr̥takr̥tyatām iti // 12.117 //
na yāmi yāvat kr̥ta-kr̥tyatām iti // 12.117 //
Strophe in ed. EHJ: 121
Strophe in ed. EBC: 118
Verse: a tato yayur mudam atulāṃ divaukaso /
tataḥ~ yayuḥ~ mudam a-tulām~ diva-okasaḥ~ /
tato yayur mudam atulāṃ divaukaso /
tataḥ~ yayuḥ~ mudam a-tulām~ diva-okasaḥ~ /
Verse: b vavāśire na mr̥gagaṇāḥ {Wrong sandʰi in ed. EJH.} na pakṣiṇaḥ /
vavāśire na mr̥ga-gaṇāḥ {Wrong sandʰi in ed. EJH.} na pakṣiṇaḥ /
vavāsire na mr̥gagaṇā na pakṣiṇaḥ /
vavāsire na mr̥ga-gaṇāḥ na pakṣiṇaḥ /
Verse: c na sasvanur vanataravo 'nilāhatāḥ /
na sasvanuḥ~ vana-taravaḥ~ ~anila-āhatāḥ /
na sasvanur vanataravo 'nilāhatāḥ /
na sasvanuḥ~ vana-taravaḥ~ ~anila-āhatāḥ /
Verse: d kr̥tāsane bʰagavati niścitātmani // 12.121 //
kr̥ta-āsane bʰagavati niścita-ātmani // 12.121 //
kr̥tāsane bʰagavati niścalātmani // 12.118 //
kr̥ta-āsane bʰagavati niś-cala-ātmani // 12.118 //
Ucchvasa: 13
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tasmin vimokṣāya kr̥tapratijñe /
tasmin vimokṣāya kr̥ta-pratijñe /
tasmiṃ ca bodʰāya kr̥tapratijñe /
tasmin~ ca bodʰāya kr̥ta-pratijñe /
Verse: b rājarṣivaṃśaprabʰave maharṣau /
rāja-r̥ṣi-vaṃśa-prabʰave mahā-r̥ṣau /
rājarṣivaṃśaprabʰave maharṣau /
rāja-r̥ṣi-vaṃśa-prabʰave mahā-r̥ṣau /
Verse: c tatropaviṣṭe prajaharṣa lokas /
tatrā~ ~upaviṣṭe prajaharṣa lokaḥ~ /
tatropaviṣṭe prajaharṣa lokas /
tatrā~ ~upaviṣṭe prajaharṣa lokaḥ~ /
Verse: d tatrāsa saddʰarmaripus tu māraḥ // 13.1 //
tatrāsa sad-dʰarma-ripuḥ~ tu māraḥ // 13.1 //
tatrāsa saddʰarmaripus tu māraḥ // 13.1 //
tatrāsa sad-dʰarma-ripuḥ~ tu māraḥ // 13.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a yaṃ kāmadevaṃ pravadanti loke /
yam~ kāma-devam~ pravadanti loke /
yaṃ kāmadevaṃ pravadaṃti loke /
yam~ kāma-devam~ pravadanti loke /
Verse: b citrāyudʰaṃ puṣpaśaraṃ tatʰaiva /
citra-āyudʰam~ puṣpa-śaram~ tatʰā~ ~eva /
citrāyudʰaṃ puṣpaśaraṃ tatʰaiva /
citra-āyudʰam~ puṣpa-śaram~ tatʰā~ ~eva /
Verse: c kāmapracārādʰipatiṃ tam eva /
kāma-pracāra-adʰi-patim~ tam eva /
kāmapracārādʰipatiṃ tam eva /
kāma-pracāra-adʰi-patim~ tam eva /
Verse: d mokṣadviṣaṃ māram udāharanti // 13.2 //
mokṣa-dviṣam~ māram udāharanti // 13.2 //
mokṣadviṣaṃ māram udāharaṃti // 13.2 //
mokṣa-dviṣam~ māram udāharanti // 13.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a tasyātmajā vibʰramaharṣadarpās /
tasya-ātma-jāḥ~ vibʰrama-harṣa-darpāḥ~ /
tasyātmajā vibʰramaharṣadarpās /
tasya-ātma-jāḥ~ vibʰrama-harṣa-darpāḥ~ /
Verse: b tisro 'ratiprītitr̥ṣaś ca kanyāḥ /
tisraḥ~ ~a-rati-prīti-tr̥ṣaḥ~ ca kanyāḥ /
tisro ratiprītitr̥ṣaś ca kanyāḥ /
tisraḥ~ rati-prīti-tr̥ṣaḥ~ ca kanyāḥ /
Verse: c papraccʰur enaṃ manaso vikāraṃ /
papraccʰuḥ~ enam~ manasaḥ~ vikāram~ /
papraccʰur enaṃ manaso vikāraṃ /
papraccʰuḥ~ enam~ manasaḥ~ vikāram~ /
Verse: d sa tāṃś ca tāś caiva vaco 'bʰyuvāca // 13.3 //
sa tān~ ca tāḥ~ ca~ ~eva vacaḥ~ ~abʰyuvāca // 13.3 //
sa tāṃś ca tāś caiva vaco babʰāṣe // 13.3 //
sa tān~ ca tāḥ~ ca~ ~eva vacaḥ~ babʰāṣe // 13.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a asau munir niścayavarma bibʰrat /
asau muniḥ~ niścaya-varma bibʰrat /
asau munir niścayavarma bibʰrat /
asau muniḥ~ niścaya-varma bibʰrat /
Verse: b sattvāyudʰaṃ buddʰiśaraṃ vikr̥ṣya /
sattva-āyudʰam~ buddʰi-śaram~ vikr̥ṣya /
sattvāyudʰaṃ buddʰiśaraṃ vikr̥ṣya /
sattva-āyudʰam~ buddʰi-śaram~ vikr̥ṣya /
Verse: c jigīṣur āste viṣayān madīyān /
jigīṣuḥ~ āste viṣayān madīyān /
jigīṣur āste viṣayān madīyān /
jigīṣuḥ~ āste viṣayān madīyān /
Verse: d tasmād ayaṃ me manaso viṣādaḥ // 13.4 //
tasmāt~ ayam~ me manasaḥ~ viṣādaḥ // 13.4 //
tasmād ayaṃ me manaso viṣādaḥ // 13.4 //
tasmāt~ ayam~ me manasaḥ~ viṣādaḥ // 13.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a yadi hy asau mām abʰibʰūya yāti /
yadi hi~ asau mām abʰibʰūya yāti /
yadi hy asau mām abʰibʰūya yāti /
yadi hi~ asau mām abʰibʰūya yāti /
Verse: b lokāya cākʰyāty apavargamārgam /
lokāya ca~ ~ākʰyāti~ apavarga-mārgam /
lokāya cākʰyāty apavargamārgaṃ /
lokāya ca~ ~ākʰyāti~ apavarga-mārgam /
Verse: c śūnyas tato 'yaṃ viṣayo mamādya /
śūnyaḥ~ tataḥ~ ~ayam~ viṣayaḥ~ mama~ ~adya /
śūnyas tato 'yaṃ viṣayo mamādya /
śūnyaḥ~ tataḥ~ ~ayam~ viṣayaḥ~ mama~ ~adya /
Verse: d vr̥ttāc cyutasyeva videhabʰartuḥ // 13.5 //
vr̥ttāt~ cyutasya~ ~iva videha-bʰartuḥ // 13.5 //
vr̥ttāc cyutasyeva videhabʰartuḥ // 13.5 //
vr̥ttāt~ cyutasya~ ~iva videha-bʰartuḥ // 13.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a tad yāvad evaiṣa na labdʰacakṣur /
tat~ yāvat~ eva~ ~eṣa na labdʰa-cakṣuḥ~ /
tad yāvad evaiṣa na labdʰacakṣur /
tat~ yāvat~ eva~ ~eṣa na labdʰa-cakṣuḥ~ /
Verse: b madgocare tiṣṭʰati yāvad eva /
mad-go-care tiṣṭʰati yāvat~ eva /
madgocare tiṣṭʰati yāvad eva /
mad-go-care tiṣṭʰati yāvat~ eva /
Verse: c yāsyāmi tāvad vratam asya bʰettuṃ /
yāsyāmi tāvat~ vratam asya bʰettum~ /
yāsyāmi tāvad vratam asya bʰettuṃ /
yāsyāmi tāvat~ vratam asya bʰettum~ /
Verse: d setuṃ nadīvega ivātivr̥ddʰaḥ // 13.6 //
setum~ nadī-vegaḥ~ iva~ ~ati-vr̥ddʰaḥ // 13.6 //
setuṃ nadīvega ivābʰivr̥ddʰaḥ // 13.6 //
setum~ nadī-vegaḥ~ iva~ ~abʰivr̥ddʰaḥ // 13.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a tato dʰanuḥ puṣpamayaṃ gr̥hītvā /
tataḥ~ dʰanuḥ puṣpamayam~ gr̥hītvā /
tato dʰanuḥ puṣpamayaṃ gr̥hītvā /
tataḥ~ dʰanuḥ puṣpamayam~ gr̥hītvā /
Verse: b śarān jaganmohakarāṃś ca pañca /
śarān jagan-moha-karān~ ca pañca /
śarāṃs tatʰā mohakarāṃś ca paṃca /
śarāṃs~ tatʰā moha-karān~ ca pañca /
Verse: c so 'śvattʰamūlaṃ sasuto 'bʰyagaccʰad /
saḥ~ ~aśva-ttʰa-mūlam~ sa-sutaḥ~ ~abʰyagaccʰat~ /
so 'śvattʰamūlaṃ sasuto 'bʰyagaccʰad /
saḥ~ ~aśva-ttʰa-mūlam~ sa-sutaḥ~ ~abʰyagaccʰat~ /
Verse: d asvāstʰyakārī manasaḥ prajānām // 13.7 //
a-svāstʰya-kārī manasaḥ prajānām // 13.7 //
asvāstʰyakārī manasaḥ prajānāṃ // 13.7 //
a-svāstʰya-kārī manasaḥ prajānām // 13.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a atʰa praśāntaṃ munim āsanastʰaṃ /
atʰa praśāntam~ munim āsana-stʰam~ /
atʰa praśāṃtaṃ munim āsanastʰaṃ /
atʰa praśāntam~ munim āsana-stʰam~ /
Verse: b pāraṃ titīrṣuṃ bʰavasāgarasya /
pāram~ titīrṣum~ bʰava-sāgarasya /
pāraṃ titīrṣuṃ bʰavasāgarasya /
pāram~ titīrṣum~ bʰava-sāgarasya /
Verse: c viṣajya savyaṃ karam āyudʰāgre /
viṣajya savyam~ karam āyudʰa-agre /
viṣajya savyaṃ karam āyudʰāgre /
viṣajya savyam~ karam āyudʰa-agre /
Verse: d krīḍan śareṇedam uvāca māraḥ // 13.8 //
krīḍat~ śareṇa~ ~idam uvāca māraḥ // 13.8 //
krīḍañ śareṇedam uvāca māraḥ // 13.8 //
krīḍat~ śareṇa~ ~idam uvāca māraḥ // 13.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a uttiṣṭʰa bʰoḥ kṣatriya mr̥tyubʰīta /
uttiṣṭʰa bʰoḥ kṣatriya mr̥tyu-bʰīta /
uttiṣṭʰa bʰoḥ kṣatriya mr̥tyubʰīta /
uttiṣṭʰa bʰoḥ kṣatriya mr̥tyu-bʰīta /
Verse: b cara svadʰarmaṃ tyaja mokṣadʰarmam /
cara sva-dʰarmam~ tyaja mokṣa-dʰarmam /
varasva dʰarmaṃ tyaja mokṣadʰarmaṃ /
varasva dʰarmam~ tyaja mokṣa-dʰarmam /
Verse: c bāṇaiś ca yajñaiś ca vinīya lokaṃ /
bāṇaiḥ~ ca yajñaiḥ~ ca vinīya lokam~ /
vāṇaiś ca {xxx} vinīya lokān /
vāṇaiḥ~ ca {xxx} vinīya lokān /
Verse: d lokāt padaṃ prāpnuhi vāsavasya // 13.9 //
lokāt padam~ prāpnuhi vāsavasya // 13.9 //
lokān parān prāpnuhi vāsavasya // 13.9 //
lokān parān prāpnuhi vāsavasya // 13.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a pantʰā hi niryātum ayaṃ yaśasyo /
pantʰā hi niryātum ayam~ yaśasyaḥ~ /
paṃtʰā hi niryātum ayaṃ yaśasyo /
pantʰā hi niryātum ayam~ yaśasyaḥ~ /
Verse: b yo vāhitaḥ pūrvatamair narendraiḥ /
yaḥ~ vāhitaḥ pūrvatamaiḥ~ nara-indraiḥ /
yo vāhitaḥ pūrvatamair nareṃdraiḥ /
yaḥ~ vāhitaḥ pūrvatamaiḥ~ nara-indraiḥ /
Verse: c jātasya rājarṣikule viśāle /
jātasya rāja-r̥ṣi-kule viśāle /
jātasya rājarṣikule viśāle /
jātasya rāja-r̥ṣi-kule viśāle /
Verse: d bʰaikṣākam aślāgʰyam idaṃ prapattum // 13.10 //
bʰaikṣākam a-ślāgʰyam idam~ prapattum // 13.10 //
bʰaikṣākam aślāgʰyam idaṃ prapattuṃ // 13.10 //
bʰaikṣākam a-ślāgʰyam idam~ prapattum // 13.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a atʰādya nottiṣṭʰasi niścitātman /
atʰa~ ~adya nā~ ~uttiṣṭʰasi niścita-ātman /
atʰādya nottiṣṭʰasi niścitātmā /
atʰa~ ~adya nā~ ~uttiṣṭʰasi niścita-ātmā /
Verse: b bʰava stʰiro mā vimucaḥ pratijñām /
bʰava stʰiraḥ~ mā vimucaḥ pratijñām /
bʰava stʰiro mā vimucaḥ pratijñā /
bʰava stʰiraḥ~ mā vimucaḥ pratijñām /
Verse: c mayodyato hy eṣa śaraḥ sa eva /
mayā~ ~udyataḥ~ hi~ eṣa śaraḥ sa eva /
mayodyato hy eṣa śaraḥ sa eva /
mayā~ ~udyataḥ~ hi~ eṣa śaraḥ sa eva /
Verse: d yaḥ śūrpake mīnaripau vimuktaḥ // 13.11 //
yaḥ śūrpake mīna-ripau vimuktaḥ // 13.11 //
yaḥ sūryake mīnaripau vimuktaḥ // 13.11 //
yaḥ sūryake mīna-ripau vimuktaḥ // 13.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a spr̥ṣṭaḥ sa cānena katʰaṃcid aiḍaḥ /
spr̥ṣṭaḥ sa ca~ ~anena katʰaṃ-cit~ aiḍaḥ /
pr̥ṣṭaḥ sa cānena katʰaṃcid aiḍaḥ /
pr̥ṣṭaḥ sa ca~ ~anena katʰaṃ-cit~ aiḍaḥ /
Verse: b somasya naptāpy abʰavad vicittaḥ /
somasya naptā~ ~api~ abʰavat~ vi-cittaḥ /
somasya naptāpy abʰavad vicittaḥ /
somasya naptā~ ~api~ abʰavat~ vi-cittaḥ /
Verse: c sa cābʰavac cʰaṃtanur asvatantraḥ /
sa ca~ ~abʰavat~ ~śaṃ-tanuḥ~ a-sva-tantraḥ /
sa cābʰavac cʰāṃtanur asvataṃtraḥ /
sa ca~ ~abʰavat~ ~śāṃtanuḥ~ a-sva-tantraḥ /
Verse: d kṣīṇe yuge kiṃ bata durbalo 'nyaḥ // 13.12 //
kṣīṇe yuge kim~ bata dur-balaḥ~ ~anyaḥ // 13.12 //
kṣīṇe yuge kiṃ vata durbalo 'nyaḥ // 13.12 //
kṣīṇe yuge kim~ vata dur-balaḥ~ ~anyaḥ // 13.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a tat kṣipram uttiṣṭʰa labʰasva saṃjñāṃ /
tat kṣipram uttiṣṭʰa labʰasva saṃjñām~ /
tat kṣipram uttiṣṭʰa labʰasva saṃjñāṃ /
tat kṣipram uttiṣṭʰa labʰasva saṃjñām~ /
Verse: b bāṇo hy ayaṃ tiṣṭʰati lelihānaḥ /
bāṇaḥ~ hi~ ayam~ tiṣṭʰati lelihānaḥ /
vāṇo hy ayaṃ tiṣṭʰati lelihānaḥ /
vāṇaḥ~ hi~ ayam~ tiṣṭʰati lelihānaḥ /
Verse: c priyāvidʰeyeṣu ratipriyeṣu /
priyā-vidʰeyeṣu rati-priyeṣu /
priyāvidʰeyeṣu ratipriyeṣu /
priyā-vidʰeyeṣu rati-priyeṣu /
Verse: d yaṃ cakravākeṣv iva notsr̥jāmi // 13.13 //
yam~ cakra-vākeṣu~ iva nā~ ~utsr̥jāmi // 13.13 //
yaṃ cakravākeṣv api notsr̥jāmi // 13.13 //
yam~ cakra-vākeṣu~ api nā~ ~utsr̥jāmi // 13.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a ity evam ukto 'pi yadā nirāstʰo /
iti~ evam uktaḥ~ ~api yadā nir-āstʰaḥ~ /
ity evam ukto 'pi yadā nirāstʰo /
iti~ evam uktaḥ~ ~api yadā nir-āstʰaḥ~ /
Verse: b naivāsanaṃ śākyamunir bibʰeda /
na~ ~eva~ ~āsanam~ śākya-muniḥ~ bibʰeda /
naivāsanaṃ śākyamunir bibʰeda /
na~ ~eva~ ~āsanam~ śākya-muniḥ~ bibʰeda /
Verse: c śaraṃ tato 'smai visasarja māraḥ /
śaram~ tataḥ~ ~asmai visasarja māraḥ /
śaraṃ tato 'smai visasarja māraḥ /
śaram~ tataḥ~ ~asmai visasarja māraḥ /
Verse: d kanyāś ca kr̥tvā purataḥ sutāṃś ca // 13.14 //
kanyāḥ~ ca kr̥tvā purataḥ sutān~ ca // 13.14 //
kanyāś ca kr̥tvā purataḥ sutāṃś ca // 13.14 //
kanyāḥ~ ca kr̥tvā purataḥ sutān~ ca // 13.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a tasmiṃs tu bāṇe 'pi sa vipramukte /
tasmiṃs~ tu bāṇe ~api sa vipramukte /
tasmiṃs tu vāṇe 'pi sa vipramukte /
tasmiṃs~ tu vāṇe ~api sa vipramukte /
Verse: b cakāra nāstʰāṃ na dʰr̥teś cacāla /
cakāra na~ ~āstʰām~ na dʰr̥teḥ~ cacāla /
cakāra nāstʰāṃ na dʰr̥teś cacāla /
cakāra na~ ~āstʰām~ na dʰr̥teḥ~ cacāla /
Verse: c dr̥ṣṭvā tatʰainaṃ viṣasāda māraś /
dr̥ṣṭvā tatʰā~ ~enam~ viṣasāda māraḥ~ /
dr̥ṣṭvā tatʰainaṃ viṣasāda māraś /
dr̥ṣṭvā tatʰā~ ~enam~ viṣasāda māraḥ~ /
Verse: d cintāparītaś ca śanair jagāda // 13.15 //
cintā-parītaḥ~ ca śanaiḥ~ jagāda // 13.15 //
ciṃtāparītaś ca śanair jagāda // 13.15 //
cintā-parītaḥ~ ca śanaiḥ~ jagāda // 13.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a śailendraputrīṃ prati yena viddʰo /
śaila-indra-putrīm~ prati yena viddʰaḥ~ /
śaileṃdraputrīṃ prati yena viddʰo /
śaila-indra-putrīm~ prati yena viddʰaḥ~ /
Verse: b devo 'pi śaṃbʰuś calito babʰūva /
devaḥ~ ~api śaṃ-bʰuḥ~ calitaḥ~ babʰūva /
devo 'pi śaṃbʰuś calito babʰūva /
devaḥ~ ~api śaṃ-bʰuḥ~ calitaḥ~ babʰūva /
Verse: c na cintayaty eṣa tam eva bāṇaṃ /
na cintayati~ eṣa tam eva bāṇam~ /
na ciṃtayaty eṣa tam eva vāṇaṃ /
na cintayati~ eṣa tam eva vāṇam~ /
Verse: d kiṃ syād acitto na śaraḥ sa eṣaḥ // 13.16 //
kim~ syāt~ a-cittaḥ~ na śaraḥ sa eṣaḥ // 13.16 //
kiṃ syād acitto na śaraḥ sa eṣaḥ // 13.16 //
kim~ syāt~ a-cittaḥ~ na śaraḥ sa eṣaḥ // 13.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a tasmād ayaṃ nārhati puṣpabāṇaṃ /
tasmāt~ ayam~ na~ ~arhati puṣpa-bāṇam~ /
tasmād ayaṃ nārhati puṣpavāṇaṃ /
tasmāt~ ayam~ na~ ~arhati puṣpa-vāṇam~ /
Verse: b na harṣaṇaṃ nāpi rater niyogam /
na harṣaṇam~ na~ ~api rateḥ~ niyogam /
na harṣaṇaṃ nāpi rater niyogaṃ /
na harṣaṇam~ na~ ~api rateḥ~ niyogam /
Verse: c arhaty ayaṃ bʰūtagaṇair asaumyaiḥ /
arhati~ ayam~ bʰūta-gaṇaiḥ~ a-saumyaiḥ /
arhaty ayaṃ bʰūtagaṇair aśeṣaiḥ /
arhati~ ayam~ bʰūta-gaṇaiḥ~ a-śeṣaiḥ /
Verse: d saṃtrāsanātarjanatāḍanāni // 13.17 //
saṃtrāsana-ātarjana-tāḍanāni // 13.17 //
saṃtrāsanātarjanatāḍanāni // 13.17 //
saṃtrāsana-ātarjana-tāḍanāni // 13.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a sasmāra māraś ca tataḥ svasainyaṃ /
sasmāra māraḥ~ ca tataḥ sva-sainyam~ /
sasmāra māraś ca tataḥ svasainyaṃ /
sasmāra māraḥ~ ca tataḥ sva-sainyam~ /
Verse: b vigʰnaṃ śame śākyamuneś cikīrṣan /
vigʰnam~ śame śākya-muneḥ~ cikīrṣan /
vidʰvaṃsanaṃ śākyamuneś cikīrṣan /
vidʰvaṃsanam~ śākya-muneḥ~ cikīrṣan /
Verse: c nānāśrayāś cānucarāḥ parīyuḥ /
nānā-āśrayāḥ~ ca~ ~anucarāḥ parīyuḥ /
nānāśrayāś cānucarāḥ parīyuḥ /
nānā-āśrayāḥ~ ca~ ~anucarāḥ parīyuḥ /
Verse: d śaladrumaprāsagadāsihastāḥ // 13.18 //
śala-druma-prāsa-gadā-asi-hastāḥ // 13.18 //
śaradrumaprāsagadāsihastāḥ // 13.18 //
śara-druma-prāsa-gadā-asi-hastāḥ // 13.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a varāhamīnāśvakʰaroṣṭravaktrā /
varāha-mīna-aśva-kʰara-uṣṭra-vaktrāḥ /
varāhamīnāśvakʰaroṣṭravaktrā /
varāha-mīna-aśva-kʰara-uṣṭra-vaktrāḥ /
Verse: b vyāgʰrarkṣasiṃhadviradānanāś ca /
vyāgʰra-r̥kṣa-siṃha-dvi-rada-ānanāḥ~ ca /
vyāgʰrarkṣasiṃhadviradānanāś ca /
vyāgʰra-r̥kṣa-siṃha-dvi-rada-ānanāḥ~ ca /
Verse: c ekekṣaṇā naikamukʰās triśīrṣā /
eka-īkṣaṇāḥ na-eka-mukʰāḥ~ tri-śīrṣāḥ /
ekekṣaṇā naikamukʰās triśīrṣā /
eka-īkṣaṇāḥ na-eka-mukʰāḥ~ tri-śīrṣāḥ /
Verse: d lambodarāś caiva pr̥ṣodarāś ca // 13.19 //
lamba-udarāḥ~ ca~ ~eva pr̥ṣa-udarāḥ~ ca // 13.19 //
laṃbodarāś caiva pr̥ṣodarāś ca // 13.19 //
lamba-udarāḥ~ ca~ ~eva pr̥ṣa-udarāḥ~ ca // 13.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a ajānusaktʰā gʰaṭajānavaś ca /
a-jānu-saktʰāḥ gʰaṭa-jānavaḥ~ ca /
ajāsu saktā gʰaṭajānavaś ca /
ajāsu saktāḥ gʰaṭa-jānavaḥ~ ca /
Verse: b daṃṣṭrāyudʰāś caiva nakʰāyudʰāś ca /
daṃṣṭra-āyudʰāḥ~ ca~ ~eva nakʰa-āyudʰāḥ~ ca /
daṃṣṭrāyudʰāś caiva nakʰāyudʰāś ca /
daṃṣṭra-āyudʰāḥ~ ca~ ~eva nakʰa-āyudʰāḥ~ ca /
Verse: c karaṅkavaktrā bahumūrtayaś ca /
karaṅka-vaktrāḥ bahu-mūrtayaḥ~ ca /
kabaṃdʰuhastā bahumūrtayaś ca /
kabandʰu-hastāḥ bahu-mūrtayaḥ~ ca /
Verse: d bʰagnārdʰavaktrāś ca mahāmukʰāś ca // 13.20 //
bʰagna-ardʰa-vaktrāḥ~ ca mahā-mukʰāḥ~ ca // 13.20 //
bʰagnārdʰavaktrāś ca mahāmukʰāś ca // 13.20 //
bʰagna-ardʰa-vaktrāḥ~ ca mahā-mukʰāḥ~ ca // 13.20 //
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 21
Verse: a bʰasmāruṇā lohitabinducitrāḥ /
bʰasma-aruṇāḥ lohita-bindu-citrāḥ /
tāmrāruṇā lohitaviṃducitrāḥ /
tāmra-aruṇāḥ lohita-vindu-citrāḥ /
Verse: b kʰaṭvāṅgahastā haridʰūmrakeśāḥ /
kʰaṭvā-aṅga-hastāḥ hari-dʰūmra-keśāḥ /
kʰaṭvāṃgahastā haridʰūmrakeśāḥ /
kʰaṭvā-aṅga-hastāḥ hari-dʰūmra-keśāḥ /
Verse: c lambasrajo vāraṇalambakarṇāś /
lamba-srajaḥ~ vāraṇa-lamba-karṇāḥ~ /
laṃbasrajo vāraṇalaṃbakarṇāś /
lamba-srajaḥ~ vāraṇa-lamba-karṇāḥ~ /
Verse: d carmāmbarāś caiva nirambarāś ca // 13.21 //
carma-ambarāḥ~ ca~ ~eva nir-ambarāḥ~ ca // 13.21 //
carmāṃbarāś caiva niraṃbarāś ca // 13.21 //
carma-ambarāḥ~ ca~ ~eva nir-ambarāḥ~ ca // 13.21 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 22
Verse: a śvetārdʰavaktrā haritārdʰakāyās /
śveta-ardʰa-vaktrāḥ harita-ardʰa-kāyāḥ~ /
śvetārdʰavaktrā haritārdʰakāyās /
śveta-ardʰa-vaktrāḥ harita-ardʰa-kāyāḥ~ /
Verse: b tāmrāś ca dʰūmrā harayo 'sitāś ca /
tāmrāḥ~ ca dʰūmrāḥ harayaḥ~ ~asitāḥ~ ca /
tāmrāś ca dʰūmrā harayo 'sitāś ca /
tāmrāḥ~ ca dʰūmrāḥ harayaḥ~ ~asitāḥ~ ca /
Verse: c vyālottarāsaṅgabʰujās tatʰaiva /
vyāla-uttara-āsaṅga-bʰujāḥ~ tatʰā~ ~eva /
vyāḍottarāsaṃgabʰujās tatʰaiva /
vyāḍa-uttara-āsaṅga-bʰujāḥ~ tatʰā~ ~eva /
Verse: d pragʰuṣṭagʰaṇṭākulamekʰalāś ca // 13.22 //
pragʰuṣṭa-gʰaṇṭa-ākula-mekʰalāḥ~ ca // 13.22 //
pragʰuṣṭagʰaṃṭākulamekʰalāś ca // 13.22 //
pragʰuṣṭa-gʰaṇṭa-ākula-mekʰalāḥ~ ca // 13.22 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 23
Verse: a tālapramāṇāś ca gr̥hītaśūlā /
tāla-pramāṇāḥ~ ca gr̥hīta-śūlāḥ /
tālapramāṇāś ca gr̥hītaśūlā /
tāla-pramāṇāḥ~ ca gr̥hīta-śūlāḥ /
Verse: b daṃṣṭrākarālāś ca śiśupramāṇāḥ /
daṃṣṭra-ākarālāḥ~ ca śiśu-pramāṇāḥ /
daṃṣṭrākarālāś ca śiśupramāṇāḥ /
daṃṣṭra-ākarālāḥ~ ca śiśu-pramāṇāḥ /
Verse: c urabʰravaktrāś ca vihaṃgamākṣā /
urabʰra-vaktrāḥ~ ca vihaṃ-gama-ākṣāḥ /
urabʰravaktrāś ca vihaṃgamāś ca /
urabʰra-vaktrāḥ~ ca vihaṃ-gamāḥ~ ca /
Verse: d mārjāravaktrāś ca manuṣyakāyāḥ // 13.23 //
mārjāra-vaktrāḥ~ ca manuṣya-kāyāḥ // 13.23 //
mārjāravaktrāś ca manuṣyakāyāḥ // 13.23 //
mārjāra-vaktrāḥ~ ca manuṣya-kāyāḥ // 13.23 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 24
Verse: a prakīrṇakeśāḥ śikʰino 'rdʰamuṇḍā /
prakīrṇa-keśāḥ śikʰinaḥ~ ~ardʰa-muṇḍāḥ /
prakīrṇakeśāḥ śikʰino 'rdʰamuṃḍā /
prakīrṇa-keśāḥ śikʰinaḥ~ ~ardʰa-muṇḍāḥ /
Verse: b raktāmbarā vyākulaveṣṭanāś ca /
rakta-ambarāḥ vyākula-veṣṭanāḥ~ ca /
rajjvaṃbarā vyākulaveṣṭanāś ca /
rajjv-ambarāḥ vyākula-veṣṭanāḥ~ ca /
Verse: c prahr̥ṣṭavaktrā bʰr̥kuṭīmukʰāś ca /
prahr̥ṣṭa-vaktrāḥ bʰr̥-kuṭī-mukʰāḥ~ ca /
prahr̥ṣṭavaktrā bʰr̥kuṭīmukʰāś ca /
prahr̥ṣṭa-vaktrāḥ bʰr̥-kuṭī-mukʰāḥ~ ca /
Verse: d tejoharāś caiva manoharāś ca // 13.24 //
tejo-harāḥ~ ca~ ~eva mano-harāḥ~ ca // 13.24 //
tejoharāś caiva manoharāś ca // 13.24 //
tejo-harāḥ~ ca~ ~eva mano-harāḥ~ ca // 13.24 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 25
Verse: a kecid vrajanto bʰr̥śam āvavalgur /
ke-cit~ vrajantaḥ~ bʰr̥śam āvavalguḥ~ /
kecid vrajaṃto bʰr̥śam āvavalgur /
ke-cit~ vrajantaḥ~ bʰr̥śam āvavalguḥ~ /
Verse: b anyo'nyam āpupluvire tatʰānye /
anyo-anyam āpupluvire tatʰā~ ~anye /
anyo'nyam āpupluvire tatʰānye /
anyo-anyam āpupluvire tatʰā~ ~anye /
Verse: c cikrīḍur ākāśagatāś ca kecit /
cikrīḍuḥ~ ākāśa-gatāḥ~ ca ke-cit /
cikrīḍur ākāśagatāś ca kecit /
cikrīḍuḥ~ ākāśa-gatāḥ~ ca ke-cit /
Verse: d kecic ca cerus tarumastakeṣu // 13.25 //
ke-cit~ ca ceruḥ~ taru-mastakeṣu // 13.25 //
kecic ca cerus tarumastakeṣu // 13.25 //
ke-cit~ ca ceruḥ~ taru-mastakeṣu // 13.25 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 26
Verse: a nanarta kaścid bʰramayaṃs triśūlaṃ /
nanarta kaś-cit~ bʰramayaṃs~ tri-śūlam~ /
nanarta kaścid bʰramayaṃs triśūlaṃ /
nanarta kaś-cit~ bʰramayaṃs~ tri-śūlam~ /
Verse: b kaścid vipuspʰūrja gadāṃ vikarṣan /
kaś-cit~ vipuspʰūrja gadām~ vikarṣan /
kaścid dʰa puspʰūrja gadāṃ vikarṣan /
kaś-cit~ ~ha puspʰūrja gadām~ vikarṣan /
Verse: c harṣeṇa kaścid vr̥ṣavan nanarda /
harṣeṇa kaś-cit~ vr̥ṣavat~ nanarda /
harṣeṇa kaścid vr̥ṣavan nanarta /
harṣeṇa kaś-cit~ vr̥ṣavat~ nanarta /
Verse: d kaścit prajajvāla tanūruhebʰyaḥ // 13.26 //
kaś-cit prajajvāla tanū-ruhebʰyaḥ // 13.26 //
kaścit prajajvāla tanūruhebʰyaḥ // 13.26 //
kaś-cit prajajvāla tanū-ruhebʰyaḥ // 13.26 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 27
Verse: a evaṃvidʰā bʰūtagaṇāḥ samantāt /
evaṃ-vidʰāḥ bʰūta-gaṇāḥ sam-antāt /
evaṃvidʰā bʰūtagaṇāḥ samaṃtāt /
evaṃ-vidʰāḥ bʰūta-gaṇāḥ sam-antāt /
Verse: b tad bodʰimūlaṃ parivārya tastʰuḥ /
tat~ bodʰi-mūlam~ parivārya tastʰuḥ /
tad bodʰimūlaṃ parivārya tastʰuḥ /
tat~ bodʰi-mūlam~ parivārya tastʰuḥ /
Verse: c jigʰr̥kṣavaś caiva jigʰāṃsavaś ca /
jigʰr̥kṣavaḥ~ ca~ ~eva jigʰāṃsavaḥ~ ca /
jigʰr̥kṣavaś caiva jigʰāṃsavaś ca /
jigʰr̥kṣavaḥ~ ca~ ~eva jigʰāṃsavaḥ~ ca /
Verse: d bʰartur niyogaṃ paripālayantaḥ // 13.27 //
bʰartuḥ~ niyogam~ paripālayantaḥ // 13.27 //
bʰartur niyogaṃ paripālayaṃtaḥ // 13.27 //
bʰartuḥ~ niyogam~ paripālayantaḥ // 13.27 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 28
Verse: a taṃ prekṣya mārasya ca pūrvarātre /
tam~ prekṣya mārasya ca pūrva-rātre /
taṃ prekṣya mārasya ca pūrvarātre /
tam~ prekṣya mārasya ca pūrva-rātre /
Verse: b śākyarṣabʰasyaiva ca yuddʰakālam /
śākya-r̥ṣabʰasya~ ~eva ca yuddʰa-kālam /
śākyarṣabʰasyaiva ca yuddʰakālaṃ /
śākya-r̥ṣabʰasya~ ~eva ca yuddʰa-kālam /
Verse: c na dyauś cakāśe pr̥tʰivī cakampe /
na dyauḥ~ cakāśe pr̥tʰivī cakampe /
na dyauś cakāśe pr̥tʰivī cakaṃpe /
na dyauḥ~ cakāśe pr̥tʰivī cakampe /
Verse: d prajajvaluś caiva diśaḥ saśabdāḥ // 13.28 //
prajajvaluḥ~ ca~ ~eva diśaḥ sa-śabdāḥ // 13.28 //
prajajvaluś caiva diśaḥ saśabdāḥ // 13.28 //
prajajvaluḥ~ ca~ ~eva diśaḥ sa-śabdāḥ // 13.28 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 29
Verse: a viṣvag vavau vāyur udīrṇavegas /
viṣvak~ vavau vāyuḥ~ udīrṇa-vegaḥ~ /
viśvag vavau vāyur udīrṇavegas /
viśvak~ vavau vāyuḥ~ udīrṇa-vegaḥ~ /
Verse: b tārā na rejur na babʰau śaśāṅkaḥ /
tārāḥ na rejuḥ~ na babʰau śaśa-aṅkaḥ /
tārā na rejur na babʰau śaśāṃkaḥ /
tārāḥ na rejuḥ~ na babʰau śaśa-aṅkaḥ /
Verse: c tamaś ca bʰūyo vitatāna rātriḥ /
tamaḥ~ ca bʰūyaḥ~ vitatāna rātriḥ /
tamaś ca bʰūyo vitatāra rātreḥ /
tamaḥ~ ca bʰūyaḥ~ vitatāra rātreḥ /
Verse: d sarve ca saṃcukṣubʰire samudrāḥ // 13.29 //
sarve ca saṃcukṣubʰire samudrāḥ // 13.29 //
sarve ca saṃcukṣubʰire samudrāḥ // 13.29 //
sarve ca saṃcukṣubʰire samudrāḥ // 13.29 //
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a mahībʰr̥to dʰarmaparāś ca nāgā /
mahī-bʰr̥taḥ~ dʰarma-parāḥ~ ca nāgāḥ /
mahībʰr̥to dʰarmaparāś ca nāgā /
mahī-bʰr̥taḥ~ dʰarma-parāḥ~ ca nāgāḥ /
Verse: b mahāmuner vigʰnam amr̥ṣyamāṇāḥ /
mahā-muneḥ~ vigʰnam a-mr̥ṣyamāṇāḥ /
mahāmuner vigʰnam amr̥ṣyamāṇāḥ /
mahā-muneḥ~ vigʰnam a-mr̥ṣyamāṇāḥ /
Verse: c māraṃ prati krodʰavivr̥ttanetrā /
māram~ prati krodʰa-vivr̥tta-netrāḥ /
māraṃ prati krodʰavivr̥ttanetrā /
māram~ prati krodʰa-vivr̥tta-netrāḥ /
Verse: d niḥśaśvasuś caiva jajr̥mbʰire ca // 13.30 //
niḥśaśvasuḥ~ ca~ ~eva jajr̥mbʰire ca // 13.30 //
niḥśaśvasuś caiva jajr̥ṃbʰire ca // 13.30 //
niḥśaśvasuḥ~ ca~ ~eva jajr̥mbʰire ca // 13.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a śuddʰādʰivāsā vibudʰarṣayas tu /
śuddʰa-adʰivāsāḥ~ vibudʰa-r̥ṣayaḥ~ tu /
śuddʰādʰivāsā vibudʰarṣayas tu /
śuddʰa-adʰivāsāḥ~ vibudʰa-r̥ṣayaḥ~ tu /
Verse: b saddʰarmasiddʰyartʰam abʰipravr̥ttāḥ /
sad-dʰarma-siddʰy-artʰam abʰipravr̥ttāḥ /
saddʰarmasiddʰyartʰam iva pravr̥ttāḥ /
sad-dʰarma-siddʰy-artʰam iva pravr̥ttāḥ /
Verse: c māre 'nukampāṃ manasā pracakrur /
māre ~anukampām~ manasā pracakruḥ~ /
māre 'nukaṃpāṃ manasā pracakrur /
māre ~anukampām~ manasā pracakruḥ~ /
Verse: d virāgabʰāvāt tu na roṣam īyuḥ // 13.31 //
vi-rāga-bʰāvāt tu na roṣam īyuḥ // 13.31 //
virāgabʰāvāt tu na roṣam īyuḥ // 13.31 //
vi-rāga-bʰāvāt tu na roṣam īyuḥ // 13.31 //
Strophe in ed. EHJ: 32
Strophe in ed. EBC: 32
Verse: a tad bodʰimūlaṃ samavekṣya kīrṇaṃ /
tat~ bodʰi-mūlam~ samavekṣya kīrṇam~ /
