TITUS
Mahabharata
Part No. 284
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
ehi kṣattar draupadīm ānayasva; priyāṃ bʰāryāṃ saṃmatāṃ pāṇḍavānām
   
ehi kṣattar draupadīm ānayasva   priyāṃ bʰāryāṃ saṃmatāṃ pāṇḍavānām /
Halfverse: c    
saṃmārjatāṃ veśma paraitu śīgʰram; ānando naḥ saha dāsībʰir astu
   
saṃmārjatāṃ veśma paraitu śīgʰram   ānando naḥ saha dāsībʰir astu /1/

Verse: 2 
{Vidura uvāca}
Halfverse: a    
durvibʰāvyaṃ bʰavati tvādr̥śena; na mandasaṃbudʰyasi pāśabaddʰaḥ
   
durvibʰāvyaṃ bʰavati tvādr̥śena   na manda-saṃbudʰyasi pāśa-baddʰaḥ /
Halfverse: c    
prapāte tvaṃ lambamāno na vetsi; vyāgʰrān mr̥gaḥ kopayase 'tibālyāt
   
prapāte tvaṃ lambamāno na vetsi   vyāgʰrān mr̥gaḥ kopayase_atibālyāt /2/


Verse: 3 
Halfverse: a    
āśīviṣāḥ śirasi te   pūrṇakośā mahāviṣāḥ
   
āśī-viṣāḥ śirasi te   pūrṇa-kośā mahā-viṣāḥ /
Halfverse: c    
kopiṣṭʰāḥ sumandātman    gamas tvaṃ yamakṣayam
   
kopiṣṭʰāḥ sumanda_ātman    gamas tvaṃ yama-kṣayam /3/

Verse: 4 
Halfverse: a    
na hi dāsītvam āpannā   kr̥ṣṇā bʰavati bʰārata
   
na hi dāsītvam āpannā   kr̥ṣṇā bʰavati bʰārata /
Halfverse: c    
anīśena hi rājñaiṣā   paṇe nyasteti me matiḥ
   
anīśena hi rājñā_eṣā   paṇe nyastā_iti me matiḥ /4/


Verse: 5 
Halfverse: a    
ayaṃ dʰatte veṇur ivātmagʰātī; pʰalaṃ rājā dʰr̥tarāṣṭrasya putraḥ
   
ayaṃ dʰatte veṇur iva_ātma-gʰātī   pʰalaṃ rājā dʰr̥ta-rāṣṭrasya putraḥ /
Halfverse: c    
dyūtaṃ hi vairāya mahābʰayāya; pakvo na budʰyaty ayam antakāle
   
dyūtaṃ hi vairāya mahā-bʰayāya   pakvo na budʰyaty ayam anta-kāle /5/

Verse: 6 
Halfverse: a    
nāruṃ tudaḥ syān na nr̥śaṃsavādī; na hīnataḥ param abʰyādadīta
   
na_aruṃ tudaḥ syān na nr̥śaṃsa-vādī   na hīnataḥ param abʰyādadīta /
Halfverse: c    
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
   
yayā_asya vācā para\ udvijeta   na tāṃ vaded ruśatīṃ pāpa-lokyām /6/ ՙ

Verse: 7 
Halfverse: a    
samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni
   
samuccaranty ativādā hi vaktrād   yair āhataḥ śocati rātry-ahāni /
Halfverse: c    
parasya nāmarmasu te patanti; tān paṇḍito nāvasr̥jet pareṣām
   
parasya na_amarmasu te patanti   tān paṇḍito na_avasr̥jet pareṣām /7/

Verse: 8 
Halfverse: a    
ajo hi śastram akʰanat kilaikaḥ; śastre vipanne padbʰir apāsya bʰūmim
   
ajo hi śastram akʰanat kila_ekaḥ   śastre vipanne padbʰir apāsya bʰūmim / q
Halfverse: c    
nikr̥ntanaṃ svasya kaṇṭʰasya gʰoraṃ; tadvad vairaṃ kʰanīḥ pāṇḍuputraiḥ
   
nikr̥ntanaṃ svasya kaṇṭʰasya gʰoraṃ   tadvad vairaṃ kʰanīḥ pāṇḍu-putraiḥ /8/

Verse: 9 
Halfverse: a    
na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ gr̥hamedʰinaṃ
   
na kiṃcid īḍyaṃ pravadanti pāpaṃ   vane-caraṃ gr̥ha-medʰinaṃ /
Halfverse: c    
tapasvinaṃ saṃparipūrṇa vidyaṃ; bʰaṣanti haivaṃ śvanarāḥ sadaiva
   
tapasvinaṃ saṃparipūrṇa vidyaṃ   bʰaṣanti ha_evaṃ śva-narāḥ sadā_eva /9/

Verse: 10 
Halfverse: a    
dvāraṃ sugʰoraṃ narakasya jihmaṃ; na budʰyase dʰr̥tarāṣṭrasya putra
   
dvāraṃ sugʰoraṃ narakasya jihmaṃ   na budʰyase dʰr̥ta-rāṣṭrasya putra /
Halfverse: c    
tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena
   
tvām anvetāro bahavaḥ kurūṇāṃ   dyūta_udaye saha duḥśāsanena /10/

Verse: 11 
Halfverse: a    
majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbʰasi śaśvad eva
   
majjanty alābūni śilāḥ plavante   muhyanti nāvo_ambʰasi śaśvad eva /
Halfverse: c    
mūḍʰo rājā dʰr̥tarāṣṭrasya putro; na me vācaḥ patʰyarūpāḥ śr̥ṇoti
   
mūḍʰo rājā dʰr̥ta-rāṣṭrasya putro   na me vācaḥ patʰya-rūpāḥ śr̥ṇoti /11/

Verse: 12 
Halfverse: a    
anto nūnaṃ bʰavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ
   
anto nūnaṃ bʰavitā_ayaṃ kurūṇāṃ   sudāruṇaḥ sarva-haro vināśaḥ /
Halfverse: c    
vācaḥ kāvyāḥ suhr̥dāṃ patʰyarūpā; na śrūyante vardʰate lobʰa eva
   
vācaḥ kāvyāḥ suhr̥dāṃ patʰya-rūpā   na śrūyante vardʰate lobʰa\ eva /12/ (E)12



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.