TITUS
Mahabharata
Part No. 284
Chapter: 59
Adhyāya
59
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
ehi
kṣattar
draupadīm
ānayasva
;
priyāṃ
bʰāryāṃ
saṃmatāṃ
pāṇḍavānām
ehi
kṣattar
draupadīm
ānayasva
priyāṃ
bʰāryāṃ
saṃmatāṃ
pāṇḍavānām
/
Halfverse: c
saṃmārjatāṃ
veśma
paraitu
śīgʰram
;
ānando
naḥ
saha
dāsībʰir
astu
saṃmārjatāṃ
veśma
paraitu
śīgʰram
ānando
naḥ
saha
dāsībʰir
astu
/1/
Verse: 2
{Vidura
uvāca}
Halfverse: a
durvibʰāvyaṃ
bʰavati
tvādr̥śena
;
na
mandasaṃbudʰyasi
pāśabaddʰaḥ
durvibʰāvyaṃ
bʰavati
tvādr̥śena
na
manda-saṃbudʰyasi
pāśa-baddʰaḥ
/
Halfverse: c
prapāte
tvaṃ
lambamāno
na
vetsi
;
vyāgʰrān
mr̥gaḥ
kopayase
'tibālyāt
prapāte
tvaṃ
lambamāno
na
vetsi
vyāgʰrān
mr̥gaḥ
kopayase
_atibālyāt
/2/
Verse: 3
Halfverse: a
āśīviṣāḥ
śirasi
te
pūrṇakośā
mahāviṣāḥ
āśī-viṣāḥ
śirasi
te
pūrṇa-kośā
mahā-viṣāḥ
/
Halfverse: c
mā
kopiṣṭʰāḥ
sumandātman
mā
gamas
tvaṃ
yamakṣayam
mā
kopiṣṭʰāḥ
sumanda
_ātman
mā
gamas
tvaṃ
yama-kṣayam
/3/
Verse: 4
Halfverse: a
na
hi
dāsītvam
āpannā
kr̥ṣṇā
bʰavati
bʰārata
na
hi
dāsītvam
āpannā
kr̥ṣṇā
bʰavati
bʰārata
/
Halfverse: c
anīśena
hi
rājñaiṣā
paṇe
nyasteti
me
matiḥ
anīśena
hi
rājñā
_eṣā
paṇe
nyastā
_iti
me
matiḥ
/4/
Verse: 5
Halfverse: a
ayaṃ
dʰatte
veṇur
ivātmagʰātī
;
pʰalaṃ
rājā
dʰr̥tarāṣṭrasya
putraḥ
ayaṃ
dʰatte
veṇur
iva
_ātma-gʰātī
pʰalaṃ
rājā
dʰr̥ta-rāṣṭrasya
putraḥ
/
Halfverse: c
dyūtaṃ
hi
vairāya
mahābʰayāya
;
pakvo
na
budʰyaty
ayam
antakāle
dyūtaṃ
hi
vairāya
mahā-bʰayāya
pakvo
na
budʰyaty
ayam
anta-kāle
/5/
Verse: 6
Halfverse: a
nāruṃ
tudaḥ
syān
na
nr̥śaṃsavādī
;
na
hīnataḥ
param
abʰyādadīta
na
_aruṃ
tudaḥ
syān
na
nr̥śaṃsa-vādī
na
hīnataḥ
param
abʰyādadīta
/
Halfverse: c
yayāsya
vācā
para
udvijeta
;
na
tāṃ
vaded
ruśatīṃ
pāpalokyām
yayā
_asya
vācā
para\
udvijeta
na
tāṃ
vaded
ruśatīṃ
pāpa-lokyām
/6/
ՙ
Verse: 7
Halfverse: a
samuccaranty
ativādā
hi
vaktrād
;
yair
āhataḥ
śocati
rātryahāni
samuccaranty
ativādā
hi
vaktrād
yair
āhataḥ
śocati
rātry-ahāni
/
Halfverse: c
parasya
nāmarmasu
te
patanti
;
tān
paṇḍito
nāvasr̥jet
pareṣām
parasya
na
_amarmasu
te
patanti
tān
paṇḍito
na
_avasr̥jet
pareṣām
/7/
Verse: 8
Halfverse: a
ajo
hi
śastram
akʰanat
kilaikaḥ
;
śastre
vipanne
padbʰir
apāsya
bʰūmim
ajo
hi
śastram
akʰanat
kila
_ekaḥ
śastre
vipanne
padbʰir
apāsya
bʰūmim
/
q
Halfverse: c
nikr̥ntanaṃ
svasya
kaṇṭʰasya
gʰoraṃ
;
tadvad
vairaṃ
mā
kʰanīḥ
pāṇḍuputraiḥ
nikr̥ntanaṃ
svasya
kaṇṭʰasya
gʰoraṃ
tadvad
vairaṃ
mā
kʰanīḥ
pāṇḍu-putraiḥ
/8/
Verse: 9
Halfverse: a
na
kiṃ
cid
īḍyaṃ
pravadanti
pāpaṃ
;
vanecaraṃ
vā
gr̥hamedʰinaṃ
vā
na
kiṃcid
īḍyaṃ
pravadanti
pāpaṃ
vane-caraṃ
vā
gr̥ha-medʰinaṃ
vā
/
Halfverse: c
tapasvinaṃ
saṃparipūrṇa
vidyaṃ
;
bʰaṣanti
haivaṃ
śvanarāḥ
sadaiva
tapasvinaṃ
saṃparipūrṇa
vidyaṃ
bʰaṣanti
ha
_evaṃ
śva-narāḥ
sadā
_eva
/9/
Verse: 10
Halfverse: a
dvāraṃ
sugʰoraṃ
narakasya
jihmaṃ
;
na
budʰyase
dʰr̥tarāṣṭrasya
putra
dvāraṃ
sugʰoraṃ
narakasya
jihmaṃ
na
budʰyase
dʰr̥ta-rāṣṭrasya
putra
/
Halfverse: c
tvām
anvetāro
bahavaḥ
kurūṇāṃ
;
dyūtodaye
saha
duḥśāsanena
tvām
anvetāro
bahavaḥ
kurūṇāṃ
dyūta
_udaye
saha
duḥśāsanena
/10/
Verse: 11
Halfverse: a
majjanty
alābūni
śilāḥ
plavante
;
muhyanti
nāvo
'mbʰasi
śaśvad
eva
majjanty
alābūni
śilāḥ
plavante
muhyanti
nāvo
_ambʰasi
śaśvad
eva
/
Halfverse: c
mūḍʰo
rājā
dʰr̥tarāṣṭrasya
putro
;
na
me
vācaḥ
patʰyarūpāḥ
śr̥ṇoti
mūḍʰo
rājā
dʰr̥ta-rāṣṭrasya
putro
na
me
vācaḥ
patʰya-rūpāḥ
śr̥ṇoti
/11/
Verse: 12
Halfverse: a
anto
nūnaṃ
bʰavitāyaṃ
kurūṇāṃ
;
sudāruṇaḥ
sarvaharo
vināśaḥ
anto
nūnaṃ
bʰavitā
_ayaṃ
kurūṇāṃ
sudāruṇaḥ
sarva-haro
vināśaḥ
/
Halfverse: c
vācaḥ
kāvyāḥ
suhr̥dāṃ
patʰyarūpā
;
na
śrūyante
vardʰate
lobʰa
eva
vācaḥ
kāvyāḥ
suhr̥dāṃ
patʰya-rūpā
na
śrūyante
vardʰate
lobʰa\
eva
/12/
(E)12
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.