tad bodʰimūlaṃ samavekṣya kīrṇaṃ /
tat~ bodʰi-mūlam~ samavekṣya kīrṇam~ /
Verse: b hiṃsātmanā mārabalena tena /
hiṃsā-ātmanā māra-balena tena /
hiṃsātmanā mārabalena tena /
hiṃsā-ātmanā māra-balena tena /
Verse: c dʰarmātmabʰir lokavimokṣakāmair /
dʰarma-ātmabʰiḥ~ loka-vimokṣa-kāmaiḥ~ /
dʰarmātmabʰir lokavimokṣakāmair /
dʰarma-ātmabʰiḥ~ loka-vimokṣa-kāmaiḥ~ /
Verse: d babʰūva hāhākr̥tam antarīkṣe // 13.32 //
babʰūva hāhā-kr̥tam antarīkṣe // 13.32 //
babʰūva hāhākr̥tam aṃtarīkṣam // 13.32 //
babʰūva hāhā-kr̥tam antarīkṣam // 13.32 //
Strophe in ed. EHJ: 33
Strophe in ed. EBC: 33
Verse: a upaplavaṃ dʰarmavidʰes tu tasya /
upaplavam~ dʰarma-vidʰeḥ~ tu tasya /
upaplutaṃ dʰarmavidas tu tasya /
upaplutam~ dʰarma-vidaḥ~ tu tasya /
Verse: b dr̥ṣṭvā stʰitaṃ mārabalaṃ maharṣiḥ /
dr̥ṣṭvā stʰitam~ māra-balam~ mahā-r̥ṣiḥ /
dr̥ṣṭvā stʰitaṃ mārabalaṃ maharṣiḥ /
dr̥ṣṭvā stʰitam~ māra-balam~ mahā-r̥ṣiḥ /
Verse: c na cukṣubʰe nāpi yayau vikāraṃ /
na cukṣubʰe na~ ~api yayau vikāram~ /
na cukṣubʰe nāpi yayau vikāraṃ /
na cukṣubʰe na~ ~api yayau vikāram~ /
Verse: d madʰye gavāṃ siṃha ivopaviṣṭaḥ // 13.33 //
madʰye gavām~ siṃhaḥ~ ivā~ ~upaviṣṭaḥ // 13.33 //
madʰye gavāṃ siṃha ivopaviṣṭaḥ // 13.33 //
madʰye gavām~ siṃhaḥ~ ivā~ ~upaviṣṭaḥ // 13.33 //
Strophe in ed. EHJ: 34
Strophe in ed. EBC: 34
Verse: a māras tato bʰūtacamūm udīrṇām /
māraḥ~ tataḥ~ bʰūta-camūm udīrṇām /
māras tato bʰūtacamūm udīrṇām /
māraḥ~ tataḥ~ bʰūta-camūm udīrṇām /
Verse: b ājñāpayām āsa bʰayāya tasya /
ājñāpayām āsa bʰayāya tasya /
ājñāpayām āsa bʰayāya tasya /
ājñāpayām āsa bʰayāya tasya /
Verse: c svaiḥ svaiḥ prabʰāvair atʰa sāsya senā /
svaiḥ svaiḥ prabʰāvaiḥ~ atʰa sā~ ~asya senā /
svaiḥ svaiḥ prabʰāvair atʰa sāsya senā /
svaiḥ svaiḥ prabʰāvaiḥ~ atʰa sā~ ~asya senā /
Verse: d taddʰairyabʰedāya matiṃ cakāra // 13.34 //
tad-dʰairya-bʰedāya matim~ cakāra // 13.34 //
taddʰairyabʰedāya matiṃ cakāra // 13.34 //
tad-dʰairya-bʰedāya matim~ cakāra // 13.34 //
Strophe in ed. EHJ: 35
Strophe in ed. EBC: 35
Verse: a kecic calan naikavilambijihvās /
ke-cit~ calan na-eka-vilambi-jihvāḥ~ /
kecic calan naikavilaṃbijihvās /
ke-cit~ calan na-eka-vilambi-jihvāḥ~ /
Verse: b tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
tīkṣṇa-agra-daṃṣṭrāḥ hari-maṇḍala-akṣāḥ /
tīkṣṇogradaṃṣṭrā harimaṃḍalākṣāḥ /
tīkṣṇa-ugra-daṃṣṭrāḥ hari-maṇḍala-akṣāḥ /
Verse: c vidāritāsyāḥ stʰiraśaṅkukarṇāḥ /
vidārita-āsyāḥ stʰira-śaṅku-karṇāḥ /
vidāritāsyāḥ stʰiraśaṃkukarṇāḥ /
vidārita-āsyāḥ stʰira-śaṅku-karṇāḥ /
Verse: d saṃtrāsayantaḥ kila nāma tastʰuḥ // 13.35 //
saṃtrāsayantaḥ kila nāma tastʰuḥ // 13.35 //
saṃtrāsayaṃtaḥ kila nāma tastʰuḥ // 13.35 //
saṃtrāsayantaḥ kila nāma tastʰuḥ // 13.35 //
Strophe in ed. EHJ: 36
Strophe in ed. EBC: 36
Verse: a tebʰyaḥ stʰitebʰyaḥ sa tatʰāvidʰebʰyaḥ /
tebʰyaḥ stʰitebʰyaḥ sa tatʰā-vidʰebʰyaḥ /
tebʰyaḥ stʰitebʰyaḥ sa tatʰāvidʰebʰyaḥ /
tebʰyaḥ stʰitebʰyaḥ sa tatʰā-vidʰebʰyaḥ /
Verse: b rūpeṇa bʰāvena ca dāruṇebʰyaḥ /
rūpeṇa bʰāvena ca dāruṇebʰyaḥ /
rūpeṇa bʰāvena ca dāruṇebʰyaḥ /
rūpeṇa bʰāvena ca dāruṇebʰyaḥ /
Verse: c na vivyatʰe nodvivije maharṣiḥ /
na vivyatʰe nā~ ~udvivije mahā-r̥ṣiḥ /
na vivyatʰe nodvivije maharṣiḥ /
na vivyatʰe nā~ ~udvivije mahā-r̥ṣiḥ /
Verse: d krīḍatsubālebʰya ivoddʰatebʰyaḥ // 13.36 //
krīḍat-su-bālebʰyaḥ~ ivā~ ~uddʰatebʰyaḥ // 13.36 //
krīḍan subālebʰya ivoddʰatebʰyaḥ // 13.36 //
krīḍan su-bālebʰyaḥ~ ivā~ ~uddʰatebʰyaḥ // 13.36 //
Strophe in ed. EHJ: 37
Strophe in ed. EBC: 37
Verse: a kaścit tato roṣavivr̥ttadr̥ṣṭis /
kaś-cit tataḥ~ roṣa-vivr̥tta-dr̥ṣṭiḥ~ /
kaścit tato raudravivr̥ttadr̥ṣṭis /
kaś-cit tataḥ~ raudra-vivr̥tta-dr̥ṣṭiḥ~ /
Verse: b tasmai gadām udyamayāṃ cakāra /
tasmai gadām udyamayām~ cakāra /
tasmai gadām udyamayāṃ cakāra /
tasmai gadām udyamayām~ cakāra /
Verse: c tastambʰa bāhuḥ sagadas tato 'sya /
tastambʰa bāhuḥ sa-gadaḥ~ tataḥ~ ~asya /
tastaṃbʰa bāhuḥ sagadas tato 'sya /
tastambʰa bāhuḥ sa-gadaḥ~ tataḥ~ ~asya /
Verse: d puraṃdarasyeva purā savajraḥ // 13.37 //
puraṃ-darasya~ ~iva purā sa-vajraḥ // 13.37 //
puraṃdarasyeva purā savajraḥ // 13.37 //
puraṃ-darasya~ ~iva purā sa-vajraḥ // 13.37 //
Strophe in ed. EHJ: 38
Strophe in ed. EBC: 38
Verse: a kecit samudyamya śilās tarūṃś ca /
ke-cit samudyamya śilāḥ~ tarūn~ ca /
kecit samudyamya śilās tarūṃś ca /
ke-cit samudyamya śilāḥ~ tarūn~ ca /
Verse: b viṣehire naiva munau vimoktum /
viṣehire na~ ~eva munau vimoktum /
viṣehire naiva munau vimoktuṃ /
viṣehire na~ ~eva munau vimoktum /
Verse: c petuḥ savr̥kṣāḥ saśilās tatʰaiva /
petuḥ sa-vr̥kṣāḥ sa-śilāḥ~ tatʰā~ ~eva /
petuḥ savr̥kṣāḥ saśilās tatʰaiva /
petuḥ sa-vr̥kṣāḥ sa-śilāḥ~ tatʰā~ ~eva /
Verse: d vajrāvabʰagnā iva vindʰyapādāḥ // 13.38 //
vajra-avabʰagnāḥ iva vindʰya-pādāḥ // 13.38 //
vajrāvabʰagnā iva viṃdʰyapādāḥ // 13.38 //
vajra-avabʰagnāḥ iva vindʰya-pādāḥ // 13.38 //
Strophe in ed. EHJ: 39
Strophe in ed. EBC: 39
Verse: a kaiścit samutpatya nabʰo vimuktāḥ /
kaiś-cit samutpatya nabʰaḥ~ vimuktāḥ /
kaiścit samutpatya nabʰo vimuktāḥ /
kaiś-cit samutpatya nabʰaḥ~ vimuktāḥ /
Verse: b śilāś ca vr̥kṣāś ca paraśvadʰāś ca /
śilāḥ~ ca vr̥kṣāḥ~ ca paraśvadʰāḥ~ ca /
śilāś ca vr̥kṣāś ca paraśvadʰāś ca /
śilāḥ~ ca vr̥kṣāḥ~ ca paraśvadʰāḥ~ ca /
Verse: c tastʰur nabʰasy eva na cāvapetuḥ /
tastʰuḥ~ nabʰasi~ eva na ca~ ~avapetuḥ /
tastʰur nabʰasy eva na cāvapetuḥ /
tastʰuḥ~ nabʰasi~ eva na ca~ ~avapetuḥ /
Verse: d saṃdʰyābʰrapādā iva naikavarṇāḥ // 13.39 //
saṃdʰyā-abʰra-pādāḥ iva na-eka-varṇāḥ // 13.39 //
saṃdʰyābʰrapādā iva naikavarṇāḥ // 13.39 //
saṃdʰyā-abʰra-pādāḥ iva na-eka-varṇāḥ // 13.39 //
Strophe in ed. EHJ: 40
Strophe in ed. EBC: 40
Verse: a cikṣepa tasyopari dīptam anyaḥ /
cikṣepa tasyā~ ~upari dīptam anyaḥ /
cikṣepa tasyopari dīptam anyaḥ /
cikṣepa tasyā~ ~upari dīptam anyaḥ /
Verse: b kaḍaṅgaraṃ parvataśr̥ṅgamātram /
kaḍaṅgaram~ parvata-śr̥ṅga-mātram /
kaḍaṃgaraṃ parvataśr̥ṃgamātraṃ /
kaḍaṅgaram~ parvata-śr̥ṅga-mātram /
Verse: c yan muktamātraṃ gaganastʰam eva /
yat~ mukta-mātram~ gagana-stʰam eva /
yan muktamātraṃ gaganastʰam eva /
yat~ mukta-mātram~ gagana-stʰam eva /
Verse: d tasyānubʰāvāc cʰatadʰā papʰāla // 13.40 //
tasya~ ~anubʰāvāt~ ~śatadʰā papʰāla // 13.40 //
tasyānubʰāvāc cʰatadʰā babʰūva // 13.40 //
tasya~ ~anubʰāvāt~ ~śatadʰā babʰūva // 13.40 //
Strophe in ed. EHJ: 41
Strophe in ed. EBC: 41
Verse: a kaścij jalann arka ivoditaḥ kʰād /
kaś-cit~ jalan~ arkaḥ~ ivā~ ~uditaḥ kʰāt~ /
kaścij jalann arka ivoditaḥ kʰād /
kaś-cit~ jalan~ arkaḥ~ ivā~ ~uditaḥ kʰāt~ /
Verse: b aṅgāravarṣaṃ mahad utsasarja /
aṅgāra-varṣam~ mahat~ utsasarja /
aṃgāravarṣaṃ mahad utsasarja /
aṅgāra-varṣam~ mahat~ utsasarja /
Verse: c cūr̥nāni cāmīkarakandarāṇāṃ /
cūr̥nāni cāmīkara-kandarāṇām~ /
cūr̥nāni cāmīkarakaṃdarāṇāṃ /
cūr̥nāni cāmīkara-kandarāṇām~ /
Verse: d kalpātyaye merur iva pradīptaḥ // 13.41 //
kalpa-atyaye meruḥ~ iva pradīptaḥ // 13.41 //
kalpātyaye merur iva pradīptaḥ // 13.41 //
kalpa-atyaye meruḥ~ iva pradīptaḥ // 13.41 //
Strophe in ed. EHJ: 42
Strophe in ed. EBC: 42
Verse: a tad bodʰimūle pravikīryamāṇam /
tat~ bodʰi-mūle pravikīryamāṇam /
tad bodʰimūle pravikīryamāṇam /
tat~ bodʰi-mūle pravikīryamāṇam /
Verse: b aṅgāravarṣaṃ tu savispʰuliṅgam /
aṅgāra-varṣam~ tu sa-vispʰuliṅgam /
aṃgāravarṣaṃ tu savispʰuliṃgam /
aṅgāra-varṣam~ tu sa-vispʰuliṅgam /
Verse: c maitrīvihārād r̥ṣisattamasya /
maitrī-vihārāt~ r̥ṣi-sattamasya /
maitrīvihārād r̥ṣisattamasya /
maitrī-vihārāt~ r̥ṣi-sattamasya /
Verse: d babʰūva raktotpalapattravarṣaḥ // 13.42 //
babʰūva rakta-utpala-pattra-varṣaḥ // 13.42 //
babʰūva raktotpalapatravarṣaḥ // 13.42 //
babʰūva rakta-utpala-patra-varṣaḥ // 13.42 //
Strophe in ed. EHJ: 43
Strophe in ed. EBC: 43
Verse: a śarīracittavyasanātapais tair /
śarīra-citta-vyasana-ātapaiḥ~ taiḥ~ /
śarīracittavyasanātapais tair /
śarīra-citta-vyasana-ātapaiḥ~ taiḥ~ /
Verse: b evaṃvidʰais taiś ca nipātyamānaiḥ /
evaṃ-vidʰaiḥ~ taiḥ~ ca nipātyamānaiḥ /
evaṃvidʰais taiś ca nipātyamānaiḥ /
evaṃ-vidʰaiḥ~ taiḥ~ ca nipātyamānaiḥ /
Verse: c naivāsanāc cʰaākyamuniś cacāla /
na~ ~eva~ ~āsanāt~ ~śaākya-muniḥ~ cacāla /
naivāsanāc cʰākyamuniś cacāla /
na~ ~eva~ ~āsanāt~ ~śākya-muniḥ~ cacāla /
Verse: d svaniścayaṃ bandʰum ivopaguhya // 13.43 //
sva-niścayam~ bandʰum ivā~ ~upaguhya // 13.43 //
svaṃ niścayaṃ baṃdʰum ivopaguhya // 13.43 //
svam~ niścayam~ bandʰum ivā~ ~upaguhya // 13.43 //
Strophe in ed. EHJ: 44
Strophe in ed. EBC: 44
Verse: a atʰāpare nirjigilur mukʰebʰyaḥ /
atʰa~ ~a-pare nirjigiluḥ~ mukʰebʰyaḥ /
atʰāpare nirjagalur mukʰebʰyaḥ /
atʰa~ ~a-pare nirjagaluḥ~ mukʰebʰyaḥ /
Verse: b sarpān vijīrṇebʰya iva drumebʰyaḥ /
sarpān vijīrṇebʰyaḥ~ iva drumebʰyaḥ /
sarpān vijīrṇebʰya iva drumebʰyaḥ /
sarpān vijīrṇebʰyaḥ~ iva drumebʰyaḥ /
Verse: c te mantrabaddʰā iva tatsamīpe /
te mantra-baddʰāḥ iva tat-samīpe /
te maṃtrabaddʰā iva tatsamīpe /
te mantra-baddʰāḥ iva tat-samīpe /
Verse: d na śaśvasur notsasr̥pur na celuḥ // 13.44 //
na śaśvasuḥ~ nā~ ~utsasr̥puḥ~ na celuḥ // 13.44 //
na śaśvasur notsasr̥jur na celuḥ // 13.44 //
na śaśvasuḥ~ na~ ~utsasr̥juḥ~ na celuḥ // 13.44 //
Strophe in ed. EHJ: 45
Strophe in ed. EBC: 45
Verse: a bʰūtvāpare vāridʰarā br̥hantaḥ /
bʰūtvā~ ~a-pare vāri-dʰarāḥ br̥hantaḥ /
bʰūtvāpare vāridʰarā vr̥haṃtaḥ /
bʰūtvā~ ~a-pare vāri-dʰarāḥ vr̥hantaḥ /
Verse: b savidyutaḥ sāśanicaṇḍagʰoṣāḥ /
sa-vidyutaḥ sa-aśani-caṇḍa-gʰoṣāḥ /
savidyutaḥ sāśanicaṃḍagʰoṣāḥ /
sa-vidyutaḥ sa-aśani-caṇḍa-gʰoṣāḥ /
Verse: c tasmin drume tatyajur aśmavarṣaṃ /
tasmin drume tatyajuḥ~ aśma-varṣam~ /
tasmin drume tatyajur aśmavarṣaṃ /
tasmin drume tatyajuḥ~ aśma-varṣam~ /
Verse: d tat puṣpavarṣaṃ ruciraṃ babʰūva // 13.45 //
tat puṣpa-varṣam~ ruciram~ babʰūva // 13.45 //
tat puṣpavarṣaṃ ruciraṃ babʰūva // 13.45 //
tat puṣpa-varṣam~ ruciram~ babʰūva // 13.45 //
Strophe in ed. EHJ: 46
Strophe in ed. EBC: 46
Verse: a cāpe 'tʰa bāṇo nihito 'pareṇa /
cāpe ~atʰa bāṇaḥ~ nihitaḥ~ ~a-pareṇa /
cāpe 'tʰa vāṇo nihito 'pareṇa /
cāpe ~atʰa vāṇaḥ~ nihitaḥ~ ~a-pareṇa /
Verse: b jajvāla tatraiva na niṣpapāta /
jajvāla tatra~ ~eva na niṣpapāta /
jajvāla tatraiva na niṣpapāta /
jajvāla tatra~ ~eva na niṣpapāta /
Verse: c anīśvarasyātmani dʰūyamāno /
an-īśvarasya~ ~ātmani dʰūyamānaḥ~ /
anīśvarasyātmani dʰūryamāṇo /
an-īśvarasya~ ~ātmani dʰūryamāṇaḥ~ /
Verse: d durmarṣaṇasyeva narasya manyuḥ // 13.46 //
dur-marṣaṇasya~ ~iva narasya manyuḥ // 13.46 //
durmarṣaṇasyeva narasya manyuḥ // 13.46 //
dur-marṣaṇasya~ ~iva narasya manyuḥ // 13.46 //
Strophe in ed. EHJ: 47
Strophe in ed. EBC: 47
Verse: a pañceṣavo 'nyena tu vipramuktās /
pañca~ ~iṣavaḥ~ ~anyena tu vipramuktāḥ~ /
paṃceṣavo 'nyena tu vipramuktās /
pañca~ ~iṣavaḥ~ ~anyena tu vipramuktāḥ~ /
Verse: b tastʰur nabʰasy eva munau na petuḥ /
tastʰuḥ~ nabʰasi~ eva munau na petuḥ /
tastʰur nayaty eva munau na petuḥ /
tastʰuḥ~ nayati~ eva munau na petuḥ /
Verse: c saṃsārabʰīror viṣayapravr̥ttau /
saṃsāra-bʰīroḥ~ viṣaya-pravr̥ttau /
saṃsārabʰīror viṣayapravr̥ttau /
saṃsāra-bʰīroḥ~ viṣaya-pravr̥ttau /
Verse: d pañcendriyāṇīva parīkṣakasya // 13.47 //
pañca~ ~indriyāṇi~ ~iva parīkṣakasya // 13.47 //
paṃceṃdriyāṇīva parīkṣakasya // 13.47 //
pañca~ ~indriyāṇi~ ~iva parīkṣakasya // 13.47 //
Strophe in ed. EHJ: 48
Strophe in ed. EBC: 48
Verse: a jigʰāṃsayānyaḥ prasasāra ruṣṭo /
jigʰāṃsayā~ ~anyaḥ prasasāra ruṣṭaḥ~ /
jigʰāṃsayānyaḥ prasasāra ruṣṭo /
jigʰāṃsayā~ ~anyaḥ prasasāra ruṣṭaḥ~ /
Verse: b gadāṃ gr̥hītvābʰimukʰo maharṣeḥ /
gadām~ gr̥hītvā~ ~abʰi-mukʰaḥ~ mahā-r̥ṣeḥ /
gadāṃ gr̥hītvābʰimukʰo maharṣeḥ /
gadām~ gr̥hītvā~ ~abʰi-mukʰaḥ~ mahā-r̥ṣeḥ /
Verse: c so 'prāptakāmo vivaśaḥ papāta /
saḥ~ ~a-prāpta-kāmaḥ~ vi-vaśaḥ papāta /
so 'prāptakālo vivaśaḥ papāta /
saḥ~ ~a-prāpta-kālaḥ~ vi-vaśaḥ papāta /
Verse: d doṣeṣv ivānartʰakareṣu lokaḥ // 13.48 //
doṣeṣu~ iva~ ~an-artʰa-kareṣu lokaḥ // 13.48 //
doṣeṣv ivānartʰakareṣu lokaḥ // 13.48 //
doṣeṣu~ iva~ ~an-artʰa-kareṣu lokaḥ // 13.48 //
Strophe in ed. EHJ: 49
Strophe in ed. EBC: 49
Verse: a strī megʰakālī tu kapālahastā /
strī megʰa-kālī tu kapāla-hastā /
strī megʰakālī tu kapālahastā /
strī megʰa-kālī tu kapāla-hastā /
Verse: b kartuṃ maharṣeḥ kila cittamoham /
kartum~ mahā-r̥ṣeḥ kila citta-moham /
kartuṃ maharṣeḥ kila mohacittaṃ /
kartum~ mahā-r̥ṣeḥ kila moha-cittam /
Verse: c babʰrāma tatrāniyataṃ na tastʰau /
babʰrāma tatra~ ~a-niyatam~ na tastʰau /
babʰrāma tatrāniyataṃ na tastʰau /
babʰrāma tatra~ ~a-niyatam~ na tastʰau /
Verse: d calātmano buddʰir ivāgameṣu // 13.49 //
cala-ātmanaḥ~ buddʰiḥ~ iva~ ~āgameṣu // 13.49 //
calātmano buddʰir ivāgameṣu // 13.49 //
cala-ātmanaḥ~ buddʰiḥ~ iva~ ~āgameṣu // 13.49 //
Strophe in ed. EHJ: 50
Strophe in ed. EBC: 50
Verse: a kaścit pradīptaṃ praṇidʰāya cakṣur /
kaś-cit pradīptam~ praṇidʰāya cakṣuḥ~ /
kaścit pradīptaṃ praṇidʰāya cakṣur /
kaś-cit pradīptam~ praṇidʰāya cakṣuḥ~ /
Verse: b netrāgnināśīviṣavad didʰakṣuḥ /
netra-agninā~ ~āśī-viṣavat~ didʰakṣuḥ /
netrāgnināśīviṣavad didʰakṣuḥ /
netra-agninā~ ~āśī-viṣavat~ didʰakṣuḥ /
Verse: c tatraiva nāsīnam r̥ṣiṃ dadarśa /
tatra~ ~eva na~ ~āsīnam r̥ṣim~ dadarśa /
tatraiva nāsīt taṃ r̥ṣiṃ dadarśa /
tatra~ ~eva na~ ~asīt tam~ r̥ṣim~ dadarśa /
Verse: d kāmātmakaḥ śreya ivopadiṣṭam // 13.50 //
kāma-ātmakaḥ śreyaḥ~ ivā~ ~upadiṣṭam // 13.50 //
kāmātmakaḥ śreya ivopadiṣṭaṃ // 13.50 //
kāma-ātmakaḥ śreyaḥ~ ivā~ ~upadiṣṭam // 13.50 //
Strophe in ed. EHJ: 51
Strophe in ed. EBC: 51
Verse: a gurvīṃ śilām udyamayaṃs tatʰānyaḥ /
gurvīm~ śilām udyamayaṃs~ tatʰā~ ~anyaḥ /
gurvīṃ śilām udyamayaṃs tatʰānyaḥ /
gurvīm~ śilām udyamayaṃs~ tatʰā~ ~anyaḥ /
Verse: b śaśrāma mogʰaṃ vihataprayatnaḥ /
śaśrāma mogʰam~ vihata-prayatnaḥ /
śaśrāma mogʰaṃ vihataprayatnaḥ /
śaśrāma mogʰam~ vihata-prayatnaḥ /
Verse: c niḥśreyasaṃ jñānasamādʰigamyaṃ /
niḥ-śreyasam~ jñāna-samādʰi-gamyam~ /
niḥśreyasaṃ jñānasamādʰigamyaṃ /
niḥ-śreyasam~ jñāna-samādʰi-gamyam~ /
Verse: d kāyaklamair dʰarmam ivāptukāmaḥ // 13.51 //
kāya-klamaiḥ~ dʰarmam iva~ ~āptu-kāmaḥ // 13.51 //
kāyaklamair dʰarmam ivāptukāmaḥ // 13.51 //
kāya-klamaiḥ~ dʰarmam iva~ ~āptu-kāmaḥ // 13.51 //
Strophe in ed. EHJ: 52
Strophe in ed. EBC: 52
Verse: a tarakṣusiṃhākr̥tayas tatʰānye /
tarakṣu-siṃha-ākr̥tayaḥ~ tatʰā~ ~anye /
tarakṣusiṃhākr̥tayas tatʰānye /
tarakṣu-siṃha-ākr̥tayaḥ~ tatʰā~ ~anye /
Verse: b praṇedur uccair mahataḥ praṇādān /
praṇeduḥ~ uccaiḥ~ mahataḥ praṇādān /
praṇedur uccair mahataḥ praṇādān /
praṇeduḥ~ uccaiḥ~ mahataḥ praṇādān /
Verse: c sattvāni yaiḥ saṃcukucuḥ samantād /
sattvāni yaiḥ saṃcukucuḥ sam-antāt~ /
sattvāni yaiḥ saṃcukucuḥ samaṃtād /
sattvāni yaiḥ saṃcukucuḥ sam-antāt~ /
Verse: d vajrāhatā dyauḥ pʰalatīti matvā // 13.52 //
vajra-āhatāḥ dyauḥ pʰalati~ ~iti matvā // 13.52 //
vajrāhatā dyauḥ pʰalatīti matvā // 13.52 //
vajra-āhatāḥ dyauḥ pʰalati~ ~iti matvā // 13.52 //
Strophe in ed. EHJ: 53
Strophe in ed. EBC: 53
Verse: a mr̥gā gajāś cārtaravān sr̥janto /
mr̥gāḥ gajāḥ~ ca~ ~ārta-ravān sr̥jantaḥ~ /
mr̥gā gajāś cārttaravān sr̥jaṃto /
mr̥gāḥ gajāḥ~ ca~ ~ārtta-ravān sr̥jantaḥ~ /
Verse: b vidudruvuś caiva nililyire ca /
vidudruvuḥ~ ca~ ~eva nililyire ca /
vidudruvuś caiva nililyire ca /
vidudruvuḥ~ ca~ ~eva nililyire ca /
Verse: c rātrau ca tasyām ahanīva digbʰyaḥ /
rātrau ca tasyām ahani~ ~iva digbʰyaḥ /
rātrau ca tasyām ahanīva digbʰyaḥ /
rātrau ca tasyām ahani~ ~iva digbʰyaḥ /
Verse: d kʰagā ruvantaḥ paripetur ārtāḥ // 13.53 //
kʰa-gāḥ ruvantaḥ paripetuḥ~ ārtāḥ // 13.53 //
kʰagā ruvaṃtaḥ paripetur ārttāḥ // 13.53 //
kʰa-gāḥ ruvantaḥ paripetuḥ~ ārttāḥ // 13.53 //
Strophe in ed. EHJ: 54
Strophe in ed. EBC: 54
Verse: a teṣāṃ praṇādais tu tatʰāvidʰais taiḥ /
teṣām~ praṇādaiḥ~ tu tatʰā-vidʰaiḥ~ taiḥ /
teṣāṃ praṇādais tu tatʰāvidʰais taiḥ /
teṣām~ praṇādaiḥ~ tu tatʰā-vidʰaiḥ~ taiḥ /
Verse: b sarveṣu bʰūteṣv api kampiteṣu /
sarveṣu bʰūteṣu~ api kampiteṣu /
sarveṣu bʰūteṣv api kaṃpiteṣu /
sarveṣu bʰūteṣu~ api kampiteṣu /
Verse: c munir na tatrāsa na saṃcukoca /
muniḥ~ na tatrāsa na saṃcukoca /
munir na tatrāsa na saṃcukoca /
muniḥ~ na tatrāsa na saṃcukoca /
Verse: d ravair garutmān iva vāyasānām // 13.54 //
ravaiḥ~ garutmān iva vāyasānām // 13.54 //
ravair garutmān iva vāyasānāṃ // 13.54 //
ravaiḥ~ garutmān iva vāyasānām // 13.54 //
Strophe in ed. EHJ: 55
Strophe in ed. EBC: 55
Verse: a bʰayāvahebʰyaḥ pariṣadgaṇebʰyo /
bʰaya-āvahebʰyaḥ pariṣad-gaṇebʰyaḥ~ /
bʰayāvahebʰyaḥ pariṣadgaṇebʰyo /
bʰaya-āvahebʰyaḥ pariṣad-gaṇebʰyaḥ~ /
Verse: b yatʰā yatʰā naiva munir bibʰāya /
yatʰā yatʰā na~ ~eva muniḥ~ bibʰāya /
yatʰā yatʰā naiva munir bibʰāya /
yatʰā yatʰā na~ ~eva muniḥ~ bibʰāya /
Verse: c tatʰā tatʰā dʰarmabʰr̥tāṃ sapatnaḥ /
tatʰā tatʰā dʰarma-bʰr̥tām~ sa-patnaḥ /
tatʰā tatʰā dʰarmabʰr̥tāṃ sapatnaḥ /
tatʰā tatʰā dʰarma-bʰr̥tām~ sa-patnaḥ /
Verse: d śokāc ca roṣāc ca sasāda māraḥ // 13.55 //
śokāt~ ca roṣāt~ ca sasāda māraḥ // 13.55 //
śokāc ca roṣāc ca sasāra māraḥ // 13.55 //
śokāt~ ca roṣāt~ ca sasāra māraḥ // 13.55 //
Strophe in ed. EHJ: 56
Strophe in ed. EBC: 56
Verse: a bʰūtaṃ tataḥ kiṃcid adr̥śyarūpaṃ /
bʰūtam~ tataḥ kiṃ-cit~ a-dr̥śya-rūpam~ /
bʰūtaṃ tataḥ kiṃcid adr̥śyarūpaṃ /
bʰūtam~ tataḥ kiṃ-cit~ a-dr̥śya-rūpam~ /
Verse: b viśiṣṭabʰūtaṃ gaganastʰam eva /
viśiṣṭa-bʰūtam~ gagana-stʰam eva /
viśiṣṭarūpaṃ gaganastʰam eva /
viśiṣṭa-rūpam~ gagana-stʰam eva /
Verse: c dr̥ṣṭvarṣaye drugdʰam avairaruṣṭaṃ /
dr̥ṣṭvā~ ~r̥ṣaye drugdʰam a-vaira-ruṣṭam~ /
dr̥ṣṭvarṣaye drugdʰam avairaruṣṭaṃ /
dr̥ṣṭvā~ ~r̥ṣaye drugdʰam a-vaira-ruṣṭam~ /
Verse: d māraṃ babʰāṣe mahatā svareṇa // 13.56 //
māram~ babʰāṣe mahatā svareṇa // 13.56 //
māraṃ babʰāṣe mahatā svareṇa // 13.56 //
māram~ babʰāṣe mahatā svareṇa // 13.56 //
Strophe in ed. EHJ: 57
Strophe in ed. EBC: 57
Verse: a mogʰaṃ śramaṃ nārhasi māra kartuṃ /
mogʰam~ śramam~ na~ ~arhasi māra kartum~ /
mogʰaṃ śramaṃ nārhasi māra kartuṃ /
mogʰam~ śramam~ na~ ~arhasi māra kartum~ /
Verse: b hiṃsrātmatām utsr̥ja gaccʰa śarma /
hiṃsrā-ātmatām utsr̥ja gaccʰa śarma /
hiṃsrātmatām utsr̥ja gaccʰa śarma /
hiṃsrā-ātmatām utsr̥ja gaccʰa śarma /
Verse: c naiṣa tvayā kampayituṃ hi śakyo /
na~ ~eṣa tvayā kampayitum~ hi śakyaḥ~ /
naiṣa tvayā kaṃpayituṃ hi śakyo /
na~ ~eṣa tvayā kampayitum~ hi śakyaḥ~ /
Verse: d mahāgirir merur ivānilena // 13.57 //
mahā-giriḥ~ meruḥ~ iva~ ~anilena // 13.57 //
mahāgirir merur ivānilena // 13.57 //
mahā-giriḥ~ meruḥ~ iva~ ~anilena // 13.57 //
Strophe in ed. EHJ: 58
Strophe in ed. EBC: 58
Verse: a apy uṣṇabʰāvaṃ jvalanaḥ prajahyād /
api~ uṣṇa-bʰāvam~ jvalanaḥ prajahyāt~ /
apy uṣṇabʰāvaṃ jvalanaḥ prajahyād /
api~ uṣṇa-bʰāvam~ jvalanaḥ prajahyāt~ /
Verse: b āpo dravatvaṃ pr̥tʰivī stʰiratvam /
āpaḥ~ dravatvam~ pr̥tʰivī stʰiratvam /
āpo dravatvaṃ pr̥tʰivī stʰiratvaṃ /
āpaḥ~ dravatvam~ pr̥tʰivī stʰiratvam /
Verse: c anekakalpācitapuṇyakarmā /
an-eka-kalpa-ācita-puṇya-karmā /
anekakalpācitapuṇyakarmā /
an-eka-kalpa-ācita-puṇya-karmā /
Verse: d na tv eva jahyād vyavasāyam eṣaḥ // 13.58 //
na tu~ eva jahyāt~ vyavasāyam eṣaḥ // 13.58 //
na tv eva jahyād vyavasāyam eṣaḥ // 13.58 //
na tu~ eva jahyāt~ vyavasāyam eṣaḥ // 13.58 //
Strophe in ed. EHJ: 59
Strophe in ed. EBC: 59
Verse: a yo niścayo hy asya parākramaś ca /
yaḥ~ niścayaḥ~ hi~ asya parākramaḥ~ ca /
yo niścayo hy asya parākramaś ca /
yaḥ~ niścayaḥ~ hi~ asya parākramaḥ~ ca /
Verse: b tejaś ca yad yā ca dayā prajāsu /
tejaḥ~ ca yat~ yā ca dayā prajāsu /
tejaś ca yad yā ca dayā prajāsu /
tejaḥ~ ca yat~ yā ca dayā prajāsu /
Verse: c aprāpya nottʰāsyati tattvam eṣa /
a-prāpya nā~ ~uttʰāsyati tattvam eṣa /
aprāpya nottʰāsyati tattvam eṣa /
a-prāpya nā~ ~uttʰāsyati tattvam eṣa /
Verse: d tamāṃsy ahatveva sahasraraśmiḥ // 13.59 //
tamāṃsi~ a-hatvā~ ~iva sahasra-raśmiḥ // 13.59 //
tamāṃsy ahatveva sahasraraśmiḥ // 13.59 //
tamāṃsi~ a-hatvā~ ~iva sahasra-raśmiḥ // 13.59 //
Strophe in ed. EHJ: 60
Strophe in ed. EBC: 60
Verse: a kāṣṭʰaṃ hi matʰnan labʰate hutāśaṃ /
kāṣṭʰam~ hi matʰnan labʰate huta-āśam~ /
kāṣṭʰaṃ hi matʰnan labʰate hutāśaṃ /
kāṣṭʰam~ hi matʰnan labʰate huta-āśam~ /
Verse: b bʰūmiṃ kʰanan vindati cāpi toyam /
bʰūmim~ kʰanan vindati ca~ ~api toyam /
bʰūmiṃ kʰanan viṃdati cāpi toyaṃ /
bʰūmim~ kʰanan vindati ca~ ~api toyam /
Verse: c nirbandʰinaḥ kiṃcana nāsty asādʰyaṃ /
nirbandʰinaḥ kiṃ-cana na~ ~asti~ a-sādʰyam~ /
nirbaṃdʰinaḥ kiṃca na nāsya sādʰyaṃ /
nirbandʰinaḥ kiṃ-ca na na~ ~asya sādʰyam~ /
Verse: d nyāyena yuktaṃ ca kr̥taṃ ca sarvam // 13.60 //
nyāyena yuktam~ ca kr̥tam~ ca sarvam // 13.60 //
ṃyāyena yuktaṃ ca kr̥taṃ ca sarvaṃ // 13.60 //
nyāyena yuktam~ ca kr̥tam~ ca sarvam // 13.60 //
Strophe in ed. EHJ: 61
Strophe in ed. EBC: 61
Verse: a tal lokam ārtaṃ karuṇāyamāno /
tat~ lokam ārtam~ karuṇāyamānaḥ~ /
tal lokam ārttaṃ karuṇāyamāno /
tat~ lokam ārttam~ karuṇāyamānaḥ~ /
Verse: b rogeṣu rāgādiṣu vartamānam /
rogeṣu rāga-ādiṣu vartamānam /
rogeṣu rāgādiṣu vartamānaṃ /
rogeṣu rāga-ādiṣu vartamānam /
Verse: c mahābʰiṣaṅ nārhati vigʰnam eṣa /
mahā-bʰiṣak~ na~ ~arhati vigʰnam eṣa /
mahābʰiṣag nārhati vigʰnam eṣa /
mahā-bʰiṣak~ na~ ~arhati vigʰnam eṣa /
Verse: d jñānauṣadʰārtʰaṃ parikʰidyamānaḥ // 13.61 //
jñāna-auṣadʰa-artʰam~ parikʰidyamānaḥ // 13.61 //
jñānauṣadʰārtʰaṃ parikʰidyamānaḥ // 13.61 //
jñāna-auṣadʰa-artʰam~ parikʰidyamānaḥ // 13.61 //
Strophe in ed. EHJ: 62
Strophe in ed. EBC: 62
Verse: a hr̥te ca loke bahubʰiḥ kumārgaiḥ /
hr̥te ca loke bahubʰiḥ ku-mārgaiḥ /
hr̥te ca loke bahubʰiḥ kumārgaiḥ /
hr̥te ca loke bahubʰiḥ ku-mārgaiḥ /
Verse: b sanmārgam anviccʰati yaḥ śrameṇa /
san-mārgam anviccʰati yaḥ śrameṇa /
sanmārgam anviccʰati yaḥ śrameṇa /
san-mārgam anviccʰati yaḥ śrameṇa /
Verse: c sa daiśikaḥ kṣobʰayituṃ na yuktaṃ /
sa daiśikaḥ kṣobʰayitum~ na yuktam~ /
sa daiśikaḥ kṣobʰayituṃ na yuktaṃ /
sa daiśikaḥ kṣobʰayitum~ na yuktam~ /
Verse: d sudeśikaḥ sārtʰa iva pranaṣṭe // 13.62 //
su-deśikaḥ sārtʰe~ iva pranaṣṭe // 13.62 //
sudeśikaḥ sārtʰa iva pranaṣṭe // 13.62 //
su-deśikaḥ sārtʰe~ iva pranaṣṭe // 13.62 //
Strophe in ed. EHJ: 63
Strophe in ed. EBC: 63
Verse: a sattveṣu naṣṭeṣu mahāndʰakāre /
sattveṣu naṣṭeṣu mahā-andʰa-kāre /
sattveṣu naṣṭeṣu mahāṃdʰakārair /
sattveṣu naṣṭeṣu mahā-andʰa-kāraiḥ~ /
Verse: b jñānapradīpaḥ kriyamāṇa eṣaḥ /
jñāna-pradīpaḥ kriyamāṇaḥ~ eṣaḥ /
jñānapradīpaḥ kriyamāṇa eṣaḥ /
jñāna-pradīpaḥ kriyamāṇaḥ~ eṣaḥ /
Verse: c āryasya nirvāpayituṃ na sādʰu /
āryasya nirvāpayitum~ na sādʰu /
āryasya nirvāpayituṃ na sādʰu /
āryasya nirvāpayitum~ na sādʰu /
Verse: d prajvālyamānas tamasīva dīpaḥ // 13.63 //
prajvālyamānaḥ~ tamasi~ ~iva dīpaḥ // 13.63 //
prajvālyamānas tamasīva dīpaḥ // 13.63 //
prajvālyamānaḥ~ tamasi~ ~iva dīpaḥ // 13.63 //
Strophe in ed. EHJ: 64
Strophe in ed. EBC: 64
Verse: a dr̥ṣṭvā ca saṃsāramaye mahaugʰe /
dr̥ṣṭvā ca saṃsāramaye mahā-ogʰe /
dr̥ṣṭvā ca saṃsāramaye mahaugʰe /
dr̥ṣṭvā ca saṃsāramaye mahā-ogʰe /
Verse: b magnaṃ jagat pāram avindamānam /
magnam~ jagat pāram a-vindamānam /
magnaṃ jagat pāram aviṃdamānaṃ /
magnam~ jagat pāram a-vindamānam /
Verse: c yaś cedam uttārayituṃ pravr̥ttaḥ /
yaḥ~ ca~ ~idam uttārayitum~ pravr̥ttaḥ /
yaś cedam uttārayituṃ pravr̥ttaḥ /
yaḥ~ ca~ ~idam uttārayitum~ pravr̥ttaḥ /
Verse: d kaś cintayet tasya tu pāpam āryaḥ // 13.64 //
kaḥ~ cintayet tasya tu pāpam āryaḥ // 13.64 //
kaścin nayet tasya tu pāpam āryaḥ // 13.64 //
kaś-cit~ nayet tasya tu pāpam āryaḥ // 13.64 //
Strophe in ed. EHJ: 65
Strophe in ed. EBC: 65
Verse: a kṣamāśipʰo dʰairyavigāḍʰamūlaś /
kṣamā-śipʰaḥ~ dʰairya-vigāḍʰa-mūlaḥ~ /
kṣamāśipʰo dʰairyavigāḍʰamūlaś /
kṣamā-śipʰaḥ~ dʰairya-vigāḍʰa-mūlaḥ~ /
Verse: b cāritrapuṣpaḥ smr̥tibuddʰiśākʰaḥ /
cāritra-puṣpaḥ smr̥ti-buddʰi-śākʰaḥ /
cāritrapuṣpaḥ smr̥tibuddʰiśākʰaḥ /
cāritra-puṣpaḥ smr̥ti-buddʰi-śākʰaḥ /
Verse: c jñānadrumo dʰarmapʰalapradātā /
jñāna-drumaḥ~ dʰarma-pʰala-pradātā /
jñānadrumo dʰarmapʰalapradātā /
jñāna-drumaḥ~ dʰarma-pʰala-pradātā /
Verse: d notpāṭanaṃ hy arhati vardʰamānaḥ // 13.65 //
nā~ ~utpāṭanam~ hi~ arhati vardʰamānaḥ // 13.65 //
notpāṭanaṃ hy arhati vardʰamānaḥ // 13.65 //
nā~ ~utpāṭanam~ hi~ arhati vardʰamānaḥ // 13.65 //
Strophe in ed. EHJ: 66
Strophe in ed. EBC: 66
Verse: a baddʰāṃ dr̥ḍʰaiś cetasi mohapāśair /
baddʰām~ dr̥ḍʰaiḥ~ cetasi moha-pāśaiḥ~ /
baddʰāṃ dr̥ḍʰaiś cetasi mohapāśair /
baddʰām~ dr̥ḍʰaiḥ~ cetasi moha-pāśaiḥ~ /
Verse: b yasya prajāṃ mokṣayituṃ manīṣā /
yasya prajām~ mokṣayitum~ manīṣā /
yasya prajāṃ mokṣayituṃ manīṣā /
yasya prajām~ mokṣayitum~ manīṣā /
Verse: c tasmin jigʰāṃsā tava nopapannā /
tasmin jigʰāṃsā tava nā~ ~upapannā /
tasmin jigʰāṃsā tava nopapannā /
tasmin jigʰāṃsā tava nā~ ~upapannā /
Verse: d śrānte jagadbandʰanamokṣahetoḥ // 13.66 //
śrānte jagad-bandʰana-mokṣa-hetoḥ // 13.66 //
śrāṃte jagadbaṃdʰanamokṣahetoḥ // 13.66 //
śrānte jagad-bandʰana-mokṣa-hetoḥ // 13.66 //
Strophe in ed. EHJ: 67
Strophe in ed. EBC: 67
Verse: a bodʰāya karmāṇi hi yāny anena /
bodʰāya karmāṇi hi yāni~ anena /
bodʰāya karmāṇi hi yāny anena /
bodʰāya karmāṇi hi yāni~ anena /
Verse: b kr̥tāni teṣāṃ niyato 'dya kālaḥ /
kr̥tāni teṣām~ niyataḥ~ ~adya kālaḥ /
kr̥tāni teṣāṃ niyato 'dya kālaḥ /
kr̥tāni teṣām~ niyataḥ~ ~adya kālaḥ /
Verse: c stʰāne tatʰāsminn upaviṣṭa eṣa /
stʰāne tatʰā~ ~asmin~ upaviṣṭaḥ~ eṣa /
stʰāne tatʰāsminn upaviṣṭa eṣa /
stʰāne tatʰā~ ~asmin~ upaviṣṭaḥ~ eṣa /
Verse: d yatʰaiva pūrve munayas tatʰaiva // 13.67 //
yatʰā~ ~eva pūrve munayaḥ~ tatʰā~ ~eva // 13.67 //
yatʰaiva pūrve munayas tatʰaiva // 13.67 //
yatʰā~ ~eva pūrve munayaḥ~ tatʰā~ ~eva // 13.67 //
Strophe in ed. EHJ: 68
Strophe in ed. EBC: 68
Verse: a eṣā hi nābʰir vasudʰātalasya /
eṣā hi nābʰiḥ~ vasu-dʰā-talasya /
eṣā hi nābʰir vasudʰātalasya /
eṣā hi nābʰiḥ~ vasu-dʰā-talasya /
Verse: b kr̥tsnena yuktā parameṇa dʰāmnā /
kr̥tsnena yuktā parameṇa dʰāmnā /
kr̥tsnena yuktā parameṇa dʰāmnā /
kr̥tsnena yuktā parameṇa dʰāmnā /
Verse: c bʰūmer ato 'nyo 'sti hi na pradeśo /
bʰūmeḥ~ ataḥ~ ~anyaḥ~ ~asti hi na pradeśaḥ~ /
bʰūmer ato 'nyo 'sti hi na pradeśo /
bʰūmeḥ~ ataḥ~ ~anyaḥ~ ~asti hi na pradeśaḥ~ /
Verse: d vegaṃ samādʰer viṣaheta yo 'sya // 13.68 //
vegam~ samādʰeḥ~ viṣaheta yaḥ~ ~asya // 13.68 //
veśaṃ samādʰer viṣayo hitasya // 13.68 //
veśam~ samādʰeḥ~ viṣayaḥ~ hitasya // 13.68 //
Strophe in ed. EHJ: 69
Strophe in ed. EBC: 69
Verse: a tan mā kr̥tʰāḥ śokam upehi śāntiṃ /
tat~ mā kr̥tʰāḥ śokam upehi śāntim~ /
tan mā kr̥tʰāḥ śokam upehi śāṃtiṃ /
tat~ mā kr̥tʰāḥ śokam upehi śāntim~ /
Verse: b mā bʰūn mahimnā tava māra mānaḥ /
mā bʰūt~ mahimnā tava māra mānaḥ /
mā bʰūn mahimnā tava māra mānaḥ /
mā bʰūt~ mahimnā tava māra mānaḥ /
Verse: c viśrambʰituṃ na kṣamam adʰruvā śrīś /
viśrambʰitum~ na kṣamam a-dʰruvā śrīḥ~ /
viśraṃbʰituṃ na kṣamam adʰruvā śrīś /
viśrambʰitum~ na kṣamam a-dʰruvā śrīḥ~ /
Verse: d cale pade vismayam abʰyupaiṣi // 13.69 //
cale pade vismayam abʰyupaiṣi // 13.69 //
cale pade kiṃ padam abʰyupaiṣi // 13.69 //
cale pade kim~ padam abʰyupaiṣi // 13.69 //
Strophe in ed. EHJ: 70
Strophe in ed. EBC: 70
Verse: a tataḥ sa saṃśrutya ca tasya tad vaco /
tataḥ sa saṃśrutya ca tasya tat~ vacaḥ~ /
tataḥ sa saṃśrutya ca tasya tad vaco /
tataḥ sa saṃśrutya ca tasya tat~ vacaḥ~ /
Verse: b mahāmuneḥ prekṣya ca niṣprakampatām /
mahā-muneḥ prekṣya ca niṣ-prakampatām /
mahāmuneḥ prekṣya ca niṣprakaṃpatāṃ /
mahā-muneḥ prekṣya ca niṣ-prakampatām /
Verse: c jagāma māro vimano hatodyamaḥ /
jagāma māraḥ~ vi-manaḥ~ hata-udyamaḥ /
jagāma māro vimanā hatodyamaḥ /
jagāma māraḥ~ vi-manāḥ hata-udyamaḥ /
Verse: d śarair jagaccetasi yair vihanyate // 13.70 //
śaraiḥ~ jagac-cetasi yaiḥ~ vihanyate // 13.70 //
śarair jagaccetasi yair vihanyase // 13.70 //
śaraiḥ~ jagac-cetasi yaiḥ~ vihanyase // 13.70 //
Strophe in ed. EHJ: 71
Strophe in ed. EBC: 71
Verse: a gatapraharṣā vipʰalīkr̥taśramā /
gata-praharṣā vi-pʰalī-kr̥ta-śramā /
gatapraharṣā vipʰalīkr̥taśramā /
gata-praharṣā vi-pʰalī-kr̥ta-śramā /
Verse: b praviddʰapāṣāṇakaḍaṅgaradrumā /
praviddʰa-pāṣāṇa-kaḍaṅgara-drumā /
praviddʰapāṣāṇakaḍaṃgaradrumā /
praviddʰa-pāṣāṇa-kaḍaṅgara-drumā /
Verse: c diśaḥ pradudrāva tato 'sya sā camūr /
diśaḥ pradudrāva tataḥ~ ~asya sā camūḥ~ /
diśaḥ pradudrāva tato 'sya sā camūr /
diśaḥ pradudrāva tataḥ~ ~asya sā camūḥ~ /
Verse: d hatāśrayeva dviṣatā dviṣaccamūḥ // 13.71 //
hata-āśrayā~ ~iva dviṣatā dviṣac-camūḥ // 13.71 //
hatāśrayeva dviṣatā dviṣaccamūḥ // 13.71 //
hata-āśrayā~ ~iva dviṣatā dviṣac-camūḥ // 13.71 //
Strophe in ed. EHJ: 72
Strophe in ed. EBC: 72
Verse: a dravati saparipakṣe nirjite puṣpaketau /
dravati sa-paripakṣe nirjite puṣpa-ketau /
dravati saparapakṣe nirjite puṣpaketau /
dravati sa-para-pakṣe nirjite puṣpa-ketau /
Verse: b jayati jitatamaske nīrajaske maharṣau /
jayati jita-tamaske nīrajaske mahā-r̥ṣau /
jayati jitatamaske nīrajaske maharṣau /
jayati jita-tamaske nīrajaske mahā-r̥ṣau /
Verse: c yuvatir iva sahāsā dyauś cakāśe sacandrā /
yuvatiḥ~ iva sa-hāsā dyauḥ~ cakāśe sa-candrā /
yuvatir iva sahāsā dyauś cakāśe sacaṃdrā /
yuvatiḥ~ iva sa-hāsā dyauḥ~ cakāśe sa-candrā /
Verse: d surabʰi ca jalagarbʰaṃ puṣpavarṣaṃ papāta // 13.72 //
su-rabʰi ca jala-garbʰam~ puṣpa-varṣam~ papāta // 13.72 //
surabʰi ca jalagarbʰaṃ puṣpavarṣaṃ papāta // 13.72 //
su-rabʰi ca jala-garbʰam~ puṣpa-varṣam~ papāta // 13.72 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 73
Verse: a tatʰāpi pāpīyasi nirjite gate /
tatʰā~ ~api pāpīyasi nirjite gate /
Verse: b diśaḥ praseduḥ prababʰau niśākaraḥ /
diśaḥ praseduḥ prababʰau niśā-karaḥ /
Verse: c divo nipetur bʰuvi puṣpavr̥ṣṭayo /
divaḥ~ nipetuḥ~ bʰuvi puṣpa-vr̥ṣṭayaḥ~ /
Verse: d rarāja yoṣeva vikalmaṣā niśā /
rarāja yoṣā~ ~iva vi-kalmaṣā niśā /
iti buddʰa-carite mahā-kāvye +aśva-gʰoṣa-kr̥te māra-vijayo+ nāma trayo-daśaḥ sargaḥ // 13 //
iti śrī-buddʰa-carite mahā-kāvye +aśva-gʰoṣa-kr̥te māra-vijayo+ nāma trayo-daśaḥ sargaḥ // 13 //
Ucchvasa: 14
Strophe in ed. EHJ: 1
Strophe in ed. EBC: 1
Verse: a tato mārabalaṃ jitvā /
tataḥ~ māra-balam~ jitvā /
tato mārabalaṃ jitvā /
tataḥ~ māra-balam~ jitvā /
Verse: b dʰairyeṇa ca śamena ca /
dʰairyeṇa ca śamena ca /
dʰairyeṇa ca śamena ca /
dʰairyeṇa ca śamena ca /
Verse: c paramārtʰaṃ vijijñāsuḥ /
parama-artʰam~ vijijñāsuḥ /
paramārtʰaṃ vijijñāsuḥ /
parama-artʰam~ vijijñāsuḥ /
Verse: d sa dadʰyau dʰyānakovidaḥ // 14.1 //
sa dadʰyau dʰyāna-kovidaḥ // 14.1 //
sa dadʰyau dʰyānakovidaḥ // 14.1 //
sa dadʰyau dʰyāna-kovidaḥ // 14.1 //
Strophe in ed. EHJ: 2
Strophe in ed. EBC: 2
Verse: a sarveṣu dʰyānavidʰiṣu /
sarveṣu dʰyāna-vidʰiṣu /
sarveṣu dʰyānavidʰiṣu /
sarveṣu dʰyāna-vidʰiṣu /
Verse: b prāpya caiśvaryam uttamam /
prāpya ca~ ~aiśvaryam uttamam /
prāpya caiśvaryam uttamaṃ /
prāpya ca~ ~aiśvaryam uttamam /
Verse: c sasmāra pratʰame yāme /
sasmāra pratʰame yāme /
sasmāra pratʰame yāme /
sasmāra pratʰame yāme /
Verse: d pūrvajanmaparaṃparām // 14.2 //
pūrva-janma-paraṃparām // 14.2 //
pūrvajanmaparaṃparāṃ // 14.2 //
pūrva-janma-paraṃparām // 14.2 //
Strophe in ed. EHJ: 3
Strophe in ed. EBC: 3
Verse: a amutrāham ayaṃ nāma /
amutra~ ~aham ayam~ nāma /
amutrāham ayaṃ nāma /
amutra~ ~aham ayam~ nāma /
Verse: b cyutas tasmād ihāgataḥ /
cyutaḥ~ tasmāt~ iha~ ~āgataḥ /
cyutas tasmād ihāgataḥ /
cyutaḥ~ tasmāt~ iha~ ~āgataḥ /
Verse: c iti janmasahasrāṇi /
iti janma-sahasrāṇi /
iti janmasahasrāṇi /
iti janma-sahasrāṇi /
Verse: d sasmārānubʰavann iva // 14.3 //
sasmāra~ ~anubʰavan~ iva // 14.3 //
sasmārānubʰavann iva // 14.3 //
sasmāra~ ~anubʰavan~ iva // 14.3 //
Strophe in ed. EHJ: 4
Strophe in ed. EBC: 4
Verse: a smr̥tvā janma ca mr̥tyuṃ ca /
smr̥tvā janma ca mr̥tyum~ ca /
smr̥tvā janma ca mr̥tyuṃ ca /
smr̥tvā janma ca mr̥tyum~ ca /
Verse: b tāsu tāsūpapattiṣu /
tāsu tāsu~ ~upapattiṣu /
tāsu tāsūpapattiṣu /
tāsu tāsu~ ~upapattiṣu /
Verse: c tataḥ sattveṣu kāruṇyaṃ /
tataḥ sattveṣu kāruṇyam~ /
tataḥ sattveṣu kāruṇyaṃ /
tataḥ sattveṣu kāruṇyam~ /
Verse: d cakāra karuṇātmakaḥ // 14.4 //
cakāra karuṇa-ātmakaḥ // 14.4 //
cakāra karuṇātmakaḥ // 14.4 //
cakāra karuṇa-ātmakaḥ // 14.4 //
Strophe in ed. EHJ: 5
Strophe in ed. EBC: 5
Verse: a kr̥tveha svajanotsargaṃ /
kr̥tvā~ ~iha sva-jana-utsargam~ /
kr̥tveha svajanotsargaṃ /
kr̥tvā~ ~iha sva-jana-utsargam~ /
Verse: b punar anyatra ca kriyāḥ /
punaḥ~ anyatra ca kriyāḥ /
punar anyatra ca kriyāḥ /
punaḥ~ anyatra ca kriyāḥ /
Verse: c atrāṇaḥ kʰalu loko 'yaṃ /
a-trāṇaḥ kʰalu lokaḥ~ ~ayam~ /
atrāṇaḥ kʰalu loko 'yaṃ /
a-trāṇaḥ kʰalu lokaḥ~ ~ayam~ /
Verse: d paribʰramati cakravat // 14.5 //
paribʰramati cakravat // 14.5 //
paribʰramati cakravat // 14.5 //
paribʰramati cakravat // 14.5 //
Strophe in ed. EHJ: 6
Strophe in ed. EBC: 6
Verse: a ity evaṃ smaratas tasya /
iti~ evam~ smarataḥ~ tasya /
ity evaṃ smaratas tasya /
iti~ evam~ smarataḥ~ tasya /
Verse: b babʰūva niyatātmanaḥ /
babʰūva niyata-ātmanaḥ /
babʰūva niyatātmanaḥ /
babʰūva niyata-ātmanaḥ /
Verse: c kadalīgarbʰaniḥsāraḥ /
kadalī-garbʰa-niḥ-sāraḥ /
kadalīgarbʰaniḥsāraḥ /
kadalī-garbʰa-niḥ-sāraḥ /
Verse: d saṃsāra iti niścayaḥ // 14.6 //
saṃsāraḥ~ iti niścayaḥ // 14.6 //
saṃsāra iti niścayaḥ // 14.6 //
saṃsāraḥ~ iti niścayaḥ // 14.6 //
Strophe in ed. EHJ: 7
Strophe in ed. EBC: 7
Verse: a dvitīye tv āgate yāme /
dvitīye tu~ āgate yāme /
dvitīye tv āgate yāme /
dvitīye tu~ āgate yāme /
Verse: b so 'dvitīyaparākramaḥ /
saḥ~ ~a-dvitīya-parākramaḥ /
so 'dvitīyaparākramaḥ /
saḥ~ ~a-dvitīya-parākramaḥ /
Verse: c divyaṃ lebʰe paraṃ cakṣuḥ /
divyam~ lebʰe param~ cakṣuḥ /
divyaṃ cakṣuḥ paraṃ lebʰe /
divyam~ cakṣuḥ param~ lebʰe /
Verse: d sarvacakṣuṣmatāṃ varaḥ // 14.7 //
sarva-cakṣuṣmatām~ varaḥ // 14.7 //
sarvacakṣuṣmatāṃ varaḥ // 14.7 //
sarva-cakṣuṣmatām~ varaḥ // 14.7 //
Strophe in ed. EHJ: 8
Strophe in ed. EBC: 8
Verse: a tatas tena sa divyena /
tataḥ~ tena sa divyena /
tatas tena sa divyena /
tataḥ~ tena sa divyena /
Verse: b pariśuddʰena cakṣuṣā /
pariśuddʰena cakṣuṣā /
pariśuddʰena cakṣuṣā /
pariśuddʰena cakṣuṣā /
Verse: c dadarśa nikʰilaṃ lokam /
dadarśa nikʰilam~ lokam /
dadarśa nikʰilaṃ lokam /
dadarśa nikʰilam~ lokam /
Verse: d ādarśa iva nirmale // 14.8 //
ādarśe~ iva nir-male // 14.8 //
ādarśa iva nirmale // 14.8 //
ādarśe~ iva nir-male // 14.8 //
Strophe in ed. EHJ: 9
Strophe in ed. EBC: 9
Verse: a sattvānāṃ paśyatas tasya /
sattvānām~ paśyataḥ~ tasya /
sattvānāṃ paśyatas tasya /
sattvānām~ paśyataḥ~ tasya /
Verse: b nikr̥ṣṭotkr̥ṣṭakarmaṇām /
nikr̥ṣṭa-utkr̥ṣṭa-karmaṇām /
nikr̥ṣṭotkr̥ṣṭakarmaṇāṃ /
nikr̥ṣṭa-utkr̥ṣṭa-karmaṇām /
Verse: c pracyutiṃ copapattiṃ ca /
pracyutim~ cā~ ~upapattim~ ca /
pracyutiṃ copapattiṃ ca /
pracyutim~ cā~ ~upapattim~ ca /
Verse: d vavr̥dʰe karuṇātmatā // 14.9 //
vavr̥dʰe karuṇa-ātmatā // 14.9 //
vavr̥dʰe karuṇātmatā // 14.9 //
vavr̥dʰe karuṇa-ātmatā // 14.9 //
Strophe in ed. EHJ: 10
Strophe in ed. EBC: 10
Verse: a ime duṣkr̥takarmāṇaḥ /
ime duṣ-kr̥ta-karmāṇaḥ /
ime duṣkr̥takarmāṇaḥ /
ime duṣ-kr̥ta-karmāṇaḥ /
Verse: b prāṇino yānti durgatim /
prāṇinaḥ~ yānti dur-gatim /
prāṇino yāṃti durgatiṃ /
prāṇinaḥ~ yānti dur-gatim /
Verse: c ime 'nye śubʰakarmāṇaḥ /
ime ~anye śubʰa-karmāṇaḥ /
ime 'nye śubʰakarmāṇaḥ /
ime ~anye śubʰa-karmāṇaḥ /
Verse: d pratiṣṭʰante tripiṣṭape // 14.10 //
pratiṣṭʰante tri-piṣṭape // 14.10 //
pratiṣṭʰaṃte tripiṣṭape // 14.10 //
pratiṣṭʰante tri-piṣṭape // 14.10 //
Strophe in ed. EHJ: 11
Strophe in ed. EBC: 11
Verse: a upapannāḥ pratibʰaye /
upapannāḥ pratibʰaye /
upapannāḥ pratibʰaye /
upapannāḥ pratibʰaye /
Verse: b narake bʰr̥śadāruṇe /
narake bʰr̥śa-dāruṇe /
narake bʰr̥śadāruṇe /
narake bʰr̥śa-dāruṇe /
Verse: c amī duḥkʰair bahuvidʰaiḥ /
amī duḥkʰaiḥ~ bahu-vidʰaiḥ /
amī duḥkʰair bahuvidʰaiḥ /
amī duḥkʰaiḥ~ bahu-vidʰaiḥ /
Verse: d pīḍyante kr̥paṇaṃ bata // 14.11 //
pīḍyante kr̥paṇam~ bata // 14.11 //
pīḍyaṃte kr̥paṇaṃ vata // 14.11 //
pīḍyante kr̥paṇam~ vata // 14.11 //
Strophe in ed. EHJ: 12
Strophe in ed. EBC: 12
Verse: a pāyyante kvatʰitaṃ kecid /
pāyyante kvatʰitam~ ke-cit~ /
pāyyaṃte kvatʰitaṃ kecid /
pāyyante kvatʰitam~ ke-cit~ /
Verse: b agnivarṇam ayorasam /
agni-varṇam ayo-rasam /
agnivarṇam ayorasaṃ /
agni-varṇam ayo-rasam /
Verse: c āropyante ruvanto 'nye /
āropyante ruvantaḥ~ ~anye /
āropyaṃte ruvaṃto 'nye /
āropyante ruvantaḥ~ ~anye /
Verse: d niṣṭaptastambʰam āyasam // 14.12 //
niṣṭapta-stambʰam āyasam // 14.12 //
niṣṭaptastaṃbʰam āyasaṃ // 14.12 //
niṣṭapta-stambʰam āyasam // 14.12 //
Strophe in ed. EHJ: 13
Strophe in ed. EBC: 13
Verse: a pacyante piṣṭavat kecid /
pacyante piṣṭavat ke-cit~ /
pacyaṃte piṣṭavat kecid /
pacyante piṣṭavat ke-cit~ /
Verse: b ayaskumbʰīṣv avāṅmukʰāḥ /
ayas-kumbʰīṣu~ avāṅ-mukʰāḥ /
ayaskuṃbʰīṣv avāṅmukʰāḥ /
ayas-kumbʰīṣu~ avāṅ-mukʰāḥ /
Verse: c dahyante karuṇaṃ kecid /
dahyante karuṇam~ ke-cit~ /
dahyaṃte karuṇaṃ kecid /
dahyante karuṇam~ ke-cit~ /
Verse: d dīpteṣv aṅgārarāśiṣu // 14.13 //
dīpteṣu~ aṅgāra-rāśiṣu // 14.13 //
dīpteṣv aṃgārarāśiṣu // 14.13 //
dīpteṣu~ aṅgāra-rāśiṣu // 14.13 //
Strophe in ed. EHJ: 14
Strophe in ed. EBC: 14
Verse: a kecit tīkṣṇair ayodaṃṣṭrair /
ke-cit tīkṣṇaiḥ~ ayo-daṃṣṭraiḥ~ /
kecit tīkṣṇair ayodaṃṣṭrair /
ke-cit tīkṣṇaiḥ~ ayo-daṃṣṭraiḥ~ /
Verse: b bʰakṣyante dāruṇaiḥ śvabʰiḥ /
bʰakṣyante dāruṇaiḥ śvabʰiḥ /
bʰakṣyaṃte dāruṇaiḥ śvabʰiḥ /
bʰakṣyante dāruṇaiḥ śvabʰiḥ /
Verse: c kecid dʰr̥ṣṭair ayastuṇḍair /
ke-cit~ dʰr̥ṣṭaiḥ~ ayas-tuṇḍaiḥ~ /
kecid dʰr̥ṣṭair ayastuṃḍair /
ke-cit~ dʰr̥ṣṭaiḥ~ ayas-tuṇḍaiḥ~ /
Verse: d vāyasair āyasair iva // 14.14 //
vāyasaiḥ~ āyasaiḥ~ iva // 14.14 //
vāyasair āyasair iva // 14.14 //
vāyasaiḥ~ āyasaiḥ~ iva // 14.14 //
Strophe in ed. EHJ: 15
Strophe in ed. EBC: 15
Verse: a kecid dāhapariśrāntāḥ /
ke-cit~ dāha-pariśrāntāḥ /
kecid dāhapariśrāṃtāḥ /
ke-cit~ dāha-pariśrāntāḥ /
Verse: b śītaccʰāyābʰikāṅkṣiṇaḥ /
śīta-ccʰāyā-abʰikāṅkṣiṇaḥ /
śītaccʰāyābʰikāṃkṣiṇaḥ /
śīta-ccʰāyā-abʰikāṅkṣiṇaḥ /
Verse: c asipattravanaṃ nīlaṃ /
asi-pattra-vanam~ nīlam~ /
asipatraṃ vanaṃ nīlaṃ /
asi-patram~ vanam~ nīlam~ /
Verse: d baddʰā iva viśanty amī // 14.15 //
baddʰāḥ iva viśanti~ amī // 14.15 //
baddʰā iva viśaṃty amī // 14.15 //
baddʰāḥ iva viśanti~ amī // 14.15 //
Strophe in ed. EHJ: 16
Strophe in ed. EBC: 16
Verse: a pāṭyante dāruvat kecit /
pāṭyante dāruvat ke-cit /
pāṭyaṃte dāruvat kecit /
pāṭyante dāruvat ke-cit /
Verse: b kuṭʰārair baddʰabāhavaḥ /
kuṭʰāraiḥ~ baddʰa-bāhavaḥ /
kuṭʰārair bahubāhavaḥ /
kuṭʰāraiḥ~ bahu-bāhavaḥ /
Verse: c duḥkʰe 'pi na vipacyante /
duḥkʰe ~api na vipacyante /
duḥkʰe 'pi na vipadyaṃte /
duḥkʰe ~api na vipadyante /
Verse: d karmabʰir dʰāritāsavaḥ // 14.16 //
karmabʰiḥ~ dʰārita-asavaḥ // 14.16 //
karmabʰir dʰāritāsavaḥ // 14.16 //
karmabʰiḥ~ dʰārita-asavaḥ // 14.16 //
Strophe in ed. EHJ: 17
Strophe in ed. EBC: 17
Verse: a sukʰaṃ syād iti yat karma /
sukʰam~ syāt~ iti yat karma /
sukʰaṃ syād iti yat karma /
sukʰam~ syāt~ iti yat karma /
Verse: b kr̥taṃ duḥkʰanivr̥ttaye /
kr̥tam~ duḥkʰa-nivr̥ttaye /
kr̥taṃ duḥkʰanivr̥ttaye /
kr̥tam~ duḥkʰa-nivr̥ttaye /
Verse: c pʰalaṃ tasyedam avaśair /
pʰalam~ tasya~ ~idam a-vaśaiḥ~ /
pʰalaṃ tasyedam avaśair /
pʰalam~ tasya~ ~idam a-vaśaiḥ~ /
Verse: d duḥkʰam evopabʰujyate // 14.17 //
duḥkʰam evā~ ~upabʰujyate // 14.17 //
duḥkʰam evopabʰujyate // 14.17 //
duḥkʰam evā~ ~upabʰujyate // 14.17 //
Strophe in ed. EHJ: 18
Strophe in ed. EBC: 18
Verse: a sukʰārtʰam aśubʰaṃ kr̥tvā /
sukʰa-artʰam a-śubʰam~ kr̥tvā /
sukʰārtʰam aśubʰaṃ kr̥tvā /
sukʰa-artʰam a-śubʰam~ kr̥tvā /
Verse: b ya ete bʰr̥śaduḥkʰitāḥ /
ye~ ete bʰr̥śa-duḥkʰitāḥ /
ya ete bʰr̥śaduḥkʰitāḥ /
ye~ ete bʰr̥śa-duḥkʰitāḥ /
Verse: c āsvādaḥ sa kim eteṣāṃ /
āsvādaḥ sa kim eteṣām~ /
āsvādaḥ sa kim eteṣāṃ /
āsvādaḥ sa kim eteṣām~ /
Verse: d karoti sukʰam aṇv api // 14.18 //
karoti sukʰam aṇu~ api // 14.18 //
karoti sukʰam aṇv api // 14.18 //
karoti sukʰam aṇu~ api // 14.18 //
Strophe in ed. EHJ: 19
Strophe in ed. EBC: 19
Verse: a hasadbʰir yat kr̥taṃ karma /
hasadbʰiḥ~ yat kr̥tam~ karma /
hasadbʰir yat kr̥taṃ karma /
hasadbʰiḥ~ yat kr̥tam~ karma /
Verse: b kaluṣaṃ kaluṣātmabʰiḥ /
kaluṣam~ kaluṣa-ātmabʰiḥ /
kaluṣaṃ kaluṣātmabʰiḥ /
kaluṣam~ kaluṣa-ātmabʰiḥ /
Verse: c etat pariṇate kāle /
etat pariṇate kāle /
etat pariṇate kāle /
etat pariṇate kāle /
Verse: d krośadbʰir anubʰūyate // 14.19 //
krośadbʰiḥ~ anubʰūyate // 14.19 //
krośadbʰir anubʰūyate // 14.19 //
krośadbʰiḥ~ anubʰūyate // 14.19 //
Strophe in ed. EHJ: 20
Strophe in ed. EBC: 20
Verse: a yady evaṃ pāpakarmāṇaḥ /
yadi~ evam~ pāpa-karmāṇaḥ /
yady eva pāpakarmāṇaḥ /
yadi~ eva pāpa-karmāṇaḥ /
Verse: b paśyeyuḥ karmaṇāṃ pʰalam /
paśyeyuḥ karmaṇām~ pʰalam /
paśyeyuḥ karmaṇāṃ pʰalaṃ /
paśyeyuḥ karmaṇām~ pʰalam /
Verse: c vameyur uṣṇaṃ rudʰiraṃ /
vameyuḥ~ uṣṇam~ rudʰiram~ /
vameyur uṣṇarudʰiraṃ /
vameyuḥ~ uṣṇa-rudʰiram~ /
Verse: d marmasv abʰihatā iva // 14.20 //
marmasu~ abʰihatāḥ iva // 14.20 //
marmasv abʰihatā iva // 14.20 //
marmasu~ abʰihatāḥ iva // 14.20 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 21
Verse: a śārīrebʰyo 'pi duḥkʰebʰyo /
śārīrebʰyaḥ~ ~api duḥkʰebʰyaḥ~ /
Verse: b nārakebʰyo manasvinaḥ /
nārakebʰyaḥ~ manasvinaḥ /
Verse: c anāryaiḥ saha saṃvāso /
an-āryaiḥ saha saṃvāsaḥ~ /
Verse: d mama kr̥ccʰramatamo mataḥ // 14.21 //
mama kr̥ccʰramatamaḥ~ mataḥ // 14.21 //
Printed as spurious verse in a footnote in ed. EHJ.
Strophe in ed. EHJ: 21
Strophe in ed. EBC: 22
Verse: a ime 'nye karmabʰiś citraiś /
ime ~anye karmabʰiḥ~ citraiḥ~ /
ime 'nye karmabʰiś citraiś /
ime ~anye karmabʰiḥ~ citraiḥ~ /
Verse: b cittavispandasaṃbʰavaiḥ /
citta-vispanda-saṃbʰavaiḥ /
cittavispaṃdasaṃbʰavaiḥ /
citta-vispanda-saṃbʰavaiḥ /
Verse: c tiryagyonau vicitrāyām /
tiryag-yonau vicitrāyām /
tiryagyonau vicitrāyām /
tiryag-yonau vicitrāyām /
Verse: d upapannās tapasvinaḥ // 14.21 //
upapannāḥ~ tapasvinaḥ // 14.21 //
upapannās tapasvinaḥ // 14.22 //
upapannāḥ~ tapasvinaḥ // 14.22 //
Strophe in ed. EHJ: 22
Strophe in ed. EBC: 23
Verse: a māṃsatvagbāladantārtʰaṃ /
māṃsa-tvag-bāla-danta-artʰam~ /
māṃsatvagbāladaṃtārtʰaṃ /
māṃsa-tvag-bāla-danta-artʰam~ /
Verse: b vairād api madād api /
vairāt~ api madāt~ api /
vairād api madād api /
vairāt~ api madāt~ api /
Verse: c hanyante kr̥paṇaṃ yatra /
hanyante kr̥paṇam~ yatra /
haṃyante kr̥paṇā yatra /
hanyante kr̥paṇāḥ yatra /
Verse: d bandʰūnāṃ paśyatām api // 14.22 //
bandʰūnām~ paśyatām api // 14.22 //
baṃdʰūnāṃ paśyatām api // 14.23 //
bandʰūnām~ paśyatām api // 14.23 //
Strophe in ed. EHJ: 23
Strophe in ed. EBC: 24
Verse: a aśaknuvanto 'py avaśāḥ /
a-śaknuvantaḥ~ ~api~ a-vaśāḥ /
aśaknuvaṃto 'py avaśāḥ /
a-śaknuvantaḥ~ ~api~ a-vaśāḥ /
Verse: b kṣuttarṣaśramapīḍitāḥ /
kṣut-tarṣa-śrama-pīḍitāḥ /
kṣuttarṣaśramapīḍitāḥ /
kṣut-tarṣa-śrama-pīḍitāḥ /
Verse: c go'śvabʰūtāś ca vāhyante /
go-aśva-bʰūtāḥ~ ca vāhyante /
go'śvabʰūtāś ca vāhyaṃte /
go-aśva-bʰūtāḥ~ ca vāhyante /
Verse: d pratodakṣatamūrtayaḥ // 14.23 //
pratoda-kṣata-mūrtayaḥ // 14.23 //
pratodakṣatamūrtayaḥ // 14.24 //
pratoda-kṣata-mūrtayaḥ // 14.24 //
Strophe in ed. EHJ: 24
Strophe in ed. EBC: 25
Verse: a vāhyante gajabʰūtāś ca /
vāhyante gaja-bʰūtāḥ~ ca /
vāhyaṃte gajabʰūtāś ca /
vāhyante gaja-bʰūtāḥ~ ca /
Verse: b balīyāṃso 'pi durbalaiḥ /
balīyāṃsaḥ~ ~api dur-balaiḥ /
balīyāṃso 'pi durbalaiḥ /
balīyāṃsaḥ~ ~api dur-balaiḥ /
Verse: c aṅkuśakliṣṭamūrdʰānas /
aṅkuśa-kliṣṭa-mūrdʰānaḥ~ /
aṃkuśakliṣṭamūrdʰānas /
aṅkuśa-kliṣṭa-mūrdʰānaḥ~ /
Verse: d tāḍitāḥ pādapārṣṇibʰiḥ // 14.24 //
tāḍitāḥ pāda-pārṣṇibʰiḥ // 14.24 //
tāḍitāḥ pādapārṣṇibʰiḥ // 14.25 //
tāḍitāḥ pāda-pārṣṇibʰiḥ // 14.25 //
Strophe in ed. EHJ: 25
Strophe in ed. EBC: 26
Verse: a satsv apy anyeṣu duḥkʰeṣu /
satsu~ api~ anyeṣu duḥkʰeṣu /
satsv apy anyeṣu duḥkʰeṣu /
satsu~ api~ anyeṣu duḥkʰeṣu /
Verse: b duḥkʰaṃ yatra viśeṣataḥ /
duḥkʰam~ yatra viśeṣataḥ /
duḥkʰaṃ yatra viśeṣataḥ /
duḥkʰam~ yatra viśeṣataḥ /
Verse: c parasparavirodʰāc ca /
paras-para-virodʰāt~ ca /
parasparavirodʰāc ca /
paras-para-virodʰāt~ ca /
Verse: d parādʰīnatayaiva ca // 14.25 //
parādʰīnatayā~ ~eva ca // 14.25 //
parādʰīnatayaiva ca // 14.26 //
parādʰīnatayā~ ~eva ca // 14.26 //
Strophe in ed. EHJ: 26
Strophe in ed. EBC: 27
Verse: a kʰastʰāḥ kʰastʰair hi bādʰyante /
kʰa-stʰāḥ kʰa-stʰaiḥ~ hi bādʰyante /
kʰastʰāḥ kʰastʰair hi bādʰyaṃte /
kʰa-stʰāḥ kʰa-stʰaiḥ~ hi bādʰyante /
Verse: b jalastʰā jalacāribʰiḥ /
jala-stʰāḥ jala-cāribʰiḥ /
jalastʰā jalacāribʰiḥ /
jala-stʰāḥ jala-cāribʰiḥ /
Verse: c stʰalastʰāḥ stʰalasaṃstʰaiś ca /
stʰala-stʰāḥ stʰala-saṃstʰaiḥ~ ca /
stʰalastʰāḥ stʰalasaṃstʰaiś tu /
stʰala-stʰāḥ stʰala-saṃstʰaiḥ~ tu /
Verse: d prāpya caivetaretaraiḥ // 14.26 //
prāpya ca~ ~eva~ ~itara-itaraiḥ // 14.26 //
prāpyaṃte cetaretaraiḥ // 14.27 //
prāpyante ca~ ~itara-itaraiḥ // 14.27 //
Strophe in ed. EHJ: 27
Strophe in ed. EBC: 28
Verse: a upapannās tatʰā ceme /
upapannāḥ~ tatʰā ca~ ~ime /
upapannās tatʰā ceme /
upapannāḥ~ tatʰā ca~ ~ime /
Verse: b mātsaryākrāntacetasaḥ /
mātsarya-ākrānta-cetasaḥ /
mātsaryākrāṃtacetasaḥ /
mātsarya-ākrānta-cetasaḥ /
Verse: c pitr̥loke nirāloke /
pitr̥-loke nir-āloke /
pitr̥loke nirāloke /
pitr̥-loke nir-āloke /
Verse: d kr̥paṇaṃ bʰuñjate pʰalam // 14.27 //
kr̥paṇam~ bʰuñjate pʰalam // 14.27 //
kr̥paṇaṃ bʰuñjate pʰalaṃ // 14.28 //
kr̥paṇam~ bʰuñjate pʰalam // 14.28 //
Strophe in ed. EHJ: 28
Strophe in ed. EBC: 29
Verse: a sūcīcʰidropamamukʰāḥ /
sūcī-cʰidra-upama-mukʰāḥ /
sūcīcʰidropamamukʰāḥ /
sūcī-cʰidra-upama-mukʰāḥ /
Verse: b parvatopamakukṣayaḥ /
parvata-upama-kukṣayaḥ /
parvatopamakukṣayaḥ /
parvata-upama-kukṣayaḥ /
Verse: c kṣuttarṣajanitair duḥkʰaiḥ /
kṣut-tarṣa-janitaiḥ~ duḥkʰaiḥ /
kṣuttarṣajanitair duḥkʰaiḥ /
kṣut-tarṣa-janitaiḥ~ duḥkʰaiḥ /
Verse: d pīḍyante duḥkʰabʰāginaḥ // 14.28 //
pīḍyante duḥkʰa-bʰāginaḥ // 14.28 //
pīḍyaṃte duḥkʰabʰāginaḥ // 14.29 //
pīḍyante duḥkʰa-bʰāginaḥ // 14.29 //
Strophe in ed. EHJ: 29
Strophe in ed. EBC: 31
Verse: a āśayā samatikrāntā /
āśayā samatikrāntāḥ /
āśayā samabʰikrāṃtā /
āśayā samabʰikrāntāḥ /
Verse: b dʰāryamāṇāḥ svakarmabʰiḥ /
dʰāryamāṇāḥ sva-karmabʰiḥ /
dʰāryamāṇāḥ svakarmabʰiḥ /
dʰāryamāṇāḥ sva-karmabʰiḥ /
Verse: c labʰante na hy amī bʰoktuṃ /
labʰante na hi~ amī bʰoktum~ /
labʰaṃte na hy amī bʰoktuṃ /
labʰante na hi~ amī bʰoktum~ /
Verse: d praviddʰāny aśucīny api // 14.29 //
praviddʰāni~ a-śucīni~ api // 14.29 //
praviddʰāny+ a-śucīny+ api // 14.31 //
praviddʰāny+ a-śucīny+ api // 14.31 //
This verse is placed after 14.30 in ed. C.
Strophe in ed. EHJ: 30
Strophe in ed. EBC: 30
Verse: a puruṣo yadi jānīta /
puruṣaḥ~ yadi jānīta /
puruṣo yadi jānīta /
puruṣaḥ~ yadi jānīta /
Verse: b mātsaryasyedr̥śaṃ pʰalam /
mātsaryasya~ ~ī-dr̥śam~ pʰalam /
mātsaryasyedr̥śaṃ pʰalaṃ /
mātsaryasya~ ~ī-dr̥śam~ pʰalam /
Verse: c sarvatʰā śibivad dadyāc /
sarvatʰā śibivat~ dadyāt~ /
sarvatʰā śivivad dadyāc /
sarvatʰā śivivat~ dadyāt~ /
Verse: d cʰarīrāvayavān api // 14.30 //
~śarīra-avayavān api // 14.30 //
cʰarīrāvayavān api // 14.30 //
~śarīra-avayavān api // 14.30 //
Strophe in ed. EHJ: 31
Strophe in ed. EBC: 31
Verse: a ime 'nye narakaprakʰye /
ime ~anye naraka-prakʰye /
ime 'nye narakaṃ prāpya /
ime ~anye narakam~ prāpya /
Verse: b garbʰasaṃjñe 'śucihrade /
garbʰa-saṃjñe ~a-śuci-hrade /
garbʰasaṃjñe 'śucihrade /
garbʰa-saṃjñe ~a-śuci-hrade /
Verse: c upapannā manuṣyeṣu /
upapannāḥ manuṣyeṣu /
upapannā manuṣyeṣu /
upapannāḥ manuṣyeṣu /
Verse: d duḥkʰam arcʰanti jantavaḥ // 14.31 //
duḥkʰam arcʰanti jantavaḥ // 14.31 //
duḥkʰam arcʰaṃti jaṃtavaḥ // 14.31 //
duḥkʰam arcʰanti jantavaḥ // 14.31 //
Strophe in ed. EHJ:
Strophe in ed. EBC: 33
Ed. C continues with chapter 14 till 14.91, and chapters 15-17.
[From here on supplied by J.G. and T.T. according to the ed. Cowell, 14.33 sqq.]
[N.B. In this (secondary) part, vocalic sandhi occurs across half-verse boundaries. In these cases, the inverted comma (ʽ) is used to denote syllables lost by vowel contraction.]
Verse: a atʰānye tāpasaḥ svargaṃ
atʰa~ ~anye tāpasaḥ svargam~
Verse: b gaccʰaṃti puṇyakāriṇaḥ /
gaccʰanti puṇya-kāriṇaḥ /
Verse: c cakravartipadaṃ prāpya
cakravarti-padam~ prāpya
Verse: d kecid bʰūmau caraṃti ca // 14.33 //
ke-cit~ bʰūmau caranti ca // 14.33 //
Strophe in ed. EBC: 34
Verse: a kecin nāgālaye nāgā
ke-cit~ nāgālaye nāgāḥ~
Verse: b nidʰāneśvaratāṃ gatāḥ /
nidʰāneśvaratām~ gatāḥ /
Verse: c svakr̥taṃ karma bʰuṃjānā
svakr̥tam~ karma bʰuñjānāḥ~
Verse: d bʰramaṃti bʰavavāridʰau // 14.34 //
bʰramanti bʰavavāridʰau // 14.34 //
Strophe in ed. EBC: 35
Verse: a tad rātreḥ paścime yāme
tat~ rātreḥ paścime yāme
Verse: b dʰyātvā caivaṃ vyaciṃtayat /
dʰyātvā caivam~ vyacintayat /
Verse: c vatāyaṃ kr̥ccʰam āpanno
vatāyam~ kr̥ccʰam āpannaḥ~
Verse: d lokaḥ sarvo 'pi vibʰraman // 14.35 //
lokaḥ sarvaḥ~ ~api vibʰraman // 14.35 //
Strophe in ed. EBC: 36
Verse: a niḥsaraṇaṃ na jānāti
niḥsaraṇam~ na jānāti
Verse: b duḥkʰaskaṃdʰālayād bʰavāt /
duḥkʰaskandʰālayāt~ bʰavāt /
Verse: c yad utedaṃ jagat sarvaṃ
yat~ uta~ ~idam~ jagat sarvam~
Verse: d jāyate jīryate 'pi ca // 14.36 //
jāyate jīryate ~api ca // 14.36 //
Strophe in ed. EBC: 37
Verse: a mriyate cyavate bʰūyo
mriyate cyavate bʰūyaḥ~
Verse: b 'py evaṃ samupapadyate /
~api~ evam~ samupapadyate /
Verse: c kasmin sati jarāmr̥tyur
kasmin sati jarāmr̥tyuḥ~
Verse: d bʰavatīti sa aikṣata // 14.37 //
bʰavati~ ~iti sa aikṣata // 14.37 //
Strophe in ed. EBC: 38
Verse: a jātyaṃ satyaṃ jarāmr̥tyur
jātyam~ satyam~ jarāmr̥tyuḥ~
Verse: b bʰavatīti samaikṣata /
bʰavati~ ~iti samaikṣata /
Verse: c kasmin sati punarjātir
kasmin sati punar-jātiḥ~
Verse: d iti cāsau vyacārayat // 14.38 //
iti ca~ ~asau vyacārayat // 14.38 //
Strophe in ed. EBC: 39
Verse: a [bʰave sati punarjātir
[bʰave sati punar-jātiḥ~
Verse: b bʰavatīti samaikṣata /]
bʰavati~ ~iti samaikṣata /]
Verse: c [kasmin sati bʰavotpattir
[kasmin sati bʰava~ ~utpattiḥ~
Verse: d iti cāsau vyacārayat // 14.39 //]
iti ca~ ~asau vyacārayat // 14.39 //]
Strophe in ed. EBC: 40
Verse: a upādāne bʰavotpattir
upādāne bʰava~ ~utpattiḥ~
Verse: b ity evaṃ sa vyabudʰyata /
iti~ evam~ sa vyabudʰyata /
Verse: c kasmin sati hy upādānam
kasmin sati hi~ upādānam
Verse: d iti cāsau vyacārayat // 14.40 //
iti ca~ ~asau vyacārayat // 14.40 //
Strophe in ed. EBC: 41
Verse: a tr̥ṣṇāyām iti vijñāya
tr̥ṣṇāyām iti vijñāya
Verse: b punar evaṃ vyaciṃtayat /
punar evam~ vyacintayat /
Verse: c kasmin sati ca tr̥sṇā hi
kasmin sati ca tr̥sṇā hi
Verse: d jāteti sa vyacārayat // 14.41 //
jātā~ ~iti sa vyacārayat // 14.41 //
Strophe in ed. EBC: 42
Verse: a vedanāyāḥ samudbʰūtā
vedanāyāḥ samudbʰūtā
Verse: b tr̥ṣṇeti sa samaikṣata /
tr̥ṣṇā~ ~iti sa samaikṣata /
Verse: c kasmin sati ca saṃjātā
kasmin sati ca saṃjātā
Verse: d vedaneti vyacārayat // 14.42 //
vedanā~ ~iti vyacārayat // 14.42 //
Strophe in ed. EBC: 43
Verse: a sparśe sati samudbʰūtā
sparśe sati samudbʰūtā
Verse: b vedaneti samaikṣata /
vedanā~ ~iti samaikṣata /
Verse: c kasmin sati ca saṃjātaḥ
kasmin sati ca saṃjātaḥ
Verse: d sparśo 'pīti vyacārayat // 14.43 //
sparśaḥ~ ~api~ ~iti vyacārayat // 14.43 //
Strophe in ed. EBC: 44
Verse: a ṣaḍāyatana utpannaḥ
ṣaḍāyatane~ utpannaḥ
Verse: b sparśo hīti samaikṣata /
sparśaḥ~ hi~ ~iti samaikṣata /
Verse: c ṣaḍāyatanam utpannaṃ
ṣaḍāyatanam utpannam~
Verse: d kutreti sa vyaciṃtayat // 14.44 //
kutra~ ~iti sa vyacintayat // 14.44 //
Strophe in ed. EBC: 45
Verse: a nāmarūpe samutpannam
nāmarūpe samutpannam
Verse: b iti cāsau vyabudʰyata /
iti ca~ ~asau vyabudʰyata /
Verse: c nāmarūpaṃ kuhotpannam
nāmarūpam~ kuha~ ~utpannam
Verse: d iti cāpi vyaciṃtayat // 14.45 //
iti ca~ ~api vyacintayat // 14.45 //
Strophe in ed. EBC: 46
Verse: a vijñāne hi samutpannam
vijñāne hi samutpannam
Verse: b iti ca samapaśyata /
iti ca samapaśyata /
Verse: c vijñānaṃ ca kuhotpannam
vijñānam~ ca kuha~ ~utpannam
Verse: d iti sa samaciṃtayat // 14.46 //
iti sa samacintayat // 14.46 //
Strophe in ed. EBC: 47
Verse: a saṃskāreṣu samutpannam
saṃskāreṣu samutpannam
Verse: b iti ca samabudʰyata /
iti ca samabudʰyata /
Verse: c saṃskārāś ca kuhotpannā
saṃskārāḥ~ ca kuha~ ~utpannāḥ~
Verse: d iti dʰyātvā vicārayan // 14.47 //
iti dʰyātvā vicārayan // 14.47 //
Strophe in ed. EBC: 48
Verse: a avidyāyāṃ samutpannā
avidyāyām~ samutpannāḥ~
Verse: b iti samyag abudʰyata /
iti samyak~ abudʰyata /
Verse: c ity evaṃ sa mahāprājño
iti~ evam~ sa mahāprājñaḥ~
Verse: d bodʰisattvo munīśvaraḥ // 14.48 //
bodʰisattvaḥ munīśvaraḥ // 14.48 //
Strophe in ed. EBC: 49
Verse: a matvaivaṃ ca samādʰāya
matvā~ ~evam~ ca samādʰāya
Verse: b dʰyātvaivaṃ samaciṃtayat /
dʰyātvā~ ~evam~ samacintayat /
Verse: c avidyāyāḥ samutpannāḥ
avidyāyāḥ samutpannāḥ
Verse: d saṃskārāḥ pracaraṃty api // 14.49 //
saṃskārāḥ pracaranti~ api // 14.49 //
Strophe in ed. EBC: 50
Verse: a saṃskāravr̥ttisaṃjātaṃ
saṃskāra-vr̥tti-saṃjātam~
Verse: b vijñānaṃ saṃpravartate /
vijñānam~ saṃpravartate /
Verse: c vijñānaṃ nāmarūpasya
vijñānam~ nāmarūpasya
Verse: d saṃparīkṣya pravartate // 14.50 //
saṃparīkṣya pravartate // 14.50 //
Strophe in ed. EBC: 51
Verse: a nāmarūpo samutpannaṃ
nāmarūpaḥ~ samutpannam~
Verse: b ṣaḍāyatanam uccaret /
ṣaḍāyatanam uccaret /
Verse: c ṣaḍāyatanasaṃsparśād
ṣaḍāyatana-saṃsparśāt~
Verse: d vedanā saṃprajāyate // 14.51 //
vedanā saṃprajāyate // 14.51 //
Strophe in ed. EBC: 52
Verse: a vedanāyāḥ samutpannā
vedanāyāḥ samutpannā
Verse: b tr̥ṣṇābʰisaṃpravartate (!) /
tr̥ṣṇā~ ~abʰisaṃpravartate (!) /
Verse: c tr̥ṣṇotgatam upādānam
tr̥ṣṇā~ ~utgatam upādānam
Verse: d upādānabʰavo bʰavaḥ // 14.52 //
upādāna-bʰavaḥ~ bʰavaḥ // 14.52 //
Strophe in ed. EBC: 53
Verse: a bʰavo jātiḥ samutpannā
bʰavaḥ~ jātiḥ samutpannā
Verse: b jāter jagārujādayaḥ /
jāteḥ~ jagārujādayaḥ /
Verse: c jarārogāgnisaṃtaptaṃ
jarāroga-agni-saṃtaptam~
Verse: d mr̥tyunā grasyate jagat // 14.53 //
mr̥tyunā grasyate jagat // 14.53 //
Strophe in ed. EBC: 54
Verse: a mr̥tyoḥ śokāgnisaṃtapte
mr̥tyoḥ śoka-agni-saṃtapte
Verse: b mahadduḥkʰaṃ prajāyate /
mahad-duḥkʰam~ prajāyate /
Verse: c evam asya mahadduḥkʰa-
evam asya mahad-duḥkʰa-
Verse: d skaṃdʰasyābʰyudayo hy ayaṃ // 14.54 //
skandʰasya~ ~abʰyudayaḥ~ hi~ ayam // 14.54 //
Strophe in ed. EBC: 55
Verse: a ity evaṃ sa mahāsattvaḥ
iti~ evam~ sa mahāsattvaḥ
Verse: b parijñāyābʰibodʰitaḥ /
parijñāyā~ ~abʰibodʰitaḥ /
Verse: c bʰūyo 'pi ca samādʰāya
bʰūyaḥ~ ~api ca samādʰāya
Verse: d dʰyātvaivaṃ samaciṃtayat // 14.55 //
dʰyātvā~ ~evam~ samacintayat // 14.55 //
Strophe in ed. EBC: 56
Verse: a jarāroganirodʰād dʰi
jarāroga-nirodʰāt~ ~hi
Verse: b mr̥tyur api nirudʰyate /
mr̥tyuḥ~ api nirudʰyate /
Verse: c jāter hi saṃnirodʰāc ca
jāteḥ~ hi saṃnirodʰāt~ ca
Verse: d jarārogo nirudʰyate // 14.56 //
jarārogaḥ~ nirudʰyate // 14.56 //
Strophe in ed. EBC: 57
Verse: a bʰavavr̥ttinirodʰād dʰi
bʰavavr̥tti-nirodʰāt~ ~hi
Verse: b jātir api nirodʰitā /
jātiḥ~ api nirodʰitā /
Verse: c upādānanirodʰāc ca
upādāna-nirodʰāt~ ca
Verse: d bʰavavr̥ttir nirodʰitā // 14.57 //
bʰavavr̥ttiḥ~ nirodʰitā // 14.57 //
Strophe in ed. EBC: 58
Verse: a tatʰā tr̥ṣṇānirodʰāc ca
tatʰā tr̥ṣṇā-nirodʰāt~ ca
Verse: b hy upādānaṃ nirudʰyate /
hi~ upādānam~ nirudʰyate /
Verse: c vedanāyā nirodʰāc ca
vedanāyā nirodʰāt~ ca
Verse: d tr̥ṣṇāpi nāpi jāyate // 14.58 //
tr̥ṣṇā-api na-api jāyate // 14.58 //
Strophe in ed. EBC: 59
Verse: a sparśe nirudʰyamāne hi
sparśe nirudʰyamāne hi
Verse: b vedanā naiva jāyate /
vedanā na~ ~eva jāyate /
Verse: c ṣaḍiṃdriyānirodʰāc ca
ṣaḍ-indriyā-nirodʰāt~ ca
Verse: d saṃsparśo 'pi na jāyate // 14.59 //
saṃsparśaḥ~ ~api na jāyate // 14.59 //
Strophe in ed. EBC: 60
Verse: a nāmarūpanirodʰāc ca
nāmarūpa-nirodʰāt~ ca
Verse: b ṣaḍiṃdriyaṃ nirudʰyate /
ṣaḍ-indriyam~ nirudʰyate /
Verse: c vijñānasaṃnirodʰāc ca
vijñāna-saṃnirodʰāt~ ca
Verse: d nāmarūpaṃ nirudʰyate // 14.60 //
nāmarūpam~ nirudʰyate // 14.60 //
Strophe in ed. EBC: 61
Verse: a saṃskārasaṃnirodʰāc ca
saṃskāra-saṃnirodʰāt~ ca
Verse: b vijñānaṃ nābʰivartate /
vijñānam~ na~ ~abʰivartate /
Verse: c avidyāsaṃnirodʰāc ca
avidyā-saṃnirodʰāt~ ca
Verse: d saṃskārāḥ prabʰavaṃti na // 14.61 //
saṃskārāḥ prabʰavanti na // 14.61 //
Strophe in ed. EBC: 62
Verse: a evam asya mahadduḥkʰa-
evam asya mahad-duḥkʰa-
Verse: b skaṃdʰasya mūlam ucyate /
skandʰasya mūlam ucyate /
Verse: c avidyā sarvabuddʰais tan
avidyā sarvabuddʰaiḥ~ tat~
Verse: d nirodʰyā muktivāṃcʰibʰaḥ // 14.62 //
nirodʰyā mukti-vāñcʰibʰaḥ // 14.62 //
Strophe in ed. EBC: 63
Verse: a tad avidyānirodʰād dʰi
tat~ avidyā-nirodʰāt~ ~hi
Verse: b sarveṣāṃ bʰavacāriṇāṃ /
sarveṣām~ bʰavacāriṇām /
Verse: c sarvāṇy api ca duḥkʰāni
sarvāṇi~ api ca duḥkʰāni
Verse: d niruddʰāni caraṃti na // 14.63 //
niruddʰāni caranti na // 14.63 //
Strophe in ed. EBC: 64
Verse: a evaṃ vijñāya vijño 'sau
evam~ vijñāya vijñaḥ~ ~asau
Verse: b bodʰisattvo 'bʰibodʰitaḥ /
bodʰisattvaḥ~ ~abʰibodʰitaḥ /
Verse: c bʰūyo 'py evaṃ samālokya
bʰūyaḥ~ ~api~ evam~ samālokya
Verse: d dʰyātvā ca samaciṃtayat // 14.64 //
dʰyātvā ca samacintayat // 14.64 //
Strophe in ed. EBC: 65
Verse: a idaṃ duḥkʰam ayaṃ duḥkʰa-
idam~ duḥkʰam ayam~ duḥkʰa-
Verse: b samudayo jagatsv api /
samudayaḥ~ jagatsu~ api /
Verse: c ayaṃ duḥkʰanirodʰo 'pi
ayam~ duḥkʰa-nirodʰaḥ~ ~api
Verse: d ceyaṃ nirodʰagāminī /
ca~ ~iyam~ nirodʰa-gāminī /
Verse: e pratipad iti vijñāya
pratipat~ iti vijñāya
Verse: f yatʰābʰūtam abudʰyata // 14.65 //
yatʰābʰūtam abudʰyata // 14.65 //
Strophe in ed. EBC: 66
Verse: a evaṃ sa bʰagavaṃs tatra
evam~ sa bʰagavan~ tatra
Verse: b drumamūle tr̥ṇāsane /
druma-mūle tr̥ṇāsane /
Verse: c samāśritya svayaṃ dʰyātvā
samāśritya svayam~ dʰyātvā
Verse: d saṃbodʰim abʰyagaccʰata // 14.66 //
saṃbodʰim abʰyagaccʰata // 14.66 //
Strophe in ed. EBC: 67
Verse: a tato bʰiṃdann avidyāṃḍaṃ
tataḥ~ bʰindan~ avidyāṇḍam~
Verse: b saṃprāpya pratisaṃvadaḥ /
saṃprāpya pratisaṃvadaḥ /
Verse: c saṃbodʰipākṣikān dʰarmān
saṃbodʰi-pākṣikān dʰarmān
Verse: d sarvān samabʰiprāptavaṇ // 14.67 //
sarvān samabʰiprāptavaṇ // 14.67 //
Strophe in ed. EBC: 68
Verse: a saṃbuddʰo bʰagavān arhan
saṃbuddʰaḥ~ bʰagavān arhan
Verse: b dʰarmarājas tatʰāgataḥ /
dʰarmarājaḥ~ tatʰāgataḥ /
Verse: c sarvākārajñatāprāptaḥ
sarvākāra-jñatāprāptaḥ
Verse: d sarvavidyādʰipo 'bʰavat // 14.68 //
sarvavidyā~ ~adʰipaḥ~ ~abʰavat // 14.68 //
Strophe in ed. EBC: 69
Verse: a tat samīkṣya surāḥ kʰestʰā
tat~ samīkṣya surāḥ kʰestʰāḥ~
Verse: b mitʰaś caivaṃ babʰāṣire /
mitʰaḥ~ ca~ ~evam~ babʰāṣire /
Verse: c avakirata puṣpāṇi
avakirata puṣpāṇi
Verse: d saṃbuddʰo 'smin munīśvare // 14.69 //
saṃbuddʰaḥ~ ~asmin munīśvare // 14.69 //
Strophe in ed. EBC: 70
Verse: a pūrvamunīṃdravr̥ttijñāś
pūrva-muni-indra-vr̥tti-jñāḥ~
Verse: b cānyo 'marā babʰāṣire /
ca~ ~anyaḥ~ ~amarā babʰāṣire /
Verse: c tāvan mā kirata puṣpāṇi
tāvan mā kirata puṣpāṇi
Verse: d nimittaṃ nābʰidarśitaṃ // 14.70 //
nimittam~ na~ ~abʰidarśitam // 14.70 //
Strophe in ed. EBC: 71
Verse: a buddʰo 'tʰo kʰe saptatāla-
buddʰaḥ~ ~atʰaḥ~ kʰe saptatāla-
Verse: b mātre saṃhāsanastʰitaḥ /
mātre saṃhāsanastʰitaḥ /
Verse: c nirmitān bodʰisattvāṃs tān
nirmitān bodʰisattvāḥ~ tān
Verse: d abʰyabʰāṣata bʰāsayan // 14.71 //
abʰyabʰāṣata bʰāsayan // 14.71 //
Strophe in ed. EBC: 72
Verse: a bʰo bʰo bʰavaṃtaḥ śr̥ṇvaṃtu
bʰo bʰo bʰavantaḥ śr̥ṇvantu
Verse: b bodʰiprāptasya me vacaḥ /
bodʰiprāptasya me vacaḥ /
Verse: c puṇyaiḥ saṃsidʰyate sarvaṃ
puṇyaiḥ saṃsidʰyate sarvam~
Verse: d tat puṇyaṃ cinutābʰavaṃ // 14.72 //
tat~ puṇyam~ cinuta~ ~abʰavam // 14.72 //
Strophe in ed. EBC: 73
Verse: a yad ahaṃ prācaraṃ dātā
yat~ aham~ prācaram~ dātā
Verse: b śuddʰaśīlaḥ kṣamī kr̥tī /
śuddʰaśīlaḥ kṣamī kr̥tī /
Verse: c dʰyānī prājñaś ca taiḥ puṇyair
dʰyānī prājñaḥ~ ca taiḥ puṇyaiḥ~
Verse: d bodʰisattvo 'bʰavaṃ sadā // 14.73 //
bodʰisattvaḥ~ ~abʰavam~ sadā // 14.73 //
Strophe in ed. EBC: 74
Verse: a sarvaṃ saṃbodʰisaṃbʰāraṃ
sarvam~ saṃbodʰisaṃbʰāram~
Verse: b pūrayitvā yatʰākramaṃ /
pūrayitvā yatʰā~ ~akramam /
Verse: c sāṃprataṃ bodʰim āsādya
sāṃpratam~ bodʰim āsādya
Verse: d saṃbuddʰo 'rhan jino 'bʰavaṃ // 14.74 //
saṃbuddʰaḥ~ ~arhan jinaḥ~ ~abʰavam // 14.74 //
Strophe in ed. EBC: 75
Verse: a tatʰā me praṇidʰiḥ siddʰā
tatʰā me praṇidʰiḥ siddʰā
Verse: b taj janma sapʰalaṃ mama /
tat~ janma sapʰalam~ mama /
Verse: c yat prāptaṃ pūrvakair buddʰair
yat prāptam~ pūrvakaiḥ~ buddʰaiḥ~
Verse: d jñanaṃ bʰadrāmr̥taṃ ca me // 14.75 //
jñanam~ bʰadrāmr̥tam~ ca me // 14.75 //
Strophe in ed. EBC: 76
Verse: a saddʰarmato yatʰā sattva-
saddʰarmataḥ~ yatʰā sattva-
Verse: b hitaṃ kr̥taṃ tatʰā mayā /
hitam~ kr̥tam~ tatʰā mayā /
Verse: c āśravā me parikṣīnā
āśravā me parikṣīnā
Verse: d duḥkʰānām aṃtako 'smi hi // 14.76 //
duḥkʰānām antakaḥ~ ~asmi hi // 14.76 //
Strophe in ed. EBC: 77
Verse: a nirmalātmā preṣaye 'haṃ
nirmalātmā preṣaye ~aham~
Verse: b dʰarmadīpair jagal layaṃ /
dʰarmadīpaiḥ~ jagat-layam /
Verse: c ity ājñapaṃtam abʰyarcya
iti~ ājñapantam abʰyarcya
Verse: d te 'ntardadʰur jinātmajāḥ // 14.77 //
te ~antardadʰuḥ~ jinātmajāḥ // 14.77 //
Strophe in ed. EBC: 78
Verse: a devās te 'tʰa mudā divyaiḥ
devāḥ~ te ~atʰa mudā divyaiḥ
Verse: b puṣpair arcya vavaṃdire /
puṣpaiḥ~ arcya vavandire /
Verse: c munīṃdre cātʰa saṃbuddʰe
munīndre ca~ ~atʰa saṃbuddʰe
Verse: d 'bʰavac cʰubʰam ayaṃ jagat // 14.78 //
~abʰavat~ ~śubʰam ayam~ jagat // 14.78 //
Strophe in ed. EBC: 79
Verse: a tato 'vatīrya bʰagavāṃs
tataḥ~ ~avatīrya bʰagavān~
Verse: b tasmin dr̥kṣāsane stʰitaḥ /
tasmin dr̥kṣāsane stʰitaḥ /
Verse: c saṃbodʰim iha prāpto 'smī-
saṃbodʰim iha prāptaḥ~ ~asmi~
Verse: d ʽti saptāhaṃ vyalaṃgʰayat // 14.79 //
iti sapta~ ~aham~ vyalaṇgʰayat // 14.79 //
Strophe in ed. EBC: 80
Verse: a bodʰisattvena saṃprāpte
bodʰisattvena saṃprāpte
Verse: b sarvajñatve mahāsukʰāḥ /
sarvajñatve mahāsukʰāḥ /
Verse: c sattvā āsan mahattejo-
sattvā āsan mahat-tejaḥ~-
Verse: d bʰāsitā lokadʰātavaḥ // 14.80 //
bʰāsitā lokadʰātavaḥ // 14.80 //
Strophe in ed. EBC: 81
Verse: a pracacāla mahī sarddʰiḥ
pracacāla mahī sarddʰiḥ
Verse: b ṣaḍḍʰā nārīva harṣitā /
ṣaḍḍʰā nārī~ ~iva harṣitā /
Verse: c svasvālayā bodʰisattvās
svasvālayā bodʰisattvāḥ~
Verse: d taṃ tuṣṭuvuḥ samāgatāḥ // 14.81 //
tam~ tuṣṭuvuḥ samāgatāḥ // 14.81 //
Strophe in ed. EBC: 82
Verse: a utpannaḥ sarvasattvāgryaḥ
utpannaḥ sarvasattvāgryaḥ
Verse: b sarvajño 'rhan vicakṣaṇaḥ /
sarvajñaḥ~ ~arhan vicakṣaṇaḥ /
Verse: c jñānataḍāgasaṃbʰūtaḥ padmo
jñānataḍāga-saṃbʰūtaḥ padmaḥ~
Verse: d 'lipto rajomalaiḥ // 14.82 //
~aliptaḥ~ rajomalaiḥ // 14.82 //
Strophe in ed. EBC: 83
Verse: a megʰaḥ kṣamājalavahaḥ
megʰaḥ kṣamājalavahaḥ
Verse: b saddʰarmāmr̥tavarṣakaḥ /
saddʰarmāmr̥tavarṣakaḥ /
Verse: c vardʰiṣṇuḥ puṇyavījānāṃ
vardʰiṣṇuḥ puṇyavījānām~
Verse: d bʰaiṣajyāṃ kurarohaṇaḥ // 14.83 //
bʰaiṣajyām~ kura-rohaṇaḥ // 14.83 //
Strophe in ed. EBC: 84
Verse: a śatakoṭir mārajiṣṇur
śatakoṭiḥ~ mārajiṣṇuḥ~
Verse: b ekakṣamās tradʰārakaḥ /
ekakṣamāh~ tradʰārakaḥ /
Verse: c ciṃtāmaṇiḥ kalpatarur
cintāmaṇiḥ kalpataruḥ~
Verse: d bʰadragʰaṭaś ca kāmadʰuk // 14.84 //
bʰadragʰaṭaḥ~ ca kāmadʰuk // 14.84 //
Strophe in ed. EBC: 85
Verse: a mohāṃdʰakārajid bʰāsvān
mohāndʰakārajit~ bʰāsvān
Verse: b iṃduḥ kleśāditāpahr̥t /
induḥ kleśāditāpahr̥t /
Verse: c namas te 'stu namas te 'stu
namaḥ~ te ~astu namaḥ~ te ~astu
Verse: d namas te 'stu tatʰāgata // 14.85 //
namaḥ~ te ~astu tatʰāgata // 14.85 //
Strophe in ed. EBC: 86
Verse: a namas te sarvalokeśa
namaḥ~ te sarvalokeśa
Verse: b namas te daśapāraga /
namaḥ~ te daśapāraga /
Verse: c namas te puruṣavīra
namaḥ~ te puruṣavīra
Verse: d dʰarmarāja namo 'stu te // 14.86 //
dʰarmarāja namaḥ~ ~astu te // 14.86 //
Strophe in ed. EBC: 87
Verse: a stutvā natvā samabʰyarcya
stutvā natvā samabʰyarcya
Verse: b pratyāyayuḥ svam āśramaṃ /
pratyāyayuḥ svam āśramam /
Verse: c bahu pradakṣiṇīkr̥tya
bahu pradakṣiṇī-kr̥tya
Verse: d varṇanām anuvarṇayan // 14.87 //
varṇanām anuvarṇayan // 14.87 //
Strophe in ed. EBC: 88
Verse: a atʰa kāmāvacarāś ca
atʰa kāmāvacarāḥ~ ca
Verse: b śuddʰāvāsāś ca bʰāsvarāḥ /
śuddʰāvāsāḥ~ ca bʰāsvarāḥ /
Verse: c brahmakāyikadevāś ca
brahmakāyikadevāḥ~ ca
Verse: d mārātmajāḥ supākṣikāḥ // 14.88 //
mārātmajāḥ supākṣikāḥ // 14.88 //
Strophe in ed. EBC: 89
Verse: a paranirmitavaśavarti-
paranirmitavaśavarti-
Verse: b nirmāṇaratayas tatʰā /
nirmāṇaratayaḥ~ tatʰā /
Verse: c tuṣitā yāmās trayas triṃśad
tuṣitāḥ~ yāmāḥ~ trayaḥ~ triṃśat~
Verse: d devā lokādʰipāḥ pare // 14.89 //
devāḥ~ lokādʰipāḥ pare // 14.89 //
Strophe in ed. EBC: 90
Verse: a aṃtarīkṣacarā devā
antarīkṣacarāḥ~ devāḥ~
Verse: b bʰūmicarā vanecarāḥ /
bʰūmicarāḥ~ vanecarāḥ /
Verse: c svasvādʰipatisaṃyuktā
svasvādʰipati-saṃyuktāḥ~
Verse: d bodʰim aṃḍapam āyayuḥ // 14.90 //
bodʰim aṇḍapam āyayuḥ // 14.90 //
Strophe in ed. EBC: 91
Verse: a svasvādʰikaraṇopetaiḥ
svasvādʰikaraṇa~ ~upetaiḥ
Verse: b pūjāṃgair arcya taṃ jinaṃ /
pūjāṃgaiḥ~ arcya tam~ jinam /
Verse: c svasvabuddʰyanusāraiś ca
svasvabuddʰy-anusāraiḥ~ ca
Verse: d stotraiḥ stutvā yayur gr̥haṃ // 14.91 //
stotraiḥ stutvā yayuḥ~ gr̥ham // 14.91 //
Ucchvasa: 15
Strophe in ed. EBC: 1
Verse: a praty aham atʰa saṃbuddʰaḥ
prati~ aham atʰa saṃbuddʰaḥ
Verse: b stayamānaḥ surādibʰiḥ /
stayamānaḥ surādibʰiḥ /
Verse: c prītyāhārābʰidʰaṃ saptā-
prītyāhārābʰidʰam~ sapta-
Verse: d ʽham evaṃ tad alaṃgʰayat // 15.1 //
aham evam~ tat~ alaṇgʰayat // 15.1 //
Strophe in ed. EBC: 2
Verse: a dvaitīyakaṃ ca saptāhaṃ
dvaitīyakam~ ca saptāham~
Verse: b bodʰisattvādibʰiḥ suraiḥ /
bodʰisattvādibʰiḥ suraiḥ /
Verse: c abʰiṣicyamānaḥ pūrṇā-
abʰiṣicyamānaḥ pūrṇa-
Verse: d ʽṃbukalaśair abʰyalaṃgʰayat // 15.2 //
aṃbukalaśaiḥ~ abʰyalaṇgʰayat // 15.2 //
Strophe in ed. EBC: 3
Verse: a tārtīyam atʰa saptāhaṃ
tārtīyam atʰa saptāham~
Verse: b sāgareṣu caturṣu saḥ /
sāgareṣu caturṣu saḥ /
Verse: c snātvā bʰadrāsanāsīno
snātvā bʰadrāsanāsīnaḥ~
Verse: d 'laṃgʰayad dr̥ṣṭiṃ baṃdʰakr̥t // 15.3 //
~alaṇgʰayat~ dr̥ṣṭim~ bandʰakr̥t // 15.3 //
Strophe in ed. EBC: 4
Verse: a cāturtʰike ca saptāhe
cāturtʰike ca saptāhe
Verse: b hy anekākr̥tim ācaran /
hi~ anekākr̥tim ācaran /
Verse: c vaineyasattvam uddʰr̥tya
vaineyasattvam uddʰr̥tya
Verse: d tastʰau bʰadrāsane kr̥tī // 15.4 //
tastʰau bʰadrāsane kr̥tī // 15.4 //
Strophe in ed. EBC: 5
Verse: a samaṃtakusumābʰijño
samantakusumābʰijñaḥ~
Verse: b devaḥ puṣpopahārakaḥ /
devaḥ puṣpa-upahārakaḥ /
Verse: c kr̥tāṃjalir mahābuddʰaṃ
kr̥tāñjaliḥ~ mahābuddʰam~
Verse: d vyajijñapat kr̥tāsanaṃ // 15.5 //
vyajijñapat kr̥tāsanam // 15.5 //
Strophe in ed. EBC: 6
Verse: a kiṃ nāma bʰagavann asya
kim~ nāma bʰagavan~ asya
Verse: b samādʰer yena sāmyutaḥ /
samādʰeḥ~ yena sāmyutaḥ /
Verse: c catuḥsaptāham evaṃ tvaṃ
catuḥsaptāham evam~ tvam~
Verse: d dʰyātvā viharase mudā // 15.6 //
dʰyātvā viharase mudā // 15.6 //
Strophe in ed. EBC: 7
Verse: a ayaṃ deva mahāprītyā-
ayam~ deva mahāprītya-
Verse: b ʽʽharavyūho nigadyate /
āharavyūhaḥ~ nigadyate /
Verse: c yatʰābʰiṣikto nr̥patiḥ
yatʰā~ ~abʰiṣiktaḥ~ nr̥patiḥ
Verse: d śatrujit svastimānaho // 15.7 //
śatrujit svastimānahaḥ // 15.7 //
Strophe in ed. EBC: 8
Verse: a ity uktvā punar apy āha
iti~ uktvā punar api~ āha
Verse: b daśabalaḥ pramoditaḥ /
daśabalaḥ pramoditaḥ /
Verse: c atītā api saṃbuddʰā
atītāḥ~ api saṃbuddʰāḥ~
Verse: d drumarājaṃ tyajaṃti na // 15.8 //
drumarājam~ tyajanti na // 15.8 //
Strophe in ed. EBC: 9
Verse: a iha kleśāśca mārāśca
iha kleśāḥ~ ca mārāḥ~ ca
Verse: b sāvidyāḥ sāśravāmayā /
sāvidyāḥ sāśravāmayā /
Verse: c jitā bodʰiśca saṃprāptā
jitā bodʰiḥ~ ca saṃprāptā
Verse: d jagaduddʰaraṇakṣamā // 15.9 //
jagad-uddʰaraṇa-kṣamā // 15.9 //
Strophe in ed. EBC: 10
Verse: a aham apy eva buddʰānāṃ
aham api~ eva buddʰānām~
Verse: b śikṣānucaraṇodataḥ /
śikṣānucaraṇodataḥ /
Verse: c catuḥsaptāham avasaṃ
catuḥsaptāham avasam~
Verse: d tvābʰiṣekādikāryataḥ // 15.10 //
tvābʰiṣekādikāryataḥ // 15.10 //
Strophe in ed. EBC: 11
Verse: a māro 'tʰo 'tiviṣaṇṇ ātmā
māraḥ~ ~atʰaḥ~ ~ativiṣan~ ātmā
Verse: b vyajijñapat tatʰāgataṃ /
vyajijñapat tatʰāgatam /
Verse: c bʰavān nirvātu bʰagavan
bʰavān nirvātu bʰagavan
Verse: d pūrṇāstava manoratʰāḥ // 15.11 //
pūrṇāstava manoratʰāḥ // 15.11 //
Strophe in ed. EBC: 12
Verse: a bodʰau lokān pratiṣṭāpya
bodʰau lokān pratiṣṭāpya
Verse: b nirvāsye bālukopamān /
nirvāsye bālukopamān /
Verse: c ity ājṇapaṃtaṃ taṃ kruśya
iti~ ājṇapantam~ tam~ kruśya
Verse: d māraḥ svabʰuvanaṃ yayau // 15.12 //
māraḥ svabʰuvanam~ yayau // 15.12 //
Strophe in ed. EBC: 13
Verse: a atʰa mārātmajās tisro
atʰa mārātmajāḥ~ tisraḥ~
Verse: b ratistr̥ṣṇā ca āratiḥ (?) /
ratiḥ~ tr̥ṣṇā ca āratiḥ (?) /
Verse: c bʰinnāsyaṃ pitaraṃ bodʰya
bʰinnāsyam~ pitaram~ bodʰya
Verse: d tatʰāgatam upāsaran // 15.13 //
tatʰāgatam upāsaran // 15.13 //
Strophe in ed. EBC: 14
Verse: a ratis tatreṃduvadanā
ratiḥ~ tatra~ ~induvadanā
Verse: b mohavidyāsv alaṃkr̥tā /
mohavidyāsu~ alaṃkr̥tā /
Verse: c mohayām āsa tais tais taṃ
mohayām āsa taiḥ~ taiḥ~ tam~
Verse: d gārhastʰyasukʰaśaṃsanaiḥ // 15.14 //
gārhastʰyasukʰaśaṃsanaiḥ // 15.14 //
Strophe in ed. EBC: 15
Verse: a cakravartisukʰaṃ tyaktvā
cakravartisukʰam~ tyaktvā
Verse: b kiṃ dīnaṃ sukʰam āśraye /
kim~ dīnam~ sukʰam āśraye /
Verse: c tyaktā saṃpatkatʰaṃ bʰokṣya
tyaktā saṃpatkatʰam~ bʰokṣya
Verse: d ityasmān samupāśraya // 15.15 //
iti~ asmān samupāśraya // 15.15 //
Strophe in ed. EBC: 16
Verse: a no cettvaṃ vipratīsārī
naḥ~ cettvam vipratīsārī
Verse: b bʰraṣṭo mama smariṣyasi /
bʰraṣṭaḥ~ mama smariṣyasi /
Verse: c nidrāluriva tad vākyaṃ
nidrāluḥ~ iva tat~ vākyam~
Verse: d nāśr̥ṇvad dʰyāna mīlitaḥ // 15.16 //
nāśr̥ṇvat~ dʰyānam īlitaḥ // 15.16 //
Strophe in ed. EBC: 17
Verse: a tr̥ṣṇā tr̥ṣṇārditevāsau
tr̥ṣṇā tr̥ṣṇārditā~ ~iva~ ~asau
Verse: b pragalbʰā 'tr̥ṣṇam abravīt /
pragalbʰā ~atr̥ṣṇam abravīt /
Verse: c bʰraṣṭācāro 'si re re tvaṃ
bʰraṣṭācāraḥ~ ~asi re re tvam~
Verse: d sarvadʰarmaparicyutaḥ // 15.17 //
sarvadʰarmaparicyutaḥ // 15.17 //
Strophe in ed. EBC: 18
Verse: a śaktiṃ vinā na sidʰyaṃti
śaktim~ vināḥ~ na sidʰyanti
Verse: b tapoyajñavratāni ca /
tapoyajñavratāni ca /
Verse: c brahlādayaḥ śaktiyuktā
brahlādayaḥ śaktiyuktāḥ~
Verse: d r̥ṣayo vilasaṃty api // 15.18 //
r̥ṣayaḥ~ vilasanti~ api // 15.18 //
Strophe in ed. EBC: 19
Verse: a tr̥ṣṇābʰidʰāṃ māṃ vijñāya
tr̥ṣṇābʰidʰām~ mām~ vijñāya
Verse: b śaktiṃ tr̥ṣṇādaro bʰava /
śaktim~ tr̥ṣṇādaraḥ~ bʰava /
Verse: c no ced balāt tvāmāliṃgya
naḥ~ cet~ balāt tvām āliṇgya
Verse: d prāṇa utsr̥jyate mayā // 15.19 //
prāṇe~ utsr̥jyate mayā // 15.19 //
Strophe in ed. EBC: 20
Verse: a niṣkaṃpo 'sau mr̥taprāyo
niṣkaṃpaḥ~ ~asau mr̥taprāyaḥ~
Verse: b dadʰyau buddʰān anusmaran /
dadʰyau buddʰān anusmaran /
Verse: c āratiścārādʰayām āsa
āratiḥ~ ca~ ~ārādʰayām āsa
Verse: d durārādʰyaṃ kukarmabʰi // 15.20 //
durārādʰyam~ kukarmabʰi // 15.20 //
Strophe in ed. EBC: 21
Verse: a bʰagavann āratināmāhaṃ
bʰagavan~ āratināma~ ~aham~
Verse: b kāryārativivardʰinī /
kāryārativivardʰinī /
Verse: c tasmānmāṃ bʰikṣuṇīśaktiṃ
tasmāt~ mām~ bʰikṣuṇī śaktim~
Verse: d vidʰāyāratim āvaha // 15.21 //
vidʰāya~ ~āratim āvaha // 15.21 //
Strophe in ed. EBC: 22
Verse: a ārādʰite bʰartsyamāni
ārādʰite bʰartsyamāni
Verse: b śāpe cāśiṣi tatkr̥te /
śāpe cāśiṣi tatkr̥te /
Verse: c nirvr̥to nirvr̥ta iva
nirvr̥taḥ~ nirvr̥taḥ~ iva
Verse: d dʰyānalīno vyatiṣṭʰata // 15.22 //
dʰyānalīnaḥ~ vyatiṣṭʰata // 15.22 //
Strophe in ed. EBC: 23
Verse: a viṣaṇṇāsyās tatas tisra
viṣaṇṇāsyāḥ~ tataḥ~ tisraḥ~
Verse: b ekāṃta āśritā mitʰaḥ /
eka-ante~ āśritāḥ~ mitʰaḥ /
Verse: c kr̥tvā saṃbʰāṣaṇāṃ jagmus
kr̥tvā saṃbʰāṣaṇām~ jagmuḥ~
Verse: d tāruṇyarūpamudvahan // 15.23 //
tāruṇī~ arūpam udvahan // 15.23 //
Strophe in ed. EBC: 24
Verse: a kr̥tāṃjalipuṭās tās taṃ
kr̥tāñjalipuṭāḥ~ tāḥ~ tam~
Verse: b vyajijñapus tatʰāgataṃ /
vyajijñapuḥ~ tatʰāgatam /
Verse: c pravrajyāṃ dehi bʰagavan
pravrajyām~ dehi bʰagavan
Verse: d bʰavaccʰaraṇam āgatāḥ // 15.24 //
bʰavaccʰaraṇam āgatāḥ // 15.24 //
Strophe in ed. EBC: 25
Verse: a vārtāmākarṇya bʰavatām
vārtāmākarṇya bʰavatām
Verse: b āyātāḥ kāṃcanāt purāt /
āyātāḥ kāṃcanāt purāt /
Verse: c gārhastʰyaṃ dʰarmam utsr̥jya
gārhastʰyam~ dʰarmam utsr̥jya
Verse: d namucer ātmajā vayaṃ // 15.25 //
namuceḥ~ ātmajāḥ~ vayam // 15.25 //
Strophe in ed. EBC: 26
Verse: a paṃcaśatānāṃ bʰrātr̥̄ṇāṃ
pañcaśatānām~ bʰrātr̥̄ṇām~
Verse: b śikṣāsaṃvaraṇotsukāḥ /
śikṣāsaṃvaraṇotsukāḥ /
Verse: c yatʰā tvam asi vairāgyo
yatʰā tvam asi vairāgyaḥ~
Verse: d vayaṃ ca bʰartr̥varjitāḥ // 15.26 //
vayam~ ca bʰartr̥varjitāḥ // 15.26 //
Strophe in ed. EBC: 27
Verse: a nairvāṇikābʰiś caryābʰir
nairvāṇikābʰiḥ~ caryābʰiḥ~
Verse: b bodʰyamāno muhur muhuḥ /
bodʰyamānaḥ~ muhuḥ~ muhuḥ /
Verse: c buddʰānusmr̥tim ādʰāya
buddʰānusmr̥tim ādʰāya
Verse: d dʰyānalīno nyamīlata // 15.27 //
dʰyānalīnaḥ~ nyamīlata // 15.27 //
Strophe in ed. EBC: 28
Verse: a punaḥ saṃmatam ādʰāya
punar~ saṃmatam ādʰāya
Verse: b iṃdrajālinya eva tāḥ /
indrajālinyaḥ~ eva tāḥ /
Verse: c jyāyāṃsaṃ rūpam ādʰāya mohayitum upāyayuḥ // 15.28 //
jyāyāṃsam~ rūpam ādʰāya mohayitum upāyayuḥ // 15.28 //
Strophe in ed. EBC: 29
Verse: a dāsāvatāre gahane
dāsāvatāre gahane
Verse: b bʰramaṃtyo vayam āgatāḥ /
bʰramantyaḥ~ vayam āgatāḥ /
Verse: c buddʰāvatāro 'sti bʰavān
buddʰāvatāraḥ~ ~asti bʰavān
Verse: d vr̥ddʰā bauddʰe niyojaya // 15.29 //
vr̥ddʰā bauddʰe niyojaya // 15.29 //
Strophe in ed. EBC: 30
Verse: a karuṇāyamānā jyāyasyo
karuṇāyamānāḥ~ jyāyasyaḥ~
Verse: b mr̥tyubʰayavimohitāḥ /
mr̥tyubʰayavimohitāḥ /
Verse: c nairvāṇe stʰāpanīyās tat
nairvāṇe stʰāpanīyāḥ~ tat
Verse: d punar janmani vartake // 15.30 //
punar janmani vartake // 15.30 //
Strophe in ed. EBC: 31
Verse: a jālinīnāṃ vacas tena
jālinīnām~ vacaḥ~ tena
Verse: b śrutaṃ na ca prakopitaṃ /
śrutam~ na ca prakopitam /
Verse: c vr̥ddʰāvastʰādʰiṣṭʰitās tāḥ
vr̥ddʰāvastʰādʰiṣṭʰitāḥ~ tāḥ
Verse: d kiṃ tu r̥ddʰiprakāśane // 15.31 //
kim~ tu r̥ddʰiprakāśane // 15.31 //
Strophe in ed. EBC: 32
Verse: a sumeruvan niṣprakaṃpaṃ
sumeruvat~ niṣprakaṃpam~
Verse: b dʰyānalītuṃ vilokya tāḥ /
dʰyānalītum~ vilokya tāḥ /
Verse: c vimukʰībʰūya tāruṇyaṃ
vimukʰībʰūya tāruṇyam~
Verse: d dʰārituṃ naiva śekire // 15.32 //
dʰāritum~ na~ ~eva śekire // 15.32 //
Strophe in ed. EBC: 33
Verse: a pādau natvātʰa jīrṇāṃgāḥ
pādau natvā~ ~atʰa jīrṇāṃgāḥ
Verse: b pitaraṃ taṃ vyajijñapuḥ /
pitaram~ tam~ vyajijñapuḥ /
Verse: c kāmadʰātvīśvaras tāta~
kāmadʰātvīśvaraḥ~ tāta~
Verse: d ādʰiṣṭʰāpaya svarūpikāḥ // 15.33 //
ādʰiṣṭʰāpaya svarūpikāḥ // 15.33 //
Strophe in ed. EBC: 34
Verse: a priyāḥ putryo na śakto 'pi
priyāḥ putryaḥ~ na śaktaḥ~ ~api
Verse: b buddʰādʰiṣṭʰānam anyatʰā /
buddʰādʰiṣṭʰānam anyatʰā /
Verse: c kartuṃ tatrasya śaraṇaṃ
kartum~ tatrasya śaraṇam~
Verse: d gaccʰateti pitābravīt // 15.34 //
gaccʰata~ ~iti pitā~ ~abravīt // 15.34 //
Strophe in ed. EBC: 35
Verse: a tataḥ sucitrāḥ saṃbuddʰaṃ
tataḥ sucitrāḥ saṃbuddʰam~
Verse: b prārtʰayām āsur ānatāḥ /
prārtʰayām āsuḥ~ ānatāḥ /
Verse: c kṣamāparādʰam asmākaṃ
kṣamāparādʰam asmākam~
Verse: d yauvanonmattacetasāṃ // 15.35 //
yauvanonmattacetasām // 15.35 //
Strophe in ed. EBC: 36
Verse: a maunī kṣamākaraḥ śāstā
maunī kṣamākaraḥ śāstā
Verse: b pratyadʰiṣṭʰāpayac ca tāḥ /
pratyadʰiṣṭʰāpayat~ ca tāḥ /
Verse: c natvā muhus taṃ muditāḥ
natvā muhur~ tam~ muditāḥ
Verse: d praśasya svālayaṃ yayuḥ // 15.36 //
praśasya svālayam~ yayuḥ // 15.36 //
Strophe in ed. EBC: 37
Verse: a atʰa māraḥ kāmadʰātvī-
atʰa māraḥ kāmadʰātu-
Verse: b ʽśvaro 'sau nistrapaḥ punaḥ /
īśvaraḥ~ ~asau nistrapaḥ punaḥ /
Verse: c dʰr̥tvā kauleśvaraṃ rūpaṃ
dʰr̥tvā kauleśvaram~ rūpam~
Verse: d gagaṇastʰastam abʰyadʰāt // 15.37 //
gagaṇastʰastam abʰyadʰāt // 15.37 //
Strophe in ed. EBC: 38
Verse: a bʰaviṣyasīti buddʰas tvaṃ
bʰaviṣyasi~ ~iti buddʰaḥ~ tvam~
Verse: b pūrvaṃ tvāṃ praṇato 'smy ahaṃ /
pūrvam~ tvām~ praṇataḥ~ ~asmi~ aham /
Verse: c asmadāśīrbʰir adya tvaṃ buddʰas tatʰāgato 'bʰavaḥ // 15.38 //
asmadāśīrbʰiḥ~ adya tvam~ buddʰaḥ~ tatʰāgataḥ~ ~abʰavaḥ // 15.38 //
Strophe in ed. EBC: 39
Verse: a yatʰāgato 'si svārājyāt
yatʰāgataḥ~ ~asi svārājyāt
Verse: b pratyāgatya tatʰāgataḥ /
pratyāgatya tatʰāgataḥ /
Verse: c yatʰārtʰanām ata iti
yatʰārtʰanām ataḥ~ iti
Verse: d rājatatʰāgato bʰava // 15.39 //
rāja-tatʰāgataḥ~ bʰava // 15.39 //
Strophe in ed. EBC: 40
Verse: a tadrājyāśramam āśritya
tadrājyāśramam āśritya
Verse: b ratnatrayam anusmaran /
ratnatrayam anusmaran /
Verse: c mātaraṃ pitaraṃ puṣya
mātaram~ pitaram~ puṣya
Verse: d ramayitvā yaśodʰarāṃ // 15.40 //
ramayitvā yaśodʰarām // 15.40 //
Strophe in ed. EBC: 41
Verse: a sahasraputrasaṃyukto
sahasra-putra-saṃyuktaḥ~
Verse: b jagaduddʰaraṇakṣamaḥ /
jagad-uddʰaraṇa-kṣamaḥ /
Verse: c yāmādyabʰuvanādʰīśaḥ
yāmādyabʰuvanādʰīśaḥ
Verse: d kramānukramato bʰaveḥ // 15.41 //
kramānukramataḥ~ bʰaveḥ // 15.41 //
Strophe in ed. EBC: 42
Verse: a bodʰisatvādʰīśvaro 'pi
bodʰisatvādʰīśvaraḥ~ ~api
Verse: b bʰūtvā nirvr̥tim āpsyasi /
bʰūtvā nirvr̥tim āpsyasi /
Verse: c tat putrajanane dʰīman
tat putrajanane dʰīman
Verse: d kapilāśramam upāśraya // 15.42 //
kapilāśramam upāśraya // 15.42 //
Strophe in ed. EBC: 43
Verse: a yatʰā bʰavān dʰarmarājaḥ
yatʰā bʰavān dʰarmarājaḥ
Verse: b putrā api tatʰāgatāḥ /
putrāḥ~ api tatʰāgatāḥ /
Verse: c pravr̥ttiś ca nivr̥ttiś ca
pravr̥ttiḥ~ ca nivr̥ttiḥ~ ca
Verse: d tvadadʰīnā bʰavej jina // 15.43 //
tvadadʰīnā bʰavet~ jina // 15.43 //
Strophe in ed. EBC: 44
Verse: a ity uktavaṃtaṃ taṃ prāha
iti~ uktavantam~ tam~ prāha
Verse: b sarvajñaḥ śr̥ṇu nistrapi /
sarvajñaḥ śr̥ṇu nistrapi /
Verse: c māro 'si tvaṃ no kuleśaḥ
māraḥ~ ~asi tvam~ naḥ~ kuleśaḥ
Verse: d śākyavaṃśapravardʰanaḥ // 15.44 //
śākya-vaṃśa-pravardʰanaḥ // 15.44 //
Strophe in ed. EBC: 45
Verse: a tvādr̥śāḥ koṣiśo no māṃ
tvādr̥śāḥ koṣiśaḥ~ naḥ~ mām~
Verse: b viheṭʰayitum aśaknuvan /
viheṭʰayitum aśaknuvan /
Verse: b yāsyāmi rājyaṃ kramaśaś
yāsyāmi rājyam~ kramaśaḥ~
Verse: c cārayiṣyāmi nirvr̥tau // 15.45 //
cārayiṣyāmi nirvr̥tau // 15.45 //
Strophe in ed. EBC: 46
Verse: a parājito 'si namuce
parājitaḥ~ ~asi namuce
Verse: b svālayaṃ pratigaccʰatāt /
svālayam~ pratigaccʰatāt /
Verse: c vārāṇasyām ito gaṃtā
vārāṇasyām itaḥ~ gantā
Verse: d dʰarmacakrapravartane // 15.46 //
dʰarma-cakra-pravartane // 15.46 //
Strophe in ed. EBC: 47
Verse: a ādiṣṭam ity asau śrutvā
ādiṣṭam iti~ asau śrutvā
Verse: b hā hato 'smīti niḥśvasan /
hā hataḥ~ ~asmi~ ~iti niḥśvasan /
Verse: c viṣādito niḥsahāyo
viṣāditaḥ~ niḥsahāyaḥ~
Verse: d vihāyasālayaṃ yayau // 15.47 //
vihāyasālayam yayau // 15.47 //
Strophe in ed. EBC: 48
Verse: a tato 'sau mārajit tasmād
tataḥ~ ~asau mārajit tasmāt~
Verse: b bʰadrāsanātmam uttʰitaḥ /
bʰadrāsanātmam uttʰitaḥ /
Verse: c gaṃtuṃ vārāṇasīṃ puṇyām
gantum~ vārāṇasīm~ puṇyām
Verse: d ekākī prastʰito 'carat // 15.48 //
ekākī prastʰitaḥ~ ~acarat // 15.48 //
Strophe in ed. EBC: 49
Verse: a cʰāditaṃ gagaṇaṃ megʰais
cʰāditam~ gagaṇam~ megʰaiḥ~
Verse: b tadā dr̥ṣṭvā munīśvaraṃ /
tadā dr̥ṣṭvā munīśvaram~ /
Verse: c muciliṃdo nāgarājaḥ
mucilindaḥ~ nāgarājaḥ
Verse: d prārtʰayām āsa bʰaktitaḥ // 15.49 //
prārtʰayām āsa bʰaktitaḥ // 15.49 //
Strophe in ed. EBC: 50
Verse: a sarvajño bʰagavaṃs tvaṃ hi
sarvajñaḥ~ bʰagavan~ tvam~ hi
Verse: b saptāhaṃ durditaṃ bʰavet /
saptāham~ durditam~ bʰavet /
Verse: c vātavr̥ṣṭiścāṃdʰakāras
vātavr̥ṣṭiścāndʰakāraḥ~
Verse: d tato 'smad āśrame vasa // 15.50 //
tataḥ~ ~asmat~ āśrame vasa // 15.50 //
Strophe in ed. EBC: 51
Verse: a maharddʰiko 'pi bʰagavān
maharddʰikaḥ~ ~api bʰagavān
Verse: b saṃsārikam anusmaran /
saṃsārikam anusmaran /
Verse: c tadratnāsanam āsīno
tadratnāsanam āsīnaḥ~
Verse: d dʰyānalino vyatiṣṭʰata // 15.51 //
dʰyānalinaḥ~ vyatiṣṭʰata // 15.51 //
Strophe in ed. EBC: 52
Verse: a sarvarakṣākaraṃ buddʰaṃ
sarvarakṣākaram~ buddʰam~
Verse: b vr̥ṣṭivātāṃdʰakārataḥ /
vr̥ṣṭivātāndʰakārataḥ /
Verse: c rarakṣa nāgarājo 'sau
rarakṣa nāgarājaḥ~ ~asau
Verse: d pʰaṇāveṣṭitavigrahaṃ // 15.52 //
pʰaṇāveṣṭitavigraham // 15.52 //
Strophe in ed. EBC: 53
Verse: a tataḥ saptāhaniryāte
tataḥ saptāhaniryāte
Verse: b natvā nāge vinirgate /
natvā nāge vinirgate /
Verse: c ajapālavanopāṃte
ajapālavanopānte
Verse: d nadītīre yayau jinaḥ // 15.53 //
nadītīre yayau jinaḥ // 15.53 //
Strophe in ed. EBC: 54
Verse: a tatrastʰaṃ sugataṃ rātrau
tatrastʰam~ sugatam~ rātrau
Verse: b devo nyagrodʰanāmakaḥ /
devaḥ~ nyagrodʰanāmakaḥ /
Verse: c bʰāsayan samupāgatya
bʰāsayan samupāgatya
Verse: d vyajijñapat kr̥tāṃjaliḥ // 15.54 //
vyajijñapat kr̥tāñjaliḥ // 15.54 //
Strophe in ed. EBC: 55
Verse: a nr̥janmani buddʰanāmnā
nr̥janmani buddʰanāmnā
Verse: b nyagrodʰo ropito mayā /
nyagrodʰaḥ~ ropitaḥ~ mayā /
Verse: c pāpapramocane yo 'sau
pāpapramocane yaḥ~ ~asau
Verse: d bodʰidrur iva vardʰitaḥ // 15.55 //
bodʰidruḥ~ iva vardʰitaḥ // 15.55 //
Strophe in ed. EBC: 56
Verse: a tatpuṇyenāham api
tatpuṇyena~ ~aham api
Verse: b svargastʰo vardʰito 'smy ahaṃ /
svargastʰaḥ~ vardʰitaḥ~ ~asmi~ aham /
Verse: c madanugrahato hy atra
madanugrahataḥ~ hi~ atra
Verse: d saptāhaṃ vijayasva bʰoḥ // 15.56 //
saptāham~ vijayasva bʰoḥ // 15.56 //
Strophe in ed. EBC: 57
Verse: a tatʰāstvati bʰaktavāṃcʰā-
tatʰāstvati bʰaktavāñcʰa-
Verse: b ʽkalpadrur munipuṃgavaḥ /
akalpadruḥ~ munipuṃgavaḥ /
Verse: c nyagrodʰe 'stʰād dʰyānalīnaḥ
nyagrodʰe ~astʰāt~ dʰyānalīnaḥ
Verse: d pūrṇeṃdur iva bʰāsayan // 15.57 //
pūrṇa-induḥ~ iva bʰāsayan // 15.57 //
Strophe in ed. EBC: 58
Verse: a tatra saptāham āśritya
tatra saptāham āśritya
Verse: b tato 'sau kṣīrikāvane /
tataḥ~ ~asau kṣīrikāvane /
Verse: c tālamūlam upāsīno
tālamūlam upāsīnaḥ~
Verse: d dʰyānalīno nyamīlata // 15.58 //
dʰyānalīnaḥ~ nyamīlata // 15.58 //
Strophe in ed. EBC: 59
Verse: a tatra tatra saptasapta-
tatra tatra sapta-sapta-
Verse: b divārātraṃ mahāmuniḥ /
divā-rātram~ mahāmuniḥ /
Verse: c dʰyātvā dʰyātvā nirāhāra
dʰyātvā dʰyātvā nirāhāre~
Verse: d uddʰariṣṇuḥ samācarat // 15.59 //
uddʰariṣṇuḥ samācarat // 15.59 //
Strophe in ed. EBC: 60
Verse: a atʰottarotkaladeśīyau
atʰa~ ~uttarotkaladeśīyau
Verse: b trapuṣabʰallikābʰidʰau /
trapuṣabʰallikābʰidʰau /
Verse: c sārtʰavāhau paṃcadʰura-
sārtʰavāhau pañcadʰura-
Verse: d śatair yuktau mahādʰanau // 15.60 //
śataiḥ~ yuktau mahādʰanau // 15.60 //
Strophe in ed. EBC: 61
Verse: a pretadoṣādvinir muktau
pretadoṣādviniḥ~ muktau
Verse: b buddʰāya dadatur mudā /
buddʰāya dadatuḥ~ mudā /
Verse: c trimadʰupāyasaṃ tasmāl
trimadʰupāyasam~ tasmāt~
Verse: d lebʰatuśca śubʰāśiṣaḥ // 15.61 //
lebʰatuḥ~ ca śubʰāśiṣaḥ // 15.61 //
Strophe in ed. EBC: 62
Verse: a caityārtʰaṃ nakʰakeśāni
caitya-artʰam~ nakʰakeśāni
Verse: b prāpya vyākaraṇaṃ tataḥ /
prāpya vyākaraṇam~ tataḥ /
Verse: c śilāṃ ca prāpsyatʰa iti
śilām~ ca prāpsyatʰaḥ~ iti
Verse: d jagmatus tau tato 'nyataḥ // 15.62 //
jagmatuḥ~ tau tataḥ~ ~anyataḥ // 15.62 //
Strophe in ed. EBC: 63
Verse: a kṣīrikāvanavāsinyā
kṣīrikāvanavāsinyā
Verse: b devatayā samarpitaṃ /
devatayā samarpitam /
Verse: c pratyagr̥hṇāt piṃḍapātram
pratyagr̥hṇāt piṇḍapātram
Verse: d āśīrbʰistāṃ vyavardʰayaṃ // 15.63 //
āśīrbʰiḥ~ tām~ vyavardʰayam // 15.63 //
Strophe in ed. EBC: 64
Verse: a caturmahārājadattaṃ
caturmahārājadattam~
Verse: b pātracatuṣṭayaṃ jinaḥ /
pātracatuṣṭayam~ jinaḥ /
Verse: c ekam evam adʰiṣṭʰāya
ekam evam adʰiṣṭʰāya
Verse: d pāyasaṃ bubʰuje mudā // 15.64 //
pāyasam~ bubʰuje mudā // 15.64 //
Strophe in ed. EBC: 65
Verse: a atʰaikasmin dine tatra
atʰa~ ~ekasmin dine tatra
Verse: b śakradattāṃ harītakīṃ /
śakradattām~ harītakīm /
Verse: c bʰuktvā vījaṃ samāropya
bʰuktvā vījam~ samāropya
Verse: d prārohayat taruṃ jināḥ // 15.65 //
prārohayat tarum~ jināḥ // 15.65 //
Strophe in ed. EBC: 66
Verse: a devarājo devalokāñ cʰrāvayām āsa tāṃ mudā /
devarājaḥ~ devalokān~ ~śrāvayām āsa tām~ mudā /
Verse: b pradakṣiṇīkr̥tya siṣicur
pradakṣiṇī-kr̥tya siṣicuḥ~
Verse: c devā martyāś ca dānavāḥ // 15.66 //
devāḥ~ martyāḥ~ ca dānavāḥ // 15.66 //
Strophe in ed. EBC: 67
Verse: a ṣrutvāhārītakīṃ vārtāṃ
ṣrutvāhārītakīm~ vārtām~
Verse: b smr̥tvā pūrvānubʰautikāṃ /
smr̥tvā pūrvānubʰautikām /
Verse: c gopūrvikā devakanyā
gopūrvikā devakanyā
Verse: d bʰadrikākʰyāyayau divaḥ // 15.67 //
bʰadrikākʰyā~ ~āyayau divaḥ // 15.67 //
Strophe in ed. EBC: 68
Verse: a śākʰāvalaṃbitaṃ pāṃsu-
śākʰāvalaṃbitam~ pāṃsu-
Verse: b kūlaṃ vastraṃ vahañcinaṃ /
kūlam~ vastram~ vahañcinam /
Verse: c vijñāpayām āsa deva-
vijñāpayām āsa deva-
Verse: d kanyā sā sasakʰī smitā // 15.68 //
kanyā sā sasakʰī smitā // 15.68 //
Strophe in ed. EBC: 69
Verse: a vijñāpayāmi kiṃ buddʰa
vijñāpayāmi kim~ buddʰa
Verse: b pāṃsukūlaṃ gr̥hāṇa me /
pāṃsukūlam~ gr̥hāṇa me /
Verse: c yasyānubʰāvānnāke 'haṃ
yasyānubʰāvānnāke ~aham~
Verse: d bʰadrikā nāma kanyakā // 15.69 //
bʰadrikā nāma kanyakā // 15.69 //
Strophe in ed. EBC: 70
Verse: a etad dʰarmavipākena
etat~ dʰarmavipākena
Verse: b bodʰisattvo bʰaviṣyasi /
bodʰisattvaḥ~ bʰaviṣyasi /
Verse: c ity āśīrvacasā śāstā
iti~ āśīrvacasā śāstā
Verse: d pāṃsukūlam upādade // 15.70 //
pāṃsukūlam upādade // 15.70 //
Strophe in ed. EBC: 71
Verse: a jīrṇaṃ dr̥ṣṭvā pāṃsukūlaṃ
jīrṇam~ dr̥ṣṭvā pāṃsukūlam~
Verse: b hī hīti vismayānvitāḥ /
hī hī~ ~iti vismayānvitāḥ /
Verse: c kʰastʰā devāścikṣipustaṃ
kʰastʰā devāścikṣipustam~
Verse: d divyapaṭṭāṃbarāṇi ha // 15.71 //
divyapaṭṭāṃbarāṇi ha // 15.71 //
Strophe in ed. EBC: 72
Verse: a śramaṇārhāṇi nemāni
śramaṇārhāṇi nemāni
Verse: b ityekamapi nāgrahīt /
iti~ ekam api na~ ~agrahīt /
Verse: c aiśvaryārhāṇi caitāni
aiśvaryārhāṇi caitāni
Verse: d gārhastʰyānīti niḥspr̥haḥ // 15.72 //
gārhastʰyāni~ ~iti niḥspr̥haḥ // 15.72 //
Strophe in ed. EBC: 73
Verse: a malaprakṣālanārtʰaṃ ca
malaprakṣālanārtʰam~ ca
Verse: b cakāṃkṣa prastaraṃ jalaṃ /
cakāṃkṣa prastaram~ jalam /
Verse: c cakʰāna tatkṣaṇe śakro
cakʰāna tatkṣaṇe śakraḥ~
Verse: d jalaprāyāṃ mahānadīṃ // 15.73 //
jalaprāyām~ mahānadīm // 15.73 //
Strophe in ed. EBC: 74
Verse: a caturbʰiś ca mahārājair
caturbʰiḥ~ ca mahārājaiḥ~
Verse: b nīyato taṃ catuḥśilāḥ /
nīyataḥ~ tam~ catuḥśilāḥ /
Verse: c ekasyāṃ svayam āsīna
ekasyām~ svayam āsīnaḥ~
Verse: d ekasyāṃ kṣālanaṃ vyadʰāt // 15.74 //
ekasyām~ kṣālanam~ vyadʰāt // 15.74 //
Strophe in ed. EBC: 75
Verse: a ekasyāṃ śoṣaṇaṃ tasya
ekasyām~ śoṣaṇam~ tasya
Verse: b ekāṃ kʰe cākṣipaccʰilāṃ /
ekām~ kʰe cākṣipaccʰilām /
Verse: c śilojjvalapuraṃ prāptā
śilojjvalapuram~ prāptā
Verse: d lokān vyasmāpayaccʰilā // 15.75 //
lokān vyasmāpayaccʰilā // 15.75 //
Strophe in ed. EBC: 76
Verse: a bahuśo mānya trapuṣa
bahuśaḥ~ mānya trapuṣa
Verse: b bʰallikau caityamuttamaṃ /
bʰallikau caityamuttamam /
Verse: c yatʰāvidʰi pratiṣṭʰāpya
yatʰāvidʰi pratiṣṭʰāpya
Verse: d śilāgarbʰamiti vyadʰāt // 15.76 //
śilāgarbʰam iti vyadʰāt // 15.76 //
Strophe in ed. EBC: 77
Verse: a śilātrayaṃ caityabʰūtaṃ
śilātrayam~ caityabʰūtam~
Verse: b siṣeve tattapodʰanāṃ /
siṣeve tattapodʰanām /
Verse: c puṇyā nadīti vikʰyātā
puṇyā nadī~ ~iti vikʰyātā
Verse: d vavāha sariduttamāḥ // 15.77 //
vavāha sariduttamāḥ // 15.77 //
Strophe in ed. EBC: 78
Verse: a puṇyāṃ snātvā samabʰyarcya
puṇyām~ snātvā samabʰyarcya
Verse: b śilācaityaṃ bʰajaṃti ye /
śilācaityam~ bʰajanti ye /
Verse: c bobʰisattvā mahātmāno
bobʰisattvā mahātmānaḥ~
Verse: d nirvr̥tiṃ prāpnuvaṃti te // 15.78 //
nirvr̥tim~ prāpnuvanti te // 15.78 //
Strophe in ed. EBC: 79
Verse: a atʰa tālāyanāsino
atʰa tālāyanāsinaḥ~
Verse: b bʰagavān samaciṃtayat /
bʰagavān samacintayat /
Verse: c mayā saṃbudʰyate jñānaṃ
mayā saṃbudʰyate jñānam~
Verse: d gaṃbʰīraṃ duranubodʰakaṃ // 15.79 //
gaṃbʰīram~ duranubodʰakam // 15.79 //
Strophe in ed. EBC: 80
Verse: a ime kaṣayitā lokā
ime kaṣayitāḥ~ lokāḥ~
Verse: b na jānaṃtīmam uttamaṃ /
na jānanti~ ~imam uttamam~ /
Verse: c aprabuddʰāś ca niṃdaṃti
aprabuddʰāḥ~ ca nindanti
Verse: d māṃ ca jñānaṃ pragalbʰitāḥ // 15.80 //
mām~ ca jñānam~ pragalbʰitāḥ // 15.80 //
Strophe in ed. EBC: 81
Verse: a dʰarmaṃ kim upadekṣyāmi
dʰarmam~ kim upadekṣyāmi
Verse: b vidyāta eva jāyate /
vidyāta eva jāyate /
Verse: c vivikta evam āśritya
viviktaḥ~ evam āśritya
Verse: d jagad uddʰartum utsahe // 15.81 //
jagat~ uddʰartum utsahe // 15.81 //
Strophe in ed. EBC: 82
Verse: a pūrvapratiśrutaṃ smr̥tvā
pūrvapratiśrutam~ smr̥tvā
Verse: b punar evam aciṃtayat /
punar evam acintayat /
Verse: c vyākʰyāsyāmīti niścitya
vyākʰyāsyāmi~ ~iti niścitya
Verse: d jagad uddʰaraṇārtʰataḥ // 15.82 //
jagat~ uddʰaraṇārtʰataḥ // 15.82 //
Strophe in ed. EBC: 83
Verse: a ūrṇākośāt prabʰāṃ rātrau
ūrṇākośāt prabʰām~ rātrau
Verse: b viniṣkāśya vyarājata /
viniṣkāśya vyarājata /
Verse: c jagat saṃcodayan buddʰo
jagat saṃcodayat~ buddʰaḥ~
Verse: d dʰyānalīno munīśvaraḥ // 15.83 //
dʰyānalīnaḥ~ munīśvaraḥ // 15.83 //
Strophe in ed. EBC: 84
Verse: a brahmādayaḥ prabʰātāyāṃ
brahmādayaḥ prabʰātāyām~
Verse: b bʰuvanādʰipatayo 'pare /
bʰuvanādʰipatayaḥ~ ~apare /
Verse: c sugataṃ prārtʰayām āsur
sugatam~ prārtʰayām āsuḥ~
Verse: d dʰarmacakrapravartane // 15.84 //
dʰarma-cakra-pravartane // 15.84 //
Strophe in ed. EBC: 85
Verse: a tatʰāstv iti jine tūṣṇī-
tatʰā~ ~astv iti jine tūṣṇī-
Verse: b bʰūte te svālayaṃ yayuḥ /
bʰūte te svālayam~ yayuḥ /
Verse: c śākyasiṃho 'pi tatraiva
śākyasiṃhaḥ~ ~api tatra~ ~eva
Verse: d dʰyānalīno vasan babʰau // 15.85 //
dʰyānalīnaḥ~ vasan babʰau // 15.85 //
Strophe in ed. EBC: 86
Verse: a devatā dʰarmarucyādyāś
devatāḥ~ dʰarmarucyādyāḥ~
Verse: b catasras taṃ vyajijñapuḥ /
catasraḥ~ tam~ vyajijñapuḥ /
Verse: c kva bʰagavān dʰarmacakraṃ
kva bʰagavān dʰarmacakram~
Verse: d pravartayej jagad guro // 15.86 //
pravartayet~ jagat~ guro // 15.86 //
Strophe in ed. EBC: 87
Verse: a mr̥gadāve dʰarmacakraṃ
mr̥gadāve dʰarmacakram~
Verse: b vārāṇasyāṃ pravartaye /
vārāṇasyām~ pravartaye /
Verse: c caturtʰāsana āsīno
caturtʰāsane~ āsīnaḥ~
Verse: d devatā jagad uddʰare // 15.87 //
devatā jagat~ uddʰare // 15.87 //
Strophe in ed. EBC: 88
Verse: a vyaciṃtayac ca tatrāsau
vyacintayat~ ca tatra~ ~asau
Verse: b bʰagavañ cʰākyapuṃgavaḥ /
bʰagavan~ ~śākyapuṅgavaḥ /
Verse: c kasmai pravartaye dʰarma-
kasmai pravartaye dʰarma-
Verse: d cakraṃ pratʰamato 'py ahaṃ // 15.88 //
cakram~ pratʰamataḥ~ ~api~ aham // 15.88 //
Strophe in ed. EBC: 89
Verse: a vicārya rudrakārāḍau
vicārya rudrakārāḍau
Verse: b nirvātau śrīgʰano 'parān /
nirvātau śrīgʰanaḥ~ ~aparān /
Verse: c paṃcakān bʰadravargīyān
pañcakān bʰadravargīyān
Verse: d kāśīstʰān asmarat punaḥ // 15.89 //
kāśīstʰān asmarat punaḥ // 15.89 //
Strophe in ed. EBC: 90
Verse: a atʰa pratastʰe buddʰo 'sau
atʰa pratastʰe buddʰaḥ~ ~asau
Verse: b kāśīṃ gaṃtuṃ pramoditaḥ /
kāśīm~ gantum~ pramoditaḥ /
Verse: c vividʰāṃ māgadʰīṃ caryāṃ
vividʰām~ māgadʰīm~ caryām~
Verse: d prakāśayan mahardʰitāṃ // 15.90 //
prakāśayat~ mahardʰitām // 15.90 //
Strophe in ed. EBC: 91
Verse: a ājīvakaṃ saṃprasādya
ājīvakam~ saṃprasādya
Verse: b mārge dʰarmaprabʰāvitāṃ /
mārge dʰarmaprabʰāvitām /
Verse: c yayau prakāśyottarate
yayau prakāśya~ ~uttarate
Verse: d gayāyāḥ śrīgʰano diśaṃ // 15.91 //
gayāyāḥ śrīgʰanaḥ~ diśam // 15.91 //
Strophe in ed. EBC: 92
Verse: a sudarśanākʰyanāgeśa-
sudarśanākʰyanāgeśa-
Verse: b bʰavane niśi yogataḥ /
bʰavane niśi yogataḥ /
Verse: c prātaḥ paṃcāmr̥tāhāro
prātaḥ pañcāmr̥tāhāraḥ~
Verse: d vardʰayann āśiṣā yayau // 15.92 //
vardʰayan~ āśiṣā yayau // 15.92 //
Strophe in ed. EBC: 93
Verse: a vaṇārānikiṭe caika-
vaṇārānikiṭe ca~ ~eka-
Verse: b taruccʰāyām upāśritaḥ /
taruccʰāyām upāśritaḥ /
Verse: c brahmaṇi stʰāpayām āsa
brahmaṇi stʰāpayām āsa
Verse: d niṃdisaṃjñaṃ dvijādʰanaṃ // 15.93 //
nindisaṃjñam~ dvijādʰanam // 15.93 //
Strophe in ed. EBC: 94
Verse: a vanārāyāṃ gr̥hapater
vanārāyām gr̥hapateḥ~
Verse: b gehe rātrau nivāsitaḥ /
gehe rātrau nivāsitaḥ /
Verse: c prātaḥ pāyasam āhārya
prātaḥ pāyasam āhārya
Verse: d taddattāśīs tato 'gamat // 15.94 //
taddattāśīḥ~ tataḥ~ ~agamat // 15.94 //
Strophe in ed. EBC: 95
Verse: a vuṃdadvīrābʰidʰe grāme
vundadvīrābʰidʰe grāme
Verse: b vuṃdākʰyayakṣasadmani /
vundākʰyayakṣasadmani /
Verse: c vasan prātar aśan kṣīraṃ
vasan prātar aśan kṣīram~
Verse: d dadann āśiṣam āyayau // 15.95 //
dadan~ āśiṣam āyayau // 15.95 //
Strophe in ed. EBC: 96
Verse: a rohitavastukaṃ nāmo-
rohitavastukam~ nāma~
Verse: b ʽdyānaṃ tatra kamaṃḍaluḥ /
udyānam~ tatra kamaṇḍaluḥ /
Verse: c nāgādʰipaḥ sapaureyo
nāgādʰipaḥ sapaureyaḥ~
Verse: d 'bʰyarcayām āsa taṃ tatʰā // 15.96 //
~abʰyarcayām āsa tam~ tatʰā // 15.96 //
Strophe in ed. EBC: 97
Verse: a tatra tatra samuddʰr̥tya
tatra tatra samuddʰr̥tya
Verse: b lokān asau dayāmayaḥ /
lokān asau dayāmayaḥ /
Verse: c gaccʰan gaṃdʰapuraṃ gaṃdʰa-
gaccʰat~ gandʰapuram~ gandʰa-
Verse: d yakṣuṇābʰyarcito muniḥ // 15.97 //
yakṣuṇa~ ~abʰyarcitaḥ~ muniḥ // 15.97 //
Strophe in ed. EBC: 98
Verse: a saratʰiṃ puram āsādya
saratʰim~ puram āsādya
Verse: b sāratʰyaṃ cakrire prajāḥ /
sāratʰyam~ cakrire prajāḥ /
Verse: c tato gaṃgāṃ samāsādya
tataḥ~ gaṅgām~ samāsādya
Verse: d tartum nāvikam abravīt // 15.98 //
tartum nāvikam abravīt // 15.98 //
Strophe in ed. EBC: 99
Verse: a sādʰo tāraya māṃ gaṃgāṃ
sādʰo tāraya mām~ gaṅgām~
Verse: b saṃtu te sapta vr̥ddʰayaḥ /
santu te sapta vr̥ddʰayaḥ /
Verse: c tarapaṇyaṃ vinā kaṃcit
tarapaṇyam~ vinā kam-cit
Verse: d tārayāmi na tām iti // 15.99 //
tārayāmi na tām iti // 15.99 //
Strophe in ed. EBC: 100
Verse: a niḥsvo 'haṃ kim u dāsyāmī-
niḥsvaḥ~ ~aham~ kim u dāsyāmi~
Verse: b ʽty uktvāgāt kʰātkʰageṃdravat /
iti~ uktvā~ ~āgāt kʰātkʰagendravat /
Verse: c biṃbisāras tadārabʰyā-
biṃbisāraḥ~ tadā~ ~ārabʰya~
Verse: d ʽjahāt paṇyaṃ virāgiṇāṃ // 15.100 //
ajahāt paṇyam~ virāgiṇām // 15.100 //
Strophe in ed. EBC: 101
Verse: a vārāṇasīṃ praviśyātʰa
vārāṇasīm~ praviśya~ ~atʰa
Verse: b bʰāsā saṃbʰāsayan jinaḥ /
bʰāsā saṃbʰāsayan jinaḥ /
Verse: c cakāra kāśīdeśīyān
cakāra kāśīdeśīyān
Verse: d kautukākrāṃtacetasaḥ // 15.101 //
kautukā-krānta-cetasaḥ // 15.101 //
Strophe in ed. EBC: 102
Verse: a śaṃkʰamedʰīya udyāne
śaṃkʰamedʰīye~ udyāne
Verse: b dʰyānalīno niśeśavat /
dʰyānalīnaḥ~ niśeśavat /
Verse: c āhlādayan vismitāṃś ca
āhlādayan vismitān~ ca
Verse: d kṣapāṃ nināya dʰarmarād // 15.102 //
kṣapām~ nināya dʰarmarāt~ // 15.102 //
Strophe in ed. EBC: 103
Verse: a yāmadvaye paredyuś ca~ yācitvā piṃḍam āharan /
yāmadvaye paredyuḥ~ ca~ yācitvā piṇḍam āharan /
Verse: b harir ivādvitīyo 'sau
harir iva~ ~advitīyaḥ~ ~asau
Verse: c mr̥gadāvam upāsarat // 15.103 //
mr̥gadāvam upāsarat // 15.103 //
Strophe in ed. EBC: 104
Verse: a paṃcakā bʰadravargīyās
pañcakāḥ~ bʰadravargīyāḥ~
Verse: b taṃ samīkṣya mitʰo 'bruvat /
tam~ samīkṣya mitʰaḥ~ ~abruvat /
Verse: c gautamo 'yam ihāyātaḥ
gautamaḥ~ ~ayam iha~ ~āyātaḥ
Verse: d śramaṇe bʰreṣṭasaṃvaraḥ // 15.104 //
śramaṇe bʰreṣṭa-saṃvaraḥ // 15.104 //
Strophe in ed. EBC: 105
Verse: a bāhuliko 'viśuddʰātmā
bāhulikaḥ~ ~aviśuddʰātmā
Verse: b śaitʰilyo 'niṣṭʰitaṃdriyaḥ /
śaitʰilyaḥ~ ~aniṣṭʰitandriyaḥ /
Verse: c sukʰallikānuyogābʰir
sukʰallikānuyogābʰiḥ~
Verse: d akto viharate 'dʰunā // 15.105 //
aktaḥ~ viharate ~adʰunā // 15.105 //
Strophe in ed. EBC: 106
Verse: a tad asya kauśalapraśnaṃ
tat~ asya kauśala-praśnam~
Verse: b pratyuttʰānaṃ ca bʰāṣaṇaṃ /
pratyuttʰānam~ ca bʰāṣaṇam /
Verse: c āmaṃtraṇaṃ cāsanaṃ ca
āmantraṇam~ ca~ ~āsanam~ ca
Verse: d kartavyaṃ no praveśanaṃ // 15.106 //
kartavyam~ naḥ~ praveśanam // 15.106 //
Strophe in ed. EBC: 107
Verse: a matvā teṣāṃ kriyābaṃdʰaṃ
matvā teṣām~ kriyābandʰam~
Verse: b smitānanaḥ prabʰāsayan /
smitānanaḥ prabʰāsayan /
Verse: c kʰikkʰirīpātradʰr̥g buddʰaḥ
kʰikkʰirīpātradʰr̥k~ buddʰaḥ
Verse: d kramān nikaṭam abʰyagāt // 15.107 //
kramān nikaṭam abʰyagāt // 15.107 //
Strophe in ed. EBC: 108
Verse: a vismaraṃtaḥ kriyābaṃdʰaṃ
vismarantaḥ kriyābandʰam~
Verse: b tatprabʰāvāc ca paṃca te /
tatprabʰāvāt~ ca pañca te /
Verse: c agnidagdʰāḥ paṃjarastʰā
agnidagdʰāḥ pañjarastʰāḥ~
Verse: d uttastʰur iva kʰecarāḥ // 15.108 //
uttastʰuḥ~ iva kʰecarāḥ // 15.108 //
Strophe in ed. EBC: 109
Verse: a gr̥hya pātraṃ kʰikkʰirīṃ ca
gr̥hya pātram~ kʰikkʰirīm~ ca
Verse: b pādyārdʰyācamanaṃ daduḥ /
pādyārdʰyācamanam~ daduḥ /
Verse: c praṇamya ca vyajijñapur
praṇamya ca vyajijñapuḥ~
Verse: d āyuṣman kauṣalaṃ tava // 15.109 //
āyuṣman kauṣalam~ tava // 15.109 //
Strophe in ed. EBC: 110
Verse: a kuśalaṃ sarvato 'smākaṃ
kuśalam~ sarvataḥ~ ~asmākam~
Verse: b prāptā bodʰiḥ sudurlabʰā /
prāptā bodʰiḥ sudurlabʰā /
Verse: c ity uktvā bʰagavān āha
iti~ uktvā bʰagavān āha
Verse: d paṃcakān bʰadravargikān // 15.110 //
pañcakān bʰadravargikān // 15.110 //
Strophe in ed. EBC: 111
Verse: a kiṃ tu mām āyuṣmān iti
kim~ tu mām āyuṣmān iti
Verse: b mā brūta viddʰi māṃ jinaṃ /
mā brūta viddʰi mām~ jinam /
Verse: c yuṣmabʰyaṃ pratʰamaṃ dʰarma-
yuṣmabʰyam~ pratʰamam~ dʰarma-
Verse: d cakraṃ dātum ihāsaram /
cakram~ dātum iha~ ~asaram /
Verse: e pravrajyām anugr̥hṇadʰvaṃ
pravrajyām anugr̥hṇadʰvam~
Verse: f nirvāṇapadam āpsyata // 15.111 //
nirvāṇapadam āpsyata // 15.111 //
Strophe in ed. EBC: 112
Verse: a tatas te paṃcakāḥ śuddʰa-
tataḥ~ te pañcakāḥ śuddʰa-
Verse: b cittās te yācire vrataṃ /
cittāḥ~ te yācire vratam~ /
Verse: c teṣāṃ śiraḥ spr̥śan buddʰaḥ
teṣām~ śiraḥ spr̥śan buddʰaḥ
Verse: d pravrajyāyāḥ samagrahīt // 15.112 //
pravrajyāyāḥ samagrahīt // 15.112 //
Strophe in ed. EBC: 113
Verse: a vijñapte bʰikṣubʰir asau
vijñapte bʰikṣubʰiḥ~ asau
Verse: b puṣkariṇyāṃ munīśvaraḥ /
puṣkariṇyām~ munīśvaraḥ /
Verse: c snātvā sāmr̥tam āhārya
snātvā sa~ ~amr̥tam āhārya
Verse: d dʰarmakṣetram aciṃtayat // 15.113 //
dʰarmakṣetram acintayat // 15.113 //
Strophe in ed. EBC: 114
Verse: a mr̥gadāvaṃ jinakṣetram
mr̥gadāvam~ jinakṣetram
Verse: b atreti samanusmaran /
atra~ ~iti samanusmaran /
Verse: c saha tair mudito gaccʰan
saha taiḥ~ muditaḥ~ gaccʰan
Verse: d bʰadrāsanāny adarśayat // 15.114 //
bʰadrāsanāni~ adarśayat // 15.114 //
Strophe in ed. EBC: 115
Verse: a trīṇy āsanāni natvāsau
trīṇi~ āsanāni natvā~ ~asau
Verse: b caturtʰāsanam aiccʰata /
caturtʰāsanam aiccʰata /
Verse: c pr̥ṣṭe ca bʰadravargīyair
pr̥ṣṭe ca bʰadravargīyaiḥ~
Verse: d akatʰayad vināyakaḥ // 15.115 //
akatʰayat~ vināyakaḥ // 15.115 //
Strophe in ed. EBC: 116
Verse: a bʰadrakālpikabuddʰānām
bʰadrakālpikabuddʰānām
Verse: b āsanānāṃ catuṣṭayaṃ /
āsanānām~ catuṣṭayam /
Verse: c trayo buddʰā gatā hy asmiṃś
trayaḥ~ buddʰāḥ~ gatāḥ~ hi~ asmin~
Verse: d caturtʰo daśabalo 'smi bʰo // 15.116 //
caturtʰaḥ~ daśabalaḥ~ ~asmi bʰaḥ~ // 15.116 //
Strophe in ed. EBC: 117
Verse: a ity uktvā śrīgʰanas tān maṇikʰacitaśilādūṣyapaṭṭāṃbarāḍʰyaṃ
iti~ uktvā śrīgʰanaḥ~ tān maṇikʰacitaśilādūṣyapaṭṭāmbarāḍʰyam
Verse: b natvā dʰarmāsanaṃ tat kanakagirinibʰaṃ saṃgʰr̥taṃ rājarājaiḥ /
natvā dʰarmāsanam~ tat kanakagirinibʰam~ saṃgʰr̥tam~ rājarājaiḥ /
Verse: c āṣāḍʰasyādyapakṣe suragurudivase viṣṇutitʰyāṃ śubʰe ca
āṣāḍʰasyādyapakṣe suragurudivase viṣṇutitʰyām~ śubʰe ca
Verse: d yoge bʰe cānurāgʰe vijayasam abʰidʰe 'stʰān muhūr te triyāme // 15.117 //
yoge bʰe ca~ ~anurāgʰe vijayasam abʰidʰe ~astʰān muhūḥ~ te triyāme // 15.117 //
Strophe in ed. EBC: 118
Verse: a vargīyāḥ paṃcakās te pramuditamanasas tastʰire 'gre kr̥tārcāḥ
vargīyāḥ pañcakāḥ~ te pramuditamanasaḥ~ tastʰire ~agre kr̥tārcāḥ
Verse: b dʰyānaṃ śauddʰodaneyaḥ sakalabʰuvanasaṃcodanākʰyaṃ vyadʰāt tat /
dʰyānam~ śauddʰodaneyaḥ sakalabʰuvanasaṃcodanākʰyam~ vyadʰāt tat /
Verse: c brahmādyāś cāgatās te 'nucaraparivr̥tāś coditāḥ svasvalokāt /
brahmādyāḥ~ ca~ ~āgatāḥ~ te ~anucaraparivr̥tāḥ~ coditāḥ svasvalokāt /
Verse: d maitrīyas taiṣiteyaiḥ saha vibudʰagaṇair āgamad dʰarmacakre // 15.118 //
maitrīyaḥ~ taiṣiteyaiḥ saha vibudʰagaṇaiḥ~ āgamat~ dʰarmacakre // 15.118 //
Strophe in ed. EBC: 119
Verse: a evaṃ digbʰyo daśabʰyo jinajasuragaṇe saṃnipāte 'bʰyagāc ca /
evam~ digbʰyaḥ~ daśabʰyaḥ~ jinajasuragaṇe saṃnipāte ~abʰyagāt~ ca /
Verse: b śrīmān dʰarmādicakrābʰidʰajinajavaro dʰarmacakraṃ dadʰānaḥ /
śrīmān dʰarmādicakrābʰidʰajinajavaraḥ~ dʰarmacakram~ dadʰānaḥ /
Verse: c prācuryaṃ svarṇaratnaiḥ praṇamitaśirasā tatpurodʰāya buddʰaṃ /
prācuryam~ svarṇaratnaiḥ praṇamitaśirasā tatpurodʰāya buddʰam /
Verse: d saṃpūjya prārtʰayad bʰo kuru sugatakr̥taṃ dʰarmacakraṃ munīṃdra // 15.119 //
saṃpūjya prārtʰayat~ bʰo kuru sugatakr̥tam~ dʰarmacakram~ munīndra // 15.119 //
Ucchvasa: 16
Strophe in ed. EBC: 1
Verse: a maitrīyavargīyamukʰāṃ
maitrīyavargīyamukʰām~
Verse: b sarvāvatīṃ ca pārṣadaṃ /
sarvāvatīm~ ca pārṣadam /
Verse: c sa sarvajñaḥ śākyasaṃho
sa sarvajñaḥ śākyasaṃhaḥ~
Verse: d dʰarmacakram avartayat // 16.1 //
dʰarmacakram avartayat // 16.1 //
Strophe in ed. EBC: 2
Verse: a śr̥ṇu maitrīyavargīya
śr̥ṇu maitrīyavargīya
Verse: b pārṣadgaṇasamanvita /
pārṣadgaṇasamanvita /
Verse: c yatʰātītaistair muniṃdrair
yatʰā~ ~atītaiḥ~ taiḥ~ munindraiḥ~
Verse: d vyākʰyātaṃ tan mayādʰunā // 16.2 //
vyākʰyātam~ tat~ mayādʰunā // 16.2 //
Strophe in ed. EBC: 3
Verse: a dvāv imau bʰikṣavo 'ṃtau hi
dvau~ imau bʰikṣavaḥ~ ~antau hi
Verse: b pravrajitasya saṃvare /
pravrajitasya saṃvare /
Verse: c yaḥ kāmasukʰasaṃrakto
yaḥ kāmasukʰasaṃraktaḥ~
Verse: d grāmyaḥ pārtʰagjano 'pi ca // 16.3 //
grāmyaḥ pārtʰagjanaḥ~ ~api ca // 16.3 //
Strophe in ed. EBC: 4
Verse: a yaścātmakleśasaṃtāpa-
yaḥ~ ca~ ~ātmakleśasaṃtāpa-
Verse: b duḥkʰātivedanāhataḥ /
duḥkʰātivedanāhataḥ /
Verse: c etau pravrajitasyāṃtau
etau pravrajitasya~ ~antau
Verse: d hyanāryānartʰasaṃratau // 16.4 //
hi~ anāryānartʰasaṃratau // 16.4 //
Strophe in ed. EBC: 5
Verse: a etau na brahmacaryāyāṃ
etau na brahmacaryāyām~
Verse: b na virāge na saṃvare /
na virāge na saṃvare /
Verse: c na nirvede nirodʰe ca
na nirvede nirodʰe ca
Verse: d vimuktisādʰane 'pi na // 16.5 //
vimuktisādʰane ~api na // 16.5 //
Strophe in ed. EBC: 6
Verse: a nābʰijñāsu na bodʰau ca
na~ ~abʰijñāsu na bodʰau ca
Verse: b na nirvāṇe 'bʰivartinau /
na nirvāṇe ~abʰivartinau /
Verse: c yaḥ kāyaklamaduḥ kʰānu-
yaḥ kāyaklamaduḥ kʰānu-
Verse: d yogānartʰopasaṃhitaḥ // 16.6 //
yogānartʰopasaṃhitaḥ // 16.6 //
Strophe in ed. EBC: 7
Verse: a dr̥ṣṭadʰarme sukʰe duḥkʰe
dr̥ṣṭadʰarme sukʰe duḥkʰe
Verse: b āyatyāṃ niratotsavaḥ /
āyatyām~ niratotsavaḥ /
Verse: c madʰyāṃ pratipadaṃ hy etām
madʰyām~ pratipadam~ hi~ etām
Verse: d anugamya jagaddʰite // 16.7 //
anugamya jagaddʰite // 16.7 //
Strophe in ed. EBC: 8
Verse: a tatʰāgato jagaccʰāstā
tatʰāgataḥ~ jagaccʰāstā
Verse: b saddʰarmaṃ samupādiśet /
saddʰarmam~ samupādiśet /
Verse: c yad āryasatyam ārabʰya
yat~ āryasatyam ārabʰya
Verse: d saddʰarmasaṃprakāśanaṃ // 16.8 //
saddʰarmasaṃprakāśanam // 16.8 //
Strophe in ed. EBC: 9
Verse: a āryāṣṭāṃgikamārgaṃ ca
āryāṣṭāṅgikamārgam~ ca
Verse: b saṃbuddʰaḥ samupādiśet /
saṃbuddʰaḥ samupādiśet /
Verse: c tatʰāham api saṃbuddʰas
tatʰā~ ~aham api saṃbuddʰaḥ~
Verse: d tatʰāgato 'dʰunā bʰave // 16.9 //
tatʰāgataḥ~ ~adʰunā bʰave // 16.9 //
Strophe in ed. EBC: 10
Verse: a tad āryasatyam ārabʰya
tat~ āryasatyam ārabʰya
Verse: b deśeyaṃ dʰarmam uttamaṃ /
deśeyam~ dʰarmam uttamam /
Verse: c āryāṣṭāṃgikamārgaṃ ca
āryāṣṭāṅgikamārgam~ ca
Verse: d saṃbuddʰajñānasādʰanaṃ // 16.10 //
saṃbuddʰajñānasādʰanam // 16.10 //
Strophe in ed. EBC: 11
Verse: a upadiśya jagallokaṃ
upadiśya jagallokam~
Verse: b darśayeyaṃ sunirvr̥tiṃ /
darśayeyam~ sunirvr̥tim /
Verse: c tad āryasatyamādau tac
tat~ āryasatyamādau tat~
Verse: d cʰrotavyaṃ jñeyam ātmanā // 16.11 //
~śrotavyam~ jñeyam ātmanā // 16.11 //
Strophe in ed. EBC: 12
Verse: a tat parijñāya sākṣāc ca
tat parijñāya sākṣāt~ ca
Verse: b kartavyaṃ brahmacāribʰiḥ /
kartavyam~ brahmacāribʰiḥ /
Verse: c yan mayātra svayaṃ buddʰaṃ
yat~ mayā~ ~atra svayam~ buddʰam~
Verse: d sarvabuddʰaprasādataḥ // 16.12 //
sarvabuddʰaprasādataḥ // 16.12 //
Strophe in ed. EBC: 13
Verse: a jñātvāryāṣṭāṃgamārgaṃ ca
jñātvā~ ~āryāṣṭāṅgamārgam~ ca
Verse: b dʰr̥tvā sākṣātkr̥taṃ mudā /
dʰr̥tvā sākṣātkr̥tam~ mudā /
Verse: c tatʰāhaṃ pratʰamaṃ vo 'tra
tatʰā~ ~aham~ pratʰamam~ vaḥ~ ~atra
Verse: d vimuktipadasādʰanaṃ // 16.13 //
vimuktipadasādʰanam // 16.13 //
Strophe in ed. EBC: 14
Verse: a āryasatyaṃ samārabʰya
āryasatyam~ samārabʰya
Verse: b samupākʰye susaṃvaraṃ /
samupākʰye susaṃvaram /
Verse: c tad atra sarvadʰarmāṇām
tat~ atra sarvadʰarmāṇām
Verse: d āryasatyam idaṃ varaṃ // 16.14 //
āryasatyam idam~ varam~ // 16.14 //
Strophe in ed. EBC: 15
Verse: a āryāṣṭāṃgikamārgaṃ ca
āryāṣṭāṅgikamārgam~ ca
Verse: b dʰr̥tvā caradʰvam ābʰavaṃ /
dʰr̥tvā caradʰvam ābʰavam /
Verse: c etad dʰi paramaṃ dʰarmam
etat~ ~hi paramam~ dʰarmam
Verse: d āryasatyaṃ sumuktaye // 16.15 //
āryasatyam~ sumuktaye // 16.15 //
Strophe in ed. EBC: 16
Verse: a matvāryāṣṭāṃgamārgaṃ ca
matvā~ ~āryāṣṭāṅgamārgam~ ca
Verse: b dʰr̥tvā carata saṃvaraṃ /
dʰr̥tvā carata saṃvaram /
Verse: c etad anye 'parijñāya
etat~ anye ~aparijñāya
Verse: d pravādino 'bʰimānikāḥ // 16.16 //
pravādinaḥ~ ~abʰimānikāḥ // 16.16 //
Strophe in ed. EBC: 17
Verse: a saṃsārasādʰanaṃ dʰarmaṃ
saṃsārasādʰanam~ dʰarmam~
Verse: b pravadaṃti nijeccʰayā /
pravadanti nijeccʰayā /
Verse: c kecid ātmaiva saṃpālyas
ke-cit~ ātma~ ~eva saṃpālyaḥ~
Verse: d tat puṇyaṃ muktikāraṇaṃ // 16.17 //
tat puṇyam~ muktikāraṇam // 16.17 //
Strophe in ed. EBC: 18
Verse: a kecit svabʰāvikaṃ sarvaṃ
ke-cit svabʰāvikam~ sarvam~
Verse: b kecit pūrvakr̥taṃ pʰalaṃ /
ke-cit pūrvakr̥tam~ pʰalam /
Verse: c kecic cāpīśvarādʰīnam
ke-cit~ ca~ ~apīśvarādʰīnam
Verse: d ity evaṃ pravadaṃty api // 16.18 //
iti~ evam~ pravadanti~ api // 16.18 //
Strophe in ed. EBC: 19
Verse: a ātmanaś cet sukʰādduḥkʰāt
ātmanaḥ~ cet sukʰād-duḥkʰāt
Verse: b puṇyaṃ pāpaṃ prajāyate /
puṇyam~ pāpam~ prajāyate /
Verse: c katʰaṃ na bʰadratā nityaṃ
katʰam~ na bʰadratā nityam~
Verse: d dʰarmābʰāve 'pi dehināṃ // 16.19 //
dʰarmābʰāve ~api dehinām~ // 16.19 //
Strophe in ed. EBC: 20
Verse: a rūpasaubʰāgyabʰāgyādi-
rūpasaubʰāgyabʰāgyādi-
Verse: b bʰedaḥ katʰam iheṣyate /
bʰedaḥ katʰam iha~ ~iṣyate /
Verse: c yadi pūrvakr̥taṃ nāsti
yadi pūrvakr̥tam~ na~ ~asti
Verse: d katʰam atra śubʰāśubʰe // 16.20 //
katʰam atra śubʰāśubʰe // 16.20 //
Strophe in ed. EBC: 21
Verse: a karmaṇāṃ karma hetuś cet
karmaṇām~ karma hetuḥ~ cet
Verse: b ko 'tra sāraṃ prakalpayet /
kaḥ~ ~atra sāram~ prakalpayet /
Verse: c svābʰāvikaṃ jagat syāc cet
svābʰāvikam~ jagat syāt~ cet
Verse: d kaḥ karmasvakatāṃ vadet // 16.21 //
kaḥ karmasvakatāṃ vadet // 16.21 //
Strophe in ed. EBC: 22
Verse: a sukʰaṃ hetusukʰaṃ syāc ced
sukʰam~ hetusukʰam~ syāt~ cet~
Verse: b duḥkʰaṃ duḥkʰasya hetu hi /
duḥkʰam~ duḥkʰasya hetu hi /
Verse: c tapasā duṣkareṇaiva
tapasā duṣkareṇa~ ~eva
Verse: d katʰaṃ muktir bʰaved bʰavāt // 16.22 //
katʰam~ muktiḥ~ bʰavet~ bʰavāt // 16.22 //
Strophe in ed. EBC: 23
Verse: a aiścaraḥ kāraṇaṃ kecid
aiścaraḥ kāraṇam~ ke-cit~
Verse: b abudʰāḥ saṃpracakṣate /
abudʰāḥ saṃpracakṣate /
Verse: c katʰaṃ na samatā loke
katʰam~ na samatā loke
Verse: d samavartīśvaro hi saḥ // 16.23 //
samavartīśvaraḥ~ hi saḥ // 16.23 //
Strophe in ed. EBC: 24
Verse: a ity evam abudʰāḥ kecid
iti~ evam abudʰāḥ ke-cit~
Verse: b asti nāsti pravādinaḥ /
asti na~ ~asti pravādinaḥ /
Verse: c kudr̥ṣṭikarmato hīnā
kudr̥ṣṭikarmataḥ~ hīnā
Verse: d jāyaṃte narakeṣv iha // 16.24 //
jāyante narakeṣu~ iha // 16.24 //
Strophe in ed. EBC: 25
Verse: a sudr̥ṣṭikarmato bʰadrā
sudr̥ṣṭikarmataḥ~ bʰadrāḥ~
Verse: b āryajñānapravedinaṃ /
āryajñānapravedinam /
Verse: c svargaloke gatāḥ saṃtaḥ
svargaloke gatāḥ santaḥ
Verse: d kāyavākcittasaṃyamāt // 16.25 //
kāyavākcittasaṃyamāt // 16.25 //
Strophe in ed. EBC: 26
Verse: a sarvo bʰavarato lokaḥ
sarvaḥ~ bʰavarataḥ~ lokaḥ
Verse: b kleśasaṃgʰair nihanyato /
kleśasaṅgʰaiḥ~ nihanyataḥ~ /
Verse: c jarāvyādʰivipaddʰrāto
jarāvyādʰivipaddʰrātaḥ~
Verse: d mr̥taḥ punaḥ prajāyate // 16.26 //
mr̥taḥ punar~ prajāyate // 16.26 //
Strophe in ed. EBC: 27
Verse: a saṃty atra bahavaḥ prājñāḥ
santi~ atra bahavaḥ prājñāḥ
Verse: b saṃvr̥ttidʰarmavādinaḥ /
saṃvr̥ttidʰarmavādinaḥ /
Verse: c eko 'pi vidyate nātra
ekaḥ~ ~api vidyate na~ ~atra
Verse: d sunirvr̥ttividʰānavit // 16.27 //
sunirvr̥ttividʰānavit // 16.27 //
Strophe in ed. EBC: 28
Verse: a paṃcaskaṃdʰam ayaṃ dehaṃ
pañcaskandʰam ayam~ deham~
Verse: b paṃcabʰūtasamuddʰavaṃ /
pañcabʰūtasamuddʰavam /
Verse: c śūnyamanātmakaṃ sarvaṃ
śūnyamanātmakam~ sarvam~
Verse: d pratītyotpādasaṃbʰavaṃ // 16.28 //
pratītya~ ~utpādasaṃbʰavam // 16.28 //
Strophe in ed. EBC: 29
Verse: a tat pratītya samutpādaṃ
tat pratītya samutpādam~
Verse: b saṃvr̥ttidʰarmasādʰanaṃ /
saṃvr̥ttidʰarmasādʰanam /
Verse: c tat kramasaṃ nirodʰaṃ hi
tat kramasam~ nirodʰam~ hi
Verse: d nirvr̥ttipadasādʰanaṃ // 16.29 //
nirvr̥ttipadasādʰanam~ // 16.29 //
Strophe in ed. EBC: 30
Verse: a iti vijñāya yaḥ kartuṃ
iti vijñāya yaḥ kartum~
Verse: b jagaddʰitaṃ samiccʰati /
jagaddʰitam~ samiccʰati /
Verse: c sa pratītya samutpādaṃ
sa pratītya samutpādam~
Verse: d dʰr̥tvā saṃbodʰimānasaḥ // 16.30 //
dʰr̥tvā saṃbodʰimānasaḥ // 16.30 //
Strophe in ed. EBC: 31
Verse: a bodʰicaryāvrataṃ dʰr̥tvā
bodʰicaryāvratam~ dʰr̥tvā
Verse: b caturbrahmavihārabʰr̥t /
caturbrahmavihārabʰr̥t /
Verse: c sarvasattvahitaṃ kr̥van
sarvasattvahitam~ kr̥van
Verse: d saṃcaratāṃ sadā bʰave // 16.31 //
saṃcaratām~ sadā bʰave // 16.31 //
Strophe in ed. EBC: 32
Verse: a tato 'rhan sakalān duṣṭāñ
tataḥ~ ~arhan sakalān duṣṭān~
Verse: b jitvā māragaṇān api /
jitvā māragaṇān api /
Verse: c trividʰāṃ bodʰim āsādya
trividʰām~ bodʰim āsādya
Verse: d saṃyāsyati sunirvr̥tiṃ // 16.32 //
saṃyāsyati sunirvr̥tim // 16.32 //
Strophe in ed. EBC: 33
Verse: a atʰa yo 'tra viraktātmā
atʰa yaḥ~ ~atra viraktātmā
Verse: b saṃsāragatiniḥspr̥haḥ /
saṃsāragatiniḥspr̥haḥ /
Verse: c sa pratītya samutpādaṃ
sa pratītya samutpādam~
Verse: d krameṇa saṃnirodʰayet // 16.33 //
krameṇa saṃnirodʰayet // 16.33 //
Strophe in ed. EBC: 34
Verse: a saṃniruddʰe krameṇāsmin
saṃniruddʰe krameṇa~ ~asmin
Verse: b pratītyotpādasaṃbʰave /
pratītya~ ~utpādasaṃbʰave /
Verse: c niraṃjano nirālaṃbaḥ
nirañjanaḥ~ nirālaṃbaḥ
Verse: d sunirvr̥tiṃ samāpnuyāt // 16.34 //
sunirvr̥tim~ samāpnuyāt // 16.34 //
Strophe in ed. EBC: 35
Verse: a śr̥ṇuta śreyase sarve
śr̥ṇuta śreyase sarve
Verse: b yūyaṃ nirmalamānasāḥ /
yūyam~ nirmalamānasāḥ /
Verse: c tat pratītya samutpādaṃ
tat pratītya samutpādam~
Verse: d vakṣyāmi vo yatʰākramaṃ // 16.35 //
vakṣyāmi vaḥ~ yatʰā~ ~akramam // 16.35 //
Strophe in ed. EBC: 36
Verse: a avidyāvāsanaiveyaṃ
avidyāvāsanā~ ~eva~ ~iyam~
Verse: b duḥkʰaskaṃdʰasya bʰūyasaḥ /
duḥkʰaskandʰasya bʰūyasaḥ /
Verse: c saṃsāraviṣavr̥kṣasya
saṃsāraviṣavr̥kṣasya
Verse: d mūlabaṃdʰavidʰāyinī // 16.36 //
mūlabandʰavidʰāyinī // 16.36 //
Strophe in ed. EBC: 37
Verse: a tat pratyayāstu saṃskārāḥ
tat pratyayāstu saṃskārāḥ
Verse: b kāyavāṅmānasātmakāḥ /
kāyavāṅmānasātmakāḥ /
Verse: c saṃskārottʰaṃ ca vijñānaṃ
saṃskārottʰam~ ca vijñānam~
Verse: d manaḥṣaṣṭʰeṃdriyātmakaṃ // 16.37 //
manaḥṣaṣṭʰeṇdriyātmakam // 16.37 //
Strophe in ed. EBC: 38
Verse: a tat pratyayaṃ nāmarūpaṃ
tat pratyayam~ nāmarūpam~
Verse: b saṃjñāsaṃdarśanābʰidʰaṃ /
saṃjñāsaṃdarśanābʰidʰam /
Verse: c manaḥṣaṣṭʰeṃdriyastʰānaṃ
manaḥṣaṣṭʰendriyastʰānam~
Verse: d ṣaḍāyatanam apyataḥ // 16.38 //
ṣaḍāyatanam apyataḥ // 16.38 //
Strophe in ed. EBC: 39
Verse: a ṣaḍāyatanasaṃśleṣaḥ
ṣaḍāyatanasaṃśleṣaḥ
Verse: b sparśa ity abʰi dʰīyate /
sparśaḥ~ iti~ abʰi dʰīyate /
Verse: c ṣaṭsparśānubʰavo yaś ca
ṣaṭsparśānubʰavaḥ~ yaḥ~ ca
Verse: d vedanā sā prakīrtitā // 16.39 //
vedanā sā prakīrtitā // 16.39 //
Strophe in ed. EBC: 40
Verse: a tayā viṣayasaṃkleśa-
tayā viṣayasaṃkleśa-
Verse: b rāgas tr̥ṣṇā prajāyate /
rāgaḥ~ tr̥ṣṇā prajāyate /
Verse: c kāmādiṣu tad uddʰūtam
kāmādiṣu tat~ uddʰūtam
Verse: d upādānaṃ pravartate // 16.40 //
upādānam~ pravartate // 16.40 //
Strophe in ed. EBC: 41
Verse: a upādānodbʰavaḥ kāma-
upādānodbʰavaḥ kāma-
Verse: b rūpārūpamayo bʰavaḥ /
rūpārūpamayaḥ~ bʰavaḥ /
Verse: c nānāyoniparāvr̥ttyā
nānāyoniparāvr̥ttyā
Verse: d jātir bʰavasamuddʰavā // 16.41 //
jātiḥ~ bʰavasamuddʰavā // 16.41 //
Strophe in ed. EBC: 42
Verse: a jarāmaraṇaśokādi-
jarāmaraṇaśokādi-
Verse: b saṃtatir jātisaṃśrayā /
saṃtatiḥ~ jātisaṃśrayā /
Verse: c avidyādinirodʰena
avidyādinirodʰena
Verse: d teṣāṃ vyuparatikramaḥ // 16.42 //
teṣām~ vyuparatikramaḥ // 16.42 //
Strophe in ed. EBC: 43
Verse: a pratītyotpādo 'yaṃ bahugatir avidyākr̥tapadaḥ
pratītya~ ~utpādaḥ~ ~ayam~ bahugatiḥ~ avidyākr̥tapadaḥ
Verse: b sa caṃtyo yuṣmābʰir vijana - - - viśrāmaśamibʰiḥ /
sa cantyaḥ~ yuṣmābʰiḥ~ vijanaḥ~ - - - viśrāmaśamibʰiḥ /
Verse: c parijñātaḥ samyag brajati kila kālena tanutāṃ /
parijñātaḥ samyak~ brajati kila kālena tanutām /
Verse: d nanutvaṃ saṃprāptaḥ sukʰataranivr̥ttiś ca bʰavati // 16.43 //
nanutvam~ saṃprāptaḥ sukʰataranivr̥ttiḥ~ ca bʰavati // 16.43 //
Strophe in ed. EBC: 44
Verse: a iti vijñāya yuṣmābʰir
iti vijñāya yuṣmābʰiḥ~
Verse: b bʰavabaṃdʰavimuktaye /
bʰavabandʰavimuktaye /
Verse: c avidyā duḥkʰamūlaṃ saṃ-
avidyā duḥkʰamūlam~ saṃ-
Verse: d cʰeditavyaṃ prayatnataḥ // 16.44 //
cʰeditavyam~ prayatnataḥ // 16.44 //
Strophe in ed. EBC: 45
Verse: a tato yūyaṃ vinirmukta-
tataḥ~ yūyam~ vinirmukta-
Verse: b bʰavacārābʰibaṃdʰanāḥ /
bʰavacārābʰibandʰanāḥ /
Verse: c arhaṃto nirmalātmāno
arhantaḥ~ nirmalātmānaḥ~
Verse: d nirvr̥ttiṃ samavāpsyatʰa // 16.45 //
nirvr̥ttim~ samavāpsyatʰa // 16.45 //
Strophe in ed. EBC: 46
Verse: a ity ādiṣṭaṃ munīṃdreṇa
iti~ ādiṣṭam~ munīndreṇa
Verse: b śrutvā sarve 'pi bʰikṣavaḥ /
śrutvā sarve ~api bʰikṣavaḥ /
Verse: c pravr̥ttiṃ ca nivr̥ttiṃ ca
pravr̥ttim~ ca nivr̥ttim~ ca
Verse: d saṃsārasyābʰimenire // 16.46 //
saṃsārasya~ ~abʰimenire // 16.46 //
Strophe in ed. EBC: 47
Verse: a tan niśamya tadā teṣāṃ
tat~ niśamya tadā teṣām~
Verse: b paṃcānāṃ brahmacāriṇāṃ /
pañcānām~ brahmacāriṇām /
Verse: c saṃbodʰijñānasaṃprāptyai
saṃbodʰijñānasaṃprāptyai
Verse: d prajñācakṣur viśodʰitaṃ // 16.47 //
prajñācakṣuḥ~ viśodʰitam~ // 16.47 //
Strophe in ed. EBC: 48
Verse: a ṣaṣṭīnāṃ devakoṭīnāṃ
ṣaṣṭīnām~ devakoṭīnām~
Verse: b dʰarmacakṣurviśodʰitaṃ /
dʰarmacakṣurviśodʰitam~ /
Verse: c aśītibrahmakoṭīnāṃ
aśītibrahmakoṭīnām~
Verse: d jñānacakṣurviśodʰitaṃ // 16.48 //
jñānacakṣurviśodʰitam // 16.48 //
Strophe in ed. EBC: 49
Verse: a aśītinr̥sahasrāṇāṃ
aśītinr̥sahasrāṇām~
Verse: b dʰarmacakṣur viśodʰitaṃ /
dʰarmacakṣuḥ~ viśodʰitam~ /
Verse: c sarveṣām api sattvānāṃ
sarveṣām api sattvānām~
Verse: d dʰarmotsāhāṃ virocitaṃ // 16.49 //
dʰarmotsāhām~ virocitam // 16.49 //
Strophe in ed. EBC: 50
Verse: a apāyā api sarvatra
apāyāḥ~ api sarvatra
Verse: b sarve 'pi praśamaṃ gatāḥ /
sarve ~api praśamam~ gatāḥ /
Verse: c saddʰarmasādʰanotsāhaṃ
saddʰarmasādʰanotsāham~
Verse: d prāvartata samaṃtataḥ // 16.50 //
prāvartata samantataḥ // 16.50 //
Strophe in ed. EBC: 51
Verse: a aṃtarikṣe 'pi sarvatra
antarikṣe ~api sarvatra
Verse: b tridaśāḥ sāpsarogaṇāḥ /
tridaśāḥ sāpsarogaṇāḥ /
Verse: c evaṃ bʰadra mahotmāha
evam~ bʰadra mahotmāha
Verse: d nirgʰoṣaṃ saṃvyasārayan // 16.51 //
nirgʰoṣam~ saṃvyasārayan // 16.51 //
Strophe in ed. EBC: 52
Verse: a maitreyo 'tʰa mahābʰikṣo
maitreyaḥ~ ~atʰa mahābʰikṣaḥ~
Verse: b bʰagavaṃtaṃ vyajijñapat /
bʰagavantam~ vyajijñapat /
Verse: c kiyadrūpaṃ bʰagavatā
kiyadrūpam~ bʰagavatā
Verse: d dʰarmacakraṃ pravartitaṃ // 16.52 //
dʰarmacakram~ pravartitam // 16.52 //
Strophe in ed. EBC: 53
Verse: a iti saṃprārtʰitaṃ tena
iti saṃprārtʰitam~ tena
Verse: b maitreyeṇa mahātmanā /
maitreyeṇa mahātmanā /
Verse: c śrutvā sa bʰagavān paśyan
śrutvā sa bʰagavān paśyan
Verse: d maitreyam evam ādiśat // 16.53 //
maitreyam evam ādiśat // 16.53 //
Strophe in ed. EBC: 54
Verse: a gaṃbʰīraṃ durdr̥śaṃ sūkṣmaṃ
gaṃbʰīram~ durdr̥śam~ sūkṣmam~
Verse: b dʰarmacakraṃ pravartitaṃ /
dʰarmacakram~ pravartitam /
Verse: c yatra sarvaṃ na gāhaṃte
yatra sarvam~ na gāhante
Verse: d tīrtʰikāḥ parivādikāḥ // 16.54 //
tīrtʰikāḥ parivādikāḥ // 16.54 //
Strophe in ed. EBC: 55
Verse: a niḥprapaṃcam anutpādam
niḥprapañcam anutpādam
Verse: b asaṃbʰavam anālayaṃ /
asaṃbʰavam anālayam /
Verse: c viviktaṃ prakr̥tiśūnyaṃ
viviktam~ prakr̥tiśūnyam~
Verse: d dʰarmacakraṃ pravartitaṃ // 16.55 //
dʰarmacakram~ pravartitam // 16.55 //
Strophe in ed. EBC: 56
Verse: a nānāvyūham anirvyūham
nānāvyūham anirvyūham
Verse: b animitram alakṣaṇaṃ /
animitram alakṣaṇam /
Verse: c samatādʰarmanir deśaṃ
samatādʰarmaniḥ~ deśam~
Verse: d cakraṃ buddʰena varṇitaṃ // 16.56 //
cakram~ buddʰena varṇitam // 16.56 //
Strophe in ed. EBC: 57
Verse: a māyāmarīcisvapnābʰaṃ
māyāmarīcisvapnābʰam~
Verse: b jaleṃdupratinādavat /
jalendupratinādavat /
Verse: c pratītya dʰarmam uttānam
pratītya dʰarmam uttānam
Verse: d anuccʰedam aśāśvataṃ // 16.57 //
anuccʰedam aśāśvatam // 16.57 //
Strophe in ed. EBC: 58
Verse: a sarvadr̥ṣṭisamuccʰinnaṃ
sarvadr̥ṣṭisamuccʰinnam~
Verse: b dʰarmacakram iti smr̥taṃ /
dʰarmacakram iti smr̥tam /
Verse: c ākāśena sadā tulyaṃ
ākāśena sadā tulyam~
Verse: d nirvikalpaṃ prabʰāsvaraṃ // 16.58 //
nirvikalpam~ prabʰāsvaram // 16.58 //
Strophe in ed. EBC: 59
Verse: a anaṃtamadʰyanirdeśaṃ
anantamadʰyanirdeśam~
Verse: b dʰarmacakram ihocyate /
dʰarmacakram iha~ ~ucyate /
Verse: c astināstivinirmuktam
asti-na-asti-vinirmuktam
Verse: d ātmanair ātmyavarjitaṃ // 16.59 //
ātmanaiḥ~ ātmyavarjitam // 16.59 //
Strophe in ed. EBC: 60
Verse: a prakr̥tyā jātanirdeśaṃ
prakr̥tyā jātanirdeśam~
Verse: b dʰarmacakram idaṃ smr̥taṃ /
dʰarmacakram idam~ smr̥tam /
Verse: c bʰūtakoṭim akoṭiṃ ca
bʰūtakoṭim akoṭim~ ca
Verse: d tatʰatātattvabʰāvakaṃ // 16.60 //
tatʰatātattvabʰāvakam // 16.60 //
Strophe in ed. EBC: 61
Verse: a advayadʰarmanirdeśaṃ
advayadʰarmanirdeśam~
Verse: b dʰarmacakram iti smr̥taṃ /
dʰarmacakram iti smr̥tam /
Verse: c cakṣuḥ svabʰāvataḥ śunyaṃ
cakṣuḥ svabʰāvataḥ śunyam~
Verse: d rotraṃ gʰrāṇaṃ tatʰaiva ca // 16.61 //
śrotram~ gʰrāṇam~ tatʰa~ ~eva ca // 16.61 //
Strophe in ed. EBC: 62
Verse: a jihvākāyamanaḥ śūnyam
jihvākāyamanaḥ śūnyam
Verse: b anātmakaṃ nirīhakaṃ /
anātmakam~ nirīhakam /
Verse: c idaṃ tad īdr̥śaṃ dʰarma-
idam~ tat~ īdr̥śam~ dʰarma-
Verse: d cakraṃ mayā pravartitaṃ // 16.62 //
cakram~ mayā pravartitam // 16.62 //
Strophe in ed. EBC: 63
Verse: a bodʰayaty abudʰān sarvāṃs
bodʰayati~ abudʰān sarvān~
Verse: b tena buddʰo nirucyate /
tena buddʰaḥ~ nirucyate /
Verse: c svayaṃ mayānubuddʰo 'yaṃ
svayam~ mayā~ ~anubuddʰaḥ~ ~ayam~
Verse: d svabʰāvadʰarmalakṣaṇaḥ // 16.63 //
svabʰāvadʰarmalakṣaṇaḥ // 16.63 //
Strophe in ed. EBC: 64
Verse: a r̥te paropadeśena
r̥te paropadeśena
Verse: b svayaṃbʰūs tena katʰyate /
svayaṃbʰūḥ~ tena katʰyate /
Verse: c sarvadʰarmavaśiprāpto
sarvadʰarmavaśiprāptaḥ~
Verse: d dʰarmasvāmīti saṃsmr̥taḥ // 16.64 //
dʰarmasvāmī~ ~iti saṃsmr̥taḥ // 16.64 //
Strophe in ed. EBC: 65
Verse: a nayānayajño dʰarmeṣu
nayānayajñaḥ~ dʰarmeṣu
Verse: b nāyakas tena katʰyate /
nāyakaḥ~ tena katʰyate /
Verse: c yatʰā bʰavaṃti vaineyā
yatʰā bʰavanti vaineyāḥ~
Verse: d vinayaty amitāñ janān // 16.65 //
vinayati~ amitān~ janān // 16.65 //
Strophe in ed. EBC: 66
Verse: a vinayapāramitāprāptas
vinayapāramitāprāptaḥ~
Verse: b tena prokto vināyakaḥ /
tena proktaḥ~ vināyakaḥ /
Verse: c sattvānāṃ naṣṭamārgāṇāṃ
sattvānām~ naṣṭamārgāṇām~
Verse: d sanmārgottamadeśanāt // 16.66 //
sanmārgottamadeśanāt // 16.66 //
Strophe in ed. EBC: 67
Verse: a sannayapāramitāprāptaḥ
sannayapāramitāprāptaḥ
Verse: b sarvadʰarmavināyakaḥ /
sarvadʰarmavināyakaḥ /
Verse: c saṃgrahavastujñānena
saṃgrahavastujñānena
Verse: d saṃgr̥hya sarvaprāṇinaḥ // 16.67 //
saṃgr̥hya sarvaprāṇinaḥ // 16.67 //
Strophe in ed. EBC: 68
Verse: a saṃsārāṭavinistīrṇaḥ
saṃsārāṭavinistīrṇaḥ
Verse: b sārtʰavāha iti smr̥taḥ /
sārtʰavāhaḥ~ iti smr̥taḥ /
Verse: c vaśavartī sarvadʰarme
vaśavartī sarvadʰarme
Verse: d tena dʰarmeśvaro jinaḥ // 16.68 //
tena dʰarmeśvaraḥ~ jinaḥ // 16.68 //
Strophe in ed. EBC: 69
Verse: a sarvadʰarmādʰirājeṃdro
sarvadʰarmādʰirājendraḥ~
Verse: b dʰarmacakrapravartanāt /
dʰarmacakrapravartanāt /
Verse: c dʰarmadānapatiḥ śāstā
dʰarmadānapatiḥ śāstā
Verse: d dʰarmasvāmī jagatpatiḥ // 16.69 //
dʰarmasvāmī jagatpatiḥ // 16.69 //
Strophe in ed. EBC: 70
Verse: a yaṣṭayajñaḥ susiddʰārtʰaḥ
yaṣṭayajñaḥ susiddʰārtʰaḥ
Verse: b pūrṇāśaḥ siddʰaṃ magalaḥ /
pūrṇāśaḥ siddʰaṃ magalaḥ /
Verse: c āśvāsakaḥ premadarśī
āśvāsakaḥ premadarśī
Verse: d vīraḥ śūre raṇaṃjayaḥ // 16.70 //
vīraḥ śūre raṇaṃjayaḥ // 16.70 //
Strophe in ed. EBC: 71
Verse: a uttīrṇasarvasaṃgrāmo
uttīrṇasarvasaṅgrāmo
Verse: b muktaḥ sarvavimocakaḥ /
muktaḥ sarvavimocakaḥ /
Verse: c jagadālokabʰūtaḥ sat-
jagadālokabʰūtaḥ sat-
Verse: d prajñājñānaprabʰaṃkaraḥ // 16.71 //
prajñājñānaprabʰaṃkaraḥ // 16.71 //
Strophe in ed. EBC: 72
Verse: a ajñānadʰvāṃtasaṃhartā
ajñānadʰvāntasaṃhartā
Verse: b mahadulkāprabʰaṃkaraḥ /
mahadulkāprabʰaṃkaraḥ /
Verse: c mahāvaidyo mahājñānī
mahāvaidyaḥ~ mahājñānī
Verse: d sarvakleśacikitsakaḥ // 16.72 //
sarvakleśacikitsakaḥ // 16.72 //
Strophe in ed. EBC: 73
Verse: a sarvakleśābʰividdʰānāṃ
sarvakleśābʰividdʰānām~
Verse: b kleśaśalyasamuddʰaraḥ /
kleśaśalyasamuddʰaraḥ /
Verse: c sarvalakṣaṇasaṃpannaḥ
sarvalakṣaṇasaṃpannaḥ
Verse: d sarvavyaṃjanamaṃḍitaḥ // 16.73 //
sarvavyañjanamaṇḍitaḥ // 16.73 //
Strophe in ed. EBC: 74
Verse: a samaṃtabʰadrarūpāṃgaḥ
samantabʰadrarūpāṅgaḥ
Verse: b śuddʰācāraviśuddʰadʰīḥ /
śuddʰācāraviśuddʰadʰīḥ /
Verse: c daśabalī mahādʰīro
daśabalī mahādʰīraḥ~
Verse: d vaiśāradyaviśāradaḥ // 16.74 //
vaiśāradyaviśāradaḥ // 16.74 //
Strophe in ed. EBC: 75
Verse: a sarvāveṇikasaṃpanno
sarvāveṇikasaṃpannaḥ~
Verse: b mahāyānasamāśritaḥ /
mahāyānasamāśritaḥ /
Verse: c sarvadʰarmādʰipo nātʰaḥ
sarvadʰarmādʰipaḥ~ nātʰaḥ
Verse: d sarvalokādʰipaḥ prabʰuḥ // 16.75 //
sarvalokādʰipaḥ prabʰuḥ // 16.75 //
Strophe in ed. EBC: 76
Verse: a sarvavidyādʰipo vijñaḥ
sarvavidyādʰipaḥ~ vijñaḥ
Verse: b sarvavādimadāṃtakaḥ /
sarvavādimadāntakaḥ /
Verse: c sarvajño 'rhan mahābʰijño
sarvajñaḥ~ ~arhan mahābʰijñaḥ~
Verse: d mahābuddʰo munīśvaraḥ // 16.76 //
mahābuddʰaḥ~ munīśvaraḥ // 16.76 //
Strophe in ed. EBC: 77
Verse: a duṣṭamāramadotsāha-
duṣṭamāramadotsāha-
Verse: b nihaṃtā vijayī kr̥tī /
nihantā vijayī kr̥tī /
Verse: c saṃbuddʰaḥ sugataḥ prājñaḥ
saṃbuddʰaḥ sugataḥ prājñaḥ
Verse: d sarvasattvahitārtʰabʰr̥t // 16.77 //
sarvasattvahitārtʰabʰr̥t // 16.77 //
Strophe in ed. EBC: 78
Verse: a kr̥tajño 'dvayavādi sad-
kr̥tajñaḥ~ ~advayavādi sad-
Verse: b bʰadraśrīsadguṇākaraḥ /
bʰadraśrīsadguṇākaraḥ /
Verse: c sarvadurvr̥ttisaṃhartā
sarvadurvr̥ttisaṃhartā
Verse: d sarvasadvr̥tticārakaḥ // 16.78 //
sarvasadvr̥tticārakaḥ // 16.78 //
Strophe in ed. EBC: 79
Verse: a jagannātʰo jagaddʰartā
jagan-nātʰaḥ~ jagad-dʰartā
Verse: b jagatsvāmī jagatprabʰuḥ /
jagat-svāmī jagat-prabʰuḥ /
Verse: c jagadgurur jagaccʰāstā
jagad-guruḥ~ jagat-śāstā
Verse: d jagaddʰarmaguṇārtʰabʰr̥t // 16.79 //
jagad-dʰarmaguṇārtʰabʰr̥t // 16.79 //
Strophe in ed. EBC: 80
Verse: a sarvaduḥkʰāgnisaṃtāpa-
sarvaduḥkʰāgnisaṃtāpa-
Verse: b śamapūrṇasudʰākaraḥ /
śamapūrṇasudʰākaraḥ /
Verse: c sarvaduḥkʰamahāṃbʰodʰi-
sarvaduḥkʰamahāṃbʰodʰi-
Verse: d śoṣaṇatīkṣṇabʰānubʰr̥t // 16.80 //
śoṣaṇatīkṣṇabʰānubʰr̥t // 16.80 //
Strophe in ed. EBC: 81
Verse: a sarvadʰarmārtʰasaṃbʰartā
sarvadʰarmārtʰasaṃbʰartā
Verse: b bʰadraśrīsadguṇāśrayaṃ /
bʰadraśrīsadguṇāśrayam~ /
Verse: c bodʰimārgābʰideṣṭā san-
bodʰimārgābʰideṣṭā san-
Verse: d nivr̥ttimārgadeśakaḥ // 16.81 //
nivr̥ttimārgadeśakaḥ // 16.81 //
Strophe in ed. EBC: 82
Verse: a niraṃjano nirāsaṃgo
nirañjanaḥ~ nirāsaṃgaḥ~
Verse: b nirvikalpas tatʰāgataḥ /
nirvikalpaḥ~ tatʰāgataḥ /
Verse: c eṣa saṃkṣipanirdeśo
eṣa saṃkṣipanirdeśaḥ~
Verse: d dʰarmacakrapravartane // 16.82 //
dʰarmacakrapravartane // 16.82 //
Strophe in ed. EBC: 83
Verse: a tatʰāgataguṇodbʰāvaḥ
tatʰāgataguṇodbʰāvaḥ
Verse: b parītto varṇyate mayā /
parīttaḥ~ varṇyate mayā /
Verse: c buddʰajñānam anaṃtaṃ hi
buddʰajñānam anantam~ hi
Verse: d yatʰākāśam anaṃtakaṃ // 16.83 //
yatʰā~ ~ākāśam anantakam // 16.83 //
Strophe in ed. EBC: 84
Verse: a prabʰāṣan kṣepayet kalpaṃ
prabʰāṣan kṣepayet kalpam~
Verse: b na tu buddʰaguṇakṣayaṃ /
na tu buddʰaguṇakṣayam /
Verse: c evaṃ mayātra saṃbuddʰa-
evam~ mayā~ ~atra saṃbuddʰa-
Verse: d sadguṇo 'bʰyanuvarṇyate // 16.84 //
sadguṇaḥ~ ~abʰyanuvarṇyate // 16.84 //
Strophe in ed. EBC: 85
Verse: a śrutvānumodanāṃ kr̥tvā
śrutvā~ ~anumodanām~ kr̥tvā
Verse: b saṃcaradʰvaṃ sadā śubʰe /
saṃcaradʰvam~ sadā śubʰe /
Verse: c idaṃ mārṣā mahāyānaṃ
idam~ mārṣā mahāyānam~
Verse: d saṃbuddʰadʰarmasādʰanaṃ /
saṃbuddʰadʰarmasādʰanam /
Verse: e sarvasattvahitādʰānaṃ
sarvasattvahitādʰānam~
Verse: f sarvabuddʰaiḥ pracāritaṃ // 16.85 //
sarvabuddʰaiḥ pracāritam // 16.85 //
Strophe in ed. EBC: 86
Verse: a yatʰedaṃ dʰarmaparyāyaṃ
yatʰa~ ~idam~ dʰarmaparyāyam~
Verse: b vistāritaṃ sadā bʰaveta (?) /
vistāritam~ sadā bʰaveta (?) /
Verse: c tatʰā yūyaṃ sadābʰāṣya
tatʰā yūyam~ sadābʰāṣya
Verse: d saṃcārayitum arhatʰa // 16.86 //
saṃcārayitum arhatʰa // 16.86 //
Strophe in ed. EBC: 87
Verse: a yo 'pi mārṣā imaṃ dʰarma-
yaḥ~ ~api mārṣāḥ~ imam~ dʰarma-
Verse: b paryāyaṃ śrīśubʰākaraṃ /
paryāyam~ śrīśubʰākaram /
Verse: c śrutvā dr̥ṣṭvānumoditvā
śrutvā dr̥ṣṭvā~ ~anumoditvā
Verse: d sāṃjaliḥ praṇamiṣyati // 16.87 //
sa~ ~añjaliḥ praṇamiṣyati // 16.87 //
Strophe in ed. EBC: 88
Verse: a sa samutkr̥ṣṭarūpāṃgaṃ
sa samutkr̥ṣṭarūpāṅgam~
Verse: b lapsyate balam uttamaṃ /
lapsyate balam uttamam /
Verse: c sajjanaparivāraṃ ca
sajjanaparivāram~ ca
Verse: d pratibʰānaṃ samuttamaṃ // 16.88 //
pratibʰānam~ samuttamam // 16.88 //
Strophe in ed. EBC: 89
Verse: a avigʰnasukʰanaiṣ karmyaṃ
avigʰnasukʰanaiḥ~ karmyam~
Verse: b samutkr̥ṣṭavareṃdriyaṃ /
samutkr̥ṣṭavarendriyam /
Verse: c śuddʰaprajñāvabʰāsaṃ ca
śuddʰaprajñāvabʰāsam~ ca
Verse: d bʰadrasamādʰisaṃpadaṃ // 16.89 //
bʰadrasamādʰisaṃpadam // 16.89 //
Strophe in ed. EBC: 90
Verse: a imān aṣṭau samutkr̥ṣṭān
imān aṣṭau samutkr̥ṣṭān
Verse: b saddʰarmān sa labʰed dʰruvaṃ /
saddʰarmān sa labʰet~ dʰruvam /
Verse: c śrutvemaṃ yaḥ prasannātmā
śrutvā~ ~imam~ yaḥ prasannātmā
Verse: d dr̥ṣṭvā ca sāṃjalir bʰavet // 16.90 //
dr̥ṣṭvā ca sa~ ~añjaliḥ~ bʰavet // 16.90 //
Strophe in ed. EBC: 91
Verse: a yaś cāpyetanmahādʰarma-
yaḥ~ ca~ ~api~ etat~ mahādʰarma-
Verse: b bʰāṇakasya mahāmateḥ /
bʰāṇakasya mahāmateḥ /
Verse: c dʰamāsanaṃ sabʰāmadʰye
dʰamāsanam~ sabʰāmadʰye
Verse: d prajñapayet pramoditaḥ // 16.91 //
prajñapayet pramoditaḥ // 16.91 //
Strophe in ed. EBC: 92
Verse: a sa hi sādʰur labʰen nūnaṃ
sa hi sādʰuḥ~ labʰet~ nūnam~
Verse: b mahāśreṣṭʰajanāsanaṃ /
mahāśreṣṭʰajanāsanam /
Verse: c gr̥hapatyāsanaṃ cāpi
gr̥hapatyāsanam~ ca~ ~api
Verse: d cakravartinr̥pāsanaṃ // 16.92 //
cakravartinr̥pāsanam // 16.92 //
Strophe in ed. EBC: 93
Verse: a lokapālāsanaṃ cāpi
lokapālāsanam~ ca~ ~api
Verse: b śakrāsanam api dʰruvaṃ /
śakrāsanam api dʰruvam /
Verse: c vaśavartyāsanaṃ cāpi
vaśavartyāsanam~ ca~ ~api
Verse: d brahmāsanaṃ samuttamaṃ // 16.93 //
brahmāsanam~ samuttamam // 16.93 //
Strophe in ed. EBC: 94
Verse: a bodʰimaṃḍagatasyāpi
bodʰimaṇḍagatasya~ ~api
Verse: b bodʰisattvasya saṃmate /
bodʰisattvasya saṃmate /
Verse: c bodʰiprāptasya saddʰarma-
bodʰiprāptasya saddʰarma-
Verse: d deśakasya sabʰāsanaṃ // 16.94 //
deśakasya sabʰāsanam // 16.94 //
Strophe in ed. EBC: 95
Verse: a imāny aṣṭau sa śuddʰātmā
imāni~ aṣṭau sa śuddʰātmā
Verse: b prālabʰed āsanāny api /
prālabʰet~ āsanāni~ api /
Verse: c yo dʰarmabʰāṣamāṇasya
yaḥ~ dʰarmabʰāṣamāṇasya
Verse: d prajñapayen mudāsanaṃ // 16.95 //
prajñapayet~ mudāsanam // 16.95 //
Strophe in ed. EBC: 96
Verse: a ya imaṃ dʰarmaparyāyaṃ
yaḥ~ imam~ dʰarmaparyāyam~
Verse: b bʰāṣamāṇāya sādʰave /
bʰāṣamāṇāya sādʰave /
Verse: c sādʰukāraṃ samālokya
sādʰukāram~ samālokya
Verse: d saṃpradadyāt prasāditaḥ // 16.96 //
saṃpradadyāt prasāditaḥ // 16.96 //
Strophe in ed. EBC: 97
Verse: a sa satyaśuddʰavādī syād
sa satyaśuddʰavādī syāt~
Verse: b ādeyavacano 'pi ca /
ādeyavacanaḥ~ ~api ca /
Verse: c manojñagrāhyavākyo 'pi
manojñagrāhyavākyaḥ~ ~api
Verse: d ślakṣṇamadʰuranisvataḥ // 16.97 //
ślakṣṇamadʰuranisvataḥ // 16.97 //
Strophe in ed. EBC: 98
Verse: a kalaviṃkasvaraś cāpi
kalaviṃkasvaraḥ~ ca~ ~api
Verse: b gaṃbʰīramadʰurasvaraḥ /
gaṃbʰīramadʰurasvaraḥ /
Verse: c śucibrahmasvaraś cāpi
śucibrahmasvaraḥ~ ca~ ~api
Verse: d siṃhagʰoṣamahāsvaraḥ // 16.98 //
siṃhagʰoṣamahāsvaraḥ // 16.98 //
Strophe in ed. EBC: 99
Verse: a saṃbuddʰasatyavādy etad
saṃbuddʰasatyavādī~ etat~
Verse: b aṣṭau vāco guṇāṃl labʰet /
aṣṭau vācaḥ~ guṇān~ labʰet /
Verse: c saddʰarmabʰāṣamāṇasya
saddʰarmabʰāṣamāṇasya
Verse: d sādʰukāraṃ dadāti yaḥ // 16.99 //
sādʰukāram~ dadāti yaḥ // 16.99 //
Strophe in ed. EBC: 100
Verse: a yaś cemaṃ dʰarmaparyāyaṃ
yaḥ~ ca~ ~imam~ dʰarmaparyāyam~
Verse: b likʰitvā pustake gr̥he /
likʰitvā pustake gr̥he /
Verse: c pratiṣṭʰāpya sadābʰyarcya
pratiṣṭʰāpya sadābʰyarcya
Verse: d satkārair mānayan bʰajet // 16.100 //
satkāraiḥ~ mānayan bʰajet // 16.100 //
Strophe in ed. EBC: 101
Verse: a asya ca varṇam uccārya
asya ca varṇam uccārya
Verse: b pracārayet samaṃtataḥ /
pracārayet samantataḥ /
Verse: c lapsyate sa mahāsādʰuḥ
lapsyate sa mahāsādʰuḥ
Verse: d smr̥tinidʰānam uttamaṃ // 16.101 //
smr̥tinidʰānam uttamam // 16.101 //
Strophe in ed. EBC: 102
Verse: a mahāpratinidʰānaṃ ca
mahāpratinidʰānam~ ca
Verse: b gatinidʰānam uttamaṃ /
gatinidʰānam uttamam /
Verse: c sudʰāraṇīnidʰānaṃ ca
sudʰāraṇīnidʰānam~ ca
Verse: d nidʰānaṃ pratibʰānakaṃ // 16.102 //
nidʰānam~ pratibʰānakam // 16.102 //
Strophe in ed. EBC: 103
Verse: a bodʰicittanidʰānaṃ ca
bodʰicittanidʰānam~ ca
Verse: b dʰarmanidʰānam uttamaṃ /
dʰarmanidʰānam uttamam~ /
Verse: c pratipattinidʰānaṃ ca
pratipattinidʰānam~ ca
Verse: d saddʰarmaguṇasādʰanaṃ // 16.103 //
saddʰarmaguṇasādʰanam~ // 16.103 //
Strophe in ed. EBC: 104
Verse: a imāny aṣṭau nidʰānāni
imāni~ aṣṭau nidʰānāni
Verse: b lapsyate sa mahāmatiḥ /
lapsyate sa mahāmatiḥ /
Verse: c likʰitvedaṃ mudā yaś ca
likʰitva~ ~idam~ mudā yaḥ~ ca
Verse: d pratiṣṭʰāpya sadā bʰajet // 16.104 //
pratiṣṭʰāpya sadā bʰajet // 16.104 //
Strophe in ed. EBC: 105
Verse: a yaś cemaṃ dʰarmaparyāyaṃ
yaḥ~ ca~ ~imam~ dʰarmaparyāyam~
Verse: b svayaṃ dʰr̥tvā pravartayet /
svayam~ dʰr̥tvā pravartayet /
Verse: c sa pumān dānasaṃbʰāraṃ
sa pumān dānasaṃbʰāram~
Verse: d saṃpūrayej jagaddʰite // 16.105 //
saṃpūrayet~ jagaddʰite // 16.105 //
Strophe in ed. EBC: 106
Verse: a tataś ca śīlasaṃbʰāraṃ
tataḥ~ ca śīlasaṃbʰāram~
Verse: b śrutasaṃbʰāram uttamaṃ /
śrutasaṃbʰāram uttamam /
Verse: c tataḥ śamatʰasaṃbʰāraṃ
tataḥ śamatʰasaṃbʰāram~
Verse: d tatʰā vipaśyanābʰidʰaṃ // 16.106 //
tatʰā vipaśyanābʰidʰam // 16.106 //
Strophe in ed. EBC: 107
Verse: a saddʰarmapuṇyasaṃbʰāraṃ
saddʰarmapuṇyasaṃbʰāram~
Verse: b jñānasaṃbʰāram uttamaṃ /
jñānasaṃbʰāram uttamam /
Verse: c mahākāruṇyasaṃbʰāraṃ
mahākāruṇyasaṃbʰāram~
Verse: d saṃbuddʰaguṇasādʰanaṃ // 16.107 //
saṃbuddʰaguṇasādʰanam // 16.107 //
Strophe in ed. EBC: 108
Verse: a sa saṃbʰārān imān aṣṭau
sa saṃbʰārān imān aṣṭau
Verse: b lapsyate saṃpramoditaḥ /
lapsyate saṃpramoditaḥ /
Verse: c ya imaṃ dʰarmaparyāyaṃ
yaḥ~ imam~ dʰarmaparyāyam~
Verse: d svayaṃ dʰr̥tvā pracārayet // 16.108 //
svayam~ dʰr̥tvā pracārayet // 16.108 //
Strophe in ed. EBC: 109
Verse: a yaś cemaṃ dʰarmaparyāyaṃ
yaḥ~ ca~ ~imam~ dʰarmaparyāyam~
Verse: b parebʰya upadeśyate /
parebʰyaḥ~ upadeśyate /
Verse: c sa mahatpuṇyaśuddʰātmā
sa mahatpuṇyaśuddʰātmā
Verse: d bʰavec cʰrīmānmaharddʰikaḥ // 16.109 //
bʰavet~ ~śrīmānmaharddʰikaḥ // 16.109 //
Strophe in ed. EBC: 110
Verse: a cakravartī nr̥peṃdraḥ syāl
cakravartī nr̥pendraḥ syāt~
Verse: b lokapālādʰipo 'pi ca /
lokapālādʰipaḥ~ ~api ca /
Verse: c śakro devādʰipaś cāpi
śakraḥ~ devādʰipaḥ~ ca~ ~api
Verse: d yāmalokādʰipo 'pi ca // 16.110 //
yāmalokādʰipaḥ~ ~api ca // 16.110 //
Strophe in ed. EBC: 111
Verse: a tuṣitādʰipatiś cāpi
tuṣitādʰipatiaḥ~ ca~ ~api
Verse: b sunirmitādʰipo 'pi ca /
sunirmitādʰipaḥ~ ~api ca /
Verse: c vaśavartīś varaś cāpi
vaśavartīḥ~ varaḥ~ ca~ ~api
Verse: d brahmalokādʰipo 'pi ca // 16.111 //
brahmalokādʰipaḥ~ ~api ca // 16.111 //
Strophe in ed. EBC: 112
Verse: a mahābrahmā munīṃdro 'pi
mahābrahmā muni-indraḥ~ ~api
Verse: b prāṃte buddʰo bʰaved api /
prānte buddʰaḥ~ bʰavet~ api /
Verse: c imāny aṣṭau supuṇyāni
imāni~ aṣṭau supuṇyāni
Verse: d lapsyate sa viśuddʰadʰīḥ // 16.112 //
lapsyate sa viśuddʰadʰīḥ // 16.112 //
Strophe in ed. EBC: 113
Verse: a yaś cemaṃ dʰarmaparyāyaṃ
yaḥ~ ca~ ~imam~ dʰarmaparyāyam~
Verse: b bʰāṣyamāṇaṃ samāhitaḥ /
bʰāṣyamāṇam~ samāhitaḥ /
Verse: c śroṣyati suprasannātmā
śroṣyati suprasannātmā
Verse: d śraddʰābʰaktisamanvitaḥ // 16.113 //
śraddʰābʰaktisamanvitaḥ // 16.113 //
Strophe in ed. EBC: 114
Verse: a sa sunirmalacittaḥ syāt
sa sunirmalacittaḥ syāt
Verse: b mahāmaitrīprasannadʰīḥ /
mahāmaitrīprasannadʰīḥ /
Verse: c mahākāruṇyabʰadrātmā
mahākāruṇyabʰadrātmā
Verse: d mahānaṃdapramoditaḥ // 16.114 //
mahānandapramoditaḥ // 16.114 //
Strophe in ed. EBC: 115
Verse: a sadopekṣāprasannātmā
sadopekṣāprasannātmā
Verse: b caturdʰyānābʰinaṃditaḥ /
caturdʰyānābʰinanditaḥ /
Verse: c samārūpyasamāpatti-
samārūpyasamāpatti-
Verse: d saṃprāpto 'bʰihateṃdriyaḥ // 16.115 //
saṃprāptaḥ~ ~abʰihatendriyaḥ // 16.115 //
Strophe in ed. EBC: 116
Verse: a paṃcābʰijñapadaprāpto
pañcābʰijñapadaprāptaḥ~
Verse: b vāsanāsaṃdʰigʰātakaḥ /
vāsanāsaṃdʰigʰātakaḥ /
Verse: c śuraṃgamasamādʰisaṃ-
śuraṃgamasamādʰisaṃ-
Verse: d prāpto bʰaven maharddʰikaḥ // 16.116 //
prāptaḥ~ bʰavet~ maharddʰikaḥ // 16.116 //
Strophe in ed. EBC: 117
Verse: a imā aṣṭau sa śuddʰātmā
imāḥ~ aṣṭau sa śuddʰātmā
Verse: b sarvanirmalatā labʰet /
sarvanirmalatā labʰet /
Verse: c yatrāyaṃ dʰarmaparyāyaḥ
yatra~ ~ayam~ dʰarmaparyāyaḥ
Verse: d pracariṣyati sarvataḥ // 16.117 //
pracariṣyati sarvataḥ // 16.117 //
Strophe in ed. EBC: 118
Verse: a tatrāpi rājyasaṃkṣobʰa-
tatra~ ~api rājyasaṃkṣobʰa-
Verse: b bʰayaṃ naiva bʰavet kvacit /
bʰayam~ na~ ~eva bʰavet kva-cit /
Verse: c duṣṭacair abʰayaṃ cāpi
duṣṭacaiḥ~ abʰayam~ ca~ ~api
Verse: d duṣṭavyāḍabʰayāny api // 16.118 //
duṣṭavyāḍabʰayāni~ api // 16.118 //
Strophe in ed. EBC: 119
Verse: a ītidurbʰikṣakāṃtāra-
ītidurbʰikṣakāntāra-
Verse: b bʰayaṃ cāpi bʰaven na hi /
bʰayam~ ca~ ~api bʰavet~ na hi /
Verse: c vivādavigrahotpannaṃ
vivādavigrahotpannam~
Verse: d bʰayaṃ cāpi saren na hi // 16.119 //
bʰayam~ ca~ ~api saret~ na hi // 16.119 //
Strophe in ed. EBC: 120
Verse: a sarvadevabʰayaṃ cāpi
sarvadevabʰayam~ ca~ ~api
Verse: b nāgayakṣādito bʰayaṃ /
nāgayakṣāditaḥ~ bʰayam /
Verse: c sarvopadravabʰayaṃ ca
sarvopadravabʰayam~ ca
Verse: d bʰaven naiva kadācana // 16.120 //
bʰavet~ na~ ~eva kadā-cana // 16.120 //
Strophe in ed. EBC: 121
Verse: a nemāny aṣṭau bʰayāny atra
na~ ~imāni~ aṣṭau bʰayāni~ atra
Verse: b cared dʰarmam idaṃ yataḥ /
caret~ dʰarmam idam~ yataḥ /
Verse: c saṃkṣepāt katʰyate mārṣā
saṃkṣepāt katʰyate mārṣā
Verse: d yad etad dʰāraṇādijaṃ // 16.121 //
yat~ etat~ dʰāraṇādijam // 16.121 //
Strophe in ed. EBC: 122
Verse: a puṇyaṃ mahattaraṃ śreṣṭʰaṃ
puṇyam~ mahattaram~ śreṣṭʰam~
Verse: b sarvabuddʰair nigadyate /
sarvabuddʰaiḥ~ nigadyate /
Verse: c yady api prāṇinaḥ sarve
yadi~ api prāṇinaḥ sarve
Verse: d bʰaveyur brahmacāriṇaḥ // 16.122 //
bʰaveyuḥ~ brahmacāriṇaḥ // 16.122 //
Strophe in ed. EBC: 123
Verse: a tān sarvān pūjayet kaścit
tān sarvān pūjayet kaḥ-cit
Verse: b satkr̥tya śraddʰayā sadā /
satkr̥tya śraddʰayā sadā /
Verse: c tasmād idaṃ mahatpuṇyaṃ
tasmāt~ idam~ mahatpuṇyam~
Verse: d viśiṣṭaṃ katʰyate jinaiḥ // 16.123 //
viśiṣṭam~ katʰyate jinaiḥ // 16.123 //
Strophe in ed. EBC: 124
Verse: a yaś caikaṃ pūjayed ekaṃ
yaḥ~ ca~ ~ekam~ pūjayet~ ekam~
Verse: b pratyekasugataṃ mudā /
pratyekasugatam~ mudā /
Verse: c bʰaveyus te pratyekabuddʰās
bʰaveyuḥ~ te pratyekabuddʰāḥ~
Verse: d tān kaścit pūjayet tataḥ // 16.124 //
tān kaḥ-cit pūjayet tataḥ // 16.124 //
Strophe in ed. EBC: 125
Verse: a puṇyaṃ viśiṣṭam ekasya
puṇyam~ viśiṣṭam ekasya
Verse: b bodʰisattvasya pūjanāt /
bodʰisattvasya pūjanāt /
Verse: c te sarve bodʰisattvāś ca
te sarve bodʰisattvāḥ~ ca
Verse: d bʰaveyuḥ kaścid arcayet // 16.125 //
bʰaveyuḥ kaḥ-cit~ arcayet // 16.125 //
Strophe in ed. EBC: 126
Verse: a tasmād viśiṣṭaṃ puṇyaṃ ca
tasmāt~ viśiṣṭam~ puṇyam~ ca
Verse: b buddʰasyaikasya pūjanāt /
buddʰasya~ ~ekasya pūjanāt /
Verse: c jinā bʰaveyuḥ sarve tān
jinā bʰaveyuḥ sarve tān
Verse: d pūjayet kaścid ānataḥ /
pūjayet kaḥ-cit~ ānataḥ /
Verse: e tad viśiṣṭaṃ labʰed yaś ca
tat~ viśiṣṭam~ labʰet~ yaḥ~ ca
Verse: f śr̥ṇuyāc cʰrāvayed api // 16.126 //
śr̥ṇuyāt~ ~śrāvayet~ api // 16.126 //
Strophe in ed. EBC: 127
Verse: a yaś cāpi saddʰarmavilopakāle
yaḥ~ ca~ ~api saddʰarmavilopakāle
Verse: b snehaṃ vihāya svaśarīrajīve /
sneham~ vihāya svaśarīrajīve /
Verse: c bravīty ahorātram idaṃ subʰāṣyaṃ
bravīti~ aho-rātram idam~ subʰāṣyam~
Verse: d viśiṣyate puṇyam idaṃ hi tasmāt // 16.127 //
viśiṣyate puṇyam idam~ hi tasmāt // 16.127 //
Strophe in ed. EBC: 128
Verse: a yo 'bʰīccʰate pūjayituṃ munīṃdrān
yaḥ~ ~abʰīccʰate pūjayitum~ munīndrān
Verse: b pratyekabuddʰāṃś ca sadārhato 'pi /
pratyekabuddʰāḥ~ ca sadārhataḥ~ ~api /
Verse: c dr̥ḍʰaṃ samutpādya sa bodʰicittam
dr̥ḍʰam~ samutpādya sa bodʰicittam
Verse: d idaṃ subʰāṣyaṃ ca bravītu dʰarmaṃ // 16.128 //
idam~ subʰāṣyam~ ca bravītu dʰarmam // 16.128 //
Strophe in ed. EBC: 129
Verse: a ratnaṃ tv idaṃ sarvasubʰāṣitānāṃ
ratnam~ tu~ idam~ sarvasubʰāṣitānām~
Verse: b yad dʰāṣyate sattvahitāya buddʰaiḥ /
yat~ dʰāṣyate sattvahitāya buddʰaiḥ /
Verse: c gr̥he stʰitas tasya tatʰāgato 'pi
gr̥he stʰitah~ tasya tatʰāgataḥ~ ~api
Verse: d tiṣṭʰed idaṃ yatra subʰāṣitaṃ tat // 16.129 //
tiṣṭʰet~ idam~ yatra subʰāṣitam~ tat // 16.129 //
Strophe in ed. EBC: 130
Verse: a prabʰāṃ sa prāpnoti śubʰāmanaṃ tām
prabʰām~ sa prāpnoti śubʰāmanam~ tām
Verse: b ekaṃ padaṃ vā samupādiśed yaḥ /
ekam~ padam~ vā samupādiśet~ yaḥ /
Verse: c na vyaṃjanād bʰraśyati nāpi cārtʰād
na vyañjanāt~ bʰraśyati na~ ~api cārtʰāt~
Verse: d dadāti yaḥ sūtram idaṃ parebʰyaḥ // 16.130 //
dadāti yaḥ sūtram idam~ parebʰyaḥ // 16.130 //
Strophe in ed. EBC: 131
Verse: a anuttaro 'sau naranāyakānāṃ
anuttaraḥ~ ~asau naranāyakānām~
Verse: b sattvo na kaścit sadr̥śo 'sti tasya /
sattvaḥ~ na kaḥ-cit sadr̥śaḥ~ ~asti tasya /
Verse: c bʰavet sa ratnena samo 'kṣayaśrīḥ
bʰavet sa ratnena samaḥ~ ~akṣayaśrīḥ
Verse: d śrutvāpi yo dʰarmam imaṃ prasannaḥ // 16.131 //
śrutvā~ ~api yaḥ~ dʰarmam imam~ prasannaḥ // 16.131 //
Strophe in ed. EBC: 132
Verse: a tasmād idaṃ dʰarmam udārakāmāḥ
tasmāt~ idam~ dʰarmam udārakāmāḥ
Verse: b śr̥ṇvaṃtu nityaṃ śubʰapuṇyahetuṃ /
śr̥ṇvantu nityam~ śubʰapuṇyahetum /
Verse: c śrutvānumodya praṇidʰāya bodʰau
śrutvā~ ~anumodya praṇidʰāya bodʰau
Verse: d bʰaktyā triratnaṃ satataṃ bʰajaṃtu // 16.132 //
bʰaktyā triratnam~ satatam~ bʰajantu // 16.132 //
Ucchvasa: 17
Strophe in ed. EBC: 1
Verse: a śākyasiṃhoditaṃ dʰarmamāhātmyakaṃ brahmamukʰyāḥ surā bodʰisattvās tapasyāpare /
śākyasiṃhoditam~ dʰarmamāhātmyakam~ brahmamukʰyāḥ surā bodʰisattvāḥ~ tapasyāpare /
Verse: b te samākarṇya durlabʰyam etat punaḥ śrotukāmāḥ puraṃ jagmur evaṃ prasādyārcayan /
te samākarṇya durlabʰyam etat punaḥ śrotukāmāḥ puram~ jagmuḥ~ evam~ prasādya~ ~arcayan /
Verse: c kr̥ṣṇa āṣāḍʰamāse titʰāvagnidaive ca bʰo karṇasaṃjñe ca caṃdre dine satkṣaṇe /
kr̥ṣṇe~ āṣāḍʰamāse titʰāvagnidaive ca bʰo karṇasaṃjñe ca candre dine satkṣaṇe /
Verse: d buddʰalokānanusmr̥tya sarvāñcanān uddʰariṣṇuḥ prajāstātapūrvāḥ samiccʰan pratastʰe // 17.1 //
buddʰalokānanusmr̥tya sarvāñcanān uddʰariṣṇuḥ prajāstātapūrvāḥ samiccʰan pratastʰe // 17.1 //
Strophe in ed. EBC: 2
Verse: a mr̥gavanagatakāśikānvāgatā brāhmaṇā goṣṭʰikās triṃśasaṃkʰyeyakā bʰikṣavaḥ śrīmunīṃdrād babʰuḥ /
mr̥gavanagatakāśikānvāgatā brāhmaṇā goṣṭʰikāḥ~ triṃśasaṃkʰyeyakāḥ~ bʰikṣavaḥ śrīmunīndrāt~ babʰuḥ /
Verse: b tridivabʰuvanam āgamat kāśikā kāśideśīyaveśyārcayitvā jinaṃ saṃniyojyātmajāñcʰrīgʰane /
tridivabʰuvanam āgamat kāśikā kāśideśīyaveśyārcayitvā jinam~ saṃniyojyātmajāñcʰrīgʰane /
Verse: c muditahr̥dayayājñakān kāśideśīyakāṃs triṃśataḥ śrāvakāṃl lokajit prākarodbodʰicaryāṃ dadan /
muditahr̥dayayājñakān kāśideśīyakān~ triṃśataḥ śrāvakān~ lokajit prākarot~ bodʰicaryām~ dadan /
Verse: d dvijagaṇagurumaitramaitrāyaṇīputrapūrṇābʰidʰaḥ prāpya bodʰiṃ babʰūvāryabʰikṣur munīṃdrād atʰo // 17.2 //
dvijagaṇagurumaitramaitrāyaṇīputrapūrṇābʰidʰaḥ prāpya bodʰim~ babʰūva~ ~āryabʰikṣuḥ~ munīndrāt~ atʰaḥ~ // 17.2 //
Strophe in ed. EBC: 3
Verse: a marakatanigamāvanīpālayaṣṭā 'jayākʰyo dvijas tat suto nālakākʰyaḥ śrutiṃ dʰārakaḥ sottaraḥ /
marakatanigamāvanīpālayaṣṭā ~ajayākʰyaḥ~ dvijaḥ~ tat sutaḥ~ nālakākʰyaḥ śrutim~ dʰārakaḥ sa~ ~uttaraḥ /
Verse: b dʰr̥tisamabʰidʰatāpaso viṃdʰyavāsī tatʰā cājitaḥ saṃjayī śiṣyavargānvito brāhmaṇastāpasaḥ /
dʰr̥tisamabʰidʰatāpasaḥ~ vindʰyavāsī tatʰā ca~ ~ajitaḥ saṃjayī śiṣyavargānvitaḥ~ brāhmaṇastāpasaḥ /
Verse: c śaraṇam abʰigatān munīṃdro 'karot tāṃś ca bʰikṣūn kareṇa spr̥śaṃś cakracihnena viṃdʰyācale vāsinaḥ /
śaraṇam abʰigatān munīndraḥ~ ~akarot tān~ ca bʰikṣūn kareṇa spr̥śan~ cakracihnena vindʰyācale vāsinaḥ /
Verse: d munivarapadam āśritaś cailapatro 'pi nāgo babʰau śāṃtacaryānvito rasnamālābʰir arcayansan (?) // 17.3 //
munivarapadam āśritaḥ~ cailapatraḥ~ ~api nāgaḥ~ babʰau śāntacaryānvitaḥ~ rasnamālābʰiḥ~ arcayansan (?) // 17.3 //
Strophe in ed. EBC: 4
Verse: a trikavyaṃgikā nāma saṃnyāsikā mātʰurīyā ca vidyākarākʰyaś ca vipro babʰūva /
trikavyaṅgikā nāma saṃnyāsikā mātʰurīyā ca vidyākarākʰyaḥ~ ca vipraḥ~ babʰūva /
Verse: b tayor ātmajaḥ śvetabālārkadeśīyasabʰyābʰidʰo brahmacārī suvijño 'bʰimānī /
tayoḥ~ ātmajaḥ śvetabālārkadeśīyasabʰyābʰidʰaḥ~ brahmacārī suvijñaḥ~ ~abʰimānī /
Verse: c vane mārgadāve gataś cottarād bʰikṣuvaryād vibuddʰopamāni mahābodʰikāmaḥ /
vane mārgadāve gataḥ~ ca~ ~uttarāt~ bʰikṣuvaryāt~ vibuddʰopamāni mahābodʰikāmaḥ /
Verse: d sa sarvajñam abʰyartʰayan nāryacaryāṃ babʰūvottamaḥ sabʰyabʰikṣuḥ prasiddʰaḥ sabʰāsu // 17.4 //
sa sarvajñam abʰyartʰayan na~ ~āryacaryām~ babʰūva~ ~uttamaḥ sabʰyabʰikṣuḥ prasiddʰaḥ sabʰāsu // 17.4 //
Strophe in ed. EBC: 5
Verse: a varaṇātaṭasaṃbʰavavr̥kṣavarārcanato janito lalitāprabudʰātmabʰavaḥ /
varaṇātaṭasaṃbʰavavr̥kṣavarārcanataḥ~ janitaḥ~ lalitāprabudʰātmabʰavaḥ /
Verse: b sa yaśoda iti pratʰito bʰuvate surarājavaco 'mr̥tasiṃcanato vibudʰaḥ /
sa yaśodaḥ~ iti pratʰitaḥ~ bʰuvate surarājavacaḥ~ ~amr̥tasiṃcanataḥ~ vibudʰaḥ /
Verse: c samanusmr̥tapūrvakatʰo mr̥gadāvavanaṃ sasakʰo 'bʰyagamad yaśasā sahitaḥ /
samanusmr̥tapūrvakatʰaḥ~ mr̥gadāvavanam~ sasakʰaḥ~ ~abʰyagamat~ yaśasā sahitaḥ /
Verse: d bʰagavān api taṃ svakareṇa mr̥jañ śirasi pracakāra mahottamabʰikṣuguruṃ // 17.5 //
bʰagavān api tam~ svakareṇa mr̥jan~ śirasi pracakāra mahottamabʰikṣugurum // 17.5 //
Strophe in ed. EBC: 6
Verse: a śrīgʰano 'sau mahābr̥ddʰanāmā pratastʰe samaṃ bʰikṣubʰir bʰadravargīyakaiś cānvitaḥ /
śrīgʰanaḥ~ ~asau mahābr̥ddʰanāmā pratastʰe samam~ bʰikṣubʰiḥ~ bʰadravargīyakaiḥ~ ca~ ~anvitaḥ /
Verse: b caṃkramākʰyāṃ ca yātrāṃ jagadrakṣaṇārtʰaṃ maharddʰiṃ prakāśyāviśatkāśikākʰyāṃ puri /
caṅkramākʰyām~ ca yātrām~ jagadrakṣaṇārtʰam~ maharddʰim~ prakāśya~ ~aviśat kāśikākʰyām~ puri /
Verse: c svastiko nāma vārāṇasītʰo daridro dvijaḥ śrīgʰanasya prasādāptadravyo divo /
svastikaḥ~ nāmaḥ~ vārāṇasītʰaḥ~ daridraḥ~ dvijaḥ śrīgʰanasya prasādāptadravyaḥ~ divaḥ~ /
Verse: d dāsabʰūyaṃ jine śāsane saṃniyojyānuprāpyābʰavad bʰikṣur arhan munīṃdrāc carīṃ // 17.6 //
dāsabʰūyam~ jine śāsane saṃniyojya~ ~anuprāpya~ ~abʰavat~ bʰikṣuḥ~ arhan munīndrāt~ carīm // 17.6 //
Strophe in ed. EBC: 7
Verse: a kāśirājaṃ divodāsasaṃjñaṃ suvarṇīyadʰānyādibʰir vadʰayan pauralokāṃs tatʰā /
kāśirājam~ divodāsasaṃjñam~ suvarṇīyadʰānyādibʰiḥ~ vadʰayan pauralokān~ tatʰā /
Verse: b deśadeśāṃtare kānane gahvare parvate 'smin vihāre vasan nāgamajjāhnavīṃ /
deśadeśāntare kānane gahvare parvate ~asmin vihāre vasan nāgamajjāhnavīm /
Verse: c nāviko jāhnavīṃ pārayitvā jinaṃ pūjayām āsa pūjopacārair dadau pāyasaṃ /
nāvikaḥ~ jāhnavīm~ pārayitvā jinam~ pūjayām āsa pūjopacāraiḥ~ dadau pāyasam /
Verse: d tat prasādāc ca bʰikṣur babʰūvātʰa vāsaṃ jinasyājñayā prāpa bauddʰāśrame kānane // 17.7 //
tat prasādāt~ ca bʰikṣuḥ~ babʰūva~ ~atʰa vāsam~ jinasya~ ~ājñayā prāpa bauddʰāśrame kānane // 17.7 //
Strophe in ed. EBC: 8
Verse: a jāhnavīm uttarañ cʰrīgʰanaḥ kāśyapasyāśramaṃ coruvilvābʰidʰānaṃ gayāyāṃ yayau /
jāhnavīm uttaram~ ~śrīgʰanaḥ kāśyapasya~ ~āśramam~ ca~ ~uruvilvābʰidʰānam~ gayāyām~ yayau /
Verse: b tatra carddʰiṃ prakāśyoruvilvādikān kāśyapāñśiṣyasaṃgʰaiḥ sahasrādʰikair anvitān /
tatra carddʰim~ prakāśya~ ~uruvilvādikān kāśyapān~ śiṣyasaṃgʰaiḥ sahasrādʰikaiḥ~ anvitān /
Verse: c bʰikṣuvaryāṃś cakārāśu tān bodʰicaryāsu saṃyojayitvā pravr̥tter nivr̥ttau punaḥ /
bʰikṣuvaryān~ cakāra~ ~āśu tān bodʰicaryāsu saṃyojayitvā pravr̥tteḥ~ nivr̥ttau punar~ /
Verse: d śiṣyasaṃgʰaiḥ śatānāṃ tribʰiḥ saṃyutaś copasenābʰidʰā mātulasyājñayābʰūdyatiḥ // 17.8 //
śiṣyasaṃgʰaiḥ śatānām~ tribʰiḥ saṃyutaḥ~ ca~ ~upasenābʰidʰā mātulasya~ ājñaya~ ~abʰūt~ yatiḥ // 17.8 //
Strophe in ed. EBC: 9
Verse: a dʰarmasaṃjñāṭavīsaṃstʰitān saptasaṃkʰyāśatāṃs tāpasān nirvr̥tān saṃvyadʰāc cʰrīgʰanaḥ /
dʰarmasaṃjñāṭavīsaṃstʰitān saptasaṃkʰyāśatān~ tāpasān nirvr̥tān saṃvyadʰāt~ ~śrīgʰanaḥ /
Verse: b grāmikās tāḥ sujātādikā naṃdikasyātmajā bʰikṣuṇīś cākarod dʰarmarāṭ paurvikāḥ /
grāmikāḥ~ tāḥ sujātādikāḥ~ nandikasya~ ~ātmajā bʰikṣuṇīḥ~ ca~ ~akarot~ dʰarmarāj~ paurvikāḥ /
Verse: c rājagehābʰidʰe pattane biṃbisāraṃ nr̥paṃ buddʰisārāgrajanmānumeyaṃ vibʰuṃ /
rājagehābʰidʰe pattane bimbisāram~ nr̥pam~ buddʰisārāgrajanmānumeyam~ vibʰum /
Verse: d bodʰayitvā pravr̥ttyā nivr̥ttyākarod buddʰasevāparaṃ bodʰisattvaṃ sakr̥dgāminaṃ // 17.9 //
bodʰayitvā pravr̥ttyā nivr̥ttyā~ ~akarot~ buddʰasevāparam~ bodʰisattvam~ sakr̥dgāminam // 17.9 //
Strophe in ed. EBC: 10
Verse: a tato 'nyatra grāme ca nāradyasaṃjñe dvijo dʰarmapālī ca śālyābʰidʰā brāhmaṇī ca /
tataḥ~ ~anyatra grāme ca nāradyasaṃjñe dvijaḥ~ dʰarmapālī ca śālyābʰidʰāḥ~ brāhmaṇī ca /
Verse: b tayor ātmajaḥ saptamaś copatiṣyābʰidʰo 'bʰūc caturvedapāraṃ gato bauddʰabʰikṣuḥ /
tayoḥ~ ātmajaḥ saptamaḥ~ ca~ ~upatiṣyābʰidʰaḥ~ ~abʰūt~ caturvedapāram~ gataḥ~ bauddʰabʰikṣuḥ /
Verse: c tatʰā kolatagrāmavāsīyadʰānyāyanākʰyo mahāpaṃḍito 'bʰūd dvijas tatsutaś ca /
tatʰā kolatagrāmavāsīyadʰānyāyanākʰyaḥ~ mahāpaṇḍitaḥ~ ~abʰūt~ dvijaḥ~ tatsutaḥ~ ca /
Verse: d sa maudgalyanāmā ca śālīsuto 'sau munīṃdraś cakārāśu tau bʰikṣuvaryau suśiṣyau // 17.10 //
sa maudgalyanāmā ca śālīsutaḥ~ ~asau munīndraḥ~ cakāra~ ~āśu tau bʰikṣuvaryau suśiṣyau // 17.10 //
Strophe in ed. EBC: 11
Verse: a mātulaṃ śāliputrasya dīrgʰānakʰābʰijñakaṃ tīkṣṇabuddʰiṃ cakārātʰa bʰikṣuṃ varaṃ /
mātulam~ śāliputrasya dīrgʰānakʰābʰijñakam~ tīkṣṇabuddʰim~ cakāra~ ~atʰa bʰikṣum~ varam /
Verse: b māgadʰe vaiṣaye saṃcarañ cʰrījino māgadʰaiḥ pūjitaḥ piṃḍapātrādibʰiś coddʰaran /
māgadʰe vaiṣaye saṃcaran~ ~śrījinaḥ~ māgadʰaiḥ pūjitaḥ piṇḍapātrādibʰiḥ~ ca~ ~uddʰaran /
Verse: c jetanāmarṣiṇā saṃpradatte vihāre vasan nāśramastʰān bahūn saṃniyojyātmani /
jetanāmarṣiṇā saṃpradatte vihāre vasan na~ ~āśramastʰān bahūn saṃniyojya~ ~ātmani /
Verse: d maitʰileyaṃ tatʰānaṃdasaṃjñaṃ sahāyānvitaṃ bʰikṣuvaryaṃ ca kr̥tvāvasad vatsaraṃ // 17.11 //
maitʰileyam~ tatʰā~ ~ānandasaṃjñam~ sahāyānvitam~ bʰikṣuvaryam~ ca kr̥tvā~ ~avasat~ vatsaram // 17.11 //
Strophe in ed. EBC: 12
Verse: a dvijaḥ kāśyapākʰyo dʰane yakṣarājo gurur vedavidyāsu rājādigehākʰyadeśī /
dvijaḥ kāśyapākʰyaḥ~ dʰane yakṣarājaḥ~ guruḥ~ vedavidyāsu rājādigehākʰyadeśī /
Verse: b sucittaḥ paṭaṃ caikavāsyaṃ samādʰāya sarvān vihāyāgamat tāpase bodʰim īpsuḥ /
sucittaḥ paṭam~ ca~ ~ekavāsyam~ samādʰāya sarvān vihāya~ ~āgamat tāpase bodʰim īpsuḥ /
Verse: c yadā bodʰivr̥kṣāśrito 'sau kumāras tapaḥ prācarad duṣkaraṃ tat ṣaḍabdaṃ mahātmā /
yadā bodʰivr̥kṣāśritaḥ~ ~asau kumāraḥ~ tapaḥ prācarat~ duṣkaram~ tat ṣaḍabdam~ mahātmā /
Verse: d tato 'vāptabodʰiṃ munīṃdraṃ samartʰyābʰavat kāśyapo 'sau yatīśo 'rhatām agragaṇyaḥ // 17.12 //
tataḥ~ ~avāptabodʰim~ munīndram~ samartʰya~ ~abʰavat kāśyapaḥ~ ~asau yatīśaḥ~ ~arhatām agragaṇyaḥ // 17.12 //
Strophe in ed. EBC: 13
Verse: a naradattamunir himaśailanivāsaparaḥ samanusmr̥tamātulapatʰya vacāḥ /
naradattamuniḥ~ himaśailanivāsaparaḥ samanusmr̥tamātulapatʰya vacāḥ /
Verse: b sugataṃ samagāt sahaśiṣyagaṇo bʰagavān api tān akaroj jinaśāsanagān /
sugatam~ samagāt sahaśiṣyagaṇaḥ~ bʰagavān api tān akarot~ jinaśāsanagān /
Verse: c atʰa śaktyabʰidʰā kamalā dvijaśaktivare yayatuḥ sugataṃ praṇipatya ca taṃ /
atʰa śaktyabʰidʰā kamalā dvijaśaktivare yayatuḥ sugatam~ praṇipatya ca tam /
Verse: d stʰita agrata eva tato muninā 'kr̥ta te varakʰikkʰiripātradʰare subʰage // 17.13 //
stʰitaḥ~ agrate~ eva tataḥ~ muninā ~akr̥ta te varakʰikkʰiripātradʰare subʰage // 17.13 //
Strophe in ed. EBC: 14
Verse: a śatasaptakarudrakatāpasaśiṣyagaṇā guruvākyam udāram anusmaritāḥ /
śatasaptakarudrakatāpasaśiṣyagaṇā guruvākyam udāram anusmaritāḥ /
Verse: b jinaśāsanataḥ śramaṇāḥ parito vyacarann upakāraparā dʰr̥takʰikkʰirikāḥ /
jinaśāsanataḥ śramaṇāḥ paritaḥ~ vyacaran~ upakāraparā dʰr̥takʰikkʰirikāḥ /
Verse: c atʰa raivatasaṃjña r̥ṣirmuditaḥ stutikr̥t samavāpya carīṃ samabʰūc cʰramaṇaḥ /
atʰa raivatasaṃjñaḥ~ r̥ṣirmuditaḥ stutikr̥t samavāpya carīm~ samabʰūt~ ~śramaṇaḥ /
Verse: d gurubʰaktoparaḥ samakāṃcanamr̥t sasamādʰisudʰāraṇibʰr̥t triviṣādyapahr̥t // 17.14 //
gurubʰaktoparaḥ samakāṃcanamr̥t sasamādʰisudʰāraṇibʰr̥t triviṣādyapahr̥t // 17.14 //
Strophe in ed. EBC: 15
Verse: a pūrṇasaṃjñādikāñ cʰrāvatīyān gr̥hastʰān vidʰāyānugāñc cʰrāvakān piṃḍapātrānvitān /
pūrṇasaṃjñādikān~ ~śrāvatīyān gr̥hastʰān vidʰāya~ ~anugān~ ~śrāvakān piṇḍapātrānvitān /
Verse: b duḥkʰino 'nekaśaḥ śrīdatulyāṃs tatʰā cāṃgadīnān supuṣṭānanātʰādyapiṃḍādikān /
duḥkʰinaḥ~ ~anekaśaḥ śrīdatulyān~ tatʰā ca~ ~āngadīnān supuṣṭānanātʰādyapiṇḍādikān /
Verse: c deśayitvā ca dʰarmaṃ samuddʰārayañ jetakāraṇyam āśritya varṣadvayaṃ śrīgʰanaḥ /
deśayitvā ca dʰarmam~ samuddʰārayan~ jetakāraṇyam āśritya varṣadvayam~ śrīgʰanaḥ /
Verse: d jetasaṃjñaṃ muniṃ bodʰayitvā punaḥ pūrṇabʰikṣuṃ tataḥ stʰāpayitvā pratastʰe tataḥ // 17.15 //
jetasaṃjñam~ munim~ bodʰayitvā punaḥ pūrṇabʰikṣum~ tataḥ stʰāpayitvā pratastʰe tataḥ // 17.15 //
Strophe in ed. EBC: 16
Verse: a atʰa prastʰitaḥ śrīgʰanaś corasaṃgʰebʰya etānavan sārtʰasaṃgʰān nidʰānoddʰavaiḥ svaiḥ /
atʰa prastʰitaḥ śrīgʰanaḥ~ corasaṅgʰebʰyaḥ~ etānavan sārtʰasaṃgʰān nidʰānoddʰavaiḥ svaiḥ /
Verse: b tataḥ saṃcaran piṃḍapātraṃ guhītvā vaṇiksaṃgʰadattaṃ yayau rājagehopakaṃṭʰe /
tataḥ saṃcaran piṇḍapātram~ guhītvā vaṇiksaṅgʰadattam~ yayau rājagehopakaṇṭʰe /
Verse: c atʰo veṇusaṃjñe vane śālapūrṇe ca caurair dʰanāḍʰyaiḥ pradattaṃ jagʰāsārgʰyabʰojyaṃ /
atʰaḥ~ veṇusaṃjñe vane śālapūrṇe ca cauraiḥ~ dʰanāḍʰyaiḥ pradattam~ jagʰāsa~ ~argʰyabʰojyam /
Verse: d tatʰā saptasaṃkʰyāśatāṃś caurasaṃgʰān akārṣīc cʰramaṇyāṃś ca tān piṃḍapātrādi dattvā // 17.16 //
tatʰā saptasaṃkʰyāśatāḥ~ caurasaṃgʰān akārṣīt~ ~śramaṇyāḥ~ ca tān piṇḍapātrādi dattvā // 17.16 //
Strophe in ed. EBC: 17
Verse: a āmaṃtraṇe buddʰaputrasya śuddʰodano vārtikau prājñapac cʰaṃdakodāyināv eva /
āmantraṇe buddʰaputrasya śuddʰodanaḥ~ vārtikau prājñapat~ cʰandakodāyinau~ eva /
Verse: b tvaddarśanāśāśritau mātr̥tātau yaśodʰr̥k pramukʰyā mahiṣyaḥ suto bālako 'sau ca /
tvaddarśanāśāśritau mātr̥tātau yaśodʰr̥k pramukʰyā mahiṣyaḥ sutaḥ~ bālakaḥ~ ~asau ca /
Verse: c saṃsārarakṣāparas tvaṃ hi tāteti buddʰyā kim u jñāpayāmīty ahaṃ tau ca jagmāte /
saṃsārarakṣāparaḥ~ tvam~ hi tāta~ ~iti buddʰyā kim u jñāpayāmi~ ~iti~ aham~ tau ca jagmāte /
Verse: d tau veṇusaṃjñe vihāre śritaṃ buddʰam ānamya jijñāpayāṃ cakratuḥ sāśrunetrau tat // 17.17 //
tau veṇusaṃjñe vihāre śritam~ buddʰam ānamya jijñāpayām~ cakratuḥ sāśrunetrau tat // 17.17 //
Strophe in ed. EBC: 18
Verse: a cʰaṃdakodāyinau maṃtraṇe saṃmatau buddʰamāhātmyatuṣṭāv abʰūtāṃ yatīśau /
cʰandakodāyinau mantraṇe saṃmatau buddʰamāhātmyatuṣṭau~ abʰūtām~ yatīśau /
Verse: b parau tau purodʰāya tasmād vanāt saṃpratastʰe jineṃdraḥ saha śrāvakair bʰikṣubʰiḥ sādʰubʰiḥ /
parau tau purodʰāya tasmāt~ vanāt saṃpratastʰe jinendraḥ saha śrāvakaiḥ~ bʰikṣubʰiḥ sādʰubʰiḥ /
Verse: c deśadeśāṃtare saṃkraman saṃvasann uddʰaran vardʰayañ cʰrāvakāṃś cairikān ahartaḥ /
deśadeśāntare saṃkraman saṃvasan~ uddʰaran vardʰayan~ ~śrāvakān~ cairikān ahartaḥ /
Verse: d prāpa nigrodʰasaṃjñaṃ vanaṃ bʰāsayaṃs tejasā kaṃpayan medinīṃ nāśayan dīnatāṃ // 17.18 //
prāpa nigrodʰasaṃjñam~ vanam~ bʰāsayan~ tejasā kampayan medinīm~ nāśayan dīnatām // 17.18 //
Strophe in ed. EBC: 19
Verse: a codayām āsa bʰūyaḥ prajā buddʰasaṃdarśane 'tʰo yayau saṃgatair lokasaṃgʰais tataḥ /
codayām āsa bʰūyaḥ prajāḥ~ buddʰasaṃdarśane ~atʰaḥ~ yayau saṃgataiḥ~ lokasaṅgʰaiḥ~ tataḥ /
Verse: b muṃḍitān bʰikṣukān adʰvagān piṃḍapātrārtʰino darśayan devadattānubodʰas tataḥ /
muṇḍitān bʰikṣukān adʰvagān piṇḍapātrārtʰinaḥ~ darśayan devadattānubodʰaḥ~ tataḥ /
Verse: c vārayām āsa bʰikṣūn purīsaṃgame 'tʰo svayaṃ prāgamad rājagehaṃ prati svaiḥ saha /
vārayām āsa bʰikṣūn purīsaṃgame ~atʰaḥ~ svayam~ prāgamat~ rājageham~ prati svaiḥ saha /
Verse: d parṣadi dvāpare 'stʰo nr̥po 'tʰo jino bʰikṣuvārtābʰibodʰo yatiṃ prājñapadbodʰane // 17.19 //
parṣadi dvāpare ~astʰaḥ~ nr̥paḥ~ ~atʰaḥ~ jinaḥ~ bʰikṣuvārtābʰibodʰaḥ~ yatim~ prājñapadbodʰane // 17.19 //
Strophe in ed. EBC: 20
Verse: a jinaśāsanato 'bʰyagan nagare kapile yatirāṭ sa udāyyabʰidʰo hy atʰa ca /
jinaśāsanataḥ~ ~abʰyagat~ nagare kapile yatirāj~ sa udāyyabʰidʰaḥ~ hi~ atʰa ca /
Verse: b nr̥patiṃ sadasi stʰitam aṣṭaśatarddʰivaraṃ samadarśayad r̥ddʰivatām adʰipaḥ /
nr̥patim~ sadasi stʰitam aṣṭaśatarddʰivaram~ samadarśayat~ r̥ddʰivatām adʰipaḥ /
Verse: c gagaṇād avatārya ca taṃ nr̥patiṃ caturāryakasatyakatʰām akatʰat sasabʰaṃ /
gagaṇāt~ avatārya ca tam~ nr̥patim~ caturāryakasatyakatʰām akatʰat sasabʰam /
Verse: d pratipūjya ca taṃ nararāḍ anubuddʰamanāḥ sajanaḥ samagāt sahapūjyavidʰiḥ // 17.20 //
pratipūjya ca tam~ nararāj~ anubuddʰamanāḥ sajanaḥ samagāt sahapūjyavidʰiḥ // 17.20 //
Strophe in ed. EBC: 21
Verse: a mudito nr̥patir jinadarśanato 'ṣṭaśatopakaraiḥ pratipūjya vavaṃda padau /
muditaḥ~ nr̥patiḥ~ jinadarśanataḥ~ ~aṣṭaśatopakaraiḥ pratipūjya vavanda padau /
Verse: b sugato 'pyagamad gagaṇe hy atʰa viśvamayākr̥ti rūpa madarśayad ekatanuḥ /
sugataḥ~ ~apyagamat~ gagaṇe hi~ atʰa viśvamayākr̥ti rūpam adarśayat~ ekatanuḥ /
Verse: c pratʰamaṃ jvalano hyamr̥taṃ mr̥garāḍ dvirado hayarāṭ śikʰirāṭ kʰagarāṭ magʰavā /
pratʰamam~ jvalanaḥ~ hi~ amr̥tam~ mr̥garāj~ dviradaḥ~ hayarāj~ śikʰirāj~ kʰagarāj~ magʰavā /
Verse: d yamarājamukʰā daśalokavarā dinapo niśipo bʰagaṇā vidʰiviṣṇumr̥ḍāḥ // 17.21 //
yamarājamukʰāḥ~ daśalokavarāḥ~ dinapaḥ~ niśipaḥ~ bʰagaṇā vidʰiviṣṇumr̥ḍāḥ // 17.21 //
Strophe in ed. EBC: 22
Verse: a ditijā dʰr̥tarāṣṭramukʰāś caturā drumasiddʰamahīpatiyogigaṇā yatayaḥ /
ditijāḥ~ dʰr̥tarāṣṭramukʰāḥ~ caturāḥ~ drumasiddʰamahīpatiyogigaṇāḥ~ yatayaḥ /
Verse: b vasavo manavo vanajāmakarapramukʰā jalajāḥ kʰacarā garuḍapramukʰāḥ /
vasavaḥ~ manavaḥ~ vanajāmakarapramukʰāḥ~ jalajāḥ kʰacarāḥ~ garuḍapramukʰāḥ /
Verse: c tuṣitādʰipatipramukʰā bʰuvananeṣv api martyapure balisadmani ye hy adʰipāḥ /
tuṣitādʰipatipramukʰāḥ~ bʰuvananeṣu~ api martyapure balisadmani ye hi~ adʰipāḥ /
Verse: d yataradbʰuvane vilasatyakʰilaṃ bʰagavān adadʰāt kʰalu viśvamayaḥ sakalaṃ // 17.22 //
yataradbʰuvane vilasatyakʰilam~ bʰagavān adadʰāt kʰalu viśvamayaḥ sakalam // 17.22 //
Strophe in ed. EBC: 23
Verse: a vijñapyamāne nr̥pe satyaloke 'vatīrṇo 'ṃtarīkṣāt sva āsīna evaṃ munīśo /
vijñapyamāne nr̥pe satyaloke ~avatīrṇaḥ~ ~antarīkṣāt sve~ āsīne~ evam~ munīśaḥ~ /
Verse: b 'katʰad dvādaśākāradʰarmaṃ punar gautamīṃ locanāḍʰyāṃ vidʰāyānugopādikās tāś ca /
~akatʰat~ dvādaśākāradʰarmam~ punar gautamīm~ locanāḍʰyām~ vidʰāya~ ~anugopādikāḥ~ tāḥ~ ca /
Verse: c kr̥tvā mudāḍʰyāś ca sarvāḥ prajā modayām āsa cakre nivr̥ttau parāṃś cāpi dʰarmeṣu /
kr̥tvā mudāḍʰyāḥ~ ca sarvāḥ prajāḥ~ modayām āsa cakre nivr̥ttau parān~ ca~ ~api dʰarmeṣu /
Verse: d ānaṃdapūrṇo 'tʰa śuddʰodanaḥ prākaron maṃtraṇāṃ saṃgʰabʰojye ca tūṣṇīm abʰūt so 'tʰa // 17.23 //
ānandapūrṇaḥ~ ~atʰa śuddʰodanaḥ prākarot~ mantraṇām~ saṅgʰabʰojye ca tūṣṇīm abʰūt saḥ~ ~atʰa // 17.23 //
Strophe in ed. EBC: 24
Verse: a āmaṃtritaḥ śākyasiṃho 'tʰa sārdʰaṃ svasaṃgʰair mahatprātihāryaṃ prakāśyāgamad deśe /
āmantritaḥ śākyasiṃhaḥ~ ~atʰa sārdʰam~ svasaṅgʰaiḥ~ mahatprātihāryam~ prakāśya~ ~āgamat~ deśe /
Verse: b bʰūmis tad ākaṃpayat puṣpavr̥ṣṭiś ca jānādiśaḥ saṃprakāśāv avau vāyur evaṃ ca /
bʰūmiḥ~ tat~ ākaṃpayat puṣpavr̥ṣṭiḥ~ ca jānādiśaḥ saṃprakāśau~ avau vāyuḥ~ evam~ ca /
Verse: c śeṣasya pr̥ṣṭʰe padaṃ saṃdadʰānā vidʰīśācyuteṃdrāṃtakāpāṃpatiśrīdabʰūteśa- /
śeṣasya pr̥ṣṭʰe padam~ saṃdadʰānāḥ~ vidʰīśācyutendrāntakāpāṃpatiśrīdabʰūteśa- /
Verse: d -vāyavyanair r̥tyasaptārcirādyāḥ surās tān purodʰāya kʰe 'nr̥tyayan devagaṃdʰarvān // 17.24 //
-vāyavyanaiḥ~ r̥tyasaptārcirādyāḥ surāḥ~ tān purodʰāya kʰe ~anr̥tyayan devagandʰarvān // 17.24 //
Strophe in ed. EBC: 25
Verse: a koṭiśo bʰikṣukāñ cʰrāvakān arhataḥ prājñikāṃś cairikān aupavāsān prakurvaṃs tatʰā /
koṭiśaḥ~ bʰikṣukān~ ~śrāvakān arhataḥ prājñikān~ cairikān aupavāsān prakurvan~ tatʰā /
Verse: b aṃdʰakān kubjakān paṃgukān unmadān aṃgahīnāṃs tatʰā dravyahīnān yatʰoddʰārayan /
andʰakān kubjakān paṅgukān unmadān aṅgahīnān~ tatʰā dravyahīnān yatʰā~ ~uddʰārayan /
Verse: c turyavargīyalokān niyojya pravr̥ttau nivr̥ttau triyāne catuḥsaṃgrahe 'ṣṭāṃgike /
turyavargīyalokān niyojya pravr̥ttau nivr̥ttau triyāne catuḥsaṃgrahe ~aṣṭāṅgike /
Verse: d caṃkramaṃś caṃkramann uddʰaran vardʰayan bʰikṣukān dvādaśe 'bde puraṃ svāṃ yayau // 17.25 //
caṅkraman~ caṅkraman~ uddʰaran vardʰayan bʰikṣukān dvādaśe ~abde puram~ svām~ yayau // 17.25 //
Strophe in ed. EBC: 26
Verse: a pratyahaṃ vardʰayan bʰikṣukān saṃgʰabʰojyaṃ ca kr̥tvā muhūrte śubʰe luṃbinīyātrikāṃ /
pratyaham~ vardʰayan bʰikṣukān saṅgʰabʰojyam~ ca kr̥tvā muhūrte śubʰe lumbinīyātrikām /
Verse: b prācarad bʰikṣubʰir brahmarudrādibʰiḥ pauralokaiḥ samaṃ so mahollāsavādyādibʰiḥ /
prācarat~ bʰikṣubʰiḥ~ brahmarudrādibʰiḥ pauralokaiḥ samam~ saḥ~ mahollāsavādyādibʰiḥ /
Verse: c plakṣavr̥kṣaṃ dadarśātʰa janmānubʰūtaṃ smaran saṃstʰitaḥ saṃsmito vaktrato nirgatā /
plakṣavr̥kṣam~ dadarśa~ ~atʰa janmānubʰūtam~ smaran saṃstʰitaḥ saṃsmitaḥ~ vaktrataḥ~ nirgatā /
Verse: d raśmayo dyotayitvā bʰuvaṃ veviśuḥ saṃprasādyātʰa devīṃ vanastʰām avādīt katʰāṃ // 17.26 //
raśmayaḥ~ dyotayitvā bʰuvam~ veviśuḥ saṃprasādya~ ~atʰa devīm~ vanastʰām avādīt katʰām // 17.26 //
Strophe in ed. EBC: 27
Verse: a paurvikāṃ rāhulīyāṃ tatʰā gopikāṃ maitrakanyāṃ svakīyāṃ ca tāṃ saudʰanīṃ kauśikāṃ /
paurvikām~ rāhulīyām~ tatʰā gopikām~ maitrakanyām~ svakīyām~ ca tām~ saudʰanīm~ kauśikām /
Verse: b luṃbinīplakṣam āśritya cātʰo taḍāge vasatyābʰigʰe 'sau priyāṃ mātupauṣīṃ katʰāṃ /
luṃbinīplakṣam āśritya ca~ ~atʰaḥ~ taḍāge vasatyābʰigʰe ~asau priyām~ mātupauṣīm~ katʰām /
Verse: c ekaśāṃgīṃ mahākautukīyāṃ punaḥ sautasomīṃ niyagrodʰasaṃjñe vane saṃvadan /
ekaśāṅgīm~ mahākautukīyām~ punar~ sautasomīm~ niyagrodʰasaṃjñe vane saṃvadan /
Verse: d suṃdarānaṃdamukʰyān svavaṃśyāñ śataṃ sapta prāvrājayat pauralokān api // 17.27 //
sundarānandamukʰyān svavaṃśyān~ śatam~ sapta prāvrājayat pauralokān api // 17.27 //
Strophe in ed. EBC: 28
Verse: a buddʰadʰarmānubʰāvaṃ prakāśyāpy asau stūpavimbaṃ vinirmāya rājyābʰiṣekaṃ dadan /
buddʰadʰarmānubʰāvam~ prakāśya~ ~api~ asau stūpavimbam~ vinirmāya rājyābʰiṣekam~ dadan /
Verse: b saunave preṣayan bʰūpatiṃ caityabʰaṭṭārakāgre vane dʰarmadʰātuṃ samabʰyarcayan /
saunave preṣayan bʰūpatim~ caityabʰaṭṭārakāgre vane dʰarmadʰātum~ samabʰyarcayan /
Verse: c rāhulaṃ gautamīṃ gopikādyāḥ striyaḥ kʰikkʰirīpātrahastā mahāmuṃḍitā bʰikṣuṇīḥ /
rāhulam~ gautamīm~ gopikādyāḥ striyaḥ kʰikkʰirīpātrahastāḥ~ mahāmuṇḍitāḥ~ bʰikṣuṇīḥ /
Verse: d cārayitvā hy ahorātrasaṃjñaṃ vrataṃ lakṣacaityaṃ punaḥ śārṅgabʰairyaṃ vasuṃdʰārikāṃ // 17.28 //
cārayitvā hi~ ahorātrasaṃjñam~ vratam~ lakṣacaityam~ punar~ śārṅgabʰairyam~ vasundʰārikām // 17.28 //
Strophe in ed. EBC: 29
Verse: a aṣṭasāhasrikānaigamāgeyagātʰe nidānāvadānau mahāyānasūtrābʰidʰaṃ /
aṣṭasāhasrikānaigamāgeyagātʰe nidānāvadānau mahāyānasūtrābʰidʰam /
Verse: b vyākaretyuktake jātakaṃ vaipulākʰyādbʰute copadeśaṃ tatʰodānakaṃ dvādaśaṃ /
vyākaretyuktake jātakam~ vaipulākʰyādbʰute ca~ ~upadeśam~ tatʰā~ ~udānakam~ dvādaśam /
Verse: c pāṭʰayaṃś cārayañ śrāvakaṃ cāpi pratyekayānaṃ mahāyānikaṃ saṃprakāśyābʰitaḥ /
pāṭʰayan~ cārayañ śrāvakam~ ca~ ~api pratyekayānam~ mahāyānikam~ saṃprakāśya~ ~abʰitaḥ /
Verse: d sārdʰamardʰatrayodaśyabʰikṣākasaṃgʰaiḥ paraiḥ kāpilād deśato niryayau lokajit // 17.29 //
sārdʰamardʰatrayodaśyabʰikṣākasaṅgʰaiḥ paraiḥ kāpilāt~ deśataḥ~ niryayau lokajit // 17.29 //
Strophe in ed. EBC: 30
Verse: a darśayan prātihāryaṃ pure kāpile tātamānaṃ tatʰā rāhulādyān vidʰāyārhataḥ /
darśayan prātihāryam~ pure kāpile tātamānam~ tatʰā rāhulādyān vidʰāya~ ~arhataḥ /
Verse: b bʰikṣuṇīr gautamīgopikādyāś ca rāmāś caturvargikāś cakravartyāsane saunavaṃ /
bʰikṣuṇīḥ~ gautamīgopikādyāḥ~ ca rāmāḥ~ caturvargikāḥ~ cakravartyāsane saunavam /
Verse: c stʰāpayitvā jine śāsane tāñ janān nāśayitvā daridrāṃdʰakāraṃ smaran mātaraṃ /
stʰāpayitvā jine śāsane tān~ janān nāśayitvā daridrāndʰakāram~ smaran mātaram /
Verse: d śrītvayaṃbʰvarcane cottarādiṅ mukʰaḥ saṃpratastʰe samaṃ bʰikṣubʰir brahmaviṣṇvīśvaraiḥ // 17.30 //
śrītvayaṃbʰvarcane ca~ ~uttarādik~ mukʰaḥ saṃpratastʰe samam~ bʰikṣubʰiḥ~ brahmaviṣṇvīśvaraiḥ // 17.30 //
Strophe in ed. EBC: 31
Verse: a śākyasiṃhasya janmāvadānasya māhātmyam evaṃ mayā bʰūriśo varṇitaṃ svalpaśaḥ /
śākyasiṃhasya janmāvadānasya māhātmyam evam~ mayā bʰūriśaḥ~ varṇitam~ svalpaśaḥ /
Verse: b paṃḍitaiḥ śodʰanīyaṃ yadatra cyutaṃ bālasaṃbʰāṣaṇaṃ nopahāsyāya harṣāya bʰoḥ /
paṇḍitaiḥ śodʰanīyam~ yadatra cyutam~ bālasaṃbʰāṣaṇam~ na~ ~upahāsyāya harṣāya bʰoḥ /
Verse: c viśvarūpākr̥ter dʰarmarājasya saṃsārarakṣākr̥to varṇanātkauśalaṃ yan mama /
viśvarūpākr̥teḥ~ dʰarmarājasya saṃsārarakṣākr̥taḥ~ varṇanātkauśalam~ yat~ mama /
Verse: d astu tatpuṇyapuṃjaṃ pravr̥ttau nivr̥ttau janānāṃ pramodāya ṣaḍyoniṣu stʰāyināṃ // 17.31 //
astu tatpuṇyapuñjam~ pravr̥ttau nivr̥ttau janānām~ pramodāya ṣaḍyoniṣu stʰāyinām // 17.31 //
Ucchvasa: Col.
Strophe in ed. EBC: 1
Verse: a śūnyavāṇāṃkayugvarṣe
śūnyavāṇāṃkayugvarṣe
Verse: b mārge māse 'site smare /
mārge māse ~asite smare /
Verse: c amr̥tānaṃdena likʰitaṃ
amr̥tānandena likʰitam~
Verse: d buddʰakāvyaṃ sudurlabʰaṃ // 0.1 //
buddʰakāvyam~ sudurlabʰam // 0.1 //
Strophe in ed. EBC: 2
Verse: a sarvatrānviṣya no labdʰvā
sarvatrānviṣya naḥ~ labdʰvā
Verse: b catuḥsargaṃ ca nirmitaṃ /
catuḥsargam~ ca nirmitam /
Verse: c caturdaśaṃ paṃcadaśaṃ
caturdaśam~ pañcadaśam~
Verse: d ṣoḍaśaṃ saptadaśaṃ tatʰā // 0.2 //
ṣoḍaśam~ saptadaśam~ tatʰā // 0.2 //
Copyright TITUS Project,
Frankfurt a/M, 8.12.2008.
No parts of this document may be republished in any form
without prior permission by the copyright holder.